Vinaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Bhikkhu-Pātimokkha Pāli

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1979 Pali Text Society Aṅguttara-Nikaya edited by The Rev. Richard Morris, M.A., LL.D., Second Edition, revised by A.K. Warder, B.A., Ph.D., Lecturer in Sanskrit in the University of Edinburgh

 


 

Namo tassa Bhagavato arahato Sammā Sambuddhassa

 


 

Contents

Nidānaṃ
Pārājikā
Saṅghādisesā
Aniyatā
Nissaggiyā pācittiyā
Pācittiyā
Pāṭidesanīyā
Sekhiyā
Adhikaraṇasamathā

 


 

Ārādhanā[1]

(Spoken by the senior monk)

Pubbakaraṇapubbakiccāni samāpetvā imissa nisinnassa bhikkhu-saṅghassa anumatiyā Pātimokkhaṃ uddesituṃ ajjhesanaṃ karomi.|| ||

 


 

Okāsakammaṃ

(Spoken by the recitor)

Okāsa me bhante thero dethu Vinayakathaṃ kathetuṃ.|| ||

 


 

Pubbakiccaṃ

(Spoken by the recitor)

Sammajjanī padīpo ca ~ udakaṃ āsanena ca||||
uposathassa etāni ~ pubbakaraṇan-ti vuccati.|| ||

Chandapārisuddhi-utukkhānaṃ bhikkhugaṇanā ca ovādo||||
uposathassa etāni pubbakiccan-ti vuccati.||||
Uposatho yāvatikā ca bhikkhū||||
kammapattā sabhāgāpattiyo||||
na vijjanti vajjanīyā ca puggalā||||
tasmiṃ na honti pattakallan-ti vuccati.|| ||

Pubbakaraṇapubbakiccāni samāpetvā desitāppikassa samaggassa bhikkhu-saṅghassa anumatiyā Pātimokkhaṃ uddisitum-ārādhanaṃ karoma.|| ||

 


 

Nidānuddeso[2]
[Index][sbe]

Suṇātu me bhante Saṅgha, yadi Saṅghassa[3] pattakallaṃ, saṅgho uposathaṃ kareyya Pātimokkhaṃ uddiseyya. Kiṃ Saṅghassa pubbakiccaṃ? Pārisuddhiṃ āyasmanto ārocetha Pātimokkhaṃ uddisissāmi. Taṃ sabb'eva santā sādhukaṃ suṇoma mana-sikaroma.|| ||

Yassa siyā āpatti, so āvīkareyya. Asantiyā āpattiyā, tuṇhī bhavitabbaṃ. Tuṇhī bhāvena kho pan'āyasmante parisuddhā-ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evam evaṃ eva-rūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāvatatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvīkareyya, sampajānamusā-vādassa hoti. Sampajānamusā-vādo kho pan'āyasmanto antarāyiko dhammo vutto Bhagavatā. Tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvīkātabbā. Āvīkatā hissa phāsu hoti.|| ||

Nidānaṃ niṭṭhitaṃ|| ||

 


 

Pārājikuddeso
[Index][sbe][than]

Tatrime cattāro pārājikā dhammā uddesaṃ āga-c-chanti.[4]|| ||

1. Methunadhammasikkhāpadaṃ[5]|| ||

Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apacca-k-khāya dubbalyaṃ anāvī-katvā methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchāna-gatāya pi - pārājiko hoti, asaṅvāso.|| ||

2. Adinn'ādānasikkhāpadaṃ|| ||

Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya. Yathā-rūpe adinn'ādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā: 'Corosi, bālosi, mūḷhosi, thenosī-ti!'. Tathārūpaṃ bhikkhu adinnaṃ ādiyamāno - ayam-pi pārājiko hoti, asaṅvāso.|| ||

3. Manussaviggahasikkhāpadaṃ|| ||

Yo pana bhikkhu saācicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya: 'Ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena? Matante jīvitā seyyo ti!' Iti cittamano cittasaṅkappo aneka-pariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya - ayam-pi pārājiko hoti, asaṅvāso.|| ||

4 Uttarimanussa-dhammasikkhāpadaṃ|| ||

Yo pana bhikkhu anabhijānaṃ uttari-manussa-dhammaṃ attūpanāyikaṃ alam-ariyaññṇadassanaṃ samudācareyya: 'Iti jānāmi, iti passāmī-ti!' Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno visuddhāpekkho evaṃ vadeyya: 'Ajānam-evāhaṃ āvuso avacaṃ: jānāmi; apassaṃ: passāmi; tucchaṃ musā vilapin-ti', aññatra adhimānā - ayam-pi pārājiko hoti, asaṅvāso.|| ||

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi[6] saddhiṃ saṃvāsaṃ. Yathā pure, tathā pacchā, pārājiko hoti, asaṅvāso.|| ||

Tatthāyasmante pucchāmi: kaccittha[7] parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī,[8] evam-etaṃ dhārayāmi.|| ||

Pārājikaṃ niṭṭhitaṃ|| ||

 


 

Saṅghādisesuddeso
[Index][sbe][than]

Ime kho pan'āyasmanto terasa saṅghā-disesā dhammā uddesaṃ āga-c-chanti.|| ||

1 Sukkavisaṭṭhisikkhāpadaṃ[9]|| ||

Saācetanikā sukkavisaṭṭhi, aññatra supinantā, saṅghā-diseso.|| ||

2 Kāyasaṃsaggasikkhāpadaṃ|| ||

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātu-gāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya, hatthagāhaṃ vā veṇigāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghā-diseso.|| ||

3 Duṭṭhullavācāsikkhāpadaṃ|| ||

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātu-gāmaṃ duṭṭhullāhi vācāhi obhāseyya. Yathā taṃ yuvā yuvatiṃ methunūpasaṃhitāhi, saṅghā-diseso.|| ||

4 Antakāmapāricariyasikkhāpadaṃ|| ||

Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātu-gāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya: 'Etad-aggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇa-dhammaṃ brahma-cāriṃ etena dhammena paricareyyā'-ti, methunūpasaṃhitena, saṅghā-diseso.|| ||

5 Saācarittasikkhāpadaṃ|| ||

Yo pana bhikkhu saācarittaṃ samāpajjeyya, itthiyā vā purisamatiṃ, purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāya pi, saṅghā-diseso.|| ||

6 Kuṭikārasikkhāpadaṃ|| ||

Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ: dīghaso dvādasa vidatthiyo Sugatavidatthiyā tiriyaṃ sattantarā. Bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā atikkāmeyya, saṅghā-diseso.|| ||

7 Vihārakārasikkhāpadaṃ|| ||

Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghā-diseso.|| ||

8 Paṭhamaduṭṭhadosasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya: 'App'eva nāma naṃ imamhā brahma-cariyā cāveyyan-ti.'. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā, amūlakaā-c'eva taṃ adhikaraṇaṃ hoti, bhikkhu ca dosaṃ patiṭṭhāti, saṅghā-diseso.|| ||

9 Dutiyaduṭṭhadosasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiāci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya: 'App'eva nāma naṃ imamhā brahma-cariyā cāveyyan-ti.' Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā, aññabhāgiyaā-c'eva taṃ adhikaraṇaṃ hoti, koci deso lesamatto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghā-diseso.|| ||

10 PaṭhamaSaṅgha-bhedasikkhāpadaṃ|| ||

Yo pana bhikkhu samaggassa Saṅghassa bhedāya parakkameyya bhedana-saṃvaṭṭa-nikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā samaggassa Saṅghassa bhedāya parakkami bhedana-saṃvaṭṭa-nikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi. Sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamāno taṃ paṭinissajeyya,[10] iccetaṃ kusalaṃ. No ce paṭinissajeyya, saṅghā-diseso.|| ||

11 DutiyaSaṅgha-bhedasikkhāpadaṃ|| ||

Tass'eva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā, eko vā dve vā tayo vā, te evaṃ vadeyyuṃ: 'Mā āyasmanto etaṃ bhikkhuṃ kiāci avacuttha, Dhamma-vādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākaā-ceso bhikkhu; chandaā-ca, ruciā-ca ādāya voharati, jānāti no bhāsati, amhākam-petaṃ khamatī'-ti. Te bhikkhū bhikkhūhi evam-assu vacanīyā: 'Mā āyasmanto evaṃ avacuttha. Na ceso bhikkhu Dhamma-vādī, na ceso bhikkhu vinayavādī. Mā āyasmantānam-pi Saṅgha-bhedo ruccittha. Sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī'-ti. Evaā-ca te bhikkhū bhikkhūhi vucca-mānā tatheva paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamānā taṃ paṭinissajeyyuṃ, iccetaṃ kusalaṃ. No ce paṭinissajeyyuṃ, saṅghā-diseso.|| ||

12 Dubbacasikkhāpadaṃ|| ||

Bhikkhu pan'eva dubbacajātiko hoti. Uddesapariyāpannesu sikkhā-padesu bhikkhūhi saha-dhammikaṃ vuccamāno attāṇaṃ avacanīyaṃ karoti: 'Mā maṃ āyasmanto kiāci avacuttha, kalyāṇaṃ vā pāpakaṃ vā. Aham-pāyasmante na kiāci vakkhāmi, kalyāṇaṃ vā pāpakaṃ vā. Viramathāyasmanto mama vacanāyā'-ti. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā attāṇaṃ avacanīyaṃ akāsi. Vacanīyam-evāyasmā attāṇaṃ karotu. Āyasmā pi bhikkhū vadetu saha-dhammena, bhikkhū pi āyasmantaṃ vakkhanti saha-dhammena. Evaṃ saṃvaddhā hi tassa Bhagavato parisā, yadidaṃ aññam-aññavacanena aññam-aññavuṭṭhāpanenā'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamāno taṃ paṭinissajeyya iccetaṃ kusalaṃ. No ce paṭinissajeyya, saṅghā-diseso.|| ||

13 Kuladūsakasikkhāpadaṃ|| ||

Bhikkhu pan'eva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamā-cāro. Tassa kho pāpakā samā-cārā dissanti c'eva suyyanti ca. Kulāni ca tena duṭṭhāni dissanti c'eva suyyanti ca. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Āyasmā kho kuladūsako pāpasamā-cāro. Āyasmato kho pāpakā samā-cārā dissanti c'eva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti c'eva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alan-te idha vāsenā'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya: 'Chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū. Tādisikāya āpattiyā ekaccaṃ pabbā-jenti, ekaccaṃ na pabbājentī'-ti. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamā-cāro. Āyasmato kho pāpakā samā-cārā dissanti c'eva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti c'eva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alan-te idha vāsenā'-ti. Evaā-ca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaā-ce samanubhāsiyamāno taṃ paṭinissajeyya iccetaṃ kusalaṃ. No ce paṭinissajeyya, saṅghā-diseso.|| ||

Uddiṭṭhā kho āyasmanto terasa saṅghā-disesā dhammā, nava paṭhamāpattikā cattāro yāvatatiyakā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā, yāvatihaṃ jānaṃ paṭicchādeti, tāvatihaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttarichārattaṃ bhikkhumānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu: yattha siyā vīsatigaṇo bhikkhu-saṅgho, tattha so bhikkhu abbhetabbo. Ekena pi ce ūno vīsatigaṇo bhikkhu-saṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā. Ayaṃ tattha sāmīci.|| ||

Tatthāyasmante pucchāmi: kaccittha parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṃ dhārayāmi.|| ||

Saṅghādiseso niṭṭhito

 


 

Aniyatuddeso
[Index][sbe][than]

Ime kho pan'āyasmanto dve aniyatā dhammā uddesaṃ āga-c-chanti.|| ||

1 Paṭhama-aniyatasikkhāpadaṃ|| ||

Yo pana bhikkhu mātu-gāmena saddhiṃ eko ekāya raho paṭi-c-channe āsane alaṅkammaniye nisajjaṃ kappeyya. Tam-enaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya: pārājikena vā saṅghā-disesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo: pārājikena vā saṅghā-disesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato.|| ||

2 Dutiya-aniyatasikkhāpadaṃ|| ||

Na heva kho pana paṭi-c-channaṃ āsanaṃ hoti nālaṅkammaniyaṃ. Alaā-ca kho hoti mātu-gāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathā-rūpe āsane mātu-gāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya. Tam-enaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghā-disesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghā-disesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayam-pi dhammo aniyato.|| ||

Uddiṭṭhā kho āyasmanto dve aniyatā dhammā.
Tatthāyasmante pucchāmi: kaccittha parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṃ dhārayāmi.|| ||

Aniyato niṭṭhito

 


 

Nissaggiyapācittiyā
[Index][sbe][than]

Ime kho pan'āyasmanto tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āga-c-chanti.|| ||

1 Paṭhamakaṭhinasikkhāpadaṃ|| ||

Niṭṭhita-cīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine, dasāhaparamaṃ atireka-cīvaraṃ dhāretabbaṃ. Taṃ atikkāmayato, nissaggiyaṃ pācittiyaṃ.|| ||

2 Dutiyakaṭhinasikkhāpadaṃ|| ||

Niṭṭhita-cīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine, ekarattam-pi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.|| ||

3 Tatiyakaṭhinasikkhāpadaṃ|| ||

Niṭṭhita-cīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine, bhikkhuno pan'eva akālacīvaraṃ uppajjeyya. Ākaṅkha-mānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippam-eva kāretabbaṃ. No cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā, satiyā paccāsāya. Tato ce uttariṃ nikkhipeyya, satiyā pi paccāsāya, nissaggiyaṃ pācittiyaṃ.|| ||

4 Purāṇacīvarasikkhāpadaṃ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.|| ||

5 Cīvarapaṭiggahaṇasikkhāpadaṃ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyaṃ.|| ||

6 Aññātakaviññattisikkhāpadaṃ|| ||

Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, aññatra samayā, nissaggiyaṃ pācittiyaṃ.|| ||

Tatthāyaṃ samayo: acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā - ayaṃ tattha samayo.|| ||

7 Tatuttarisikkhāpadaṃ|| ||

Taā-ce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttariṃ[11] sādiyeyya, nissaggiyaṃ pācittiyaṃ.|| ||

8 Paṭhama-upakkhaṭasikkhāpadaṃ|| ||

Bhikkhuṃ pan'eva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ[12] upakkhaṭaṃ hoti: 'Iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī'-ti. Tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya: 'Sādhu vata maṃ āyasmā iminā cīvaracetāpannena eva-rūpaṃ vā eva-rūpaṃ vā cīvaraṃ cetāpetvā acchādehī'-ti. Kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.|| ||

9 Dutiya-upakkhaṭasikkhāpadaṃ|| ||

Bhikkhuṃ pan'eva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā pacceka-cīvaracetāpannā upakkhaṭā honti: 'Imehi mayaṃ pacceka-cīvaracetāpannehi pacceka-cīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā'-ti. Tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya: 'Sādhu vata maṃ āyasmanto imehi pacceka-cīvaracetāpannehi eva-rūpaṃ vā eva-rūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubho va santā ekenā'-ti. Kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.|| ||

10 Rājasikkhāpadaṃ|| ||

Bhikkhuṃ pan'eva uddissa rājā vā rāja-bhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya: 'Iminā cīvaracetāpanena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī'-ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: 'Idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu[13] āyasmā cīvaracetāpannan'-ti. Tena bhikkhunā so dūto evam-assa vacanīyo: 'Na kho mayaṃ āvuso cīvaracetāpannaṃ paṭiggaṇhāma cīvaraā-ca kho mayaṃ paṭiggaṇhāma kālena kappiyan'-ti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya: 'Atthi pan'āyasmato koci veyyāvacakaro' ti. 'Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā: 'Eso kho āvuso bhikkhūnaṃ veyyāvaccakaro' ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: 'Yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī'-ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvatti-k-khattuṃ codetabbo sāretabbo: 'Attho me āvuso cīvarenā'-ti. Dvatti-k-khattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. No ce abhinipphādeyya, catukkhattuṃ paācakkhattuṃ chakkhattuṃ paramaṃ tuṇhī-bhūtena uddissa ṭhātabbaṃ. Catukkhattuṃ paācakkhattuṃ chakkhattuṃ paramaṃ tuṇhī-bhūto uddissa tiṭṭha-māno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. Tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ.|| ||

No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo: 'Yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiāci atthaṃ anubhoti, yuājantāyasmanto sakaṃ, mā vo sakaṃ vinassā'-ti. Ayaṃ tattha sāmīci.|| ||

Cīvaravaggo paṭhamo|| ||

11 Kosiyasikkhāpadaṃ|| ||

Yo pana bhikkhu Kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ[14] pācittiyaṃ.|| ||

12 Suddhakā'akasikkhāpadaṃ|| ||

Yo pana bhikkhu suddhakā'akānaṃ eḷakalo-mānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.|| ||

13 Dvebhāgasikkhāpadaṃ|| ||

Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakā'akānaṃ eḷakalo-mānaṃ ādātabbā, tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ. Anādā ce bhikkhu dve bhāge suddhakā'akānaṃ eḷakalo-mānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.|| ||

14 Chabbassisikkhāpadaṃ|| ||

Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajchetvā vā avissajchetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.|| ||

15 Nisīdanasanthatasikkhāpadaṃ|| ||

Nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā Sugatavidatthī ādātabbā du-b-baṇṇa-karaṇāya, ānāda ce bhikkhu purāṇasanthatassa sāmantā Sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.|| ||

16 E'akalomasikkhāpadaṃ|| ||

Bhikkhuno pan'eva addhāna-maggappaṭipannassa eḷakalo-māni uppajjeyyuṃ. Ākaṅkha-mānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā ti-yojanaparamaṃ sahatthā haritabbāni, asante hārake. Tato ce uttariṃ hareyya asante pi hārake, nissaggiyaṃ pācittiyaṃ.|| ||

17 E'akalomadhovāpanasikkhāpadaṃ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalo-māni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.|| ||

18 Rūpiyasikkhāpadaṃ|| ||

Yo pana bhikkhu jāta-rūpa-rajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.|| ||

19 Rūpiyasaṃvohārasikkhāpadaṃ|| ||

Yo pana bhikkhu nāna-p-pakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.|| ||

20 Kayavikkayasikkhāpadaṃ|| ||

Yo pana bhikkhu nāna-p-pakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.|| ||

Kosiyavaggo dutiyo|| ||

Pattavaggo|| ||

21 Pattasikkhāpadaṃ|| ||

Dasāhaparamaṃ atirekapatto dhāretabbo. Taṃ atikkāmayato, nissaggiyaṃ pācittiyaṃ.|| ||

22 Ūnapaācabandhanasikkhāpadaṃ|| ||

Yo pana bhikkhu ūnapaācabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.|| ||

Tena bhikkhunā so patto bhikkhu-parisāya nissajitabbo. Yo ca tassā bhikkhu-parisāya pattapariyanto, so tassa bhikkhuno padātabbo: 'Ayaṃ te bhikkhu patto, yāva bhedanāya dhāretabbo' ti. Ayaṃ tattha sāmīci.|| ||

23 Bhesajjasikkhāpadaṃ|| ||

Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyath'īdaṃ: sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ; tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuājitabbāni. Taṃ atikkāmayato, nissaggiyaṃ pācittiyaṃ.|| ||

24 Vassikasāṭikasikkhāpadaṃ|| ||

'Māso seso gimhānan'-ti: bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbam. 'Addhamāso seso gimhānan'-ti: katvā nivāsetabbaṃ. 'Orena ce māso seso gimhānan'-ti: vassikasāṭikacīvaraṃ pariyeseyya. 'Orenaddhamāso seso gimhānan'-ti: katvā nivāseyya, nissaggiyaṃ pācittiyaṃ.|| ||

25 Cīvara-acchindanasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito[15] anatta-mano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.|| ||

26 Suttaviññattisikkhāpadaṃ|| ||

Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.|| ||

27 Mahāpesakārasikkhāpadaṃ|| ||

Bhikkhuṃ pan'eva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya. Tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya: 'Idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati āyataā-ca karotha, vitthataā-ca, appitaā-ca, suvītaā-ca, suppavāyitaā-ca, suvilekhitaā-ca, suvitacchitaā-ca karotha; app'eva nāma mayam-pi āyasmantānaṃ kiācimattaṃ anupadajjeyyāmā'-ti. Evaā-ca so bhikkhu vatvā kiācimattaṃ anupadajjeyya antamaso piṇḍa-pātamattam-pi, nissaggiyaṃ pācittiyaṃ.|| ||

28 Acceka-cīvarasikkhāpadaṃ|| ||

Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ, bhikkhuno pan'eva acceka-cīvaraṃ uppajjeyya, accekaṃ mañña-mānena bhikkhunā paṭiggahetabbaṃ. Paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttariṃ nikkhipeyya, nissaggiyaṃ pācittiyaṃ.|| ||

29 Sāsaṅkhasikkhāpadaṃ|| ||

Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni sen'āsanāni sāsaṅkasammatāni sappaṭi-bhayāni, tathā rūpesu bhikkhu sen'āsanesu viharanto ākaṅkha-māno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya. Siyā ca tassa bhikkhuno kocid-eva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttariṃ vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.|| ||

30 Pariṇatasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.|| ||

Pattavaggo tatiyo|| ||

Uddiṭṭhā kho āyasmanto tiṃsa nissaggiyā pācittiyā dhammā.
Tatthāyasmante pucchāmi: kaccittha parisuddhā?
Dutiyam-pi pucchāmi: kaccittha parisuddhā?
Tatiyam-pi pucchāmi: kaccittha parisuddhā?
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṃ dhārayāmi.|| ||

Nissaggiyapācittiyā niṭṭhitā|| ||

 


 

Next: Suddhapācittiyā

 


[1] Editor's note: It seems every tradition has its own way of introducing the recital of the Pātimokkha. Here only two of the simpler ways are included. Either the Ārādhanā & Okāsakammaṃ is recited; or the Pubbakiccaṃ (but not both).

[2] The bracketed headings for the various sections are supplied from the ChS edition of the BhikkhuPātimokkhaPāli.

[3] BJT note: Suṇātu me bhante saṅgho, ajja uposatho paṇṇaraso - PTS

[4] BJT note: This reading is not seen in some books.

[5] The Pārājika rules in BJT are listed simply as Paṭhama-, Dutiya-, Tatiya-, & Catutthapārājikaṃ; without further identification. Most of the other rules have mnenomic titles usually connected with the wording of the rule, or the occasion for it (but see the notes to the Pāṭidesanīya & Sekhiya rules below). The titles in brackets in this section are taken from the ChS edition of the text.

[6] Editor's note: BJT, Bhikkhuhi here, elsewhere bhikkhūhi.

[7] Editor's note: BJT, Kaccīttha here, elsewhere kaccittha.

[8] Editor's note: BJT, Tuṇhi here, elsewhere tuṇhī.

[9] Editor's note: this is the end title in BJT, the heading simply reads Paṭhamasaṅghā-disesā, but all the rest of these training rules are given distinctive titles.

[10] BJT note: Paṭinissajjeyya - ChS.

[11] BJT note: Uttari - ChS

[12] BJT note: Cīvaracetāpanaṃ - Thai.

[13] Editor's note: BJT, patiggaṇh- here, but paṭigaṇh- in NP5 above.

[14] Editor's note: BJT, Nissaggīyaṃ, printer's error.

[15] Editor's note: BJT, Kūpito - printer's error.

 


Contact:||
E-mail||
Copyright Statement   Webmaster's Page