Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṃyutta
1. Raho-Gata Vagga

Sutta 9

Sabba or Ambapāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[301]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Anuruddho,||
āyasmā ca Sāriputto||
Vesāliyaṃ viharanti||
Ambapālivane.|| ||

Atha kho āyasmā Sāriputto||
sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito||
yen'āyasmā Anuruddho ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Sāriputto āyasmantaṃ Anuruddhaṃ etad avoca:|| ||

"Vi-p-pasannāni kho te āvuso Anuruddha indriyāni,||
parisuddho mukha-vaṇṇo pariyodāto.|| ||

Katamen'āyasmā Anuruddho vihārena||
etarahi bahulaṃ viharatī" ti?|| ||

"Catusu khv'āhaṃ āvuso sati-paṭṭhānesu s'ūpatthika-citto||
etarahi bahulaṃ viharāmi.|| ||

Katamesu catusu?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṅ,|| ||

Vedanāsu vedan'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Citte citt'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi,||
ātāpī [302]sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesu khv'āhaṃ āvuso catusu sati-paṭṭhānesu s'ūpatthika-citto||
etarahi bahulaṃ viharāmi.|| ||

Yo so āvuso bhikkhu arahaṃ||
khīṇ'āsavo||
vusitavā||
kata-karaṇīyo||
ohita-bhāro||
anuppattasadattho||
pari-k-khīṇa-bhava-saṃyojano||
samma-d-aññā-vimutto,||
so imesu catusu sati-paṭṭhānesu s'ūpatthika-citto||
bahulaṃ viharatī" ti.|| ||

"Lābhā vata no āvuso,||
su-laddhaṃ vata no āvuso,||
ye mayaṃ āyasmato Anuruddhassa||
sammukhāva assumha āsabhiṃ vācaṃ bhāsa-mānassā" ti.

 


Contact:
E-mail
Copyright Statement