Vinaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Bhikkhu-Pātimokkha Pāli

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1979 Pali Text Society Aṅguttara-Nikaya edited by The Rev. Richard Morris, M.A., LL.D., Second Edition, revised by A.K. Warder, B.A., Ph.D., Lecturer in Sanskrit in the University of Edinburgh

 


 

Suddhapācittiyā
[Index][sbe][than]

Ime kho pan'āyasmanto dvenavuti pācittiyā dhammā uddesaṃ āga-c-chanti.|| ||

1: Musā-vādasikkhāpadaṃ|| ||

Sampajānamusā-vāde, pācittiyaṃ.|| ||

2: Omasavādasikkhāpadaṃ|| ||

Omasavāde, pācittiyaṃ.|| ||

3: Pesuññasikkhāpadaṃ|| ||

Bhikkhupesuññe, pācittiyaṃ.|| ||

4: Padasodhammasikkhāpadaṃ|| ||

Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.|| ||

5: Sahaseyyasikkhāpadaṃ|| ||

Yo pana bhikkhu anupasampannena uttariṃ[1] dirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.|| ||

6: Dutiyasahaseyyasikkhāpadaṃ|| ||

Yo pana bhikkhu mātu-gāmena sahaseyyaṃ kappeyya, pācittiyaṃ.|| ||

7: Dhammadesanāsikkhāpadaṃ|| ||

Yo pana bhikkhu mātu-gāmassa uttariṃ chappaācavācāhi dhammaṃ deseyya, aññatra viññunā purisaviggahena, pācittiyaṃ.|| ||

8: Bhūtārocanasikkhāpadaṃ|| ||

Yo pana bhikkhu anupasampannassa uttari-manussa-dhammaṃ āroceyya bhūtasmiṃ, pācittiyaṃ.|| ||

9: Duṭṭhullārocanasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya, aññatra bhikkhusammutiyā, pācittiyaṃ.|| ||

10: Paṭhavikhaṇanasikkhāpadaṃ|| ||

Yo pana bhikkhu paṭhaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiyaṃ.|| ||

Musā-vādāvaggo paṭhamo|| ||

11: Bhūtagāmasikkhāpadaṃ|| ||

Bhūtagāmapātavyatāya, pācittiyaṃ.|| ||

12: Aññavādakasikkhāpadaṃ|| ||

Aññavādake vihesake, pācittiyaṃ.|| ||

13: Ujjhāyanasikkhāpadaṃ|| ||

Ujjhāpanake khīyanake, pācittiyaṃ.|| ||

14: Paṭhamasen'āsanasikkhāpadaṃ|| ||

Yo pana bhikkhu saṅghikaṃ maācaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā, taṃ pakkamanto n'eva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.|| ||

15: Dutiyasen'āsanasikkhāpadaṃ|| ||

Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā, taṃ pakkamanto n'eva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.|| ||

16: Anupakhajjasikkhāpadaṃ|| ||

Yo pana bhikkhu saṅghike vihāre jānaṃ pubbūpagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya: 'Yassa sambādho bhavissati, so pakkamissatī'-ti. Etad-eva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.|| ||

17: Nikkaḍḍhanasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuṃ kupito anatta-mano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.|| ||

18: Vehāsakūṭisikkhāpadaṃ|| ||

Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ maācaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.|| ||

19: Mahallakavihārasikkhāpadaṃ|| ||

Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena, yāva dvārakosā aggalaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ, appaharite ṭhitena adhiṭṭhātabbaṃ. Tato ce uttariṃ appaharite pi ṭhito adhiṭṭhaheyya, pācittiyaṃ.|| ||

20: Sappāṇasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siāceyya vā siācāpeyya vā, pācittiyaṃ.|| ||

Bhūtagāmavaggo dutiyo|| ||

21: Ovādasikkhāpadaṃ|| ||

Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyaṃ.|| ||

22: Atthaṅgatasikkhāpadaṃ|| ||

Sammato pi ce bhikkhu atthaṅgate suriye bhikkhuniyo ovadeyya, pācittiyaṃ.|| ||

23: Bhikkhunūpassayasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhun'ūpassayaṃ upsaṅkamitvā bhikkhuniyo ovadeyya, aññatra samayā, pācittiyaṃ.|| ||

Tatthāyaṃ samayo: gilānā hoti bhikkhunī - ayaṃ tattha samayo.|| ||

24: Āmisasikkhāpadaṃ|| ||

Yo pana bhikkhu evaṃ vadeyya: 'āmisahetu bhikkhū[2] bhikkhuniyo ovadantī'-ti, pācittiyaṃ.|| ||

25: Cīvaradānasikkhāpadaṃ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, aññatra pārivaṭṭakā, pācittiyaṃ.|| ||

26: Cīvarasibbanasikkhāpadaṃ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiyaṃ.|| ||

27: Saṃvidhānasikkhāpadaṃ|| ||

Yo pana bhikkhu[3] bhikkhuniyā saddhiṃ saṃvidhāya ekaddhāna-maggaṃ paṭipajjeyya antamaso gāmantaram-pi, aññatra samayā, pācittiyaṃ.|| ||

Tatthāyaṃ samayo: sattha-gamanīyo hoti Maggo sāsaṅkasammato sappaṭi-bhayo - ayaṃ tattha samayo.|| ||

28: Nāvābhirūhatasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhirūheyya uddhagāminiṃ[4] vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, pācittiyaṃ.|| ||

29: Paripācitasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍa-pātaṃ bhuājeyya, aññatra pubbe gihīsamārambhā, pācittiyaṃ.|| ||

30: Rahonisajjasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.|| ||

Bhikkhunovādavaggo tatiyo|| ||

31: āvasathapiṇḍasikkhāpadaṃ|| ||

Agilānena bhikkhunā eko āvasathapiṇḍo bhuājitabbo. Tato ce uttariṃ bhuājeyya, pācittiyaṃ.|| ||

32: Gaṇabhojanasikkhāpadaṃ|| ||

Gaṇabhojane, aññatra samayā, pācittiyaṃ.|| ||

Tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhirūhanasamayo, mahāsamayo, samaṇabhattasamayo - ayaṃ tattha samayo.|| ||

33: Paramparabhojanasikkhāpadaṃ:|| ||

Paramparabhojane, aññatra samayā, pācittiyaṃ.|| ||

Tatthāyaṃ samayo: gilānasamayo, cīvaradānasamayo, cīvarakārasamayo - ayaṃ tattha samayo.|| ||

34: Kāṇamātusikkhāpadaṃ|| ||

Bhikkhuṃ pan'eva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya. ākaṅkha-mānena bhikkhunā dvattipattapūrā paṭiggahetabbā. Tato ce uttariṃ paṭiggaṇheyya, pācittiyaṃ.|| ||

Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ. Ayaṃ tattha sāmīci.|| ||

35: Paṭhamapavāraṇasikkhāpadaṃ|| ||

Yo pana bhikkhu bhuttāvī pavārito anatirittaṃ, khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuājeyya vā, pācittiyaṃ.|| ||

36: Dutiyapavāraṇasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya: 'Handa bhikkhu khāda vā bhuāja vā'-ti, jānaṃ āsādanāpekkho, bhuttasmiṃ, pācittiyaṃ.|| ||

37: Vikālabhojanasikkhāpadaṃ|| ||

Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuājeyya vā, pācittiyaṃ.|| ||

38: Sannidhikārasikkhāpadaṃ|| ||

Yo pana bhikkhu[5] sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuājeyya vā, pācittiyaṃ.|| ||

39: Paṇītabhojanasikkhāpadaṃ|| ||

Yāni kho pana tāni paṇītabhojanāni, seyyath'īdaṃ: sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, maccho, maṃsaṃ, khīraṃ, dadhi. Yo pana bhikkhu eva-rūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuājeyya, pācittiyaṃ.|| ||

40: Dantaponasikkhāpadaṃ|| ||

Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, aññatra udakadantaponā, pācittiyaṃ.|| ||

41: Acelakasikkhāpadaṃ|| ||

Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.|| ||

42: Uyyojanasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuṃ: 'Eh'āvuso gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā'-ti. Tassa dāpetvā vā adāpetvā vā uyyojeyya: 'Gacch'āvuso na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī'-ti. Etad-eva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.|| ||

43: Sabhojanasikkhāpadaṃ|| ||

Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.|| ||

44: Paṭhamarahonisajjasikkhāpadaṃ|| ||

Yo pana bhikkhu[6] mātu-gāmena saddhiṃ raho paṭi-c-channe āsane nisajjaṃ kappeyya, pācittiyaṃ.|| ||

45: Dutiyarahonisajjasikkhāpadaṃ|| ||

Yo pana bhikkhu mātu-gāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.|| ||

46: Cārittasikkhāpadaṃ|| ||

Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchā-bhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ.|| ||

Tatthāyaṃ samayo: cīvaradānasamayo, cīvarakārasamayo - ayaṃ tattha samayo.|| ||

47: Mahānāmasikkhāpadaṃ|| ||

Agilānena bhikkhunā cātumāsa-p-paccayapavāraṇā sāditabbā, aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttariṃ sādiyeyya, pācittiyaṃ.|| ||

48: Uyyuttasenāsikkhāpadaṃ|| ||

Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, aññatra tathā-rūpa-p-paccayā, pācittiyaṃ.|| ||

49: Senāvāsasikkhāpadaṃ|| ||

Siyā ca tassa bhikkhuno kocid-eva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttariṃ vaseyya, pācittiyaṃ.|| ||

50: Uyyodhikasikkhāpadaṃ|| ||

Dirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.|| ||

Acelakavaggo paācamo|| ||

51: Surāpānasikkhāpadaṃ|| ||

Surāmerayapāne, pācittiyaṃ.|| ||

52: Aṅgulipatodakasikkhāpadaṃ|| ||

Aṅgulipatodake, pācittiyaṃ.|| ||

53: Hassadhammasikkhāpadaṃ|| ||

Udake hassadhamme, pācittiyaṃ.|| ||

54: Anādariyasikkhapadaṃ|| ||

Anādariye, pācittiyaṃ.|| ||

55: Bhiṃsāpanakasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyaṃ.|| ||

56: Jotisikkhapadaṃ|| ||

Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, aññatra tathā-rūpa-p-paccayā, pācittiyaṃ.|| ||

57: Nahātasikkhāpadaṃ|| ||

Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ.|| ||

Tatthāyaṃ samayo: diyaḍḍho māso seso gimhānan-ti, vassānassa paṭhamo māso, iccete aḍḍhateyyamāsā, uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vāta-vuṭṭhisamayo - ayaṃ tattha samayo.|| ||

58: Du-b-baṇṇakarasikkhāpadaṃ|| ||

Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ du-b-baṇṇa-karaṇānaṃ aññataraṃ du-b-baṇṇa-karaṇaṃ ādātabbaṃ, nīlaṃ vā kaddamaṃ vā kā'asāmaṃ vā. Anādā ce bhikkhu tiṇṇaṃ du-b-baṇṇa-karaṇānaṃ aññataraṃ du-b-baṇṇa-karaṇaṃ navaṃ cīvaraṃ paribhuājeyya, pācittiyaṃ.|| ||

59: Vikappanasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuājeyya, pācittiyaṃ.|| ||

60: Cīvarāpanidhānasikkhāpadaṃ|| ||

Yo pana bhikkhu[7] bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāya-bandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hassāpekkho pi, pācittiyaṃ.|| ||

Surāpānavaggo chaṭṭho|| ||

61: Saāciccapāṇasikkhāpadaṃ|| ||

Yo pana bhikkhu saācicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.|| ||

62: Sappāṇakasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuājeyya, pācittiyaṃ.|| ||

63: Ukkoṭanasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ yathā-dhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.|| ||

64: Duṭṭhullasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiyaṃ.|| ||

65: Ūnavīsati-vassasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ ūnavīsati-vassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno, te ca bhikkhū gārayhā. Idaṃ tasmiṃ pācittiyaṃ.|| ||

66: Theyyasatthasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhāna-maggaṃ paṭipajjeyya antamaso gāmantaram-pi, pācittiyaṃ.|| ||

67: Saṃvidhānasikkhāpadaṃ|| ||

Yo pana bhikkhu mātu-gāmena saddhiṃ saṃvidhāya ekaddhāna-maggaṃ paṭipajjeyya antamaso gāmantaram-pi, pācittiyaṃ.|| ||

68: Ariṭṭhasikkhāpadaṃ|| ||

Yo pana bhikkhu evaṃ vadeyya: 'Tath'āhaṃ Bhagavatā dhammaṃ desitaṃ ājānāmi. Yathā yeme antarāyikā dhammā vuttā Bhagavatā, te paṭisevato nālaṃ antarāyāyā'-ti. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā evaṃ avaca. Mā Bhagavantaṃ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya. An-eka-pariyāyena āvuso antarāyikā dhammā antarāyikā vuttā Bhagavatā, alaā-ca pana te paṭisevato antarāyāyā'-ti. Evaā-ca pana so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaṃ ce samanubhāsiyamāno tam-paṭinissajjeyya iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.|| ||

69: Ukkhittasambhogasikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuājeyya vā saṃvaseyya vā saha vā seyyaṃ kappeyya, pācittiyaṃ.|| ||

70: Kaṇṭakasikkhāpadaṃ|| ||

Samaṇuddeso pi ce evaṃ vadeyya: 'Tath'āhaṃ Bhagavatā dhammaṃ desitaṃ ājānāmi. Yathā yeme antarāyikā dhammā vuttā Bhagavatā, te paṭisevato nālaṃ antarāyāyā'-ti. So samaṇ'uddeso bhikkhūhi evam-assa vacanīyo: 'Mā āvuso samaṇ'uddesa evaṃ avaca. Mā Bhagavantaṃ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṃ, na hi Bhagavā evaṃ vadeyya. An-eka-pariyāyena āvuso samaṇ'uddesa antarāyikā dhammā antarāyikā vuttā Bhagavatā, alaā-ca pana te paṭisevato antarāyāyā'-ti. Evaā-ca pana so samaṇ'uddeso bhikkhūhi vuccamāno tatheva paggaṇheyya, so samaṇ'uddeso bhikkhūhi evam-assa vacanīyo: 'Ajja-t-agge te āvuso samaṇ'uddesa na c'eva so Bhagavā Satthā apadisitabbo, yam-pi c'aññe samaṇ'uddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sā pi te n'atthi, cara pare vinassā'-ti. Yo pana bhikkhu[8] jānaṃ tathānāsitaṃ samaṇ'uddesaṃ upalāpeyya vā upaṭṭhāpeyya vā sambhuājeyya vā saha vā seyyaṃ kappeyya, pācittiyaṃ.|| ||

Sappāṇakavaggo sattamo|| ||

71: Sahadhammikasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhūhi saha-dhammikaṃ vuccamāno evaṃ vadeyya: 'Na tāvāhaṃ āvuso etasmiṃ sikkhā-pade sikkhissāmi, yāva na aññaṃ bhikkhuṃ vyattaṃ vinaya-dharaṃ paripucchāmī'-ti, pācittiyaṃ.|| ||

Sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripaāhitabbaṃ. Ayaṃ tattha sāmīci.|| ||

72: Vilekhanasikkhāpadaṃ|| ||

Yo pana bhikkhu Pātimokkhe uddissamāne evaṃ vadeyya: 'Kiṃ pan'imehi khuddānukhuddakehi sikkhā-padehi uddiṭṭhehi, yāva-d-eva kukkuccāya, vihesāya, vilekhāya saṃvaṭṭantī'-ti. Sikkhāpadavivaṇṇake, pācittiyaṃ.|| ||

73: Mohanasikkhāpadaṃ|| ||

Yo pana bhikkhu anvaddhamāsaṃ Pātimokkhe uddissamāne evaṃ vadeyya: 'Idān'eva kho ahaṃ jānāmi, ayam-pi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āga-c-chatī'-ti. Taā-ce bhikkhuṃ aññe bhikkhū jāneyyum: 'Nisinnapubbaṃ iminā bhikkhunā dvatti-k-khattuṃ Pātimokkhe uddissamāne. Ko pana vādo bhiyyo na ca tassa bhikkhuno aññāṇakena mutti atthi. Yaā-ca tattha āpattiṃ āpanno, taā-ca yathādhammo kāretabbo, uttariṃ cassa moho āropetabbo: 'Tassa te āvuso alābhā, tassa te dulladdhaṃ. Yaṃ tvaṃ Pātimokkhe uddissamāne, na sādhukaṃ atthikatvā mana-sikarosī'-ti. Idaṃ tasmiṃ mohanake, pācittiyaṃ.|| ||

74: Pahārasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhussa kupito anatta-mano pahāraṃ dadeyya, pācittiyaṃ.|| ||

75: Talasattikasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhussa kupito anatta-mano talasattikaṃ uggireyya, pācittiyaṃ.|| ||

76: Amūlakasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhuṃ amūlakena saṅghā-disesena anuddhaṃseyya, pācittiyaṃ.|| ||

77: Saāciccasikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhussa saācicca kukkuccaṃ upadaheyya: 'Itissa muhuttam-pi aphāsu bhavissatī'-ti. Etad-eva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.|| ||

78: Upassutisikkhāpadaṃ|| ||

Yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya: 'Yaṃ ime bhaṇissanti, taṃ sossāmī'-ti. Etad-eva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.|| ||

79: Kammapaṭibāhanasikkhāpadaṃ|| ||

Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.|| ||

80: Chandaṃadatvāgamana-sikkhāpadaṃ|| ||

Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāy āsanā pakkameyya, pācittiyaṃ.|| ||

81: Dabbasikkhāpadaṃ|| ||

Yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya: 'Yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī'-ti, pācittiyaṃ.|| ||

82: Pariṇāmana-sikkhāpadaṃ|| ||

Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.|| ||

Sahadhammikavaggo aṭṭhamo|| ||

83: Rājantarapurasikkhāpadaṃ|| ||

Yo pana bhikkhu[9] rañño khattiyassa muddhāvisittassa anikkhantarājake anīgataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiyaṃ.|| ||

84: Ratanasikkhāpadaṃ|| ||

Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā, aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ.|| ||

Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ: 'Yassa bhavissati, so harissatī'-ti. Ayaṃ tattha sāmīci.|| ||

85: Vikālagāmappavesanasikkhāpadaṃ:[10]|| ||

Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya, aññatra tathā-rūpā accāyikā karaṇīyā, pācittiyaṃ.|| ||

86: Sūcigharasikkhāpadaṃ|| ||

Yo pana bhikkhu[11] aṭṭhimayaṃ vā danta-mayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ, pācittiyaṃ.|| ||

87: Maācasikkhāpadaṃ|| ||

Navaṃ pana bhikkhunā maācaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ Sugataṅgulena, aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmayato, chedanakaṃ, pācittiyaṃ.|| ||

88: Tūlonaddhasikkhāpadaṃ|| ||

Yo pana bhikkhu maācaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ, pācittiyaṃ.|| ||

89: Nisīdanasikkhāpadaṃ|| ||

Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ: dīghaso dve vidatthiyo Sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthi. Taṃ atikkāmayato, chedanakaṃ, pācittiyaṃ.|| ||

90: Kaṇḍupaṭicchādisikkhāpadaṃ|| ||

Kaṇḍupaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṃ[12] pamāṇaṃ: dīghaso catasso vidatthiyo Sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmayato, chedanakaṃ, pācittiyaṃ.|| ||

91: Vassikasāṭikasikkhāpadaṃ|| ||

Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṃ[13] pamāṇaṃ: dīghaso cha vidatthiyo Sugatavidatthiyā, tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato, chedanakaṃ, pācittiyaṃ.|| ||

92: NandatTherasikkhāpadaṃ|| ||

Yo pana bhikkhu Sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ, pācittiyaṃ.|| ||

Tatridaṃ[14] Sugatassa Sugatacīvarappamāṇaṃ: dīghaso nava vidatthiyo Sugatavidatthiyā, tiriyaṃ cha vidatthiyo. Idaṃ Sugatassa Sugatacīvarappamāṇaṃ.|| ||

Rājavaggo navamo|| ||

Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṃ dhārayāmi.|| ||

Pācittiyā niṭṭhitā|| ||

 


 

Next: Pāṭidesanīyā

 


[1] BJT note: Uttari - ChS.

[2] BJT note: Therā bhikkhū - ChS.

[3] Editor's note: BJT, Bhikkhū - printer's error.

[4] BJT note: Uddhaṃ gāmaniṃ - ChS.

[5] Editor's note: BJT, Bhikkhū - printer's error.

[6] Editor's note: BJT, Bhikkhū - printer's error.

[7] Editor's note: BJT, Bhikkhū - printer's error.

[8] Editor's note: BJT, Bhikkhū - printer's error.

[9] Editor's note: BJT, Bhikkhū - printer's error.

[10] Editor's note: BJT, against its normal practice writes the title as two words: Vikāle gāmappavesanasikkhāpadaṃ.

[11] Editor's note: BJT, Bhikkhū - printer's error.

[12] Editor's note: BJT, Tatrīdaṃ - BJT wavers between Tatridaṃ & tatrīdaṃ, for the sake of consistency the former spelling has been preferred here.

[13] Editor's note: BJT, Tatrīdaṃ - see note above.

[14] Editor's note: BJT, Tatrīdaṃ - see note above.

 


Contact:||
E-mail||
Copyright Statement   Webmaster's Page