Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññ-ā-bhisanda Vagga

Sutta 38

Vassa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[396]

[1][pts]] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, upari pabbate thulla-phusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbata-kandara-padara-sākhā paripūrenti.|| ||

Pabbata-kandarapadara-sākhā paripūrā||
kussubbhe paripūrenti.|| ||

Kussubbhā paripūrā||
mahā-sobbhe paripūrenti.|| ||

Mahāsobbhā paripūrā||
kunnadiyo paripūrenti.|| ||

Kunnadiyo paripūrā||
mahā-nadiyo paripūrenti.|| ||

Mahānadiyo paripūrā||
mahā-samuddaṃ sāgaraṃ paripūrenti.|| ||

Evam eva kho bhikkhave, ariya-sāvakassa yo ca Buddhe aveccappasādo,||
yo ca dhamme aveccappasādo,||
yo ca saṅghe aveccappasādo yāni ca ariya-kantāni sīlāni,||
ime dhammā sandamānā pāraṃ gantvā āsavānaṃ khayāya saṃvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement