Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga

Sutta 49

Piṇḍola Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[224]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Tena kho pana samayen'āyasmatā Piṇḍola-Bhāradvājena aññā vyākatā hoti:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmī" ti.

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Āyasmatā bhante Piṇḍola-Bhāradvājena aññā vyākatā:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmī' ti.

Kin nu kho bhante, attha-vasaṅ sampassa mānena āyasmatā Piṇḍola-Bhāradvājena aññā vyākatā:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmī'" ti?

Tiṇṇaṃ kho pana bhikkhave, indriyānaṃ||
bhāvitattā||
bahulī-katattā||
Piṇḍola-Bhāradvājena bhikkhunā aññā vyākatā:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmī' ti.

Katamesaṅ tiṇṇannaṃ?|| ||

Sat'indriyassa||
samādh'indriyassa||
paññ'indriyassa.|| ||

Imesaṃ kho bhikkhave, tiṇṇannaṃ indriyānaṃ||
bhāvitattā||
bahulī-katattā||
Piṇḍola-Bhāradvājena bhikkhunā aññā vyākatā:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāmī' ti.

Imāni ca bhikkhave, tīṇi indriyāni.|| ||

Kimantāni?|| ||

Khayantāni.|| ||

Kissa khayantāni?|| ||

Jāti-jarā-māraṇassa.|| ||

Jāti-jarā-māraṇaṃ khayan taṃ kho bhikkhave,||
sampassamānena [225] Piṇḍola-Bhāradvājena bhikkhunā aññā vyākatā:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāmī" ti.

 


Contact:
E-mail
Copyright Statement