Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṃyutta
1. Raho-Gata Vagga

Sutta 1

Paṭhama Raho-Gata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[294]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho āyasmato Anuruddhassa raho-gatassa patisallīnassa||
evaṃ cetaso parivitakko udapādi:|| ||

"Yesaṅ kesañci cattāro sati-paṭṭhānā viraddhā,||
viraddho tesaṅ ariyo Maggo sammā-dukkha-k-khaya-gāmī.|| ||

Yesaṅ kesañci cattāro sati-paṭṭhānā āraddhā,||
āraddho tesaṅ ariyo Maggo sammā-dukkha-k-khaya-gāmī" ti.|| ||

Atha kho āyasmā Mahā Moggallāno āyasmato Anuruddhassa cetasā ceto-parivitakkam-aññāya||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā||
bāhaṃ pasāreyya pasāritaṃ vā||
bāhaṃ sammiñjeyya,||
evam evaṃ āyasmato Anuruddhassa pamukhe pātur ahosi.|| ||

Atha kho āyasmā Mahā Moggallāno āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

"Kittāvatā nu kho āvuso Anuruddha||
bhikkhuno cattāro sati-paṭṭhānā āraddhā hontī" ti?|| ||

 

§

 

"Idh'āvuso bhikkhu ajjhattaṃ kāye||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ kāye||
samudaya-vaya-dhamm'ānupassī [295] viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā kāye||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā kāye||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā kāye||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

 

§

 

Ajjhattaṃ vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ vedanāsu||
vaya-damm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā vedanāsu||
vaya-dhamm'ānupassi viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā vedanāsu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā vedanāsu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā vedanāsu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

 

§

 

Ajjhattaṃ citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā citte||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā citte||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā citte||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

 

§

 

Ajjhattaṃ dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhattaṃ dhammesu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Bahiddhā dhammesu||
samudaya-vaya-dhamm'ānupassī [296] viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā dhammesu||
samudaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā dhammesu||
vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ajjhatta-bhiddhā dhammesu||
samudaya-vaya-dhamm'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.

So sa ce ākaṅkhati:||
'A-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti||
paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'Paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan' ti||
a-p-paṭi-k-kūla-saññī tattha viharati.|| ||

Sa ce ākaṅkhati:||
'A-p-paṭikkūlañca paṭikkūlañca tad ubhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontī" ti.|| ||

 


Contact:
E-mail
Copyright Statement