Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
3. Koṭigāma Vagga

Sutta 28

Loka Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[435]

[1][pts][bodh][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave, ariya-saccāni.|| ||

Katamāni cattāri?|| ||

Dukkhaṃ ariya-saccaṃ,||
dukkha-samudayo ariya-saccaṃ||
dukkha-nirodho ariya-saccaṃ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

Sadevake bhikkhave, loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
Tathāgato ariyo,||
tasmā 'ariya-saccānī' ti vuccanti.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement