Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
7. Appamāda Vaggo

Suttas 63-72

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[191]

Sutta 63

Tathāgata Suttaṃ

i. Viveka

[63.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[63.2][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati[ed1]||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[63.3][pts] "Yāvatā bhikkhave, sattā apadā vā||
dipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissatī?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[63.4][pts] "Yāvatā bhikkhave, sattā apadā vā||
dipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[63.5][pts] "Yāvatā bhikkhave, sattā apadā vā||
dipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissatī?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 64

Padam Suttaṃ

i. Viveka

[64.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[64.2][pts] "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[64.3][pts] "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissatī?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[64.4][pts] "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[64.5][pts] "Seyyathā pi bhikkhave,||
yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissatī?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 65

Kūṭa Suttaṃ

i. Viveka

[65.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[65.2][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[65.3][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[65.4][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[65.5][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 66

Mūla Suttaṃ

i. Viveka

[66.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[66.2][pts] [044] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[66.3][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[66.4][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[66.5][pts] "Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 67

Sāra Suttaṃ

i. Viveka

[67.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[67.2][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[67.3][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissatī?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[67.4][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[67.5][pts] "Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 68

Vassika Suttaṃ

i. Viveka

[68.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[68.2][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[68.3][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[68.4][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ evam eva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[68.5][pts] "Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 69

Rāja Suttaṃ

i. Viveka

[69.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[69.2][pts] "Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[69.3][pts] "Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[69.4][pts] "Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[69.5][pts] "Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā4 bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 70

Candima Suttaṃ

i. Viveka

[70.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[70.2][pts] "Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[70.3][pts] "Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[70.4][pts] "Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[70.5][pts] "Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya5 kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 71

Suriya Suttaṃ

i. Viveka

[71.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[71.2][pts] "Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[71.3][pts] "Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[71.4][pts] "Seyyathā pi bhikkhave, sarada-samaye viddho vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ.|| ||

Tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[71.5][pts] "Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


 

Sutta 72

Vattha Suttaṃ

i. Viveka

[72.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[72.2][pts] "Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto cattaro sati-paṭṭhāne bhāveti, cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Citte citt'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[72.3][pts] "Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā, sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[72.4][pts] "Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Citte citt'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

[72.5][pts] "Seyyathā pi bhikkhave, yā kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
cattaro sati-paṭṭhāne bhāvessati,||
cattaro sati-paṭṭhāne bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karissati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Vedanāsu vedan'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Citte citt'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
cattaro sati-paṭṭhāne bhāveti,||
cattaro sati-paṭṭhāne bahulī-karotī" ti.|| ||

 


[ed1] The Pali for the final chapters of this book are completely abridged and indicate that they should be developed according to the pattern of the previous book. There is, however, no correspondence between the sets of items and it is not clear at all what was intended. I have here constructed a hypothetical solution subject to correction and improvement.


Contact:
E-mail
Copyright Statement