Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
1. Eka-Dhamma Vagga

Sutta 10

Kimbila Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1994 Pali Text Society Saṃyutta-Nikaya Part V, edited by M. Leon Feer

 


[322]

[1-2][pts][bodh][olds] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Kimbilāyaṃ viharati||
Veluvane.|| ||

[2] Tatra kho Bhagavā āyasmantaṃ Kimbilaṃ āmantesi:|| ||

"Kathaṃ bhāvito nu kho Kimbila||
ānāpāna-sati-samādhi||
kathaṃ bahulī-kato||
maha-p-phalo hoti||
mahā-nisamso" ti?|| ||

Evaṃ vutte āyasmā Kimbilo tuṇhī ahosi.|| ||

[3] Dutiyam pi kho Bhagavā āyasmantaṃ Kimbilaṃ āmantesi:|| ||

"Kathaṃ bhāvito nu kho Kimbila||
ānāpāna-sati-samādhi||
kathaṃ bahulī-kato||
maha-p-phalo hoti||
mahā-nisamso" ti?|| ||

Dutiyam pi kho āyasmā Kimbilo tuṇhī ahosi.|| ||

[4] Tatiyam pi kho Bhagavā āyasmantaṃ Kimbilaṃ āmantesi:|| ||

"Kathaṃ bhāvito nu kho Kimbila||
ānāpāna-sati-samādhi||
kathaṃ bahulī-kato||
maha-p-phalo hoti||
mahā-nisamso" ti?|| ||

Tatiyam pi kho āyasmā Kimbilo tuṇhī ahosi.|| ||

[323] [5] Evaṃ vutte āyasmā Ānando Bhagavāntaṃ etad avoca:|| ||

"Etassa Bhagavā kālo||
etassa Sugata kālo||
yaṃ Bhagavā ānāpāna-sati-samādhiṃ bhāseyya.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tenah'Ānanda suṇāhi||
sādhukaṃ manasi-karohi||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Ānando Bhagavāto paccassosi.|| ||

[6] Bhagavā etad avoca:|| ||

"Kathaṃ bhāvito ca Ānanda||
ānāpāna-sati-samādhi||
kathaṃ bahlīkato||
maha-p-phalo hoti||
mahā-nisamso?|| ||

[7] Idha, bhikkhave, bhikkhū arañña-gato||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

Dīghaṃ vā assasanto 'dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

[14] Evaṃ bhāvito kho Ānanda,||
ānāpāna-sati-samādhi||
evaṃ bahulī-kato||
maha-p-phalo hoti||
mahā-nisamso.|| ||

[15] Yasmiṃ samaye Ānanda bhikkhū||
dīghaṃ vā assasanto 'dīghaṃ assasāmī' ti pajānāti,||
dīghaṃ vā passasanto 'dīghaṃ passasāmīti pajānā ti,||
rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti.||
rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānā ti.||
'sabba-kāya-paṭisaṃvedī assa-sissāmī' ti sikkhati,||
'sabba-kāya-paṭisaṃvedī passasissāmī' ti sikkhati,||
'passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati,||
'passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati,||
kāye kāy'ānupassī Ānanda||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Taṃ kissa hetu?|| ||

[16] Kāyaññatarāhaṃ Ānanda etaṃ vadāmi||
yad idaṃ assāsapassāsaṃ.|| ||

Tasmā 'ti h'Ānanda,||
kāye kāy'ānupassī bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[17] Tasmiṃ samaye Ānanda,||
'bhikkhū pīti-paṭisaṃvedī assasissāmī' ti sikkhati,||
'pīti-paṭisaṃvedī passasissāmī' ti sikkhati,||
'sukha-paṭisaṃvidī assasissāmī' ti sikkhati,||
'sukha-paṭisaṃvedī passasissāmī' ti sikkhati,||
'citta-saṅkhārapaṭisaṃ- [324] vedī assasissāmī' ti sikkhati.||
'citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.||
'passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati,||
'passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati,||
vedanāsu vedan'ānupassī Ānanda||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Taṃ kissa hetu?|| ||

[18] Vedanaññatarāhaṃ Ānanda etaṃ vadāmi||
yad idaṃ assāsa-passāsānaṃ sādhukaṃ mana-sikāraṃ.|| ||

Tasmā 'ti h'Ānanda vedanāsu vedan'ānupassī||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[19] Yasmiṃ samaye Ānanda, bhikkhū||
'citta-paṭisaṃvedī assasissāmī' ti sikkhati,||
'citta-paṭisaṃvedī passasissāmī' ti sikkhati,||
'abhippamodayaṃ cittaṃ assasissāmī' ti sikkhati,||
'abhippamodayaṃ cittaṃ passasissāmī' ti sikkhati,||
'samādahaṃ cittaṃ assasissāmī' ti sikkhati,||
'samādahaṃ cittaṃ passasissāmī' ti sikkhati,||
'vimocayaṃ cittaṃ assasissāmī' ti sikkhati,||
'vimocayaṃ cittaṃ passasissāmī' ti sikkhati,||
'citte citt'ānupassī Ānanda, bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Taṃ kissa hetu?|| ||

[20] Nāhaṃ Ānanda, muṭṭha-s-satissa asampajānassa ānāpāna-sati-samādhi-bhāvanaṃ vadāmi.

Tasmā 'ti h'Ānanda,||
citte citt'ānupassī bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[21] Yasmiṃ samaye Ānanda, bhikkhū||
'anicc'ānupassī assasissāmī' ti sikkhati,||
'anicc'ānupassī passasissāmī' ti sikkhati,||
'virāg-ā-nupassī assasissāmī' ti sikkhati,||
'virāg-ā-nupassī passasissāmī' ti sikkhati,||
'nirodh-ā-nupassī assasissāmī' ti sikkhati,||
'nirodh-ā-nupassī passasissāmī' ti sikkhati,||
'paṭinissagg-ā-nupassī assasissāmī' ti sikkhati,||
'paṭinissagaggānupassī passasissāmī' ti sikkhati,||
'Dhammesu Dhamm'ānupassī Ānanda,||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

So yaṃ taṃ hoti abhijjhā-domanassānaṃ pahānaṃ,||
taṃ paññāya disvā disvā sādhukaṃ ajjh'upekkhitā hoti.|| ||

Tasmā 'ti h'Ānanda,||
dhammesu Dhamm'ānupassī bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[325] [22] Seyyathā pi Ānanda||
cātu-m-mahā-pathe||
mahāpaṃsupuñjo||
puratthimāya ce pi disāya āgaccheyya||
sakaṭaṃ vā||
ratho vā upahanateva taṃ paṃsupuñjaṃ.|| ||

Pacchimāya ce pi disāya āgaccheyya||
sakaṭaṃ vā||
ratho vā upahanateva taṃ paṃsupuñjaṃ.|| ||

Uttarāya ce pi disāya āgaccheyya||
sakaṭaṃ vā||
ratho vā upahanateva taṃ paṃsupuñjaṃ.

Dakkhiṇāya ce pi disāya āgaccheyya||
sakaṭaṃ vā||
ratho vā upahanateva taṃ paṃsupuñjaṃ.|| ||

Evam eva kho Ānanda, bhikkhū||
kāye kāy'ānupassī viharanto pi||
upahanateva pāpake akusale dhamme.|| ||

Vedanāsu vedan'ānupassī viharanto pi||
upahanateva pāpake akusale dhamme.|| ||

Citte citt'ānupassī viharanto pi||
upahanateva pāpake akusale dhamme.|| ||

Dhammesu Dhamm'ānupassī viharanto pi||
upahanateva pāpake akusale dhammeti.|| ||

Eka-Dhamma Vagga

 


Contact:
E-mail
Copyright Statement