Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
4. Sukh'Indriya (or Uppaṭi) Vagga

Sutta 40

Uppatika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[213]

[1][wood][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni, bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Dukkh'indriyaṃ||
domanass'indriyaṃ||
sukh'indriyaṃ||
somanass'indriyaṃ||
upekkh'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyānī|| ||

 

§

 

Idha, bhikkhave, bhikkhuno appamattassa||
ātāpino||
pahitattassa viharato||
uppajjati dukkh'indriyaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ dukkh'indriyaṃ.|| ||

Tañ ca kho sa-nimittaṃ||
sa-nidānaṃ||
sa-saṅkhāraṃ||
sa-p-paccayaṃ.|| ||

Taṃ ca a-nimittaṃ||
a-nidānaṃ||
a-saṅkhāraṃ||
a-p-paccayaṃ||
dukkh'indriyaṃ uppajjissati,||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

So dukkh'indriyañ ca pajānāti||
dukkh'indriya-samudayañ ca pajānati||
dukkh'indriya-nirodhañ ca pajānāti.|| ||

Yattha c'uppannaṃ dukkh'indriyaṃ aparisesaṅ nirujjhati.|| ||

Tañ ca pajānāti.|| ||

Kattha c'uppannaṃ dukkh'indriyaṃ aparisesaṅ nirujjhati?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānam upasampajja viharati.|| ||

Ettha c'uppannaṃ dukkh'indriyaṃ aparisesaṅ nirujjhati.|| ||

Ayaṃ vuccati bhikkhave:||
Bhikkhu aññāsi dukkh'indriyassa nirodhaṃ||
tathattāya cittaṃ upasaṅhāsi.|| ||

 

§

 

Idha, bhikkhave, bhikkhuno appamattassa||
ātāpino||
pahitattassa viharato||
uppajjati domanass'indriyaṃ.|| ||

[214] So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ domanass'indriyaṃ.|| ||

Tañ ca kho sa-nimittaṃ||
sa-nidānaṃ||
sa-saṅkhāraṃ||
sa-p-paccayaṃ.|| ||

Taṃ ca a-nimittaṃ||
a-nidānaṃ||
a-saṅkhāraṃ||
a-p-paccayaṃ||
domanass'indriyaṃ uppajjissati,||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

So domanass'indriyañ ca pajānāti||
domanass'indriya-nirodhañ ca pajānāti.|| ||

Yattha c'uppannaṃ domanass'indriyaṃ aparisesaṅ nirujjhati.|| ||

Tañ ca pajānāti.|| ||

Kattha c'uppannaṃ domanass'indriyaṃ aparisesaṅ nirujjhati?|| ||

Idha bhikkhave, bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānam upasampajja viharati.|| ||

Ettha c'uppannaṃ domanass'indriyaṃ aparisesaṅ nirujjhati.|| ||

Ayaṃ vuccati bhikkhave:||
Bhikkhu aññāsi domanass'indriyassa nirodhaṃ||
tathattāya cittaṃ upasaṅhāsi.|| ||

 

§

 

Idha, bhikkhave, bhikkhuno appamattassa||
ātāpino||
pahitattassa viharato||
uppajjati sukh'indriyaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ sukh'indriyaṃ.|| ||

Tañ ca kho sa-nimittaṃ||
sa-nidānaṃ||
sa-saṅkhāraṃ||
sa-p-paccayaṃ.|| ||

Taṃ ca a-nimittaṃ||
a-nidānaṃ||
a-saṅkhāraṃ||
a-p-paccayaṃ||
sukh'indriyaṃ uppajjissati,||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

So sukh'indriyañ ca pajānāti||
sukh'indriya-nirodhañ ca pajānāti.|| ||

Yattha c'uppannaṃ sukh'indriyaṃ aparisesaṅ nirujjhati.|| ||

Tañ ca pajānāti.|| ||

Kattha c'uppannaṃ sukh'indriyaṃ aparisesaṅ nirujjhati?|| ||

Idha bhikkhave, bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti|| ||

'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ jhānam upasampajja viharati.|| ||

Ettha c'uppannaṃ sukh'indriyaṃ aparisesaṅ nirujjhati.|| ||

Ayaṃ vuccati bhikkhave:||
Bhikkhu aññāsi sukh'indriyassa nirodhaṃ||
tathattāya cittaṃ upasaṅhāsi.|| ||

 

§

 

[215] Idha, bhikkhave, bhikkhuno appamattassa||
ātāpino||
pahitattassa viharato||
uppajjati somanass'indriyaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ somanass'indriyaṃ.|| ||

Tañ ca kho sa-nimittaṃ||
sa-nidānaṃ||
sa-saṅkhāraṃ||
sa-p-paccayaṃ.|| ||

Taṃ ca a-nimittaṃ||
a-nidānaṃ||
a-saṅkhāraṃ||
a-p-paccayaṃ||
somanass'indriyaṃ uppajjissati,||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

So somanass'indriyañ ca pajānāti||
somanass'indriya-nirodhañ ca pajānāti.|| ||

Yattha c'uppannaṃ somanass'indriyaṃ aparisesaṅ nirujjhati.|| ||

Tañ ca pajānāti.|| ||

Kattha c'uppannaṃ somanass'indriyaṃ aparisesaṅ nirujjhati?|| ||

Idha bhikkhave, bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa domanassānaṃ attha-gamā||
adukkhaṃ||
asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānam upasampajja viharati.|| ||

Ettha c'uppannaṃ somanass'indriyaṃ aparisesaṅ nirujjhati.|| ||

Ayaṃ vuccati bhikkhave:||
'Bhikkhu aññāsi somanass'indriyassa nirodhaṃ||
tathattāya cittaṃ upasaṅhāsi.|| ||

Idha, bhikkhave, bhikkhuno appamattassa||
ātāpino||
pahitattassa viharato||
uppajjati upekkh'indriyaṃ.|| ||

So evaṃ pajānāti:|| ||

'Uppannaṃ kho me idaṃ upekkh'indriyaṃ.|| ||

Tañ ca kho sa-nimittaṃ||
sa-nidānaṃ||
sa-saṅkhāraṃ||
sa-p-paccayaṃ.|| ||

Taṃ ca a-nimittaṃ||
a-nidānaṃ||
a-saṅkhāraṃ||
a-p-paccayaṃ||
upekkh'indriyaṃ uppajjissati,||
n'etaṃ ṭhānaṃ vijjatī' ti.|| ||

So upekkh'indriyañ ca pajānāti||
upekkh'indriya-nirodhañ ca pajānāti.|| ||

Yattha c'uppannaṃ upekkh'indriyaṃ aparisesaṅ nirujjhati.|| ||

Tañ ca pajānāti.|| ||

Kattha c'uppannaṃ upekkh'indriyaṃ aparisesaṅ nirujjhati?|| ||

Idha bhikkhave, bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kama||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ettha c'uppannaṃ upekkh'indriyaṃ aparisesaṅ nirujjhati.|| ||

Ayaṃ vuccati bhikkhave:||
Bhikkhu [216] aññāsi upekkh'indriyassa nirodhaṃ||
tathattāya cittaṃ upasaṅhāsi.|| ||

Sukh'Indriya Vagga

 


Contact:
E-mail
Copyright Statement