Saŋyutta Nikāya,
V: MahāVagga
46. Bojjhanga Saŋyutta
VIII. Nirodha-Vaggo
Sutta 72
Dukkha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
I. Mahā Phalā Maha Nisaɱsā
Ekaɱ samayam Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Anicca dukkhasaññā bhikkhave, bhāvitā||
bahulīkatā||
mahapphalā hoti||
mahānisaŋsā.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
anicca dukkhasaññā||
kathaɱ bahulīkatā||
mahapphalā hoti,||
mahānisaŋsā?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
anicca dukkhasaññā||
evaɱ bahulīkatā||
mahapphalā hoti||
mahānisaŋsā" ti.|| ||
II. Aññā Sati Vā
Anicca dukkhasaññāya bhikkhave, bhāvitāya||
bahulīkatāya||
dvinnaɱ phalānaɱ||
aññataraɱ phalaɱ pāṭikaŋkhaɱ:||
diṭṭhe va dhamme aññā,||
sati vā upādisese anāgāmitā.|| ||
Kathaɱ bhāvitāya ca kho bhikkhave,||
anicca dukkhasaññāya||
kathaɱ bahulīkatāya||
dvinnaɱ phalānaɱ||
aññataraɱ phalaɱ pāṭikaŋkhaɱ,||
diṭṭhe va dhamme aññā,||
sati vā upādisese anāgāmitā?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitāya kho bhikkhave,||
anicca dukkhasaññāya||
evaɱ bahulīkatāya||
dvinnaɱ phalānaɱ||
aññataraɱ phalaɱ pāṭikaŋkhaɱ:||
diṭṭhe va dhamme aññā,||
sati vā upādisese anāgāmitā" ti.|| ||
III. Mahato Attha
Anicca dukkhasaññā bhikkhave, bhāvitā||
bahulīkatā||
mahato atthāya saŋvattati.|| ||
Kathaɱ bhāvitā bhikkhave,||
anicca dukkhasaññā||
kathaɱ bahulīkatā||
mahato atthāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
anicca dukkhasaññā||
evaɱ bahulīkatā||
mahato atthāya saŋvattatī" ti.|| ||
IV. Mahato Yoga Khema
Anicca dukkhasaññā bhikkhave, bhāvitā||
bahulīkatā||
mahato yogakkhemāya saŋvattati.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
anicca dukkhasaññā||
kathaɱ bahulīkatā||
mahato yogakkhemāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
anicca dukkhasaññā||
evaɱ bahulīkatā||
mahato yogakkhemāya saŋvattatī" ti.|| ||
V. Mahato Saɱvega
Anicca dukkhasaññā bhikkhave, bhāvitā||
bahulīkatā||
mahato saŋvegāya saŋvattati.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
anicca dukkhasaññā||
kathaɱ bahulīkatā||
mahato saŋvegāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
anicca dukkhasaññā||
evaɱ bahulīkatā||
mahato saŋvegāya saŋvattatī" ti.|| ||
VI. Phāsu-Vihāra
Anicca dukkhasaññā bhikkhave, bhāvitā||
bahulīkatā||
mahato phāsuvihārāya saŋvattati.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
anicca dukkhasaññā||
kathaɱ bahulīkatā||
mahato phāsuvihārāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjhaŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
anicca dukkhasaññā||
evaɱ bahulīkatā||
mahato phāsuvihārāya saŋvattatī" ti.|| ||