Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
4. Siṃsapā Vagga

Sutta 37

Paṭhama Suriy'Upamā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[442]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Suriyassa bhikkhave, udayato||
etaṃ pubbaṅ-gamaṃ||
etaṃ pubba-nimittaṃ||
yad idaṃ aruṇaggaṃ.|| ||

Evam eva kho bhikkhave, bhikkhuno catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya||
etaṃ pubbaṅ-gamaṃ||
etaṃ pubba-nimittaṃ||
yad idaṃ sammā-diṭṭhi.|| ||

Sammā-diṭṭhi-kass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
'idaṃ dukkhan' ti yathā-bhūtaṃ pajānissati||
'ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānissati||
'ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānissati||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānissati.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement