Saɱyutta Nikāya,
V: Mahā-Vagga
47. Satipaṭṭhana Saɱyutta
3. Sīlaṭṭhiti-Vagga
Sutta 27
Samatta Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaɱ:|| ||
Ekaɱ samayaɱ āyasmā ca Sāriputto||
āyasmā ca Mahā Moggallāno||
āyasmā ca Anuruddho||
Sākete viharanti,||
Kaṇṭakīvane.|| ||
Atha kho āyasmā ca Sāriputto||
āyasmā ca Mahā Moggallāno||
sāyanha-samayaɱ paṭisallāṇā vuṭṭhitā yen'āyasmā Anuruddho ten'upasankamiɱsu.|| ||
Upasaŋkamitvā āyasmatā anuruddhena saddhiɱ sammodiɱsu.|| ||
Sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdiɱsu.
Eka-m-antaɱ nisinno kho āyasmā Sāriputto āyasmantaɱ Anuruddhaɱ etad avoca:|| ||
"'Asekho!|| ||
Asekho' ti āvuso Anuruddha, vuccati.|| ||
Kittāvatā nu āvuso asekho hotī" ti?|| ||
Catunnaɱ kho āvuso sati-paṭṭhānānaɱ samattaɱ bhāvitattā sekho hoti.|| ||
Katamesaŋ catunnaɱ?|| ||
Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Imesaɱ kho āvuso catunnaɱ sati-paṭṭhānānaɱ samattaɱ bhāvitattā sekho hotī" ti.|| ||