Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
3. Sīla-ṭ-Ṭhiti Vagga

Sutta 27

Samatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto||
āyasmā ca Mahā Moggallāno||
āyasmā ca Anuruddho||
Sākete viharanti,||
Kaṇṭakīvane.|| ||

Atha kho āyasmā ca Sāriputto||
āyasmā ca Mahā Moggallāno||
sāyanha-samayaṃ paṭisallāṇā vuṭṭhitā yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

"'Asekho!|| ||

Asekho' ti āvuso Anuruddha, vuccati.|| ||

Kittāvatā nu āvuso asekho hotī" ti?|| ||

"Catunnaṃ kho āvuso sati-paṭṭhānānaṃ samattaṃ bhāvitattā sekho hoti.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho āvuso catunnaṃ sati-paṭṭhānānaṃ samattaṃ bhāvitattā sekho hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement