Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
1. Cāpāla Vagga

Sutta 7

Bhikkhū Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

[1][olds][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

2. "Ye hi keci, bhikkhave,||
atītam addhānaṃ bhikkhū||
āsavānaṃ khayā||
anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja vihariṃsu,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṃ bhikkhū||
āsavānaṃ khayā||
anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharissanti,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
etarahi bhikkhū||
āsavānaṃ khayā||
anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharanti,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Katamesaṅ catunnaṃ?|| ||

3. Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

4. Ye hi keci, bhikkhave,||
atītam addhānaṃ bhikkhū||
āsavānaṃ khayā||
anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja vihariṃsu,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṃ bhikkhū||
āsavānaṃ khayā||
anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharissanti,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
etarahi bhikkhū||
āsavānaṃ khayā||
anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharanti,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā" ti.|| ||


Contact:
E-mail
Copyright Statement