Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 25

Dutiya Sarakāni or Saraṇāni Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[378]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Tena kho panasamayena Sarakāni Sakko||
kāla-kato hoti||
so Bhagavatā vyākato Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo ti.|| ||

Tatra sudaṃ sambahulā Sakkā||
saṅgamma samāgamma ujjhāyanti,||
khīyanti,||
vipācenti:|| ||

'Acchariyaṃ vata bho||
abbhutaṃ vata bho,||
ettha dāni ko na Sot'āpanno bhavissati.|| ||

Yatra hi nāma Sarakāni Sakko kāla-kato||
so Bhagavatā vyākato||
"Sot'āpanno avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo" ti.|| ||

Sarakāni Sakko sikkhāya aparipūrakārī ahosi!' ti" ti.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Idha bhante, Sarakāni Sakko kāla-kato||
so Bhagavatā vyākato||
'Sot'āpanno avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo' ti.|| ||

Tatra sudaṃ bhante,||
sambahulā Sakkā saṅgamma samāgamma ujjhāyanti||
khīyanti||
vipācenti:|| ||

'Acchariyaṃ vata bho||
abbhutaṃ vata bho,||
ettha dāni ko na Sot'āpanno bhavissati.|| ||

Yatra hi nāma Sarakāni Sakko kāla-kato||
so Bhagavatā vyākato Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo ti.|| ||

Sarakāni Sakko sikkhāya aparipūrakārī ahosi!'" ti.|| ||

"Yo so Mahānāma, dīgha-rattaṃ upāsako||
Buddhaṃ saraṇaṃ gato,||
dhammaṃ saraṇaṃ gato,||
Saṅghaṃ saraṇaṃ gato||
so kathaṃ vinipātaṃ gaccheyya.|| ||

Yaṃ hi taṃ Mahānāma, sammāva-damāno vadeyya,||
'dīgha-rattaṃ upāsako||
Buddhaṃ saraṇaṃ gato,||
dhammaṃ saraṇaṃ gato,||
Saṅghaṃ saraṇaṃ gato' ti;||
Sarakāniṃ-Sakkaṃ sammā vadamāno vadeyya.|| ||

Sarakāni Mahānāma, Sakko dīgha-rattaṃ upāsako||
Buddhaṃ saraṇaṃ gato,||
dhammaṃ saraṇaṃ gato,||
Saṅghaṃ saraṇaṃ gato.|| ||

So kathaṃ vinipātaṃ gaccheyya?|| ||

 

§

 

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So āsavānaṃ khayā anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra-parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti akaṇiṭṭhagāmī.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Hāsupañño javanapañño||
na ca vimuttiyā samannāgato.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ||
pari-k-khayā opapātiko hoti||
tattha parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
rāga-dosa-mohānaṃ tanuttā Sakad'āgāmī hoti||
sakid eva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.|| ||

Ayam pi kho Mahānāma, [379] puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpanno hoti||
avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha pana Mahānāma ekacco puggalo||
na h'eva kho Buddhe avecca pasādena samannāgato hoti::|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Na Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Na Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti."|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato||
api c'assa ime dhammā honti||
saddh'indriyaṃ||
viriyindrayaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

Tathāgata-p-paveditā c'assa dhammā||
paññāya||
mattaso nijjhānaṃ khamanti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha pana Mahānāma ekacco puggalo||
na h'eva kho Buddhe avecca pasādena samannāgato hoti::|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Na Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Na Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti."|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato,||
api c'assa ime dhammā honti||
saddh'indriyaṃ||
viriyindrayaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

Tathāgate c'assa||
saddhāmattaṃ hoti,||
pemamattaṃ.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Seyyathā pi Mahānāma, dukkhettaṃ||
dubbhūmiṃ||
avihatakhāṇukaṃ bījāni||
c'assu khaṇḍāni||
pūtīni||
vāt'ātapahatāni||
asārādāni||
asukha-sayitāni,||
devo ca na sammādhāraṃ anuppaveccheyya.|| ||

Api nu tāni bījāni vuddhiṃ||
virūḷahiṃ||
vepullaṃ||
āpajjeyyun" ti?|| ||

"No h'etaṃ bhante."|| ||

"Evam eva kho Mahānāma, idha dhammo durakkhāto hoti||
duppavedito||
aniyyāniko||
anupasamasaṃvaṭṭaniko||
a-Sammā-Sambuddhappavedito.|| ||

Idam ahaṃ dukkhettasmiṃ vadāmi.|| ||

[380] Tasmiñ ca dhamme sāvako viharati Dhamm-ā-nu-Dhamma-paṭipanno||
sāmīci-paṭipanno||
anuDhamma-cārī.|| ||

Idam ahaṃ dubbījasmiṃ vadāmi.|| ||

Seyyathā pi Mahānāma, sukhettaṃ||
subhumiṃ||
suvihatakhāṇukaṃ bījāni c'assu akhaṇḍāni||
apūtīni||
āvāt'ātapahatāni||
sārādāni||
sukha-sayitāni,||
devo ca sammā dhāraṃ anuppaveccheyya.|| ||

Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyun" ti?|| ||

"Evaṃ bhante"|| ||

"Evam eva kho Mahānāma,||
idha dhammo svākkhāto hoti||
suppavedito||
niyyāniko||
upasamasaṃvaṭṭaniko||
Sammā Sambuddhappavedito.|| ||

Idam ahaṃ sukhettasmiṃ vadāmi.|| ||

Tasmiñ ca dhamme sāvako viharati Dhamm-ā-nu-Dhamma-paṭipanno||
sāmīci-paṭipanno||
anuDhamma-cārī.|| ||

Idam ahaṃ subījasmiṃ vadāmi.|| ||

Kimaṅga pana Sarakāniṃ Sakkaṃ.|| ||

Sarakāni Mahānāma Sakko māraṇakāle sikkhāya paripūra-kāri ahosī" ti.|| ||

 


Contact:
E-mail
Copyright Statement