Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
3. Koṭigāma Vagga

Sutta 22

Dutiya Vijjā Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[432]

[1][pts][bodh] Evam me sutaṃ:|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Vajjīsu viharati Koṭigāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci bhikkhave,||
samaṇā vā brāhmaṇā vā||
'Idaṃ dukkhan' ti||
yathā-bhūtaṃ na pajānanti;|| ||

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ na pajānanti;|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ na pajānanti;|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ na pajānanti;|| ||

na me te bhikkhave,||
samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā,||
brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pan'ete āyasmanto||
sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

 

§

 

Ye ca kho keci bhikkhave,||
samaṇā vā brāhmaṇā vā||
'Idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānanti;|| ||

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti;|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti;|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti;|| ||

te kho me bhikkhave,||
samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu ca brāhmaṇa-sammatā.|| ||

[433] Te ca pan'āyasmanto||
sāmaññ'atthañ ca brahmaññ'atthañ ca||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Ye dukkhaṃ na pajānanti,||
atho dukkhassa sambhavaṃ,||
Yattha ca sabbaso dukkhaṃ,||
asesaṅ uparujjhati,|| ||

Tañ ca Maggaṃ na jānanti,||
dukkhūpasama-gāminaṃ,||
Ceto-vimutti hīnā te,||
atho paññā-vimuttiyā.|| ||

Abhabbā te antakiriyāya,||
te ve jātijarūpagā.|| ||

Ye ca dukkhaṃ pajānanti,||
atho dukkhassa sambhavaṃ,||
Yattha ca sabbaso dukkhaṃ,||
asesaṅ uparujjhati,|| ||

Tañ ca Maggaṃ pajānanti,||
dukkhūpasama-gāminaṃ,||
Ceto-vimutti-sampannā,||
atho paññā-vimuttiyā.|| ||

Bhabbā te antakiriyāya,||
na te jātijarūpagā" ti.|| ||

 


Contact:
E-mail
Copyright Statement