Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 7

Makkaṭa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[148]

[1][pts][bodh][than][olen] Evam me sutaṃ:|| ||

"Atthi bhikkhave, Himavato pabba-tarājassa duggā visamā desā.|| ||

Yattha n'eva makkaṭānaṃ cārī na manussānaṃ.|| ||

Atthi bhikkhave, Himavato pabba-tarājassa duggā visamā desā.|| ||

Yattha makkaṭānaṃ hi kho cārī na manussānaṃ.|| ||

Atthi bhikkhave, Himavato pabba-tarājassa sama bhūmibhāgā ramaṇīyā.|| ||

Yattha makkaṭānaṃ c'eva cārī manussānañ ca.|| ||

Tatra, bhikkhave, luddā makkaṭavīthisu lepaṃ oḍḍenti makkaṭānaṃ bādhanāya.|| ||

Tatra bhikkhave, ye te makkaṭā abālajātikā alola jātikā te taṃ lepaṃ disvā ārakā parivajjenti.|| ||

Yo pana so hoti makkaṭo bālajātiko lolajātiko.|| ||

So taṃ lepaṃ upasaṅkamitvā hatthena gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Hatthaṃ mocessāmī' ti dutiyena hatthena gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Ubho hatthe mocessāmī' ti pādenana gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Ubho hatthe mocessāmī' ti pādaṃ cāti dutiyena pādena gaṇhāti.|| ||

So tattha bajjhati.|| ||

'Ubho hatthe mocessāmi pāde cā' ti tuṇḍena gaṇhāti.|| ||

So tattha bajjhati.|| ||

Evaṃ hi so bhikkhave, makkaṭo pañcuḍḍito thanaṃ seti anayaṃ āpanno vyasanaṃ āpanno yathā-kāma-karaṇīyo [149] luddassa.|| ||

Tam enaṃ bhikkhave, luddo vijjhitvā||
tasmiṃ yeva kaṭṭhakataṅgāre avissajchetvā yena kāmaṃ pakkamati.|| ||

Evaṃ hi taṃ bhikkhave, hoti yo agocaro carati paravisaye.|| ||

Tasmātiha bhikkhave, mā agocare carittha paravisaye.|| ||

Agocare bhikkhave, carataṃ paravisaye lacchati Māro otāraṃ,||
lacchati Māro ārammaṇaṃ.|| ||

Ko ca bhikkhave, bhikkhuno agocaro paravisayo:||
yad idaṃ pañca kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ayaṃ bhikkhave, bhikkhuno agocaro paravisayo.|| ||

Gocare bhikkhave, caratha sake pettike vīsaye.|| ||

Gocare bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ.|| ||

Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo: yad idaṃ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ bhikkhave, bhikkhuno gocaro sako pettiko visayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement