Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
1. Cāpāla Vagga

Sutta 8

Buddha or Arahanta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

2. "Cattāro me bhikkhave, iddhi-pādā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Ime kho bhikkhave, cattāro iddhi-pādā.|| ||

3. Imesaṅ kho bhikkhave, catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā||
Tathāgato 'Arahaṃ Sammā Sambuddho' ti vuccatī" ti.|| ||


Contact:
E-mail
Copyright Statement