Saɱyutta Nikāya:
V. MahāVagga
55. Sotapatti Saŋyuttaa
V: Sagātha-Puññā-Bhisanda Vaggo
Sutta 49
Mahānāma Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme.|| ||
Atha kho Mahānāma Sakko yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisnnaɱ kho Mahānāma Sakkaɱ Bhagavā etad avoca:|| ||
"Catūhi Mahānāma, samannāgato ariyasāvako sotāpanno hoti||
avinipātadhammā||
niyato||
sambodhiparāyano.|| ||
Katamehi catūhi?|| ||
Idha Mahānāma, ariyasāvako buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaɱ||
sammā sambuddho||
vijjā-caraṇa-sampanno||
sugato||
lokavidu||
anuttaro purisa-damma-sārathī||
satthā deva-manussānaɱ||
buddho||
Bhagavā' ti.
■
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehipassiko||
opanayiko||
paccattaɱ veditabbo viññūhī' ti.|| ||
■
Saŋghe avecca pasādena samannāgato hoti:|| ||
'Supaṭipanno Bhagavato sāvakasaŋgho,||
ujupaṭipanno Bhagavato sāvakasaŋgho,||
ñāyapaṭipanno Bhagavato sāvakasaŋgho,||
sāmīcipaṭipanno Bhagavato sāvakasaŋgho,||
yad idaɱ cattāri purisayugāni||
aṭṭhapurisapuggalā,||
esa Bhagavato sāvakasaŋgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjalikaraṇīyo||
anuttaraɱ puññakettaɱ lokassā' ti.|| ||
■
"Ariyakantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññuppasatthehi||
aparāmaṭṭhehi||
samādhi-saɱvattanikehi.|| ||
Imehi kho Mahānāma catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti||
avinipātadhammā||
niyato||
sambodhiparāyano" ti.|| ||