Saŋyutta Nikāya,
V: MahāVagga
48. Indriya Saŋyutta
VI. Sūkarakhata-vagga
Sutta 55
Sāra Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Kosambiyaɱ viharati Ghositārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci sāragandhā||
lohita-candanaɱ tesaŋ aggamakkhāya ti.|| ||
Evam eva kho bhikkhave, ye keci bodhi-pakkhikā dhammā||
paññ'indriyaɱ tesaŋ aggamakkhāyati,||
yad idaɱ bodhāya.|| ||
Katame ca bhikkhave, bodhipakkhikā dhammā?|| ||
Saddhindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saŋvattati.|| ||
Viriyindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saŋvattati.|| ||
Satindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saŋvattati.|| ||
Samādhindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saŋvattati.|| ||
Paññindriyaɱ bodhipakkhiko dhammo, taɱ bodhāya saŋvattati.|| ||
"Seyyathā pi bhikkhave, ye keci sāragandhā||
lohita-candanaɱ tesaŋ aggamakkhāya ti.|| ||
Evam eva kho bhikkhave, ye keci bodhi-pakkhikā dhammā||
paññ'indriyaɱ tesaŋ aggamakkhāyati,||
yad idaɱ bodhāya" ti.|| ||