Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṃyutta
2. Sahassa Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[303]

Sutta 11

Sahassa Suttaṃ

[11.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ khvāham āvuso catunnaṃ sati-paṭṭhānānam||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

5. Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
kappa-sahassaṅ anussarāmī" ti.|| ||

 


 

Sutta 12

Iddhividha [Iddhi 1] Suttaṃ

[12.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā bahulī-katattā||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhomi:|| ||

"Eko pi hutvā bahudhā homi,||
bahudhā pi hutvā eko homi,||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchāmi seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karomi seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchāmi seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamāmi seyyathā pi pakkhīsakuṇo.|| ||

Ime pi candima-suriye evam mahiddhike evam mah-ā-nubhāve pāṇinā parāmasāmi parimajjāmi.|| ||

Yāva Brahma-lokā pi kāyena vasaṅ vattemī" ti.|| ||

 


[304]

Sutta 13

Dibbasota [Iddhi 2] Suttaṃ

[13.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā bahulī-katattā||
dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāmi||
dibbe ca||
mānuse ca||
ye dūre santike cā" ti.|| ||

 


 

Sutta 14

Cetopariya [Cetoparicca] Suttaṃ

[14.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā bahulī-katattā||
para-sattāṇaṃ para-puggalānaṃ cetesā ceto paricca pajānāmi:|| ||

Sarāgaṃ vā cittaṃ 'sarāgaṃ cittan' ti pajānāmi,||
vīta-rāgaṃ vā cittaṃ 'vīta-rāgaṃ cittan' tī pajānāmi,||
sadosaṅ vā cittaṃ 'sadosa cittan' ti pajānāmi,||
vīta-dosaṅ vā cittaṃ 'vīta-dosaṅ cittan' ti pajānāmi,||
samohaṃ vā cittaṃ 'samohaṃ cittan' ti pajānāmi,||
vīta-mohaṃ vā cittaṃ 'vīta-mohaṃ cittan' ti pajānāmi,||
saṅkhittaṃ cittaṃ 'saṅkhittaṃ cittan' ti pajānāmi,||
vikkhittaṃ vā cittaṃ 'vikkhittaṃ cittan' ti pajānāmi,||
mahaggataṃ vā cittaṃ 'mahaggataṃ cittan' ti pajānāmi,||
amahaggataṃ vā cittaṃ 'amahaggataṃ cittan' ti pajānāmi,||
sa-uttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajānāmi,||
anuttaraṃ vā cittaṃ 'anuttaraṃ cittan' ti pajānāmi,||
samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajānāmi,||
asamāhitaṃ vā cittaṃ 'asamāhitaṃ cittan' ti pajānāmi,||
avimuttaṃ vā cittaṃ 'avimuttaṃ cittan' ti pajānāmi,||
vimuttaṃ vā cittaṃ 'vimuttaṃ cittan' ti pajānāmī" ti.|| ||

 


 

Sutta 15

Ṭhāna Suttaṃ

[15.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
ṭhānañ ca||
ṭhānato aṭṭhānañ ca||
aṭṭhānato yathā-bhūtaṃ pajānāmī" ti.|| ||

 


 

Sutta 16

Kamma [Ṭhāna 2(?)] Suttaṃ

[16.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
atītān-ā-gata-pacc'uppannānaṃ kamma-samā-dānānaṃ ṭhānaso hetuso vipākaṃ yathā-bhūtaṃ pajānāmī" ti.|| ||

 


 

Sutta 17

Sabbattha-gāminī [Paṭipadā] Suttaṃ

[17.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
sabbattha-gāminiṃ paṭipadaṃ yathā-bhūtaṃ pajānāmī" ti.|| ||

 


 

Sutta 18

Aneka-dhātu [Loka] Suttaṃ

[18.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
aneka-dhātuṃ nānā-dhātuṃ lokaṃ yathā-bhūtaṃ pajānāmī" ti.|| ||

 


[305]

Sutta 19

Nānādhimuttika [Nānādhimutti] Suttaṃ

[19.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
sattāṇaṃ nān-ā-dhimuttikaṃ yathā-bhūtaṃ pajānāmī" ti.|| ||

 


 

Sutta 20

Indriya Suttaṃ

[20.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
para-sattāṇaṃ para-puggalānaṃ indriya-paro-pariyattaṃ yathā-bhūtaṃ pajānāmī" ti.|| ||

 


 

Sutta 21

Jhāna Suttaṃ

[21.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
jhāna-vimokkha-samādhi-samāpattīnaṃ||
saṅkilesaṃ||
vodānaṃ||
vuṭṭhānaṃ||
yathā-bhūtaṃ pajānāmī" ti.|| ||

 


 

Sutta 22

Pubbe-nivāsa [Vijjā 1] Suttaṃ

[22.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
aneka-vihitaṃ pubbe nivāsaṃ anussarāmi.|| ||

Seyyath'īdaṃ:|| ||

"Ekam pi jātiṃ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

'Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto so tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmī" ti.|| ||

 


 

Sutta 23

Dibbacakkhu [Vijjā 2] Suttaṃ

[23.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāmi:|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param māraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi:|| ||

Cavamāne uppajjamāne hīne paṇīte||
suvaṇṇe||
dubbaṇṇe||
sugate||
duggate||
yathā-kammupage satte pajānāmī" ti.|| ||

 


 

Sutta 24

Āsavakkhaya [Vijjā 3] Suttaṃ

[24.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

3. "Katamesaṅ āyasmā Anuruddho dhammānaṃ bhāvitattā bahulī-katattā mahābhiññataṃ patto" ti?|| ||

4. "Catunnaṃ khv'āhaṃ āvuso, sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
mahābhiññataṃ patto.|| ||

Katamesaṅ catunnaṃ?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesañ ca panāhaṃ āvuso,||
catunnaṃ sati-paṭṭhānānaṃ||
bhāvitattā||
bahulī-katattā||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
[306] diṭṭhe'va dhamme sayaṃ abhiññā sacci-katvā||
upasampajja viharāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement