Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
10. Appamāda Vagga

Suttas 89-98

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

Sutta 89

Tathāgata Suttaṃ

i. Viveka

[89.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[89.2][pts] Yāvatā bhikkhave, sattā apadā vā dvipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññi-nā-saññino vā nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati,||
satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[89.3][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[89.4][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[89.5][pts] Yāvatā bhikkhave, sattā apadā vā dipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'evasaññino vā nāsaññino vā Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 90

Padam Suttaṃ

i. Viveka

[90.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[90.2][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggam akkhāyati yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[90.3][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[90.4][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati. Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[90.5][pts] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati. Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 91

Kūṭa Suttaṃ

i. Viveka

[91.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[91.2][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṅ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṃ tāsaṃ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[91.3][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṅ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[91.4][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṅ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṃ tāsaṃ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[91.5][pts] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṅ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṃ tāsaṃ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 92

Mūla Suttaṃ

i. Viveka

[92.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[92.2][pts] [44] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[92.3][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[92.4][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[92.5][pts] Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 93

Sāra Suttaṃ

i. Viveka

[93.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[93.2][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[93.3][pts]../../../../dhamma-vinaya/bd/sn/05_mv/sn05.46.089-098.olds. Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[93.4][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[93.5][pts] Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 94

Vassika Suttaṃ

i. Viveka

[94.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[94.2][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā. Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[94.3][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[94.4][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[94.5][pts] Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 95

Rāja Suttaṃ

i. Viveka

[95.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[95.2][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[95.3][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[95.4][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[95.5][pts] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā4 bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 96

Candima Suttaṃ

i. Viveka

[96.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[96.2][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[96.3][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[96.4][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[96.5][pts] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 97

Suriya Suttaṃ

i. Viveka

[97.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[97.2][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[97.3][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[97.4][pts] Seyyathā pi bhikkhave, sarada-samaye viddho vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ.|| ||

Tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[97.5][pts] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 


 

Sutta 98

Vattha Suttaṃ

i. Viveka

[98.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[98.2][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti. Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī ti.|| ||

 

§

 

ii. Rāga-vinaya

[98.3][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

iii. Amata

[98.4][pts] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī ti.|| ||

 

§

 

IV. Nibbāna

[98.5][pts] Seyyathā pi bhikkhave, yā kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "satta bojjh'aṅge bhāvessati, satta bojjh'aṅge bahulī-karissatī" ti.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karissati?|| ||

Idha, bhikkhave, bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

viriya-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

pīti-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

passaddhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

samādhi-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

upekkhā-sambojjh'aṅgaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjh'aṅge bhāveti, satta bojjh'aṅge bahulī-karotī" ti.|| ||


Contact:
E-mail
Copyright Statement