Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
5. Papāta Vagga

Sutta 44

Kūṭāgāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[452]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yo hi bhikkhave, evaṃ vadeyya:|| ||

'Ahaṃ dukkhaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
dukkha-samudayaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
dukkha-nirodhaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
dukkha-nirodha-gāminī paṭipadaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
sammā dukkhassantaṃ karissāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Seyyathā pi bhikkhave, yo evaṃ vadeyya:|| ||

'Ahaṃ kūṭā-gārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmī' ti||
ti n'etaṃ ṭhānaṃ vijjati.|| ||

Evam eva kho bhikkhave, yo evaṃ vadeyya:|| ||

'Ahaṃ dukkhaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
dukkha-samudayaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
dukkha-nirodhaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
dukkha-nirodha-gāminī paṭipadaṃ ariya-saccaṃ||
yathā-bhūtaṃ anabhisamecca||
sammā dukkhassantaṃ karissāmī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

Yo ca kho bhikkhave, evaṃ vadeyya:|| ||

'Ahaṃ dukkhaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
dukkha-samudayaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
dukkha-nirodhaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
sammā dukkhassantaṃ karissāmī' ti||
ṭhāname taṃ vijjati.|| ||

Seyyathā pi bhikkhave, yo evaṃ vadeyya|| ||

'Ahaṃ kūṭā-gārassa heṭṭhimaṃ gharaṃ,||
karitvā uparimaṃ gharaṃ āropessāmī' ti||
ṭhāname taṃ vijjati.|| ||

Evam eva kho bhikkhave, yo evaṃ vadeyya:|| ||

'Ahaṃ dukkhaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
dukkha-samudayaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
dukkha-nirodhaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ||
yathā-bhūtaṃ abhisamecca||
sammā dukkhassantaṃ karissāmī' ti||
ṭhāname taṃ vijjati.|| ||

[453] Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement