Saɱyutta Nikāya,
V: Mahā-Vagga
47. Satipaṭṭhana Saɱyutta
3. Sīlaṭṭhiti-Vagga
Sutta 23
Parihāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaɱ:|| ||
Ekaɱ samayaɱ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||
Atha kho āyasmā Bhaddo sāyanha-samayaɱ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasankami.|| ||
Upasaŋkamitvā āyasmatā Ānandena saddhiɱ sammodi.|| ||
Sammodaṇīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Bhaddo||
āyasmantaɱ Ānandaɱ etad avoca:|| ||
"Ko nu kho āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo parihānaɱ hoti?|| ||
Ko pan'āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo aparihānaɱ hotī ti?|| ||
"Sādhu sādhu āvuso Bhadda!|| ||
Bhaddako kho te āvuso Bhadda!|| ||
UmMaggo, bhaddakaɱ paṭibhānaɱ,||
kalyāṇī paripucchā.|| ||
Evaɱ hi tvaɱ āvuso Bhadda, pucchasi:|| ||
"Ko nu kho āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo parihānaɱ hoti?|| ||
Ko pan'āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo aparihānaɱ hotī ti?|| ||
"Evam āvuso" ti.|| ||
Catunnaɱ kho āvuso, sati-paṭṭhānānaɱ abhāvitattā abahulī-katattā Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hoti.|| ||
Catukkañca āvuso sati-paṭṭhānānaɱ bhāvitattā bahulī-katattā Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hoti.|| ||
Katamesaŋ catunnaɱ?
Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Imesaɱ kho āvuso catunnaɱ sati-paṭṭhānānaɱ abhāvitattā abahulī-katattā Tathāgate parinibbute Sad'Dhammo parihānaɱ hoti.|| ||
Imesañ ca kho āvuso catunnaɱ sati-paṭṭhānānaɱ bhāvitattā bahulī-katattā Tathāgate parinibbute Sad'Dhammo aparihānaɱ hotī" ti.