Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
3. Koṭigāma Vagga

Sutta 25

Āsava-k-Khayo Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[434]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Jānato ahaṃ bhikkhave,||
passato āsavānaṃ khayaṃ vadāmi.|| ||

No ajānato||
no apassato.|| ||

Kiñ ca bhikkhave, jānato||
kiṃ passato||
āsavānaṃ khayo hoti?|| ||

'Idaṃ dukkhan' ti bhikkhave,||
jānato āsavānaṃ khayo hoti;|| ||

'Ayaṃ dukkha-samudayo' ti||
jānato passato āsavānaṃ khayo hoti;|| ||

'Ayaṃ dukkha-nirodho' ti||
jānato passato āsavānaṃ khayo hoti;|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
jānato passato āsavānaṃ khayo hoti.|| ||

Evaṃ kho bhikkhave,||
jānato evaṃ passato||
āsavānaṃ khayo hoti. || ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement