Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 10

Bhikkhuni-Vāsaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[154]

[1][pts][bodh][olen][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena aññataro bhikkhun'ūpassayo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho sambahulā bhikkhuniyo yen'āyasmā Ānando ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmattaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho tā bhikkhuniyo āyasmantaṃ Ānandaṃ etad avocuṃ:|| ||

"Idha bhante, Ānanda, sambahulā bhikkhuniyo catusu sati-paṭṭhānesu sūpati-ṭ-ṭhita-cittā viharantiyo||
uḷāraṃ pubbenāparaṃ visesaṃ sañpajānantī" ti.|| ||

[155] "Evam etaṃ bhaginiyo!|| ||

Evam etaṃ bhaginiyo!|| ||

Yo hi koci bhaginiyo,||
bhikkhu vā bhikkhunī vā||
catusu sati-paṭṭhānesu||
sūpati-ṭ-ṭhita-citto viharati,||
tass'etaṃ pāṭikaṅkhaṃ||
uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī" ti.|| ||

Atha kho āyasmā Ānando tā bhikkhuniyo dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṃ-setvā uṭṭhāy'āsanā pakkami.|| ||

Atha kho āyasmā Ānando Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante, pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena aññataro bhikkhun'ūpassayo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā paññatena āsane nisīdiṃ.|| ||

Atha kho bhante, sambahulā bhikkhuniyo yenāhaṃ ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho bhante, tā bhikkhuniyo maṃ etad avocuṃ:|| ||

'Idha bhante Ānanda, sambahulā bhikkhuniyo catusu sati-paṭṭhānesu sūpati-ṭ-ṭhita-cittā viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī' ti.|| ||

Evaṃ vuttāhaṃ bhante, tā bhikkhuniyo etad avocaṃ:|| ||

'Evam etaṃ bhaginiyo!|| ||

Evam etaṃ bhaginiyo!|| ||

Yo hi koci bhaginiyo,||
bhikkhu vā bhikkhunī vā||
catusu sati-paṭṭhānesu sūpati-ṭ-ṭhita-citto viharati,||
tass'etaṃ pāṭikaṅkhaṃ||
uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī'" ti.|| ||

 

§

 

"Evam etaṃ Ānanda.|| ||

Evam etaṃ Ānanda.|| ||

Yo hi koci Ānanda,||
bhikkhu vā bhikkhunī vā||
catusu sati-paṭṭhānesu sūpati-ṭ-ṭhita-citto viharati,||
tass'etaṃ pāṭikaṅkhaṃ||
uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī.|| ||

Katamesu catusu?|| ||

Idh'Ānanda, bhikkhu||
kāye kāy'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[156] Tassa kāye kāy'ānupassino viharato||
kāyārammaṇo vā||
uppajjati kāyasmiṃ||
pariḷāho cetaso vā||
līnattaṃ bahiddhā vā cittaṃ vikkhipati.|| ||

Ten'Ānanda, bhikkhunā kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahitabbaṃ.|| ||

Tassa kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddha-kāyo sukhaṃ vedayati.|| ||

Sukhino cittaṃ samādhiyati.|| ||

So iti paṭisañcikkhati.|| ||

'Yassa khv'āhaṃ atthāya cittaṃ paṇidahiṃ||
so me attho abhinipphanno.|| ||

Handa dāni paṭisaṃharāmī' ti.|| ||

So paṭisaṃharati c'eva||
na ca vitakketi,||
na ca vicāreti.|| ||

'Avitakkho'mhi||
avicāro||
ajjhattaṃ satimā sukhitasmī' ti pajānāti.|| ||

Puna ca paraṃ Ānanda, bhikkhu||
vedanāsu vedan'ānupassī viharati,||
ātāpī||
sampajāno||
satimā,||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa vedanāsu vedan'ānupassino viharato||
vedanārammaṇo vā||
uppajjati kāyasmiṃ||
pariḷāho cetaso vā||
līnattaṃ bahiddhā vā cittaṃ vikkhipati.|| ||

Ten'Ānanda, bhikkhunā kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahitabbaṃ.|| ||

Tassa kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddha-kāyo sukhaṃ vedayati.|| ||

Sukhino cittaṃ samādhiyati.|| ||

So iti paṭisañcikkhati.|| ||

'Yassa khv'āhaṃ atthāya cittaṃ paṇidahiṃ||
so me attho abhinipphanno.|| ||

Handa dāni paṭisaṃharāmī' ti.|| ||

So paṭisaṃharati c'eva||
na ca vitakketi,||
na ca vicāreti.|| ||

'Avitakkho'mhi||
avicāro||
ajjhattaṃ satimā sukhitasmī' ti pajānāti.|| ||

Puna ca paraṃ Ānanda, bhikkhu citte citt'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa citte citt'ānupassino viharato||
cittārammaṇo vā||
uppajjati kāyasmiṃ||
pariḷāho cetaso vā||
līnattaṃ bahiddhā vā cittaṃ vikkhipati.|| ||

Ten'Ānanda, bhikkhunā kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahitabbaṃ.|| ||

Tassa kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddha-kāyo sukhaṃ vedayati.|| ||

Sukhino cittaṃ samādhiyati.|| ||

So iti paṭisañcikkhati.|| ||

'Yassa khv'āhaṃ atthāya cittaṃ paṇidahiṃ||
so me attho abhinipphanno.|| ||

Handa dāni paṭisaṃharāmī' ti.|| ||

So paṭisaṃharati c'eva||
na ca vitakketi,||
na ca vicāreti.|| ||

'Avitakkho'mhi||
avicāro||
ajjhattaṃ satimā sukhitasmī' ti pajānāti.|| ||

Puna ca paraṃ Ānanda, bhikkhu dhammesu Dhamm'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa dhammesu Dhamm'ānupassino viharato||
dhammārammaṇo vā||
uppajjati kāyasmiṃ||
pariḷāho cetaso vā||
līnattaṃ bahiddhā vā cittaṃ vikkhipati.|| ||

Ten'Ānanda, bhikkhunā kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahitabbaṃ.|| ||

Tassa kismiñci'd'eva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddha-kāyo sukhaṃ vedayati.|| ||

Sukhino cittaṃ samādhiyati.|| ||

So iti paṭisañcikkhati.|| ||

'Yassa khv'āhaṃ atthāya cittaṃ paṇidahiṃ||
so me attho abhinipphanno.|| ||

Handa dāni paṭisaṃharāmī' ti.|| ||

So paṭisaṃharati c'eva||
na ca vitakketi,||
na ca vicāreti.|| ||

'Avitakkho'mhi||
avicāro||
ajjhattaṃ satimā sukhitasmī' ti pajānāti.|| ||

Evaṃ kho Ānanda paṇidhāya bhāvanā hoti.|| ||

 

§

 

Kathañ c'Ānanda, appaṇidhāya bhāvanā hoti?|| ||

[157] Bahiddhā Ānanda, bhikkhu cittaṃ appaṇidhāya,|| ||

'Appaṇihitaṃ me bahiddhā cittan' ti pajānāti.|| ||

'Atha pacchāpure asaṅkhittaṃ vimuttaṃ,||
appaṇihitan' ti pajānāti.|| ||

Atha ca pana|| ||

'Kāye kāy'ānupassī viharāmi||
ātāpī||
sampajāno||
satimā||
sukham'asmī' ti pajānāti.|| ||

Bahiddhā Ānanda, bhikkhu cittaṃ appaṇihāya|| ||

'Appaṇihitaṃ me bahiddhā cittan' ti pajānāti.|| ||

'Atha pacchāpure asaṅkhittaṃ vimuttaṃ,||
appaṇihitan' ti pajānāti.|| ||

Atha ca pana|| ||

'Vedanāsu vedan'ānupassī viharāmi||
ātāpī||
sampajāno||
satimā||
sukham'asmī' ti pajānāti.|| ||

Bahiddhā Ānanda, bhikkhu cittaṃ appaṇihāya|| ||

'Appaṇihitaṃ me bahiddhā cittan' ti pajānāti.|| ||

'Atha pacchāpure asaṅkhittaṃ vimuttaṃ,||
appaṇihitan' ti pajānāti.|| ||

Atha ca pana|| ||

'Cittesu citt'ānupassī viharāmi||
ātāpī||
sampajāno||
satimā||
sukham'asmī' ti pajānāti.|| ||

Bahiddhā Ānanda, bhikkhu cittaṃ appaṇihāya|| ||

'Appaṇihitaṃ me bahiddhā cittan' ti pajānāti.|| ||

'Atha pacchāpure asaṅkhittaṃ vimuttaṃ,||
appaṇihitan' ti pajānāti.|| ||

Atha ca pana|| ||

'Dhammesu Dhamm'ānupassī viharāmi||
ātāpī||
sampajāno||
satimā||
sukham'asmī' ti pajānāti.|| ||

Evaṃ kho Ānanda, appaṇidhāya bhāvanā hoti.|| ||

Iti kho Ānanda, desitā mayā paṇidhāya bhāvanā,||
desitā appaṇidhāya bhāvanā.|| ||

Yaṃ Ānanda, Satthārā karaṇīyaṃ sāvakānaṃ||
hitesinā||
anukampa-kena||
anukampaṃ||
upādāya.|| ||

Kataṃ vo taṃ mayā.|| ||

Etāni Ānanda, rukkha-mūlāni,||
etāni suññ-ā-gārāni,||
nijjhāyath Ānanda,||
mā pamādattha,||
mā pacchā-vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Ānando Bhagavato bhāsitam abhinandi.|| ||

 

Ambapāli Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement