Vinaya Pitaka Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Vinaya-Piṭaka
Vol. 3: Sutta-Vibhaṅga, Part I.

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Proofed against, and largely resolved to the Pali Text Society
2005 edition edited by Hermann Oldenberg.

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

Page numbers in green refer to the PTS hard copy.

They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e.: '001') to the end of the url for this file. A click on the page number appends this extention to the url in the addressbar.

Please note! This file has not been proofread.

 


 

[1]

SV.1.01

Defeat I
(Pãrãjika I)

1. Tena samayena buddho bhagavā Verañjāyaṃ viharati||
Naḷeru pucimanda-mūle||
mahatā bhikkhu-saṅghena saddhiṃ||
pañca-mattehi bhikkhu-satehi.|| ||

Assosi kho Verañjo brāhmaṇo:||

"Samaṇo khalu bho Gotamo Sakyaputto||
Sakyakulā pabbajito||
Verañjāyaṃ viharati||
Naḷeru-pucimanda-mūle||
mahatā bhikkhu-saṅghena saddhiṃ||
pañca-mattehi bhikkhu-satehi.|| ||

Taṃ kho pana bhavantaṃ Gotamaṃ||
evaṃ kalyāṇo kittisaddo abbhuggato:|| ||

Iti pi so bhagavā||
arahaṃ||
sammā-sambuddho||
vijjācaraṇa-sampanno||
sugato||
lokavidū anuttaro purisadamma||
sārathī satthā devamanussānaṃ||
buddho||
bhagavā.|| ||

So imaṃ lokaṃ||
sa-devakaṃ||
sa-mārakaṃ||
sa-brahmakaṃ||
sa-s-samaṇa-brāhmaṇiṃ||
pajaṃ sa-deva-manussaṃ||
sayaṃ abhiññā sacchikatvā pavedeti.|| ||

So dhammaṃ deseti||
ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.|| ||

Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti.|| || [|1|]

2. Atha kho Verañjo brāhmaṇo yena bhagavā tenupasaṅkami.|| ||

Upasaṅkamitvā bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ [2] nisīdi.|| ||

Ekamantaṃ nisinno kho||
Verañjo brāhmaṇo bhagavantaṃ etad avoca:|| ||

"Sutaṃ metaṃ bho Gotama:|| ||

'Na samaṇo Gotamo brāhmaṇe||
jiṇṇe vuḍḍhe mahallake addhagate vayo anuppatte||
abhivādeti vā,||
paccuṭṭheti vā,||
āsanena vā nimantetī' ti.|| ||

Tayidaṃ bho Gotama tath'eva,||
na hi bhavaṃ Gotamo brāhmaṇe||
jiṇṇe vuḍḍhe mahallake addhagate vayo anuppatte||
abhivādeti vā,||
paccuṭṭheti vā||
āsanena vā nimanteti.|| ||

Tayidaṃ bho Gotama na sampannam evā" ti.|| ||

3. "Nāhaṃ taṃ brāhmaṇa,||
passāmi sadevake loke||
sa-mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā||
pajāya sa-deva-manussāya,||
yam ahaṃ abhivādeyyaṃ vā,||
paccuṭṭheyyaṃ vā,||
āsanena vā nimanteyyaṃ.|| ||

Yaṃ hi brāhmaṇa tathāgato abhivādeyya vā,||
paccuṭṭheyya vā,||
āsanena vā nimanteyya,||
muddhāpi tassa vipateyyā" ti.|| [|2|]

4. "Arasarūpo bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa pariyāyo,||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'arasarūpo samaṇo Gotamo' ti.|| ||

Ye te brāhmaṇa,||
rūpa-rasā||
sadda-rasā||
gandha-rasā||
rasa-rasā||
poṭṭhabba-rasā,||
te Tathāgatassa pahīṇā ucchinna-mūlā tālā vatthukatā anabhāvaṃ gatā āyatiṃ anuppāda-dhammā||
ayaṃ kho brāhmaṇa pariyāyo,||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'arasarūpo samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi."||

5. "Nibbhogo bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'nibbhogo samaṇo Gotamo' ti.|| ||

Ye te brāhmaṇa,||
rūpa-bhogā||
sadda-bhogā||
gandha-bhogā||
rasa-bhogā||
phoṭṭhabba-bhogā,||
te Tathāgatassa pahīṇā ucchinna-mūlā tālā vatthukatā anabhāvaṃ gatā āyatiṃ anuppāda-dhammā||
ayaṃ kho brāhmaṇa,||
pariyāyo yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'nibbhogo samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi."||

6. "Akiriyavādo bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa,||
pariyāyo yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'akiriyavādo samaṇo Gotamo' ti.|| ||

Ahaṃ hi brāhmaṇa akiriyaṃ vadāmi||
kāya-duccaritassa||
vacī-duccaritassa||
mano-duccaritassa||
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
akiriyaṃ vadāmi||
ayaṃ kho brāhmaṇa,||
pariyāyo yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'akiriyavādo samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi."||

7. "Ucchedavādo bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'Ucchedavādo samaṇo Gotamo' ti.|| ||

Ahaṃ hi brāhmaṇa,||
ucchedaṃ vadāmi||
rāgassa||
dosassa||
mohassa||
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
ucchedaṃ vadāmi||
ayaṃ kho brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'ucchedavādo samaṇo Gotamo' ti.|| ||

[3] No ca kho yaṃ tvaṃ sandhāya vadesi."|| ||

8. "Jegucchi bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'jegucchi samaṇo Gotamo' ti.|| ||

Ahaṃ hi brāhmaṇa, jigucchāmi||
kāya-duccaritena||
vacī-duccaritena||
mano-duccaritena,||
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā||
ayaṃ kho brāhmaṇa,||
pariyāyo yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'jegucchi samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi."|| ||

9. "Venayiko bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'venayiko samaṇo Gotamo' ti.|| ||

Ahaṃ hi brāhmaṇa,||
vinayāya dhammaṃ desemi||
rāgassa||
dosassa||
mohassa||
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ||
vinayāya dhammaṃ desemi||
ayaṃ kho brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'venayiko samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi."||

10. "Tapassī bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'tapassī samaṇo Gotamo' ti.|| ||

Tapanīyāhaṃ brāhmaṇa,||
pāpake akusale dhamme vadāmi||
kāya-duccaritaṃ||
vacī-duccaritaṃ||
mano-duccaritaṃ||
yassa kho brāhmaṇa,||
tapanīyā pāpakā akusalā dhammā pahīṇā ucchinna-mūlā tālā vatthukatā anabhāvaṃ gatā āyatiṃ anuppāda-dhammā,||
taṃ ahaṃ 'tapassī' ti vadāmi.|| ||

Tathāgatassa kho brāhmaṇa,||
tapanīyā pāpakā akusalā dhammā pahīṇā ucchinna-mūlā tālā vatthukatā anabhāvaṃ gatā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ kho brāhmaṇa,||
pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'Tapassī samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi."||

11. "Apagabbho bhavaṃ Gotamo" ti.|| ||

"Atthi khv esa brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'apagabbho samaṇo Gotamo' ti.|| ||

Yassa kho brāhmaṇa,||
āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinna-mūlā tālā vatthukatā anabhāvaṃ gatā āyatiṃ anuppāda-dhammā,||
taṃ ahaṃ 'apagabbho' ti vadāmi.|| ||

Tathāgatassa kho brāhmaṇa,||
āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinna-mūlā tālā vatthukatā anabhāvaṃ gatā āyatiṃ anuppāda-dhammā||
ayaṃ kho brāhmaṇa pariyāyo||
yena maṃ pariyāyena||
sammā vadamāno vadeyya||
'apagabbho samaṇo Gotamo' ti.|| ||

No ca kho yaṃ tvaṃ sandhāya vadesi."|| [|3|]

12. "Seyyathā pi brāhmaṇa kukkuṭiyā aṇḍāni||
aṭṭha vā dasa vā dvādasa vā,||
tān'assu kukkuṭiyā||
sammā adhisayitāni||
sammā pariseditāni||
sammā paribhāvitāni,||
yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ||
pādanakhasīkhāya vā||
mukhatuṇḍakena vā||
aṇḍakosaṃ padālet vā||
sotthinā abhinibbhijjeyya kinti sv āssa vacanīyo jeṭṭho vā kaṇiṭṭho vā" ti?|| ||

"'Jeṭṭho' ti'ssa bho Gotama vacanīyo,||
so hi nesaṃ jeṭṭho hotī" ti.|| ||

Evam eva kho ahaṃ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya [4] pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko'va loke anuttaraṃ sammā-sambodhiṃ abhisambuddho.|| ||

Sv āhaṃ brāhmaṇa,||
jeṭṭho seṭṭho lokassa."|| [|4|]

13. Āraddhaṃ kho pana me brāhmaṇa,||
viriyaṃ,||
ahosi asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ekaggaṃ.|| ||

So kho ahaṃ brāhmaṇa,||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
savitakkaṃ||
savicāraṃ||
vivekajaṃ pītisukhaṃ||
paṭhamaṃ jhānaṃ upasampajja vihāsiṃ.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodibhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhijaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja vihāsiṃ.|| ||

Pītiyā ca virāgā||
upekkhako ca vihāsiṃ,||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedesiṃ,||
yaṃ taṃ ariyā ācikkhant:|| ||

'Upekkhako satimā sukhavihārī' ti.|| ||

tatiyaṃ jhānaṃ upasampajja vihāsiṃ.|| ||

Sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubbeva somanassa-domanassānaṃ atthaṅgamā||
adukkha-m-asukhaṃ||
upekkhāsati pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja vihāsiṃ.|| [|5|]

14. So evaṃ samāhite citte parisuddhe pariyodāte anañgaṇe vigatūpakkilese mudubhūte kammaṇiye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So anekavihitaṃ pubbenivāsaṃ anussarāmi,||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattāḷīsam pi jātiyo,||
paññāsam pi jātiyo,||
jātisatam pi,||
jātisahassam pi,||
jātisatasahassam pi,||
aneke pi saṃvaṭṭakappe,||
aneke pi vivaṭṭakappe,||
aneke pi saṃvaṭṭavivaṭṭakappe,||
'amutrāsiṃ evaṃ nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī evam āyupariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāp'āsiṃ evaṃ nāmo,||
evaṃ gotto,||
evaṃ vaṇṇo,||
evam āhāro,||
evaṃ sukha-dukkha-paṭisaṃvedī evam āyupariyanto.|| ||

So tato cuto idh'ūppanno' ti.|| ||

Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ anussarāmi.|| ||

Ayaṃ kho me brāhmaṇa,||
rattiyā paṭhame yāme paṭhamā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
aloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Ayaṃ kho me brāhmaṇa,||
paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.|| [|6|]

15. So evaṃ samāhite citte parisuddhe pariyodāte anañgaṇe vigatūpakkilese mudubhūte kammaṇiye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhi- [5] ninnāmesiṃ.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi,||
"ime vata bhonto sattā||
kāya-duccaritena samannāgatā||
vacī-duccaritena samannāgatā||
mano-duccaritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā.|| ||

Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokāṃ uppannā" ti.|| ||

Iti dibbena cakkhunā visuddhena.|| ||

Atikkantamānusakena satte passāmi vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.|| ||

Ayaṃ kho me brāhmaṇa,||
rattiyā majjhime yāme dutiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Ayaṃ kho me brāhmaṇa,||
dutiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.|| ||

16. So evaṃ samāhite citte parisuddhe pariyodāte anañgaṇe vigatūpakkilese mudubhūte kammaṇiye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ.|| ||

So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ,||
ayaṃ dukkha-samudayo' ti yathābhūtaṃ abbhaññāsiṃ.|| ||

Ayaṃ dukkha-nirodho' ti yathābhūtaṃ abbhaññāsiṃ,||
ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathābhūtaṃ abbhaññāsiṃ.|| ||

Ime āsavā' ti yathābhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-samudayo' ti yathā bhūtaṃ abbhaññāsiṃ,||
ayaṃ āsava-nirodho' ti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsava-nirodha-gāminī paṭipadā' ti yathābhūtaṃ abbhaññāsiṃ.|| ||

Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha.|| ||

Bhav'āsavā pi cittaṃ vimuccittha.|| ||

Avijj'āsavā pi cittaṃ vimuccittha.|| ||

Vimuttasmiṃ 'vimuttami' ti ñāṇaṃ ahosi:|| ||

'Khīṇā jāti,||
vusitaṃ brahmacariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti abbhaññāsiṃ.|| ||

Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Ayaṃ kho me brāhmaṇa [6] tatiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā" ti.|| [|8|]

17. Evaṃ vutte Verañjo brāhmaṇo bhagavantaṃ etad avoca:|| ||

"Jeṭṭho bhavaṃ Gotamo!|| ||

Seṭṭho bhavaṃ Gotamo!|| ||

Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama||
nikkujjitaṃ vā ukkujjeyya,||
paṭicchannaṃ vā vivareyya,||
mūḷhassa vā maggaṃ ācikkheyya,||
andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti,||
evam-evaṃ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Esāhaṃ bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ ma bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Adhivāsetu ca me bhavaṃ Gotamo||
Verañjāyaṃ vassāvāsaṃ||
saddhiṃ bhikkhu-saṅghenā" ti.|| ||

18. Adhivāsesi bhagavā tuṇhībhāvena.|| ||

Atha kho Verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

19. Tena kho pana samayena Verañjā dubbhikkhā hoti dvīhītikā setaṭṭhikā salākāvuttā.|| ||

Na sukarā uñchena paggahena yāpetuṃ.|| ||

Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi Verañjaṃ vassāvāsaṃ upagatā honti.|| ||

Tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapulakaṃ paññattaṃ hoti.|| ||

Bhikkhū pubbaṇhasamayaṃ nivāsetvā patta-cīvara-mādāya Verañjaṃ piṇḍāya pavisitvā||
piṇḍaṃ alabhamānā assamaṇḍalikāsu||
piṇḍāya caritvā pattha-pattha-pulakaṃ āramaṃ haritvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti.|| ||

Āyasmā panĀnando pattha-pulakaṃ silāyaṃ piṃsitvā bhagavato upanāmeti.|| ||

Taṃ bhagavā paribhuñjati.|| ||

20. Assosi kho bhagavā udukkhalasaddaṃ.|| ||

Jānantā pi Tathāgatā pucchanti,||
jānantā pi na pucchanti.|| ||

Kālaṃ viditvā pucchanti,||
kālaṃ viditvā na pucchanti.|| ||

Attha-saṃhitaṃ Tathāgatā pucchanti,||
no anattha-saṃhitaṃ.|| ||

Anattha-saṃhite setughāto Tathāgatānaṃ.|| ||

Dvīhi ākārehi Buddhā bhagavanto bhikkhū paripucchanti:|| ||

'Dhammaṃ vā desessāma||
sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā' ti.|| ||

Atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Kiṃ nu kho so Ānanda udukkhalasaddo" ti||
atha kho āyasmā Ānando bhagavato etam atthaṃ [7] ārocesi.|| ||

"Sādhu sādhu Ānanda,||
tumhehi Ānanda,||
sappurisehi vijitaṃ.|| ||

Pacchimā janatā sālimaṃ sodanaṃ atimaññissatī" ti.|| || [|1|]

21. Atha kho āyasmā Mahā Moggallāno yena bhagavā tenupasaṅkami.|| ||

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.|| ||

Ekamantaṃ nisinno kho āyasmā Mahā Moggallāno bhagavantaṃ etad avoca:|| ||

"Etarahi bhante Verañjā dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā.|| ||

Na sukarā uñchena paggahena yāpetuṃ.|| ||

Imissā bhante mahāpaṭhaviyā heṭṭhimaṃ talaṃ sampannaṃ.|| ||

Seyyathā pi khuddamadhuṃ anīlakaṃ evamassādaṃ.|| ||

Sādhāhaṃ bhante paṭhaviṃ parivatteyyaṃ,||
bhikkhū pappaṭakojaṃ paribhuñjissantī" ti.|| ||

"Ye pana te Moggallāna,||
paṭhavinissitā pāṇā te kathaṃ karissasī" ti?||

"Ekāhaṃ bhante pāṇiṃ abhinimminissāmi seyyathāpi mahāpaṭhavi.|| ||

Ye paṭhavinissitā pāṇā te tattha saṅkāmessāmi.|| ||

Ekena hatthena paṭhaviṃ parivattessāmī" ti.|| ||

"Alaṃ Moggallāna,||
mā te rucci paṭhaviṃ parivattetuṃ.|| ||

Vipallāsam pi sattā paṭilabheyyun" ti.|| ||

"Sādhu bhante||
sabbo bhikkhu-saṅgho uttarakuruṃ piṇḍāya gaccheyyā" ti.|| ||

"Alaṃ Moggallāna,||
mā te rucci sabbassa bhikkhu-saṅghassa uttarakuruṃ piṇḍāya gamanan" ti.|| ||

22. Atha kho āyasmato Sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi?|| ||

Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī" ti?||

23. Atha kho āyasmā Sāriputto sāyaṇhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami.|| ||

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.|| ||

Ekamantaṃ nisinno kho āyasmā Sāriputto bhagavantaṃ etad avoca:||

"Idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:||

"Katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi?||

Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī" ti?||

24. "Katamesānaṃ nu kho bhante buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi?||

Katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosi" ti?||

"Bhagavato ca Sāriputta Vipassissa||
bhagavato ca Sikhissa||
bhagavato ca Vessabhussa||
brahmacariyaṃ na ciraṭṭhitikaṃ ahosi.|| ||

Bhagavato ca Sāriputta Kakusandhassa||
bhagavato ca Konāgamanassa||
bhagavato ca Kassapassa||
brahmacariyaṃ [8] ciraṭṭhitikaṃ ahosī" ti.|| ||

25. "Ko nu kho bhante hetu||
ko paccayo||
yena bhagavato ca Vipassissa||
bhagavato ca Sikhissa||
bhagavato ca Vessabhussa||
brahmacariyaṃ na ciraṭṭhitikaṃ ahosī" ti?||

26. "Bhagavā ca Sāriputta Vipassī||
bhagavā ca Sikhī||
bhagavā ca Vessabhū||
kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ.|| ||

Appakaṃ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ.|| ||

Appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ.|| ||

27. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā||
nānānāmā||
nānāgottā||
nānājaccā||
nānākulā pabbajitā,||
te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ.|| ||

Seyyathā pi Sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahītāni,||
tāni vāto vikirati vidhamati viddhaṃseti.|| ||

Taṃ kissa hetu?||

Yathā taṃ suttena asaṅgahitattā.|| ||

Evam eva kho Sāriputta tesaṃ buddhānaṃ bhagavantaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā||
nānānāmā||
nānāgottā||
nānājaccā||
nānākulā pabbajitā,||
te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ.|| ||

28. Akilāsuno ca te bhagavanto ahesuṃ sāvake cetasā cetoparicca ovadituṃ.|| ||

Bhūtapubbaṃ Sāriputta Vessabhū bhagavā arahaṃ sammā sambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhu-saṅghaṃ cetasā ceto paricca ovadati anusāsati:||

"Evaṃ vitakketha.|| ||

Mā evaṃ vitakkayittha.|| ||

Evaṃ manasi karotha.|| ||

Mā evaṃ manasākattha.|| ||

Idaṃ pajahatha.|| ||

Idaṃ upasampajja viharathā" ti.|| ||

Atha kho Sāriputta tassa bhikkhusahassassa Vessabhunā bhagavatā arahatā sammā-sambuddhena||
evaṃ ovadiyamānānaṃ||
evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu.|| ||

Tatra sudaṃ Sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti:||

Yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati,||
yebhuyyena lomāni haṃsanti.|| ||

29. Ayaṃ kho Sāriputta hetu ayaṃ paccayo,||
yena bhagavato ca Vipassissa||
bhagavato ca Sikhissa||
bhagavato ca Vessabhussa||
brahmacariyaṃ na ciraṭṭhitikaṃ ahosī" ti.|| ||

30. "Ko pana bhante hetu||
ko paccayo||
yena bhagavato ca Kakusandhassa||
bhagavato ca Konāgamanassa||
bhagavato ca Kassapassa||
brahmacariyaṃ ciraṭṭhitikaṃ ahosi" ti?||

31. "Bhagavā [9] ca Sāriputta Kakusandho||
bhagavā ca Konāgamano||
bhagavā ca Kassapo||
akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ.|| ||

Bahuṃ ca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ.|| ||

Paññattaṃ sāvakānaṃ sikkhāpadaṃ.|| ||

Uddiṭṭhaṃ pātimokkhaṃ.|| ||

32. Tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā||
nānānāmā||
nānāgottā||
nānājaccā||
nānākulā pabbajitā,||
te taṃ brahmacariyaṃ ciraṃ dīgha-maddhānaṃ ṭhapesuṃ.|| ||

Seyyathā pi Sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahītāni,||
tāni vāto||
na vikirati||
na vidhamati||
na viddhaṃseti.|| ||

Taṃ kissa hetu?||

Yathā taṃ suttena susaṅgahitattā.|| ||

Evam eva kho Sāriputta,||
tesaṃ buddhānaṃ bhagavantaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā||
nānānāmā||
nānāgottā||
nānājaccā||
nānākulā pabbajitā,||
te taṃ brahmacariyaṃ ciraṃ dīgha-maddhānaṃ ṭhapesuṃ.|| ||

33. Ayaṃ kho Sāriputta hetu||
ayaṃ paccayo||
yena bhagavato ca Kakusandhassa||
bhagavato ca Konāgamanassa||
bhagavato ca Kassapassa||
brahmacariyaṃ ciraṭṭhitikaṃ ahosī" ti.|| ||

34. Atha kho āyasmā Sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā||
yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etad avoca:||

"Etassa bhagavā kālo,||
etassa sugata kālo,||
yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya,||
uddiseyya pātimokkhaṃ,||
yathayidaṃ brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikan" ti.|| ||

35. "Āgamehi tvaṃ Sāriputta.|| ||

Āgamehi tvaṃ Sāriputta.|| ||

Tathāgato'va tattha kālaṃ jānissati na tāva Sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññāpeti,||
na uddisati pātimokkhaṃ,||
yāva na idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti.|| ||

Yato ca kho Sāriputta idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti,||
atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti,||
uddisati pātimokkhaṃ tesañ ñeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

36. Na tāva Sāriputta,||
idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti,||
yāva na saṅgho rattaññumahattaṃ patto hoti.|| ||

Yato ca kho Sāriputta,||
saṅgho rattaññumahattaṃ patto hoti,||
atha idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti.|| ||

Atha satthā sāvakānaṃ sikkhāpadaṃ [10] paññāpeti,||
uddisati pātimokkhaṃ tesañ ñeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

37. Na tāva Sāriputta,||
idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti,||
yāva na saṅgho vepullamahattaṃ patto hoti.|| ||

Yato ca kho Sāriputta,||
saṅgho vepullamahattaṃ patto hoti,||
atha idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti.|| ||

Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti,||
uddisati pātimokkhaṃ tesañ ñeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

38. Na tāva Sāriputta,||
idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti,||
yāva na saṅgho lābha-g-gamahattaṃ patto hoti.|| ||

Yato ca kho Sāriputta,||
saṅgho lābha-g-gamahattaṃ patto hoti,||
atha idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti.|| ||

Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti,||
uddisati pātimokkhaṃ tesañ ñeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya.|| ||

39. Na tāva Sāriputta,||
idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti,||
yāva na saṅgho bāhu-saccamahattaṃ patto hoti.|| ||

Yato ca kho Sāriputta,||
saṅgho bāhu-saccamahattaṃ patto hoti,||
atha idh'ekacce āsava-ṭ-ṭhānīyā dhammā saṅghe pātubhavanti.|| ||

Atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti,||
uddisati pātimokkhaṃ tesañ ñeva āsava-ṭ-ṭhānīyānaṃ dhammānaṃ paṭighātāya."||

40. Nirabbudo hi Sāriputta,||
bhikkhu-saṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito.|| ||

Imesaṃ hi Sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu,||
so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo" ti.|| ||

41. Atha kho bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Āciṇṇaṃ kho panetaṃ Ānanda Tathāgatānaṃ yehi nimantitā vassaṃ vasanti,||
na te anapaloketvā janapadacārikaṃ pakkamanti.|| ||

ĀyāmĀnanda Verañjaṃ brāhmaṇaṃ apalokessāmā" ti.|| ||

"Evaṃ bhante" ti.|| ||

Kho āyāsmā Ānando bhagavato paccassosi.|| ||

42. Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena Verañjassa brāhmaṇassa nivesanaṃ,||
tenupasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

43. Atha kho Verañjo brāhmaṇo yena bhagavā tenupasaṅkami.|| ||

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.|| ||

Ekamantaṃ nisinnaṃ kho Verañjaṃ brāhmaṇaṃ bhagavā etad avoca:||

"Nimantitamha tayā [11] brāhmaṇa vassaṃ vutthā.|| ||

Apalokema taṃ.|| ||

Icchāma mayaṃ janapadacārikaṃ pakkamitun" ti.|| ||

44. "Saccaṃ bho Gotama,||
nimantitattha mayā vassaṃ vutthā.|| ||

Api ca yo deyyadhammo so na dinno.|| ||

Tañca kho no asantaṃ no pi adātukamyatā.|| ||

Taṃ kutettha labbhā?|| ||

Bahukiccā gharāvāsā bahukaraṇīyā.|| ||

Adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi bhagavā tuṇhībhāvena.|| ||

45. Atha kho bhagavā Verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.|| ||

46. Atha kho Verañjo brāhmaṇo tassā rattiyā accayena sake nivasane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho Gotama.|| ||

Niṭṭhitaṃ bhattan" ti.|| ||

47. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena Verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhu-saṅghena.|| ||

Atha kho Verañjo brāhmaṇo buddhapamukhaṃ bhikkhu-saṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi.|| ||

Ekamekaṃ ca bhikkhuṃ ekamekena dussayugena acchādesi.|| ||

Atha kho bhagavā Verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.|| ||

48. Atha kho bhagavā Verañjāyaṃ yathābhirantaṃ1.|| ||

Viharitvā anupagamma soreyyaṃ saṅkassaṃ kannakujjaṃ,||
yena payāgapatiṭṭhānaṃ,||
tenupasaṅkami.|| ||

Upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari.|| ||

Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesāli,||
tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena vesāli tadavasari.|| ||

Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.|| ||

Verañjabhāṇavāro niṭṭhito||

1. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti.|| ||

Tattha Sudinno nāma Kalandaputto seṭṭhiputto hoti.|| ||

Atha kho Sudinno Kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva [12] karaṇiyena.|| ||

Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.|| ||

2. Addasā kho Sudinno Kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ.|| ||

Disvānassa etadahosi "yannūnāhampi dhammaṃ suṇeyyan" ti.|| ||

Atha kho Sudinno Kalandaputto yena sā parisā tenupasaṅkami.|| ||

Upasaṅkamitvā ekamantaṃ nisīdi.|| ||

Ekamantaṃ nisinnassa kho Sudinnassa Kalandaputtassa etadahosi" yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi,||
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ.|| ||

Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan" ti.|| ||

3. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

4. Atha kho Sudinno Kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami.|| ||

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.|| ||

Ekamantaṃ nisinno kho Sudinno Kalandaputto bhagavantaṃ etad avoca:|| ||

"Yathā yathā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi,||
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ.|| ||

Icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.|| ||

Pabbājetu maṃ bhagavā" ti.|| ||

"Anuññāto'si pana tvaṃ Sudinna mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti?|| ||

"Na kho ahaṃ bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

"Na kho Sudinna Tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī" ti.|| ||

"So'haṃ bhante tathā karissāmi,||
yathā maṃ mātāpitaro anujānissanti,||
agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Pāṭho'yaṃ potthakesu na dissate.|| ||

5. Atha kho Sudinno Kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo,||
yena mātāpitaro,||
tenupasaṅkami.|| ||

Upasaṅkamitvā mātāpitaro etad avoca: "amma,||
tāta,||
yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi,||
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ.|| ||

Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā [13] anagāriyaṃ pabbajituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Evaṃ vutte Sudinnassa Kalandaputtassa mātāpitaro Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Tvaṃ kho'si tāta Sudinna,||
amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo.|| ||

Na tvaṃ tāta Sudinna,||
kiñci dukkhassa jānāsi.|| ||

Maraṇena pi mayaṃ te akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

6. Dutiyam pi kho Sudinno Kalandaputto mātāpitaro etad avoca:|| ||

"Amma,||
tāta,||
yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi,||
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ.|| ||

Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Dutiyam pi kho Sudinnassa Kalandaputtassa mātāpitaro Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Tvaṃ kho' si tāta Sudinna,||
amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo.|| ||

Na tvaṃ tāta Sudinna,||
kiñci dukkhassa jānāsi.|| ||

Maraṇena pi mayaṃ te akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā" ti?||

Tatiyam pi kho Sudinno Kalandaputto mātāpitaro etad avoca:||

"Amma,||
tāta,||
yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi,||
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ.|| ||

Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ.|| ||

Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Tatiyam pi kho Sudinnassa Kalandaputtassa mātāpitaro Sudinnaṃ Kalandaputtaṃ etad avocuṃ:||

"tvaṃ kho'si tāta Sudinna,||
amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo na tvaṃ tāta Sudinna,||
kiñci dukkhassa jānāsi.|| ||

Maraṇena pi mayaṃ te akāmakā vinā bhavissāma.|| ||

Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā" ti?||

7. Atha kho Sudinno Kalandaputto "na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Tattheva anantarahitāya.|| ||

Bhumiyā nipajji "idheva me maraṇaṃ bhavissati pabbajjā vā" ti.|| ||

Atha kho Sudinno Kalandaputto ekam pi bhattaṃ na bhuñji.|| ||

Dve pi bhattāni na bhuñji.|| ||

Tīṇi pi bhattāni na bhuñji.|| ||

Cattāri pi bhattāni na bhuñji.|| ||

Pañca pi bhattāni na bhuñji.|| ||

Cha pi bhattāni na bhuñji.|| ||

Satta pi bhattāni na bhuñji.|| ||

8. Atha kho Sudinnassa Kalandaputtassa mātāpitaro Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Tvaṃ kho'si tāta Sudinna,||
kiñci dukkhassa jānāsi,||
maraṇena pi mayaṃ te akāmakā vinā bhavissāma.|| ||

Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Uṭṭhehi tāta Sudinna,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Evaṃ vutte Sudinno Kalandaputto tuṇhī ahosi dutiyam pi kho Sudinnassa Kalandaputtassa mātāpitaro Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Tvaṃ kho'si tāta Sudinna,||
amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo,||
na tvaṃ tāta Sudinna,||
kiñci dukkhassa jānāsi,||
maraṇena pi mayaṃ te akāmakā vinā bhavissāma.|| ||

Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Uṭṭhehi tāta Sudinna,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Dutiyam pi kho Sudinno Kalandaputto tuṇhī ahosi.|| ||

Tatiyam pi kho Sudinnassa Kalandaputtassa mātāpitaro Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Tvaṃ kho'si tāta Sudinna,||
amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo,||
na tvaṃ tāta Sudinna,||
kiñci dukkhassa jānāsi,||
maraṇena pi mayaṃ te akāmakā vinā bhavissāma.|| ||

Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya.|| ||

Uṭṭhehi tāta Sudinna,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Tatiyam pi kho Sudinno Kalandaputto tuṇhī ahosi.|| ||

9. Atha kho Sudinnassa Kalandaputtassa sahāyakā yena Sudinno Kalandaputto tenupasaṅkamiṃsu.|| ||

Upasaṅkamitvā Sudinnaṃ Kalandaputtaṃ etad avocuṃ: "tvaṃ kho'si samma Sudinna mātāpitunnaṃ [14] ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo.|| ||

Na tvaṃ samma Sudinna,||
kiñci dukkhassa jānāsi.|| ||

Maraṇena pi te mātāpitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Uṭṭhehi samma Sudinna,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Evaṃ vutte Sudinno Kalandaputto tuṇhī ahosi.|| ||

Dutiyam pi kho Sudinnassa Kalandaputtassa sahāyakā Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Tvaṃ kho'si samma Sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo.|| ||

Na tvaṃ samma Sudinna,||
kiñci dukkhassa jānāsi.|| ||

Maraṇena pi te mātāpitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Uṭṭhehi samma Sudinna,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Dutiyam pi kho Sudinno Kalandaputto tuṇhī ahosi.|| ||

Tatiyam pi kho Sudinnassa Kalandaputtassa sahāyakā Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Tvaṃ kho'si samma Sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo.|| ||

Na tvaṃ samma Sudinna,||
kiñci dukkhassa jānāsi.|| ||

Maraṇena pi te mātāpitaro akāmakā vinā bhavissanti.|| ||

Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya.|| ||

Uṭṭhehi samma Sudinna,||
bhuñja ca piva ca paricārehi ca.|| ||

Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.|| ||

Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Tatiyam pi kho Sudinno Kalandaputto tuṇhī ahosi.|| ||

10. Atha kho Sudinnassa Kalandaputtassa sahāyakā yena Sudinnassa Kalandaputtassa mātāpitaro tenupasaṅkamiṃsu.|| ||

Upasaṅkamitvā Sudinnassa Kalandaputtassa mātāpitaro etad avocuṃ:|| ||

"Amma,||
tāta eso Sudinno anantarahitāya bhumiyā nipanno 'idheva me maraṇaṃ bhavissati pabbajjā vā' ti.|| ||

Sace tumhe Sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya,||
tattheva maraṇaṃ āgamissati.|| ||

Sace pana tumhe Sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya,||
pabbajitampi naṃ dakkhissatha.|| ||

Sace Sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya,||
kā tassa aññā gati bhavissati?|| ||

Idheva paccāgamissati.|| ||

Anujānātha Sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

"Anujānāma,||
tātā,||
Sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Atha kho Sudinnassa Kalandaputtassa sahāyakā yena Sudinno Kalandaputto tenupasaṅkamiṃsu.|| ||

Upasaṅkamitvā Sudinnaṃ Kalandaputtaṃ etad avocuṃ:|| ||

"Uṭṭhehi samma Sudinna,||
anuññāto'si mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

11. Atha kho Sudinno Kalandaputto "anuññāto'mhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti.|| ||

Haṭṭho udaggo pāṇinā gattāni paripuñchanto uṭṭhāsi.|| ||

Atha kho Sudinno Kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā,||
tenupasaṅkami.|| ||

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.|| ||

Ekamantaṃ nisinno kho Sudinno Kalandaputto bhagavantaṃ etad avoca:|| ||

"Anuññāto'mhi.|| ||

Ahaṃ bhante mātāpitūhi agārasmā anagāriyaṃ pabbajjāya.|| ||

Pabbājetu maṃ bhagavā" [15] ti.|| ||

Alattha kho Sudinno Kalandaputto bhagavato santike pabbajjaṃ.|| ||

Alattha upasampadaṃ acirūpasampanno ca panāyasmā Sudinno evarūpe dhutaguṇe samādāya vattati:|| ||

Āraññiko hoti,||
piṇḍapātiko,||
paṃsukuliko,||
sapadānacāriko.|| ||

Aññataraṃ vajjigāmaṃ upanissāya viharati.|| ||

12. Tena kho pana samayena vajjī dubbhikkhā hoti dvihītikā setaṭṭhikā salākāvuttā.|| ||

Na sukarā uñjena paggahena yāpetuṃ.|| ||

Atha kho āyasmato Sudinnassa etadahosi: "etarahi kho vajjī dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā.|| ||

Na sukarā uñchena paggahena yāpetuṃ.|| ||

Bahu kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā.|| ||

Yannūnāhaṃ ñāti upanissāya vihareyyaṃ.|| ||

Ñātī.|| ||

Maṃ nissāya dānāni dassanti.|| ||

Puññāti karissanti bhikkhū ca lābhaṃ lacchanti.|| ||

Ahañca piṇḍakena na kilamissāmī" ti.|| ||

13. Atha kho āyasmā Sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesāli,||
tena pakkāmi.|| ||

Anupubbena yena vesāli tadavasari.|| ||

Tatra sudaṃ āyasmā Sudinno vesāliyaṃ viharati mahāvane.|| ||

Assosuṃ kho āyasmato Sudinnassa ñātakā "Sudinno kira Kalandaputto vesāliṃ anuppatto" ti.|| ||

Te āyasmato Sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu.|| ||

Atha kho āyasmā Sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi.|| ||

Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ,||
tenupasaṅkami.|| ||

14. Tena kho pana samayena āyasmato Sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti.|| ||

Atha kho āyasmā Sudinno taṃ ñātidāsiṃ etad avoca:|| ||

"Sace taṃ bhagini chaḍḍanīyadhammaṃ,||
idha me patte ākirā" ti.|| ||

Atha kho āyasmato Sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato Sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi.|| ||

Atha kho āyasmato Sudinnassa ñātidāsī yenāyasmato Sudinnassa mātā,||
tenupasaṅkami.|| ||

Upasaṅkamitvā āyasmato Sudinnassa mātaraṃ etad avoca:|| ||

"Yagghayye jāneyyāsi,||
ayyaputto Sudinno anuppatto" ti.|| ||

"Sace je saccaṃ bhaṇasi,||
adāsiṃ taṃ karomi" ti.|| ||

15. Tena kho pana samayena āyasmā Sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjati.|| ||

Pitā pi kho [16] āyasmato Sudinnassa kammantā āgacchanto addasa āyasmantaṃ Sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjantaṃ.|| ||

Disvāna yenāyasmā Sudinno,||
tenupasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Atthi nāma,||
tāta Sudinna,||
ābhidosikaṃ kummāsaṃ paribhuñjissasi?|| ||

Nanu nāma tāta Sudinna,||
sakaṃ gehaṃ gantabban" ti?|| ||

"Agamimha.|| ||

Kho te gahapati gehaṃ.|| ||

Tatāyaṃ ābhidosiko kummāso" ti.|| ||

Atha kho āyasmato Sudinnassa pitā āyasmato Sudinnassa bāhāyaṃ gahetvā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Ehi tāta Sudinna,||
gharaṃ gamissāmā" ti.|| ||

Atha kho āyasmā Sudinno yena sakapitunivesanaṃ,||
tenupasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho āyasmato Sudinnassa pitā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Bhuñja tāta Sudinnā" ti.|| ||

"Alaṃ gahapati,||
kataṃ me ajja bhattakiccan" ti.|| ||

"Adhivāsehi tāta Sudinna svātanāya bhattan" ti.|| ||

Adhivāsesi kho āyasmā Sudinno tuṇhībhāvena.|| ||

Atha kho āyasmā Sudinno uṭṭhāyāsanā pakkāmi.|| ||

Agamamhā itipi||

16. Atha kho āyasmato Sudinnassa mātā tassā rattiyā accayena haritena gomayena paṭhaviṃ opuñchāpetvā.|| ||

Dve puñje kārāpesi:|| ||

Ekaṃ hiraññassa,||
ekaṃ suvaṇṇassa.|| ||

Tāva mahantā puñjā ahesuṃ-orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati,||
pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati.|| ||

Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato Sudinnassa purāṇadutiyikaṃ āmantesi:|| ||

"Tena hi tvaṃ vadhu,||
yena alaṅkārena alaṅkatā puttassa me Sudinnassa piyā ahosi manāpā,||
tena alaṅkārena alaṅkarā" ti.|| ||

'Evaṃ ayye' ti kho āyasmato Sudinnassa purāṇadutiyikā āyasmato Sudinnassa mātuyā paccassosi.|| ||

17. Atha kho āyasmā Sudinno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitunivesanaṃ,||
tenupasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho āyasmato Sudinnassa pitā yenāyasmā Sudinno,||
tenupasaṅkami.|| ||

Upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ te tāta Sudinna,||
mātumattikā itthikāya itthidhanaṃ.|| ||

Aññaṃ pettikaṃ.|| ||

Aññaṃ pitāmahaṃ labbhā tāta Sudinna,||
hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta Sudinna,||
hīnāyāvattitvā bhoge ca bhuñjassu.|| ||

Puññāni ca [17] karohī" ti.|| ||

"Tāta,||
na ussāhāmi.|| ||

Na visahāmi.|| ||

Abhirato ahaṃ brahmacariyaṃ carāmī" ti.|| ||

Dutiyam pi kho āyasmato Sudinnassa pitā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ te tāta Sudinna,||
mātumattikā itthikāya itthidhanaṃ.|| ||

Aññaṃ pettikaṃ.|| ||

Aññaṃ pitāmahaṃ.|| ||

Labbhā tāta Sudinna,||
hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta Sudinna,||
hīnāyāvattitvā bhoge ca bhuñjassu.|| ||

Puññāni ca karohī" ti.|| ||

"Tāta,||
na ussāhāmi.|| ||

Na visahāmi.|| ||

Abhirato ahaṃ brahmacariyaṃ carāmī" ti.|| ||

Tatiyam pi kho āyasmato Sudinnassa pitā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ te tāta Sudinna,||
mātumattikā itthikāya itthidhanaṃ.|| ||

Aññaṃ pettikaṃ.|| ||

Aññaṃ pitāmahaṃ.|| ||

Labbhā tāta Sudinna,||
hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta Sudinna,||
hīnāyāvattitvā bhoge ca bhuñjassu.|| ||

Puññāni ca karohī" ti.|| ||

"Vadeyyāma kho taṃ gahapati,||
sace tvaṃ nātikaḍḍheyyāsī" ti.|| ||

"Vadehi tāta Sudinnā" ti.|| ||

"Tena hi tvaṃ gahapati,||
mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote osādehi.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi te gahapati bhavissati tato nidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā,||
so te na bhavissatī" ti.|| ||

Evaṃ vutte āyasmato Sudinnassa pitā anattamano ahosi:|| ||

"Kataṃ hi nāma putto Sudinno evaṃ vakkhatī" ti.|| ||

18 Atha kho āyasmato Sudinnassa pitā āyasmato Sudinnassa purāṇadutiyikaṃ āmantesi:|| ||

"Tena hi vadhu,||
tvampi yāca,||
appeva nāma putto Sudinno tuyham pi vacanaṃ kareyyā" ti.|| ||

Atha kho āyasmato Sudinnassa purāṇadutiyikā āyasmato Sudinnassa pādesu gahetvā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Kīdisā nāma tā ayyaputta accharāyo,||
yāsaṃ tvaṃ hetu brahmacariyaṃ carasī" ti?||

"Na kho ahaṃ bhagini,||
accharānaṃ hetu brahmacariyaṃ carāmī" ti.|| ||

19. Atha kho āyasmato Sudinnassa purāṇadutiyikā "ajjatagge maṃ ayyaputto Sudinno bhaginīvādena samudācaratī" ti.|| ||

Tattheva mucchitā papatā.|| ||

Atha kho āyasmā Sudinno pitaraṃ etad avoca:|| ||

"Sace gahapati,||
bhojanaṃ dātabbaṃ,||
detha.|| ||

Mā no viheṭhayitthā" ti.|| ||

"Bhuñja tāta Sudinnā" ti.|| ||

Atha kho āyasmato Sudinnassa mātā ca pitā ca āyasmantaṃ Sudinnaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.|| ||

Atha kho āyasmato Sudinnassa mātā āyasmantaṃ Sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etad avoca:|| ||

"Idaṃ tāta Sudinna,||
kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.|| ||

Labbhā tāta Sudinna,||
hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta Sudinna,||
hīnāyāvattitvā bhoge ca bhuñjassu.|| ||

Puññāni ca karohī" ti.|| ||

"Amma,||
na ussahāmi.|| ||

Na [18] visahāmi.|| ||

Abhirato ahaṃ brahmacariyaṃ carāmi" ti.|| ||

Dutiyam pi kho āyasmato Sudinnassa mātā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ tāta Sudinna,||
kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.|| ||

Labbhā tāta Sudinna,||
hīnāyāvattitvā bhogā ca bhuñjituṃ.|| ||

Puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta
Sudinna,||
hīnāyāvattitvā bhoge ca bhuñjassu.|| ||

Puññāni ca karohī" ti.|| ||

"Amma,||
na ussahāmi.|| ||

Na visahāmi.|| ||

Abhirato ahaṃ brahmacariyaṃ carāmī" ti.|| ||

Tatiyam pi kho āyasmato Sudinnassa mātā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ tāta Sudinna,||
kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.|| ||

Tena hi tāta Sudinna,||
bījakam pi dehi,||
mā no aputtakaṃ sāpateyyaṃ Licchavayo.|| ||

Atiharāpesun" ti.|| ||

"Etaṃ kho me amma,||
sakkā kātun" ti.|| ||

"Kahaṃ pana tāta Sudinna,||
etarahi viharasī" ti?|| ||

"Mahāvane ammā" ti.|| ||

Atha kho āyasmā Sudinno uṭṭhāyāsanā pakkāmi.|| ||

20. Atha kho āyasmato Sudinnassa mātā āyasmato Sudinnassa purāṇadutiyikaṃ āmantesi:|| ||

"Tena hi vadhu,||
yadā utunī hosi,||
pupphaṃ te uppannaṃ hoti,||
atha me āroceyyāsī" ti.|| ||

"Evaṃ ayye" ti.|| ||

Kho āyasmato Sudinnassa purāṇadutiyikā āyasmato Sudinnassa mātuyā paccassosi.|| ||

Atha kho āyasmato Sudinnassa purāṇadutiyikā na cirasseva utunī ahosi.|| ||

Pupphaṃsā uppajjī.|| ||

Atha kho āyasmato Sudinnassa purāṇadutiyikā āyasmato Sudinnassa mātaraṃ etad avoca:|| ||

"Utunī'mhi ayye,||
pupphaṃ me uppannan" ti.|| ||

"Tena hi vadhu,||
yena alaṅkārena alaṅkatā puttassa Sudinnassa piyā ahosi manāpā,||
tena alaṅkārena alaṅkarā" ti.|| ||

"Evaṃ ayye" ti.|| ||

Kho āyasmato Sudinnassa purāṇa dūtiyikā āyasmato Sudinnassa mātaraṃ paccassosi.|| ||

Atha kho āyasmato Sudinnassa mātā āyasmato Sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ,||
yenāyasmā Sudinno,||
tenupasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ tāta Sudinna,||
kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.|| ||

Labbhā tāta Sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ.|| ||

Puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta Sudinna,||
hīnāyāvattitvā bhoge ca bhuñjassu.|| ||

Puññāni ca karohī" ti.|| ||

"Amma,||
na ussahāmi.|| ||

Na visahāmi abhirato ahaṃ brahmacariyaṃ carāmī" ti.|| ||

Dutiyam pi kho āyasmato Sudinnassa mātā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ tāta Sudinna,||
kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.|| ||

Labbhā tāta Sudinna,||
hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ.|| ||

Ehi tvaṃ tāta Sudinna,||
hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī" ti.|| ||

"Amma na ussahāmi na visahāmi.|| ||

Abhirato ahaṃ brahmacariyaṃ carāmī" ti.|| ||

Tatiyam pi kho āyasmato Sudinnassa mātā āyasmantaṃ Sudinnaṃ etad avoca:|| ||

"Idaṃ tāta Sudinna,||
kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.|| ||

Tena hi tāta Sudinna,||
bījakam pi dehi,||
mā no aputtakaṃ sāpateyyaṃ Licchavayo atiharāpesun" ti.|| ||

21. 'Etaṃ kho me amma,||
sakkā kātun" ti purāṇadutiyikaṃ.|| ||

Bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā appaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi.|| ||

Sā tena gabbhaṃ gaṇhi.|| ||

Bhummā devā saddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo.|| ||

Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Cātummahārājākā devānaṃ saddaṃ sutvā Tavatiṃsā devāsaddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo.|| ||

Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā Yāmā devā saddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo.|| ||

Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Yāmānaṃ devānaṃ saddaṃ sutvā Tusitā devā saddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo.|| ||

Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Tusitānaṃ devānaṃ saddaṃ sutvā Nimmānaratino devā saddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo.|| ||

Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā [19] Paranimmitavasavattino devā saddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo.|| ||

Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā Brahmakāyikā devā saddamanussāvesuṃ:|| ||

"Nirabbudo vata bho bhikkhu-saṅgho nirādīnavo.|| ||

Sudinnena Kalandaputtena abbudaṃ uppāditaṃ,||
ādīnavo uppādito" ti.|| ||

Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi.|| ||

22. Atha kho āyasmato Sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi.|| ||

Atha kho āyasmato Sudinnassa sahāyakā tassa dārakassa bījako' ti nāmaṃ akaṃsu.|| ||

Āyasmato Sudinnassa purāṇadutiyikāya bījakamātā' ti nāmaṃ akaṃsu.|| ||

Āyasmato Sudinnassa bījakapitā' ti nāmaṃ akaṃsu.|| ||

Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.|| ||

23. Atha kho āyasmato Sudinnassa ahudeva kukkuccaṃ,||
ahu vippaṭisāro "alābhā vata me.|| ||

Na vata me lābhā.|| ||

Dulladdhaṃ vata me.|| ||

Na vata me suladdhaṃ:|| ||

Yo'haṃ evaṃ svākkhāte dhamma vinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun" ti.|| ||

So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.|| ||

Antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi.|| ||

24. Atha kho āyasmato Sudinnassa sahāyakā bhikkhū āyasmantaṃ Sudinnaṃ etad avocuṃ:|| ||

"Pubbe kho tvaṃ āvuso Sudinna,||
vaṇṇavā ahosi pīnindriyo.|| ||

Pasannamukhavaṇṇo vippasannachavivaṇṇo.|| ||

So'dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto,||
antomano līnamano dukkhī dummano vippaṭisāri pajjhāyasi.|| ||

Kacci no tvaṃ āvuso Sudinna,||
anabhirato brahmacariyaṃ carasi"?|| ||

"Na kho ahaṃ āvuso anabhirato brahmacariyaṃ carāmi.|| ||

Atthi me pāpaṃ kammaṃ kataṃ.|| ||

Purāṇadutiyikāya methuno dhammo patisevito.|| ||

Tassa mayhaṃ āvuso,||
ahudeva kukkuccaṃ,||
ahu vippaṭisāro:|| ||

Alābhā vata me.|| ||

Na vata me lābhā.|| ||

Dulladdhaṃ vata me.|| ||

Na vata me suladdhaṃ:|| ||

yo'haṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun" ti.|| ||

25. "Alaṃ hi te āvuso Sudinna kukkuccāya,||
alaṃ vippaṭisārāya,||
yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ.|| ||

26. Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya?|| ||

Visaṃyogāya dhammo desito no saṃyogāya?|| ||

Anupādānāya dhammo desito no saupādānāya?||

27. Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi.|| ||

Visaṃyogāya dhamme [20] desite saṃyogāya cetessasi.|| ||

Anupādānāya dhamme desite saupādānāya cetessasi.|| ||

28. Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito?|| ||

Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?||

29. Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ,||
kāmasaññāṇaṃ pariññā akkhātā.|| ||

Kāmapipāsānaṃ paṭivinayo akkhāto,||
kāmavitakkānaṃ samugghāto akkhāto,||
kāmaparilāhānaṃ vūpasamo akkhāto?||

30. Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya.|| ||

Atha khvetaṃ āvuso appasannānañ c'eva appasādāya pasannānañca ekaccānaṃ aññathattāyā" ti.|| ||

31. Atha kho te bhikkhū āyasmantaṃ Sudinnaṃ anekapariyāyena vigarahitvā bhagavato etam atthaṃ ārocesuṃ.|| ||

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu-saṅghaṃ sannipātāpetvā āyasmantaṃ Sudinnaṃ paṭipucchi: "saccaṃ kira tvaṃ Sudinna,||
purāṇa dutiyikāya methunaṃ dhammaṃ patisevī" ti.|| ||

"Saccaṃ bhagavā.|| ||

"Vigarahi buddho bhagavā:||

32. "Ananucchaviyaṃ moghapurisa,||
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ.|| ||

Kathaṃ hi nāma tvaṃ moghapurisa,||
evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ.|| ||

33. Nanu mayā moghapurisa,||
anekapariyāyena virāgāya dhammo desito no sarāgāya?|| ||

Visaṃyogāya dhammo desito no saṃyogāya?|| ||

Anupādānāya dhammo desito no saupādānāya?||

34. Tattha nāma tvaṃ moghapurisa,||
mayā virāgāya dhamme desite sarāgāya cetessasi.|| ||

Visaṃyogāya dhamme desite saṃyogāya cetessasi.|| ||

Anupādānāya dhamme desite saupādānāya cetessasi.|| ||

35. Nanu mayā moghapurisa,||
anekapariyāyena rāgavirāgāya dhammo desito?|| ||

Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?||

36. Nanu mayā moghapurisa,||
anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ?|| ||

Kāmasaññānaṃ pariññā akkhātā?|| ||

Kāmapipāsānaṃ paṭivinayo akkhāto?|| ||

Kāmavitakkānaṃ samugghāto akkhāto?|| ||

Kāmapariḷāhānaṃ vūpasamo akkhāto?"||

37. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ,||
na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ.|| ||

Varaṃ te moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ,||
na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ.|| ||

Varaṃ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ.|| ||

Na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ.|| ||

Taṃ kissa hetu?|| ||

Tato nidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.|| ||

Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.|| ||

Itonidānañ ca kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ [21] duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.|| ||

38. "Tattha nāma tvaṃ moghapurisa,||
yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi,||
bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo.|| ||

Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvā ya.|| ||

Atha khvetaṃ moghapurisa,||
appasannānañ c'eva appasādāya,||
pasannānañ ca ekaccānaṃ aññathattāyā" ti.|| ||

39. Atha kho bhagavā āyasmantaṃ Sudinnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya.|| ||

Saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammaṃ kathaṃ katvā bhikkhū āmantesi:||

40. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:|| ||

Saṅghasuṭṭhutāya,||
saṅghaphāsutāya,||
dummaṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsuvihārāya,||
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya,||
appasannānaṃ pasādāya,||
pasannānaṃ bhiyyobhāvāya,||
saddhammaṭṭhitiyā,||
vinayānuggahāya.|| ||

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:||

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya,||
pārājiko hoti asaṃvāso"ti.|| ||

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.|| ||

Sudinnabhāṇavāro niṭṭhito.

1. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ patisevati.|| ||

Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.|| ||

2. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu.|| ||

Addasā kho sā makkaṭī te bhikkhū durato'va āgacchante disvāna yena te bhikkhū tenupasaṅkami.|| ||

Upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi,||
cheppampi cālesi,||
[22] kaṭimpi oḍḍi,||
nimittampi akāsi.|| ||

Atha kho tesaṃ bhikkhūnaṃ etadahosi:|| ||

"Nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī" ti ekamantaṃ nilīyiṃsu.|| ||

Atha kho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.|| ||

3. Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami.|| ||

Atha kho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi.|| ||

Atha kho sā makkaṭī bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi.|| ||

Atha kho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ patisevati.|| ||

4. Atha kho te bhikkhū taṃ bhikkhuṃ etad avocuṃ:|| ||

"Nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ.|| ||

Kissa tvaṃ āvuso makkaṭiyā methunaṃ dhammaṃ patisevasī" ti.|| ||

"Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ.|| ||

Tañca kho manussitthiyā,||
no tiracchānagatāyā" ti.|| ||

"Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ.|| ||

Tañca kho manussitthiyā,||
no tiracchānagatāyā" ti.|| ||

"Nanu āvuso tath'eva taṃ hoti.|| ||

Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ.|| ||

Kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ?|| ||

Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya?|| ||

Visaṃyogāya dhammo desito no saṃyogāya?|| ||

Anupādānāya dhammo desito no saupādānāya?|| ||

Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi.|| ||

Visaṃyogāya dhamme desite saṃyogāya cetessasi.|| ||

Anupādānāya dhamme desite saupādānāya cetessasi.|| ||

Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito?|| ||

Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?|| ||

Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ,||
kāmasaññāṇaṃ pariññā akkhātā.|| ||

Kāmapipāsānaṃ paṭivinayo akkhāto,||
kāmavitakkānaṃ samugghāto akkhāto,||
kāmapariḷāhānaṃ vūpasamo akkhāto?|| ||

Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya.|| ||

Atha khvetaṃ āvuso appasannānañ c'eva appasādāya pasannānañca ekaccānaṃ aññathattāyā" ti.|| ||

Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etam atthaṃ ārocesuṃ.|| ||

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu-saṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi:|| ||

"Saccaṃ kira tvaṃ bhikkhu,||
makkaṭiyā methunaṃ dhammaṃ patisevī" ti.|| ||

"Saccaṃ bhagavā.|| ||

"Vigarahi buddho bhagavā:||

"Ananucchaviyaṃ moghapurisa,||
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ.|| ||

Kathaṃ hi nāma tvaṃ moghapurisa,||
evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ.|| ||

Nanu mayā moghapurisa,||
anekapariyāyena virāgāya dhammo desito no sarāgāya?|| ||

Visaṃyogāya dhammo desito no saṃyogāya?|| ||

Anupādānāya dhammo desito no saupādānāya?|| ||

Tattha nāma tvaṃ moghapurisa,||
mayā virāgāya dhamme desite sarāgāya cetessasi.|| ||

Visaṃyogāya dhamme desite saṃyogāya cetessasi.|| ||

Anupādānāya dhamme desite saupādānāya cetessasi.|| ||

Nanu mayā moghapurisa,||
anekapariyāyena rāgavirāgāya dhammo desito?|| ||

Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?||

Nanu mayā moghapurisa,||
anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ?|| ||

Kāmasaññānaṃ pariññā akkhātā?|| ||

Kāmapipāsānaṃ paṭivinayo akkhāto?|| ||

Kāmavitakkānaṃ samugghāto akkhāto?|| ||

Kāmapariḷāhānaṃ vūpasamo akkhāto?"||

6. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ,||
na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ.|| ||

Varaṃ te moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ,||
na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ.|| ||

Varaṃ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ.|| ||

Na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ.|| ||

Taṃ kissa hetu?|| ||

Tato nidānaṃ hi moghapurisa,||
maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ.|| ||

Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.|| ||

Ito nidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.|| ||

7. "Tattha nāma tvaṃ moghapurisa,||
yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi,||
netaṃ moghapurisa,||
appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya.|| ||

Atha khvetaṃ moghapurisa,||
appasannānañ c'eva appasādāya,||
pasannānañca ekaccānaṃ aññathattāyā" ti.|| ||

8. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammikaṃ kathaṃ katvā bhikkhū āmantesi:||

9. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca:|| ||

Saṅghasuṭṭhutāya,||
saṅghaphāsutāya,||
dummaṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsuvihārāya,||
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya,||
appasannānaṃ pasādāya,||
pasannānaṃ bhiyyobhāvāya,||
saddhammaṭṭhitiyā,||
vinayānuggahāya.|| ||

Evañ ca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:||

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya,antamaso tiracchānagatāyapi,||
pārājiko hoti asaṃvāso" ti.|| ||

Evañ cidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.|| ||

Makkaṭīvatthu niṭṭhitaṃ

Santhatabhāṇavāro||

[23]
1. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu,||
yāvadatthaṃ supiṃsu,||
yāvadatthaṃ nahāyiṃsu.|| ||

Yāvadatthaṃ bhuñjitvā,||
yāvadatthaṃ supitvā,||
yāvadatthaṃ nahāyitvā,||
ayoniso manasi karitvā,||
sikkhaṃ apaccakkhāya,||
dubbalyaṃ anāvīkatvā,||
methunaṃ dhammaṃ patiseviṃsu.|| ||

Te aparena samayena ñātivyasanenapi phuṭṭhā,||
bhogavyasanenapi phuṭṭhā,||
rogavyasanenapi phuṭṭhā āyasmantaṃ Ānandaṃ upasaṅkamitvā evaṃ vadanti:|| ||

"Na mayaṃ bhante Ānanda,||
buddhagarahino na dhammagarahino na saṅghagarahino.|| ||

Attagarahino mayaṃ bhante Ānanda,||
anaññagarahino.|| ||

Mayamevamhā alakkhikā mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ.|| ||

Idāni ce pi mayaṃ bhante Ānanda,||
labheyyāma bhagavato santike pabbajjaṃ,||
labheyyāma upasampadaṃ.|| ||

Idāni pi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma.|| ||

Sādhu bhante Ānanda,||
bhagavato etamattaṃ ārocehī" ti.|| ||

"Evam āvuso" ti kho āyasmā Ānando vesālikānaṃ vajjiputtakānaṃ paṭissutvā yena bhagavā tenupasaṅkami.|| ||

Upasaṅkamitvā bhagavato etam atthaṃ ārocesi.|| ||

2. "Aṭṭhānametaṃ Ānanda,||
anavakāso,||
yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā" ti.|| ||

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhū āmantesi:|| ||

Yo pana bhikkhave bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati,||
so āgato na upasampādetabbo.|| ||

Yo ca kho bhikkhave bhikkhu sikkhaṃ paccakkhāya dubbalyaṃ āvīkatvā methunaṃ dhammaṃ patisevati,||
so āgato upasampādetabbo.|| ||

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha".|| ||

3. "Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanto sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseveyya antamaso tiracchānagatāya pi,||
pārājiko hoti asaṃvāso" ti.|| ||

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo [24] yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā' ti.|| ||

5. Bhikkhūti - bhikkhako' ti bhikkhu,||
bhikkhācariyaṃ ajjhupagato' ti bhikkhu,||
bhinnapaṭadharo' ti bhikkhu,||
samaññāya bhikkhu,||
paṭiññāya bhikkhu,||
ehi bhikkhū' ti bhikkhu,||
tīhi saraṇagamanehi upasampanno' ti bhikkhu,||
bhadro bhikkhu,||
sāro bhikkhu,||
sekho bhikkhu,||
asekho bhikkhu,||
samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno' ti bhikkhu.|| ||

Tatrayvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno,||
ayaṃ imasmiṃ atthe adhippeto 'bhikkhū' ti.|| ||

6. Sikkhāti - tisso sikkhā:|| ||

Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.|| ||

Tatra yāyaṃ adhisīlasikkhā ayaṃ imasmiṃ atthe adhippetā 'sikkhā' ti.|| ||

7. Sājīvaṃ nāma - yaṃ bhagavatā paññattaṃ sikkhāpadaṃ,||
etaṃ sājīvaṃ nāma.|| ||

Tasmiṃ sikkhati tena vuccati sājīvasamāpanno' ti.|| ||

8. Sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā' ti - atthi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atthi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca paccakkhātā.|| ||

9. Kathañ ca bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā?|| ||

Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ buddhaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

10. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ dhammaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ saṅghaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sikkhaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ vinayaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ pātimokkhaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ uddesaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ [25] upajjhāyaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ ācariyaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ saddhivihārikaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ antevāsikaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ samānupajjhāyakaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ samānācariyakaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sabrahmacāriṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ gihī assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ upāsako assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ ārāmiko assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ sāmaṇero assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ titthiyo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ titthiyasāvako assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ assamaṇo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yannūnāhaṃ a-Sakyaputtiyo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

11. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ buddhaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ dhammaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ saṅghaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ vinayaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ pātimokkhaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ uddesaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ upajjhāyaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ ācariyaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ saddhivihārikaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ antevāsikaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ samānupajjhāyakaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ samānācariyakaṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ sabrahmacāriṃ paccakkheyyan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ gihī assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ upāsako assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ ārāmiko assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ sāmaṇero assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ titthiyo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ tītthiyasāvako assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ assamaṇo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno a-Sakyaputtiyabhāvaṃ patthayamāno 'yadi panāhaṃ a-Sakyaputtiyo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

12. Atha vā pana ... pe ... 'apāhaṃ buddhaṃ paccakkheyyan' ti vadati viññāpeti ... pe ... 'apāhaṃ a-Sakyaputtiyo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca appaccakkhātā.|| ||

13. Atha vā pana ... pe ... 'handāhaṃ buddhaṃ paccakkheyyan' ti vadati viññāpeti ... pe ... 'handāhaṃ a-Sakyaputtiyo assan' ti,||
vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca apaccakkhātā.|| ||

14. Atha vā pana ... pe ... 'hoti me buddhaṃ paccakkheyyan' ti vadati viññāpeti ... pe ... ... pe ... 'hoti me a-Sakyaputtiyo assan' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca appaccakkhātā.|| ||

15. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno ... pe ... a-Sakyaputtiyabhāvaṃ patthayamāno 'mātaraṃ sarāmī' ti vadati viññāpeti ... pe ... pitaraṃ sarāmī' ti vadati viññāpeti,||
'bhātaraṃ sarāmī' ti vadati viññāpeti,||
-pe'bhaginiṃ sarāmī' ti vadati viññāpeti,||
... pe ... puttaṃ sarāmī' ti vadati viññāpeti,||
'dhītaraṃ sarāmī' ti vadati viññāpeti,||
'pajāpatiṃ sarāmī' ti vadati viññāpeti,||
... pe ... 'ñātake sarāmīti' vadati viññāpeti,||
'mitte sarāmī' ti vadati viññāpeti,||
'gāmaṃ sarāmī' ti vadati viññāpeti,||
... pe ... 'nigamaṃ sarāmī' ti vadati viññāpeti,||
... pe ... 'khettaṃ sarāmī' ti vadati viññāpeti,||
-pe'vatthuṃ sarāmī' ti vadati viññāpeti,||
'hiraññaṃ sarāmī' ti vadati viññāpeti,||
... pe ... suvaṇṇaṃ sarāmī' ti vadati viññāpeti,||
... pe ... 'sippaṃ sarāmī' ti vadati viñāpeti,||
... pe ... 'pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī' ti vadati viññāpeti,||
... pe ... evam pi bhikkhave [26] dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

16. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno ... pe ... a-Sakyaputtiyabhāvaṃ patthayamāno 'mātā me atthi.|| ||

Sā mayā posetabbā' ti vadati viññāpeti,||
... pe ... pitā me atthi so mayā posetabbo' ti vadati viññāpeti,||
-pe'bhātā me atthi.|| ||

So mayā posetabbo' ti vadati viññāpeti,||
... pe ... 'bhaginī me atthi sā mayā posetabbā' ti vadati viññāpeti,||
... pe ... putto me atthi.|| ||

So mayā posetabbo' ti vadati viññāpeti,||
... pe ... ṭhītā me atthi.|| ||

Sā mayā posetabbā' ti vadati viññāpeti,||
... pe ... pajāpatī me atthi.|| ||

Sā mayā posetabbā' ti vadati viññāpeti,||
-peñātakā me atthi.|| ||

Te mayā posetabbā' ti vadati viññāpeti,||
... pe ... mittā me atthi.|| ||

Te mayā posetabbā' ti vadati viññāpeti,||
... pe ... evam pi bhikkhave dubbalyāvīkammañ c'eva hoti,||
sikkhā ca apaccakkhātā.|| ||

17. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno ... pe ... a-Sakyaputtiyabhāvaṃ patthayamāno 'mātā me atthi sā maṃ posessatī' ti vadati viññāpeti,||
... pe ... pitā me atthi so maṃ posessatī' ti vadati viññāpeti,||
... pe ... 'bhātā me atthi so maṃ posessatī' ti vadati viññāpeti,||
... pe ... bhaginī me atthi sā maṃ posessatī' ti vadati viññāpeti,||
... pe ... putto me atthi so maṃ posessatī' vadati viññāpeti,||
... pe ... ṭhītā me atthi sā maṃ posessatī' ti vadati viññāpeti,||
... pe ... pajāpatī me atthi sā maṃ posessatī' ti vadati viññāpeti,||
... pe ... ñātakā me atthi te maṃ posessanti' ti vadati viññāpeti,||
... pe ... mittā me atthi te maṃ posessantī' ti vadati viññāpeti,||
... pe ... gāmo me atthi tenāhaṃ jīvissāmī' ti vadati viññāpeti,||
... pe ... 'nigamo me atthi tenāhaṃ jīvissāmī' ti vadati viññāpeti,||
... pe ... 'khettaṃ me atthi tenāhaṃ jīvissāmī' ti vadati viññāpeti,||
... pe ... 'vatthu me atthi tenāhaṃ jīvissāmī' ti vadati viññāpeti,||
... pe ... hiraññaṃ me atthi tenāhaṃ jīvissāmi' ti vadati viññāpeti,||
... pe ... 'suvaṇṇaṃ me atthi tenāhaṃ jīvissāmī' ti vadati viññāpeti.|| ||

-Pe- sippaṃ me atthi tenāhaṃ jīvissāmī' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

18. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno ... pe ... a-Sakyaputtiyabhāvaṃ patthayamāno 'dukkaran' ti vadati viññāpeti ... pe ... 'na sukaran' ti vadati viññāpeti,||
'duccaran' ti vadati viññāpeti,||
... pe ... 'na sucaran' ti vadati viññāpeti,||
... pe ... 'na ussahāmī' ti vadati viññāpeti,||
- 'na visahāmī' ti vadati viññāpeti,||
... pe ... 'na ramāmī' ti vadati viññāpeti,||
... pe ... 'na abhiramāmī' ti vadati viññāpeti,||
evam pi kho bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca apaccakkhātā.|| ||

19. Kathañ ca bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca paccakkhātā?|| ||

Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno ... pe ... a-Sakyaputtiyabhāvaṃ patthayamāno 'buddhaṃ paccakkhāmī' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca paccakkhātā.|| ||

20. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno ... pe ... a-Sakyaputtiyabhāvaṃ patthayamān.|| ||

'dhammaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'saṅghaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'sikkhaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'vinayaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'pātimokkhaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'uddesaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'upajjhāyaṃ paccākkhāmī' ti vadati viññāpeti.|| ||

'ācariyaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'saddhivihārikaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'antevāsikaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'samānupajjhāyakaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'samānācariyakaṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'sabrahmacāriṃ paccakkhāmī' ti vadati viññāpeti.|| ||

'gihī ti maṃ dhārehī' ti vadati viññāpeti.|| ||

'upāsako ti maṃ dhārehīti' vadati viññāpeti.|| ||

'ārāmiko ti maṃ dhārehī' ti vadati viññāpeti.|| ||

'sāmaṇero ti maṃ dhārehī' ti vadati viññāpeti.|| ||

'titthiyo ti maṃ dhārehī' ti vadati viññāpeti.|| ||

'titthiyasāvako ti maṃ dhārehī' ti vadati viññāpeti.|| ||

'assamaṇoti maṃ dhārehī' ti vadati viññāpeti,||
... pe ... a-Sakyaputtiyo ti maṃ dhārehī' ti vadati viññāpeti.|| ||

evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca paccakkhātā.|| ||

21. Atha vā pana ukkaṇaṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno ... pe ... a-Sakyaputtiyabhāvaṃ patthayamāno 'alaṃ me buddhenā' ti vadati viññāpeti,||
... pe ... 'alaṃ me sabrahmacārīhī' ti vadati viññāpeti,||
evam pi ... pe ... sikkhā ca paccakkhātā.|| ||

22. Atha vā pana ... pe ... 'kinnu me buddhenā' ti vadati viññāpeti,||
... pe ... 'kinnu me sabrahmacārīhī' ti vadati viññāpeti,||
evam pi ... pe ... sikkhā ca paccakkhātā.|| ||

23. Atha vā pana ... pe ... 'na mamattho buddhenā' ti vadati viññāpeti,||
... pe ... namamattho sabrahmacārīhī' ti vadati viññāpeti,||
evam pi ... pe ... sikkhā ca paccakkhātā.|| ||

24. Atha vā pana ... pe ... 'sumutto haṃ buddhenā' ti vadati viññāpeti,||
... pe ... sumutto haṃ sabrahmacārīhī' ti vadati viññāpeti,||
evam pi bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca paccakkhātā.|| ||

25. Yāni vā panaññāni pi atthi buddhavevacanāni v.|| ||

dhammavevacanāni v.|| ||

saṅghavevacanāni v.|| ||

sikkhāvevacanāni v.|| ||

vinayavevacanāni v.|| ||

pātimokkhavevacanāni v.|| ||

uddesavevacanāni v.|| ||

upajjhāyavevacanāni v.|| ||

ācariyavevacanāni v.|| ||

saddhivihārikavevacanāni v.|| ||

antevāsikavevacanāni v.|| ||

samānupajjhāyakavevacanāni v.|| ||

samānācariyakavevacanāni v.|| ||

sabrahmacārivevacanāni v.|| ||

gihīvevacanāni v.|| ||

upāsakavevacanāni v.|| ||

ārāmikadavecanāni v.|| ||

sāmaṇeravecanāni v.|| ||

titthiyavecanāni v.|| ||

titthiyasāvakavevacanāni v.|| ||

assamaṇavecanāni v.|| ||

a-Sakyaputtiyavevacanāni v.|| ||

tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti,||
evaṃ kho bhikkhave dubbalyāvīkammañ c'eva hoti sikkhā ca paccakkhātā.|| ||

26. Kathañca bhikkhave apaccakkhātā hoti sikkhā?|| ||

Idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti,||
tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti.|| ||

Apaccakkhātā hoti sikkhā.|| ||

Ummattakassa santike sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Khittacitto sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Khittacittassa santike sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Vedanaṭṭo sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Vedanaṭṭassa santike sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Devatāya santiye sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Tiracchānagatassa santike sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Ariyakena milakkhassa santike sikkhaṃ paccakkhāti,||
so ca na paṭivijānāti,||
apaccakkhātā hoti sikkhā.|| ||

Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti,||
so ca na paṭivijānāti,||
apaccakkhātā hoti sikkhā.|| ||

Ariyakena ariyakassa santike sikkhaṃ paccakkhāti,||
so ca na paṭivijānāti,||
apaccakkhātā hoti sikkhā.|| ||

Milakkhakena [28] milakkhakassa santike sikkhaṃ paccakkhāti,||
so ca na paṭivijānāti,||
apaccakkātā hoti sikkhā.|| ||

Davāya sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Ravāya sikkhaṃ paccakkhāti,||
apaccakkhātā hoti sikkhā.|| ||

Asāvetukāmo sāveti,||
apaccakkhātā hoti sikkhā.|| ||

Sāvetukāmo na sāveti,||
apaccakkhātā hoti sikkhā.|| ||

Aviññussa sāveti,||
apaccakkhātā hoti sikkhā.|| ||

Viññussa na sāveti,||
apaccakkhātā hoti sikkhā.|| ||

Sabbaso vā pana na sāveti,||
apaccakkhātā hoti sikkhā.|| ||

Evaṃ kho bhikkhave apaccākkhātā hoti sikkhā.|| ||

27. Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti,||
eso methunadhammo nāma.|| ||

28. Patisevati nāma: yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti,||
eso patisevati nāma.|| ||

29. Antamaso tiracchānagatāyapī ti - tiracchānagatitthiyāpi methunaṃ dhammaṃ patisevitvā assamaṇo hoti a-Sakyaputtiyo,||
pageva manussitthiyā.|| ||

Tena vuccati 'antamaso tiracchānagatāya pī' ti.|| ||

30. Pārājiko hotī ti - seyyathā pi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ,||
evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti a-Sakyaputtiyo.|| ||

Tena vuccati pārājiko hotīti.|| ||

31. Asaṃvāso' ti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhatā.|| ||

Eso saṃvāso nāma.|| ||

So tena saddhiṃ natthi.|| ||

Tena vuccati asaṃvāso' ti.|| ||

32. Tisso itthiyo: manussitthi,||
amanussitthi,||
tiracchānagatitthi.|| ||

Tayo ubhatobyañjanakā:|| ||

Manussubhatobyañjanako,||
amanussubhatobyañjanako,||
tiracchānagatubhatobyañjanako.|| ||

Tayo paṇḍakā:|| ||

Manussapaṇḍako amanussapaṇḍako,||
tiracchānagatapaṇḍako.|| ||

Tayo purisā:|| ||

Manussapuriso amanussapuriso tiracchānagatapuriso.|| ||

33. Manussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa.|| ||

Āpatti pārājikassa: vaccamagge passāvamagge mukhe.|| ||

Amanussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.|| ||

Tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ patisevantassa.|| ||

Āpatti pārājikassa: vaccamagge passāvamagge mukhe.|| ||

Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.|| ||

Tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa.|| ||

Āpatti pārājikassa: vaccamagge passāvamagge mukhe.|| ||

Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.|| ||

34. Manussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa.|| ||

Āpatti pārājikassa: passāvamagge mukhe.|| ||

Amanussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.|| ||

Tiracchānagatapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.|| ||

Manussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.|| ||

Amanussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.|| ||

Tiracchānagatapurisassa dve magge methunaṃ dhammaṃ patisevantassa.|| ||

Āpatti pārājikassa: passāvamagge mukhe.|| ||

[29]
35. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa.|| ||

Āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa.|| ||

Āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

36. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa.|| ||

Āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa mukhaṃ aṅgajātaṃ
Pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.|| ||

37. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike.|| ||

Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike.|| ||

Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ na sādiyati,||
uddharanaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1.|| ||

Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ na sādiyati,||
uddharaṇaṃ na sādiyati,||
anāpatti.|| ||

38. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ na sādiyati,||
uddharanaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ na sādiyati,||
uddharaṇaṃ na sādiyati,||
anāpatti.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ na sādiyati,||
uddharanaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ na sādiyati,||
paviṭṭhaṃ na sādiyati,||
ṭhitaṃ na sādiyati,||
uddharaṇaṃ na sādiyati,||
anāpatti.|| ||

39. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ ... pe ... suttaṃ ... pe ... mattaṃ ... pe ... ummattaṃ ... pe ... pamattaṃ ... pe ... mataṃ akkhayitaṃ ... pe ... mataṃ yebhuyyena akkhayitaṃ ... pe ... sādiyati,||
āpatti pārājikassa ... pe ... na sādiyati anāpatti.|| ||

40. Bhikkhupaccatthikā manussitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... passāvamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa,||
bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

41. Bhikkhupaccatthikā amanussitthiṃ ... pe ... tiracchānagatitthiṃ ... pe ... manussabhatobyañjanakaṃ ... pe ... amanussubhatobyañjanakaṃ ... pe ... tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... passāvamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharanaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

42. Bhikkhupaccatthikā ... pe ... tiracchānagatubhatobyañjanakaṃ jāgarantaṃ ... pe ... suttaṃ ... pe ... mattaṃ ... pe ... ummattaṃ ... pe ... pamattaṃ ... pe ... mataṃ akkhayitaṃ ... pe ... mataṃ yebhuyyena akkhayitaṃ ... pe ... sādiyati,||
āpatti pārājikassa ... pe ... na sādiyati,||
anāpatti.|| ||

43. Bhikkhupaccatthikā ... pe ... tiracchānagatubhatobyañjanakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa [31] santike ānetvā vaccamaggena ... pe ... passāvamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

44. Bhikkhupaccatthikā manussapaṇḍakaṃ ... pe ... amanussapaṇḍakaṃ ... pe ... tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

45. Bhikkhupaccatthikā ... pe ... tiracchānagatapaṇḍakaṃ jāgarantaṃ ... pe ... suttaṃ ... pe ... mattaṃ ... pe ... ummattaṃ ... pe ... pamattaṃ ... pe ... mataṃ akkhayitaṃ ... pe ... mataṃ yebhuyyena akkhayitaṃ ... pe ... sādiyati,||
āpatti pārājikassa ...pe ... na sādiyati anāpatti.|| ||

46. Bhikkhupaccatthikā ... pe ... tiracchānagata paṇḍakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati anāpatti.|| ||

47. Bhikkhupaccatthikā manussapurisaṃ ... pe ... amanussapurisaṃ ... pe ... -tiracchānagatapurisaṃ bhikkhussa santike.|| ||

Ānetvā vaccamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa bhikkhupaccatthikā ... pe ... na sādiyati anāpatti.|| ||

48. Bhikkhupaccatthikā ... pe ... tiracchānagatapurisaṃ jāgarantaṃ ... pe ... suttaṃ ... pe ... mattaṃ ... pe ... ummattaṃ ... pe ... pamattaṃ ... pe ... mataṃ akkhayitaṃ ... pe ... mataṃ yebhuyyena akkhayitaṃ ... pe ... sādiyati,||
āpatti pārājikassa ... pe ... na sādiyati,||
anāpatti.|| ||

49. Bhikkhupaccatthikā ... pe ... tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

50. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... passāvamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti.|| ||

Santhatāya asanthatassa ... pe ... asanthatāya santhassa ... pe ... santhāya santhatassa ... pe ... asanthatāya asanthatassa.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati anāpatti.|| ||

51. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ ... pe ... suttaṃ ... pe ... mattaṃ ... pe ... ummattaṃ ... pe ... pamattaṃ ... pe ... mataṃ akkhayitaṃ ... pe ... mataṃ yebhuyyena akkhayitaṃ ... pe ... sādiyati,||
āpatti pārājikassa ... pe ... na sādiyati,||
anāpatti.|| ||

52. Bhikkhupaccatthikā manussitthiṃ ... pe ... amanussitthiṃ ... pe ... tiracchānagatitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... passāvamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti,||
santhatāya asanthatassa ... pe ... asanthatāya santhatassa ... pe ... santhatāya santhatassa ... pe ... asanthatāya asanthatassa ...pe ... so ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

53. Bhikkhupaccatthikā manussubhatobyañjanakaṃ ... pe ... amanussubhatobyañjanakaṃ ... pe ... tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... passāvamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti,||
santhatassa asanthatassa ... pe ... asanthatassa santhatassa ... pe ... santhatassa santhatassa -peasanthatassa asanthatassa ... pe ... so ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati anāpatti.|| ||

54. Bhikkhupaccatthikā ... pe ... tiracchānagatubhatobyañjanakaṃ jāgarantaṃ ... pe ... suttaṃ -pemattaṃ ... pe ... ummattaṃ ... pe ... pamattaṃ ... pe ... mataṃ akkhayitaṃ ... pe ... mataṃ yebhuyyena akkhayitaṃ ... pe ... āpatti pārājikassa.|| ||

55. Bhikkhupaccatthikā ... pe ... mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... passāvamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti,||
santhatassa asanthatassa ... pe ... asantatassa santhatassa,||
... pe ... santhatassa santhatassa ... pe ... so ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā -pena sādiyati,||
anāpatti.|| ||

56. Bhikkhupaccatthikā manussapaṇḍakaṃ ... pe ... amanussapaṇḍakaṃ ... pe ... tiracchānagatapaṇḍakaṃ ... pe ... manussapurisaṃ ... pe ... amanussapurisaṃ ... pe ... tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti- santhatassa asanthatassa - asanthatassa santhatassa - santhatassa santhatassa- asanthatassa asanthatassa ... pe ... so ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhu paccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

57. Bhikkhupaccatthikā manussapaṇḍakaṃ ... pe ... tiracchānagatapurisaṃ jāgarantaṃ ... pe ... suttaṃ ... pe ... mattaṃ ... pe ... ummattaṃ ... pe ... pamattaṃ ... pe ... mataṃ akkhayitaṃ ... pe ... mataṃ yebhuyyena akkhayitaṃ ... pe ... sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhu paccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

58. Bhikkhupaccatthikā ... pe ... tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena ... pe ... mukhena aṅgajātaṃ abhinisīdenti,||
santhatassa asanthatassa,||
... pe ... asanthatassa santhatassa,||
... pe ... santhatassa santhatassa,||
... pe ... asanthatassa asanthatassa.|| ||

-Pe- so ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharanaṃ [32] sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati anāpatti.|| ||

59. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ ... pe ... passāvamaggaṃ ... pe ... mukhaṃ abhinisīdenti,||
so ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

60. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā ... pe ... suttāya ... pe ... mattāya ... pe ... ummattāya ... pe ... pamattāya ... pe ... matāya akkhayitāya,||
... pe ... matāya yebhuyyena akkhayitāya ... pe ... sādiyati,||
āpatti pārājikassa,||
bhikkhu paccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

61. Bhikkhupaccatthikā bhikkhuṃ ... pe ... manussitthiyā matāya yebhuyyena khayitāya santike ānetvā aṅgajātena vaccamaggaṃ ... pe ... passāvamaggaṃ ... pe ... mukhaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

62. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā ... pe ... tiracchānagatitthiyā ... pe ... manussubhatobyañjanakassa ... pe ... amanussubhatobyañjanakassa ... pe ... tiracchānagatubhatobyañjanakassa ... pe ... manussapaṇḍakassa ... pe ... amanussapaṇḍakassa ... pe ... tiracchānagatapaṇḍakassa ... pe ... manussapurisassa ... pe ... amanussapurisassa ... pe ... tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ ... pe ... mukhaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

63. Bhikkhupaccatthikā bhikkhuṃ ... pe ... tiracchānagatapurisassa jāgarantassa ... pe ... suttassa ... pe ... mattassa ... pe ... ummattassa ... pe ... pamattassa ... pe ... matassa akkhayitassa ... pe ... matassa yebhuyyena akkhayitassa ... pe ... sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhu paccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

64. Bhikkhupaccatthikā bhikkhuṃ ... pe ... tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ ... pe ... mukhaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

65. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ ... pe ... passāvamaggaṃ ... pe ... mukhaṃ abhinīsīdenti.|| ||

Santhatassa asanthatāya ... pe ... asanthatassa santhatāya ... pe ... santhatassa santāya ... pe ... asanthatassa asanthatāya ... pe ... so ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā ... pe ... na sādiyati,||
anāpatti.|| ||

Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā ... pe ... suttāya ... pe ... mattāya ... pe ... ummattāya ... pe ... pamattāya ... pe ... matāya akkhayitāya,||
... pe ... matāya yebhuyyena akkhayitāya ... pe ... sādiyati,||
āpatti pārājikassa,||
bhikkhu paccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

67. Bhikkhupaccatthikā bhikkhuṃ ... pe ... manussitthiyā matāya yebhuyyena khayitāya santike ānetvā [33] aṅgajātena vaccamaggaṃ ... pe ... passāvamaggaṃ ... pe ... mukhaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

68. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā ... pe ... tiracchānagatitthiyā ... pe ... manussubhatobyañjanakassa ... pe ... amanussubhatobyañjanakassa ... pe ... tiracchānagatubhatobyañjanakassa ... pe ... manussapaṇḍakassa ... pe ... amanussapaṇḍakassa ... pe ... tiracchānagatapaṇḍakassa ... pe ... manussapurisassa ... pe ... amanussapurisassa ... pe ... tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ ... pe ... mukhaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhupaccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

69. Bhikkhupaccatthikā bhikkhuṃ ... pe ... tiracchānagatapurisassa jāgarantassa ... pe ... suttassa ... pe ... mattassa ... pe ... ummattassa ... pe ... pamattassa ... pe ... matassa akkhayitassa ... pe ... matassa yebhuyyena akkhayitassa ... pe ... sādiyati,||
āpatti pārājikassa.|| ||

Bhikkhu paccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

70. Bhikkhupaccatthikā bhikkhuṃ ... pe ... tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ ... pe ... mukhaṃ abhinisīdenti.|| ||

So ce pavesanaṃ sādiyati,||
paviṭṭhaṃ sādiyati,||
ṭhitaṃ sādiyati,||
uddharaṇaṃ sādiyati,||
āpatti thullaccayassa.|| ||

Bhikkhupaccatthikā bhikkhuṃ ... pe ... na sādiyati,||
anāpatti.|| ||

71. Rājapaccatthikā ... pe ... corapaccatthikā ... pe ... dhuttapaccatthikā ... pe ... uppalagandhapaccatthikā ... pe ... āpatti ... pe ... anāpatti (bhikkhu paccatthikesu viya vitthāretabbaṃ) (santhataṃ vaṇṇita meva.|| ||

72. Maggena maggaṃ paveseti,||
āpatti pārājikassa.|| ||

Maggena amaggaṃ paveseti,||
āpatti pārājikassa.|| ||

Amaggena maggaṃ paveseti,||
āpatti pārājikassa.|| ||

Amaggena amaggaṃ paveseti,||
āpatti thullaccayassa.|| ||

Bhikkhu suttabhikkhumhi vippaṭipajjati,||
paṭibuddho sādiyati,||
ubho nāsetabbā.|| ||

Paṭibuddho na sādiyati,||
dūsako nāsetabbo.|| ||

74. Bhikkhu suttasāmaṇeramhi vippaṭipajjati,||
paṭibuddho sādiyati,||
ubho nāsetabbā.|| ||

Paṭibuddho na sādiyati,||
dūsako nāsetabbo.|| ||

75. Sāmaṇero suttabhikkhumhi vippaṭipajjati,||
paṭibuddho sādiyati,||
ubho nāsetabbā.|| ||

Paṭibuddho na sādiyati,||
dūsako nāsetabbo.|| ||

76. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati,||
paṭibuddho sādiyati,||
ubho nāsetabbā.|| ||

Paṭibuddho na sādiyati,||
dūsako nāsetabbo.|| ||

77. Anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanaṭṭhassa ādikammikassāti.|| ||

Santhata bhāṇavāro niṭṭhito

Vinītavatthu||

Uddānagāthā:||

Makkaṭī vajjiputtā ca gihī naggo va titthiyā,
Dārikuppalavaṇṇā ca byañjanehi pare duve.|| ||

Mātā dhītā bhaginī ca chāyā ca mūdulambino,
[34] dve vaṇālepacittañca dārudhītalikāya ca.|| ||

Sundarena saha pañca pañca sīvathikaṭṭhikā,
Nāgī yakkhī ca petī ca paṇḍakopahato chupe.|| ||

Bhaddiye arahaṃ sutto sāvatthiyā caturo pare,
Vesāliyā tayo mallā supine bhārukacchako.|| ||

Supabbā saddhā bhikkhunī sikkhamānā sāmaṇerī ca,
Vesiyā paṇḍako gihī aññamaññaṃ buḍḍhapabbajito migo ti.|| ||

1. Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi.|| ||

Bhagavatā sikkhāpadaṃ paññattaṃ.|| ||

Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanto' ti.|| ||

Bhagavato etam atthaṃ ārocesi ...pe ... āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.|| ||

2. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseviṃsu.|| ||

Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ.|| ||

Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā' ti.|| ||

Bhagavato etam atthaṃ ārocesuṃ ... pe ... āpattiṃ tumhe bhikkhave āpannā pārājikanti.|| ||

3. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti gihīliṅgena methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi ...pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

4. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti naggo hutvā methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

5. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti kusacīraṃ nivāsetvā ... pe ... vākacīraṃ nivāsetvā ... pe ... phalakacīraṃ nivāsetvā ... pe ... kesakambalaṃ nivāsetvā ... pe ... vālakambalaṃ nivāsetvā ... pe ... ulūkapakkhaṃ nivāsetvā ... pe ... ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi ...pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi.|| ||

Sā kālamakāsi.|| ||

Tassa kukkuccaṃ ahosi ...pe ... "anāpatti bhikkhu pārājikassa.|| ||

Āpatti saṅghādisesassā" ti.|| ||

7. [35] tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti.|| ||

Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi.|| ||

Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi.|| ||

Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dusesi.|| ||

Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etam atthaṃ ārocesi.|| ||

Bhikkhuniyo bhikkhūnaṃ ekamatthaṃ ārocesuṃ bhikkhu bhagavato etam atthaṃ ārocesuṃ ...pe ... "anāpatti bhikkhave asādiyantiyā" ti.|| ||

8. Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti.|| ||

Bhagavato etam atthaṃ ārocesuṃ "anujānāmi bhikkhave taññeva upajjhaṃ,||
tameva upasampadaṃ,||
tāni vassāni,||
bhikkhunīhi saṅkamituṃ,||
yā āpattiyo bhikkhunaṃ bhikkhūnīhi sādhāraṇā,||
tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ,||
yā āpattiyo bhikkhūnaṃ bhikkhūnīhi asādhāraṇā tāhi āpattīhi anāpattī" ti.|| ||

9. Tena kho pana samayena aññatarassā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti.|| ||

Bhagavato etamattaṃ ārocesuṃ.|| ||

"Anujānāmi bhikkhave taññeva upajjhaṃ,||
tameva upasampadaṃ,||
tāni vassāni,||
bhikkhūhi saṅkamituṃ,||
yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ,||
yā āpattiyo bhikkhūnīnaṃ bhikkhūhi asādhāraṇā,||
tāhi āpattīhi anāpattī" ti.|| ||

10. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti mātuyā methunaṃ dhammaṃ patisevi ... pe ... dhītuyā methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi.|| ||

Bhagavato etam atthaṃ ārocesi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

11. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

12. Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti.|| ||

So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi.|| ||

Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

13. Tena kho pana samayena aññataro bhikkhu lambī hoti.|| ||

So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi.|| ||

Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

14. [36] tena kho pana samayena aññataro bhikkhu matasarīraṃ|| ||

Passi,||
tasmiñ ca sarīre aṅgajātasāmantā vaṇo hoti.|| ||

So evaṃ me anāpatti bhavissatīti aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari.|| ||

Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

15. Tena kho pana samayena aññataro bhikkhu matasarīraṃ.|| ||

Passi,||
tasmiñ ca sarīre aṅgajātasāmantā vaṇo hoti.|| ||

So evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

16. Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "anāpatti bhikkhu pārājikassa,||
āpatti dukkaṭassā"ti (24)||

17. Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "anāpatti bhikkhu pārājikassa,||
āpatti dukkaṭassā" ti.|| ||

18. Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati.|| ||

Aññatarā.|| ||

Itthi "muhuttaṃ bhante āgamehi vandissāmī" ti.|| ||

Sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... sādiyi tvaṃ bhikkhu" ti?|| ||

... Pe ... "sādiyi tvaṃ bhikkhu?"Ti.|| ||

"Nāhaṃ bhagavā sādiyin" ti.|| ||

"Anāpatti bhikkhu asādiyantassā" ti.|| ||

19. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etad avoca: "ehi bhante methūnaṃ dhammaṃ patisevā" ti.|| ||

"Alaṃ bhagini netaṃ kappatīti" 'ehi bhante ahaṃ vāyamissāmi,||
tvaṃ mā vāyami.|| ||

Evaṃ te anāpatti bhavissatī" ti.|| ||

So bhikkhu tathā akāsi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

Itthi taṃ passitvā etad avoca muhuttaṃ.|| ||

20. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etad avoca:|| ||

"ehi bhante methunaṃ dhammaṃ patisevā" ti.|| ||

Alaṃ bhagini netaṃ kappatīti.|| ||

Ehi bhante tvaṃ vāyama,||
ahaṃ na vāyamissāmi,||
evaṃ te anāpatti bhavissatīti.|| ||

So bhikkhu tathā akāsi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

21. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etad avoca:|| ||

"ehi bhante methunaṃ dhammaṃ patisevā" ti.|| ||

Alaṃ bhagini netaṃ kappatīti.|| ||

"Ehi bhante abbhantaraṃ ghaṭṭetvā bahi mocehi" ... pe ... "bahi ghaṭṭetvā abbhantaraṃ mocehi,||
evaṃ te anāpatti bhavissatī" ti.|| ||

So bhikkhu tathā akāsi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

22. Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhayitaṃ sarīraṃ passitvā tasmiṃ methunaṃ [37] dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

23. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena akkhayitaṃ.|| ||

Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

24. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena khayitaṃ-2.|| ||

Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "anāpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

25. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate.|| ||

Mukhe chupantaṃ aṅgajātaṃ pavesesi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

26.|| ||

Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate mukhe acchupantaṃ aṅgajātaṃ pavesesi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... anāpatti bhikkhu pārājikassa,||
āpatti dukkaṭassā" ti.|| ||

27. Tena kho pana samayena aññataro bhikkhu aññatarassā itthiyā paṭibaddhacitto hoti.|| ||

Sā kālakatā susāne chaḍḍitā,||
aṭṭhikāni vippakiṇṇāni honti.|| ||

Atha kho so bhikkhu sīvathikaṃ gantvā aṭṭhikāni saṃkaḍḍhaḍitvā nimittena aṅgajātaṃ paṭipādesi.|| ||

Tassa kukkuccaṃ ahosi.|| ||

... Pe ... anāpatti bhikkhu pārājikassa,||
āpatti dukkaṭassā" ti.|| ||

28. Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ patisevi ... pe ... yakkhiyā methunaṃ patisevi ... pe ... petiyā methunaṃ dhammaṃ patisevi ... pe ... paṇḍakassa methunaṃ dhammaṃ patisevi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

29. Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti.|| ||

So 'nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā,||
anāpatti me bhavissatī' ti.|| ||

Methunaṃ dhammaṃ patisevi ... pe ... bhagavato etam atthaṃ ārocesuṃ.|| ||

"Vediyi vā so bhikkhave moghapuriso na vā vediyi,||
āpatti pārājikassā" ti.|| ||

30. Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ dhammaṃ patisevissāmiti chupitamatte vippaṭisārī ahosī.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "anāpatti bhikkhu pārājikassa,||
āpatti saṅghādisesassā" ti.|| ||

31. Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti.|| ||

Tassa aṅgamaṅgāni vātupatthaddhāni honti.|| ||

Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi.|| ||

Bhikkhu kilinnaṃ passitvā bhagavato etam atthaṃ ārocesuṃ.|| ||

[38] "pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena.|| ||

Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti.|| ||

Aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa.|| ||

Arahaṃ so bhikkhave bhikkhu.|| ||

Anāpatti bhikkhave tassa bhikkhuno" ti.|| ||

32. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti.|| ||

Aññatarā gopālikā passitvā aṅgajāte abhinisīdi.|| ||

So bhikkhu pavesanaṃ sādiyi,||
paviṭṭhaṃ sādiyi,||
ṭhitaṃ sādiyi,||
uddharaṇaṃ sādiyi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

33. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti.|| ||

Aññatarā ajapālikā passitvā ... pe ... aññatarā kaṭṭhahārikā passitvā ... pe ... aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi.|| ||

So bhikkhu pavesanaṃ sādiyi,||
paviṭṭhaṃ sādiyi,||
ṭhitaṃ sādiyi,||
uddharaṇaṃ sādiyi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

34. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nippanno hoti.|| ||

Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti.|| ||

So bhikkhu paṭibujjhijitvā taṃ itthiṃ etad avoca: tuyhidaṃ kammanti.|| ||

"Āma mayhaṃ kamman" ti.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "sādiyi tvaṃ bhikkhu" ti.|| ||

"Nāhaṃ bhagavā jānāmi" ti.|| ||

"Anāpatti bhikkhu ajānantassā" ti.|| ||

35. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti.|| ||

Aññatarā itthi passitvā aṅgajāte abhinisīdi.|| ||

So bhikkhu sahasā vuṭṭhāsi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "sādiyi tvaṃ bhikkhū" ti.|| ||

"Nāhaṃ bhagavā sādiyin" ti.|| ||

Anāpatti bhikkhu asādiyantassā" ti.|| ||

36. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti.|| ||

Aññatarā itthi passitvā aṅgajāte abhinisīdi.|| ||

So bhikkhu akkamitvā pavaṭṭesi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "sādiyi tvaṃ bhikkhu" ti?||

"Nāhaṃ bhagavā sādiyin" ti.|| ||

Anāpatti bhikkhu asādiyantassā" ti.|| ||

37. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kuṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti.|| ||

Tassa aṅgamaṅgāni vātupatthaddhāni honti.|| ||

Tena kho pana samayena sambahulā itthiyo gandhañca [39] mālañca ādāya ārāmaṃ agamaṃsu vihārapekkhikāyo.|| ||

Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā 'purisūsabho vatāyan' ti vatvā gandhañca mālañca āropetvā pakkamiṃsu.|| ||

Bhikkhu kilinnaṃ passitvā bhagavato etam atthaṃ ārocesuṃ.|| ||

"Pañcahi bhikkhave ākārehi aṅgajātaṃ kammanīyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena.|| ||

Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti.|| ||

Aṭṭhānametaṃ bhikkhave anavakāso,||
yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa.|| ||

Arahaṃ so bhikkhave bhikkhu.|| ||

Anāpatti bhikkhave tassa bhikkhuno.|| ||

Anujānāmi bhikkhave divā patisallīyantena dvāraṃ saṃvaritvā patisallīyitun" ti.|| ||

38. Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena-2.|| ||

Purāṇadutiyikāya methunaṃ dhammaṃ patisevitvā 'assamaṇo ahaṃ vibbhamissāmī' ti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etam atthaṃ ārocesi.|| ||

Āyasmā upāli evamāha: "anāpatti,||
āvuso supinantenā" ti.|| ||

39. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā hoti.|| ||

Sā evaṃdiṭṭhikā hoti:|| ||

"Yā methunaṃ dhammaṃ deti,||
sā aggadānaṃ detī" ti.|| ||

Sā bhikkhuṃ passitvā etad avoca: "ehi bhante methunaṃ dhammaṃ patisevā" ti.|| ||

"Alaṃ bhagini,||
netaṃ kappatī" ti.|| ||

"Ehi bhante ūrantarikāya.|| ||

Ghaṭṭehi,||
evaṃ te anāpatti bhavissatī" ti.|| ||

So bhikkhu tathā akāsi.|| ||

Tassa kukkuccaṃ ahosi.|| ||

"Anāpatti bhikkhu pārājikassa,||
āpatti saṅghādisesassā" ti.|| ||

40. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā hoti.|| ||

Sā evaṃ diṭṭhikā hoti: 'yā methunaṃ dhammaṃ deti,||
sā aggadānaṃ detī' ti.|| ||

Sā bhikkhuṃ passitvā etad avoca:|| ||

"Ehi bhante methunaṃ dhammaṃ patisevā" ti.|| ||

"Alaṃ bhagini,||
netaṃ kappatī" ti.|| ||

"Ehi bhante nābhiyaṃ ghaṭṭehi" ... pe ... 'ehi bhante uddaravaṭṭiyaṃ ghaṭṭehi' ... pe ... 'ehi bhante upakacchake ghaṭṭehi' ... pe ... 'ehi bhante gīvāyaṃ ghaṭṭehi' ... pe ... 'ehi bhante kaṇṇacchidde ghaṭṭehi' ... pe ... 'ehi bhante kesavaṭṭiyaṃ ghaṭṭehi' ... pe ... 'ehi bhante aṅgulantarikāya ghaṭṭehi' ... pe ... 'ehi bhante hatthena upakkamitvā mocessāmi,||
evaṃ te anāpatti bhavissatī" ti.|| ||

So bhikkhu tathā akāsi.|| ||

Tassa kukkuccaṃ ahosi.|| ||

"Anāpatti bhikkhu pārājikassa,||
āpatti saṅghādisesassā" ti.|| ||

41. Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā muddhappasannā hoti.|| ||

Sā evaṃ diṭṭhikā hoti.|| ||

'Yā methunaṃ dhammaṃ deti,||
sā aggadānaṃ detī' ti.|| ||

Sā bhikkhuṃ passitvā etad avoca:|| ||

"Ehi bhante methunaṃ dhammaṃ patisevā" ti.|| ||

"Alaṃ bhagini,||
netaṃ kappati" ti.|| ||

"Ehi bhante ūrantarikāya ghaṭṭehi" ... pe ... "ehi bhante hatthena upakkamitvā mocessāmi.|| ||

Evaṃ te anāpatti bhavissatī" ti.|| ||

So bhikkhu tathā akāsi.|| ||

Tassa kukkuccaṃ ahosi".|| ||

Anāpatti bhikkhu pārājikassa,||
āpatti saṅghādisesassā" ti.|| ||

42. Tena kho pana samayena vesāliyaṃ Licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ.|| ||

[40] ubho sādiyiṃsu.|| ||

"Ubho nāsetabbā" ... pe ... ubho na sādiyiṃsu.|| ||

"Ubhinnaṃ anāpatti".|| ||

43. Tena kho pana samayena vesāliyaṃ Licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya vippaṭipādesuṃ ... pe ... sāmaṇeriyā vippaṭipādesuṃ.|| ||

Ubho sādiyiṃsu.|| ||

"Ubho nāsetabbā" ... pe ... ubho na sādiyiṃsu.|| ||

"Ubhinnaṃ anāpatti"||

44. Tena kho pana samayena vesāliyaṃ Licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ ... pe ... paṇḍake vippaṭipādesuṃ ... pe ... gihiniyā vippaṭipādesuṃ ... pe ... bhikkhu sādiyi.|| ||

"Bhikkhu nāsetabbo".|| ||

... pe ... bhikkhu sādiyi.|| ||

"Bhikkhussa anāpatti".|| ||

45. Tena kho pana samayena vesāliyaṃ Licchavikumārakā bhikkhu gahetvā aññamaññaṃ vippaṭipādesuṃ,||
ubho sādiyiṃsu.|| ||

"Ubho nāsetabbā" ... pe ... ubho na sādiyiṃsu.|| ||

"Ubhinnaṃ anāpatti".|| ||

46. Tena kho pana samayena aññataro buḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi.|| ||

Sā 'ehi bhante vibbhamā' ti aggahesi.|| ||

So bhikkhu paṭikkamanto uttāno paripati.|| ||

Sā ubbhujitvā -1.|| ||

Aṅgajāte abhinisīdi.|| ||

Tassa kukkuccaṃ ahosi ... pe ... "anāpatti bhikkhu asādiyantassā" ti.|| ||

47. Tena kho pana samayena aññataro bhikkhu araññe viharati.|| ||

Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi.|| ||

So bhikkhu sādiyi.|| ||

Tassa kukkuccaṃ ahosi bhagavato etam atthaṃ ārocesi ... pe ... "āpattiṃ tvaṃ bhikkhu āpanno pārājikan" ti.|| ||

Paṭhamapārājikaṃ samattaṃ


Contact:
E-mail
Copyright Statement||