Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
6. Sūkara-Khata Vagga

Sutta 56

Pati-ṭ-Ṭhita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[232]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Eka-dhamme pati-ṭ-ṭhitassa bhikkhave, bhikkhuno pañc'indriyāni bhāvitāni honti subhāvitāni.|| ||

Katamasmiṃ eka-dhamme: appamāde.|| ||

Katamo ca bhikkhave, appamādo?|| ||

Idha, bhikkhave, bhikkhu cittaṃ rakkhati āsavesu ca||
sāsavesu ca dhammesu.|| ||

Tasmiṃ cittaṃ rakkhato āsavesu ca||
sāsavesu ca dhammesu||
saddh'indriyam pi bhāvanā-pāripūriṃ gacchati;||
viriy'indriyam pi bhāvanā-pāripūriṃ gacchati;||
sat'indriyam pi bhāvanāpā-ripūriṃ gacchati;||
samādh'indriyam pi bhāvanā-pāripūriṃ gacchati;||
paññ'indriyam pi bhāvanāpā-ripūriṃ gacchati.|| ||

Evaṃ kho bhikkhave, eka-dhamme pati-ṭ-ṭhitassa bhikkhuno pañc'indriyāni bhāvitāni honti subhāvitānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement