Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
1. Cāpāla Vagga

Sutta 3

Ariyā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[255]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

2. "Cattāro'me bhikkhave, iddhi-pādā||
bhāvitā||
bahulī-katā||
ariyā niyyānikā niyyanti takkarassa||
sammā-dukkha-k-khayāya.|| ||

Katame cattāro?|| ||

3. Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

4. Ime kho bhikkhave cattāro iddhi-pādā||
bhāvitā||
bahulī-katā||
ariyā niyyānikā niyyanti takkarassa||
sammā-dukkha-k-khayāyā" ti.|| ||


Contact:
E-mail
Copyright Statement