Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
5. Amata Vagga

Sutta 42

Samudaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[184]

[1][pts][bodh][than][olds] Evam me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catunnaṃ bhikkhave, sati-paṭṭhānānaṃ samudayañ ca||
attha-gamañ ca desissāmi.|| ||

Taṃ suṇātha.|| ||

Ko ca bhikkhave, kāyassa samudayo?|| ||

Āhāra-samudayā kāyassa samudayo.|| ||

Āhāra-nirodhā kāyassa attha-gamo.|| ||

Ko ca bhikkhave, vedanānaṃ samudayo?|| ||

Phassa-samudayā vedanānaṃ samudayo.|| ||

Phassa-nirodhā vedanānaṃ attha-gamo.|| ||

Ko ca bhikkhave, cittassa samudayo?|| ||

Nāma-rūpa-samudayā cittassa samudayo.|| ||

Nāma-rūpa-nirodhā cittassa attha-gamo.|| ||

Ko ca bhikkhave, dhammānaṃ samudayo?|| ||

Manasikāra-samudayā dhammānaṃ samudayo.|| ||

Manasikāra-nirodhā dhammānaṃ attha-gamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement