Saŋyutta Nikāya,
V: MahāVagga
47. Satipaṭṭhana Saŋyutta
5. Amata-Vagga
Sutta 44
Sata Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaɱ:|| ||
2. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Sato bhikkhave, bhikkhu vihareyya||
ayaɱ vo amhākaɱ anusāsanī.|| ||
Kathañ ca bhikkhave, bhikkhu sato hoti?|| ||
Idha bhikkhave, bhikkhu kāye kāyānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhādomanassaɱ.|| ||
Vedanāsu vedanānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhādomanassaɱ.|| ||
Citte cittānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhādomanassaɱ.|| ||
Dhammesu dhammānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhādomanassaɱ.|| ||
Evaɱ kho bhikkhave, bhikkhu sato hoti.|| ||
Sato bhikkhave bhikkhu vihareyya,||
ayaɱ vo amhākaɱ anusāsanī" ti.|| ||