Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṃyutta
1. Raho-Gata Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Sutta 4

Paṭhama Kaṇṭakī Suttaṃ

 


[298]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Anuruddho āyasmā ca Sāriputto āyasmā ca Mahā Moggallāno Sākete viharanti Kaṇṭakīvane.|| ||

2. Atha kho āyasmā ca Sāriputto āyasmā ca Mahā Moggallāno sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhitā yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā Anuruddhena saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

3. Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

"Sekhena āvuso, Anuruddha, bhikkhunā||
katame dhammā upasampajja vihātabbā" ti?|| ||

"Sekhena āvuso Sāriputta, bhikkhunā||
cattāro sati-paṭṭhānā upasampajja vihātabbā.|| ||

Katame cattāro?|| ||

4. Idh'āvuso bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[299] Vedanāsu vedan'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Sekhena āvuso Sāriputta, bhikkhunā||
ime cattāro sati-paṭṭhānā upasampajja vihātabbā" ti.|| ||

 


 

Sutta 5

Dutiya Kaṇṭakī Suttaṃ

 


 

[1][pts][olds] Evam me sutaṃ:|| ||

2. Sākete nidānam.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

3. "Asekhena āvuso, Anuruddha, bhikkhunā||
katame dhammā upasampajja vihātabbā" ti?|| ||

"Asekhena āvuso Sāriputta, bhikkhunā||
cattāro sati-paṭṭhānā upasampajja vihātabbā.|| ||

Katame cattāro?|| ||

4. Idh'āvuso bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Asekhena āvuso Sāriputta, bhikkhunā||
ime cattāro sati-paṭṭhānā upasampajja vihātabbā" ti.|| ||

 


 

Sutta 6

Tatiya Kaṇṭakī Suttaṃ

 


 

[1][pts][olds] Evam me sutaṃ:|| ||

2. Sākete nidānam.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

3. "Katamesaṃ āyasmā Anuruddho dhammānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto" ti?|| ||

"Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṃ catunnaṃ?|| ||

4. Idh'āvuso bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

5. Imesaṃ khv'āhaṃ āvuso catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Imesañ ca panāhaṃ āvuso catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
sahassaṃ lokaṃ abhijānāmī" ti.|| ||


Contact:
E-mail
Copyright Statement