Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 23

Godhā or Tatiya Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[371]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho Mahānāmo Sakko yena Godhā Sakko ten'upasaṅkami.|| ||

Upasaṅkamitvā Godhaṃ sakkaṃ etad avoca: [372]|| ||

"Katīhi tvaṃ Godhe, dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāsi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇan" ti?|| ||

"Tīhi khv'āhaṃ Mahānāma, dhammehi samannāgataṃ sot'āpattaṃ puggalaṃ ājānāmi avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇaṃ.|| ||

Katamehi tīhi?|| ||

Idha Mahānāma, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti."|| ||

 

§

 

"Tvaṃ pana Mahānāma, katīhi dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāsi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇan" ti?|| ||

"Catūhi khv'āhaṃ bho Godhe, dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāmi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇaṃ.|| ||

Katamehi catūhi?|| ||

Idha bho Godhe, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

'Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.'|| ||

Imehi khv'āhaṃ Godhe catūhi dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāmi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇ" ti.|| ||

 

§

 

"Āgamehi tvaṃ Mahānāma!|| ||

Āgamehi tvaṃ Mahānāma!|| ||

Bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vā" ti.|| ||

"Āyāma Godhe, yena Bhagavā ten'upasaṅkameyyāma||
upasaṅkamitvā Bhagavato etam atthaṃ ārocessāmā" ti.|| ||

[373] Atha kho Mahānāmo ca Sakko Godhā ca Sakko||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante, yena Godhā Sakko ten'upasaṅkamiṃ||
upasaṅkamitvā Godhaṃ sakkaṃ etad avocaṃ:|| ||

'Katīhi tvaṃ Godhe, dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāsi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇan' ti?|| ||

Evaṃ vutte bhante,||
Godhā Sakko maṃ etad avoca:|| ||

'Tīhi khv'āhaṃ Mahānāma, dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāmi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇaṃ.|| ||

Katamehi tīhi?|| ||

Idha Mahānāma, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī" ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā" ti.|| ||

Imehi kho'haṃ Mahānāma, tīhi dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāmi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇaṃ.|| ||

Tvaṃ pana Mahānāma, katīhi dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāsi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇan' ti?|| ||

Evaṃ vutte'haṃ bhante, Godhaṃ sakkaṃ etad avocaṃ:|| ||

"Catūhi khv'āhaṃ bho Godhe, dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāmi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇaṃ.|| ||

Katamehi catūhi?|| ||

Idha bho Godhe, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

'Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.'|| ||

Imehi khv'āhaṃ Godhe catūhi dhammehi samannāgataṃ Sot'āpannaṃ puggalaṃ ājānāmi||
avinipāta-dhammaṃ niyataṃ sambodhi-parāyaṇ" ti.|| ||

Evaṃ vutte bhante, Godhā Sakko maṃ etad avoca:|| ||

'Āgamehi tvaṃ Mahānāma!|| ||

Āgamehi tvaṃ Mahānāma!|| ||

Bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vā' ti.|| ||

[374] Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya ekato assa Bhagavā,||
ekato bhikkhu-saṅgho ca||
yen'eva Bhagavā ten'evāhaṃ assaṃ.|| ||

Evaṃ pasannaṃ maṃ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho bhikkhunī-saṅgho ca,||
yen'eva Bhagavā ten'evāhaṃ assaṃ.|| ||

Evaṃ pasannaṃ maṃ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho bhikkhunī-saṅgho upāsakā ca,||
yen'eva Bhagavā ten'evāhaṃ assaṅ.|| ||

Evaṃ pasannaṃ maṃ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho bhikkhunī-saṅgho upāsakā upāsikāyo ca,||
yen'eva Bhagavā ten'evāhaṃ assaṅ.|| ||

Evaṃ pasannaṃ maṃ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho ekato bhikkhunī-saṅgho upāsakā upāsikāyo sādavako ca,||
loko sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yen'eva Bhagavā ten'evāhaṃ assaṅ.|| ||

Evaṃ pasannaṃ maṃ bhante, Bhagavā dhāretū" ti.|| ||

"Evaṃ vādī tvaṃ Godhe, Mahānāmaṃ sakkaṃ||
kiṃ vadesī" ti?|| ||

"Evaṃ vādāhaṃ bhante, Mahānāma sakkaṃ||
na kiñci vadāmi aññatra kalyāṇā||
aññatra kusalā" ti.|| ||

 


Contact:
E-mail
Copyright Statement