Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 11

Dhamma-Cakka-p-Pavattana Suttaṃ
Paṭhama Tathāgatena Vutta

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[420]

[1][pts][bodh][than][nymo][piya][olds][yaho] [391] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

[421] 2. Tatra kho Bhagavā pañca-vaggiye bhikkhū āmantesi:|| ||

"Dve me bhikkhave, antā pabba-jitena na sevitabbā.|| ||

Katame dve?|| ||

3. Yo cayāṃ kāmesu kāmasu||
khallikānuyogo hīno gammo||
puthujjaniko||
anariyo||
anattha-saṃhito,||
yo c'āyaṃ attakilamathānuyogo dukkho anariyo anattha-saṃhito.|| ||

Ete te bhikkhave, ubho ante anupakamma majjhimā paṭipadā Tathāgatena abhisambuddhā||
cakkhu-karaṇī||
ñāṇa-karaṇī upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

4. Katamā ca sā bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā||
cakkhu-karaṇī||
ñāṇa-karaṇī upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:||
sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṃ kho sā bhikkhave, majjhimā paṭipadā Tathāgatena abhisambuddhā||
cakkhu-karaṇī||
ñāṇa-karaṇī upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

5. Idaṃ kho pana bhikkhave, dukkhaṃ ariya-saccaṃ:|| ||

Jāti pi dukkhā,||
jarā pi dukkhā,||
vyādhi pi dukkho,||
maraṇam pi dukkhaṃ,||
soka-parideva-dukkha-domanass'upāyāsā pi dukkhā,||
appiyehi sampayogo dukkho,||
piyehi vippayogo dukkho,||
yam p'icchaṃ na labhati tam pi dukkhaṃ,||
saṅkhittena pañc'upādāna-k-khandhā dukkhā".|| ||

6. Idaṃ kho pana bhikkhave, dukkha-samudayo ariya-saccaṃ:|| ||

"Yāyaṃ taṇhā pono-bhavikā nandi rāga-sahagatā tatra tatr-ā-bhinandinī,||
seyyath'īdaṃ:|| ||

Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā".|| ||

7. Idaṃ kho pana bhikkhave, dukkha-nirodho ariya-saccaṃ:|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||

8. Idaṃ kho pana bhikkhave, dukkha-nirodha-gāminī paṭipadā [422] ariya-saccaṃ:|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:||
sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

9. Idaṃ dukkhaṃ ariya-saccan ti me bhikkhave pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pan'idaṃ dukkhaṃ ariya-saccaṃ pariññeyyan ti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkhaṃ ariya-saccaṃ pariññātanti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

10. Idaṃ dukkha-samudayo ariya-saccan ti me bhikkhave pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-samudayo ariya-saccaṃ pahātabbanti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-samudayo ariya-saccaṃ pahīnanti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

11. Idaṃ dukkha-nirodho ariya-saccanti me bhikkhave pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodho ariya-saccaṃ sacchi-kātabbanti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodho ariya-saccaṃ sacchi-katanti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

12. Idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccanti me bhikkhave pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Taṃ kho pana idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ bhāvitanti me bhikkhave, pubbe ananussutesu||
dhammesu cakkhuṃ udapādi||
ñāṇaṃ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

13. Yāva kīvañca me bhikkhave, imesu catusu ariya-saccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathā-bhūtaṃ ñāṇa-dassanaṃ na su-visuddhaṃ ahosi,||
n'eva tāvāhaṃ bhikkhave, [423] sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddho paccaññāsiṃ.|| ||

14. Yato ca kho me bhikkhave, imesu catusu ariya-saccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathā-bhūtaṃ ñāṇa-dassanaṃ su-visuddhaṃ ahosi,||
ath'āhaṃ bhikkhave, sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ,||
ñāṇañca pana me dassanaṃ udapādi Akuppā me ceto-vimutti, ayam antimā jāti n'atthi-dāni puna-b-bhavo" ti.|| ||

15. Idam avoca Bhagavā atta-manā pañca-vaggiyā bhikkhū Bhagavato bhāsitaṃ abhinanduṃ,||
imasamiñ ca pana veyyā-kara-ṇasmiṃ bhaññamāne āyasmato Koṇḍaññassa virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi:

"Yaṃ kiñci samudaya-dhammaṃ sabbantaṃ nirodha-dhamman" ti.|| ||

16. Evam pavattite ca pana Bhagavatā Dhamma-cakke Bhummā devā saddam anussāvesu:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

17. Bhummānaṃ devānaṃ saddaṃ sutvā cātu-m-mahārājikā devā saddamanussāvesuṃ:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

18. Cātu-m-mahā-rājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā devā saddamanussāvesuṃ:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

Yāmānaṃ devānaṃ saddaṃ sutvā Tusitā devā saddamanussāvesuṃ:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

Tusitānaṃ devānaṃ saddaṃ sutvā Nimmāṇaratī devā saddamanussāvesuṃ:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

Tusitānaṃ devānaṃ saddaṃ sutvā Paranimmita-vasavattī devā saddamanussāvesuṃ:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

Paranimmita-vasavattīnaṃ devānaṃ saddaṃ sutvā brahma-kāyikā devā saddamanussāvesuṃ:

"Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ Dhamma-cakkaṃ pavattitaṃ [424] appati-vattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin" ti.|| ||

19. Iti ha tena khaṇena tena muhuttena yāva Brahmalokā saddo abbhuggañchi.|| ||

Ayañ ca dasasahassī loka-dhātu saṅkampi sampakampi sampavedhi.|| ||

Appamāṇo ca uḷāro obhāso loke pātur ahosi ati-k-kamma devānaṃ devānubhāvan ti.|| ||

20. Atha kho Bhagavā udānaṃ udānesi:

"Aññāsi vata bho Koṇḍañño,||
aññāsi vata bho Koṇḍañño" ti.|| ||

Iti h'idaṃ āyasmato Koṇḍaññassa Aññā-Koṇḍañño tv'eva nāmaṃ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement