Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
2. Mudatara Vagga

Sutta 11

Paṭilābho Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[199]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

 

§

 

Katamañ ca bhikkhave, saddh'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako saddho hoti, sadda-hati Tathāgatassa bodhiṃ:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

Idaṃ vuccati bhikkhave, saddh'indriyaṃ.|| ||

Katamañ ca bhikkhave viriy'indriyaṃ?|| ||

Yaṃ kho bhikkhave, cattāro samma-p-padhāne ārabbha viriyaṃ paṭilabhati.|| ||

Idaṃ vuccati bhikkhave, viriy'indriyaṃ.|| ||

[200] Katamañ ca bhikkhave, sat'indriyaṃ?|| ||

Yaṃ kho bhikkhave cattāro sati-paṭṭhāne ārabbha satiṃ paṭilabhati.|| ||

Idaṃ vuccati bhikkhave, sat'indriyaṃ.|| ||

Katamañ ca bhikkhave, samādh'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako vossagg'ārammaṇaṃ karitvā labhati samādhiṃ,||
labhati cittassa ek'aggataṃ.|| ||

Idaṃ vuccati bhikkhave samādh'indriyaṃ.|| ||

Katamañ ca bhikkhave paññ'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako paññavā hoti uday'attha-gāminiyā paññāya samannāgato, ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Idaṃ vuccati bhikkhave paññ'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement