Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 22

Dutiya Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[371]

[1][pts][than][olds] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

2. Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

3. "Idaṃ bhante, Kapilavatthu iddhañ c'eva phītañ ca bāhu-jaññaṃ ākiṇṇa-manussaṃ sambādha-vyuhaṃ.|| ||

So khv'āhaṃ bhante, Bhagavantaṃ payirupāsitvā mano-bhāvanīyaṃ vā bhikkhuṃ,||
sāyaṇha-samayaṃ Kapilavatthuṃ pavisanto,||
bhantena pi hatthinā samāgacchāmi,||
bhantena pi assena samāgacchāmi,||
bhantena pi rathena samāgacchāmi,||
bhantena pi sakaṭena samāgacchāmi,||
bhantena pi purisena samāgacchāmi.|| ||

Tassa mayhaṃ bhante, tasmiṃ samaye||
mussat'eva Bhagavantaṃ ārabbha sati||
mussati dhammaṃ ārabbha sati||
mussati Saṅghaṃ ārabbha sati.|| ||

Tassa mayhaṃ bhante, evaṃ hoti:|| ||

'Imehi c'āhaṃ samaye kālaṃ kareyyaṃ kā mayhaṃ gati,||
ko abhisamparāyo'" ti?|| ||

 

§

 

"Mā bhāyi Mahānāma.|| ||

Mā bhāyi, Mahānāma,||
apāpakaṃ te maraṇaṃ bhavissati,||
apāpikā kāla-kiriyā.|| ||

Catūhi bho Mahānāma,||
dhammehi samannāgato ariya-sāvako||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbāro.|| ||

Katamehi catūhi?|| ||

Idha Mahānāma,||
ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Dhamme avecca-p-pasādena samannāgato hoti:

'Svākkhāto Bhagavatā Dhammā||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ||
veditabbo||
viññūhī' ti.|| ||

Saṅghe avecca-p-pasādena samannāgato hoti:

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo pāhuneyyo dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi viññ'uppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi.|| ||

Seyyathā pi Mahānāma, rukkho||
pācīna-ninno||
pācīna-poṇo||
pācīna-pabbhāro,||
so mūle chinno katamena papateyyā" ti?|| ||

"Yena bhante, ninno||
yena poṇo||
yena pabbhāro" ti.|| ||

"Evam eva kho Mahānāma,||
imehi catūhi dhammehi samannāgato ariya-sāvako||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


Contact:
E-mail
Copyright Statement