Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
1. Samādhi Vagga

Sutta 10

Tiracchāna-Kathā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[419]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Mā bhikkhave, aneka-vihitaṃ tiracchāna-kathaṃ kathetha||
seyyath'īdaṃ:|| ||

Rāja-kathaṃ||
cora-kathaṃ||
mahāmatta-kathaṃ||
senā-kathaṃ||
bhaya-kathaṃ||
yuddha-kathaṃ||
anna-kathaṃ||
pāna-kathaṃ||
vattha-kathaṃ||
sayana-kathaṃ||
mālā-kathaṃ||
gandha-kathaṃ||
ñāti-kathaṃ||
yāna-kathaṃ||
gāma-kathaṃ||
nigama-kathaṃ||
nagara-kathaṃ||
jana-pada-kathaṃ||
itthi-kathaṃ||
purisa-kathaṃ||
sūra-kathaṃ||
[420] visikhā-kathaṃ||
kumbha-ṭ-ṭhāna-kathaṃ||
pubba-peta-kathaṃ||
nānatta-kathaṃ||
lok'akkhāyikaṃ samuddhakkhāyikaṃ iti-bhav-ā-bhava-kathaṃ iti vā.|| ||

Taṃ kissa hetu?|| ||

N'esā bhikkhave, kathā attha-saṅhitā,||
nādiBrahma-cariyakā,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

 

§

 

Kathentā ca kho tumhe bhikkhave:||
'idaṃ dukkhan' ti cinteyyātha,||
'ayaṃ dukkha-samudayo' ti cinteyyātha,||
'ayaṃ dukkha-nirodho' ti cinteyyātha,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti cinteyyātha.|| ||

Taṃ kissa hetu?|| ||

Esā bhikkhave, cintā attha-saṅhitā,||
esā ādiBrahma-cariyakā,||
esā nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

Samādhi Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement