Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Volume III

Suttas 24-34

Based on the edition by
T.W. Rhys Davids and J.E. Carpenter,
London: Pali Text Society 1911

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

XXIV. Pāṭika Suttanta

Evam me sutam.

1.1. Ekaɱ samayaɱ Bhagavā Mallesu viharati. Anupiyaɱ nāma Mallānaɱ nigamo. Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaram ādāya Anupiyaɱ piṇḍāya pāvisi. Atha kho Bhagavato etad ahosi: 'Atippago kho tāva Anupiyāya piṇḍāya carituɱ, yan nūnāhaɱ yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggavagotto paribbājako ten' upasaɱkameyyan ti.' Atha kho Bhagavā yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggava-gotto paribbājako ten' upasaɱkami.

[page 002]

1. Atha kho Bhaggava-gotto paribbājako Bhagavantaɱ etad avoca:

'Etu kho bhante Bhagavā, sāgataɱ bhante Bhagavato, cirassaɱ kho bhante Bhagavā imaɱ pariyāyam akāsi yadidaɱ idh' āgamanāya. Nisīdatu bhante Bhagavā, idam āsanaɱ paññattan ti.'

Nisīdi Bhagavā paññatte āsane. Bhaggava-gotto pi kho paribbājako aññatara nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Bhaggava-gotto paribbājako Bhagavantaɱ etad avoca:

'Purimāni bhante divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaɱ ten' upasaɱkami, upasaɱkamitvā maɱ etad avoca: 'Paccakkhāto dāni mayā Bhaggava Bhagavā. Na dānāhaɱ Bhaggava Bhagavantaɱ uddissa viharāmīti.' Kacc' etaɱ bhante tath' eva yathā Sunakkhatto Licchavi-putto avacāti?'

'Tath' eva kho etaɱ Bhaggava yathā Sunakkhatto Licchavi-putto avaca.'

3. Purimāni Bhaggava divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaɱ ten' upasaɱkami. Upasaɱkamitvā maɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maɱ etad avoca: 'Paccakkhāmi dānāhaɱ bhante Bhagavantaɱ, na dānāhaɱ bhante Bhagavantaɱ uddissa viharissāmīti.'

Evaɱ vutte ahaɱ Bhaggava Sunakkhattaɱ Licchavi-puttaɱ etad avocaɱ: 'Api nūnāhaɱ Sunakkhatta evaɱ {avacaɱ} -- Ehi tvaɱ Sunakkhatta, mamaɱ uddissa viharāhīti?

'No h' etaɱ bhante.'

[page 003]

'Tvaɱ vā pana maɱ evaɱ avaca -- Ahaɱ bhante Bhagavantaɱ uddissa viharissāmīti?'

'No h' etaɱ bhante.'

'Iti kira Sunakkhatta n' evāhan taɱ vadāmi -- Ehi tvaɱ Sunakkhatta mamaɱ uddissa viharāhīti; na pi kira maɱ tvaɱ vadesi -- Ahaɱ bhante Bhagavantaɱ uddissa viharissāmīti. Evaɱ sante mogha-purisa ko santo kaɱ paccācikkhasi? Passa mogha-purisa yāvañ ca te idaɱ aparaddhan ti.'

4. 'Na hi pana me bhante Bhagavā uttari-manussadhammā iddhi-pāṭihāriyaɱ karotīti.'

'Api nu tāhaɱ Sunakkhatta evaɱ avacaɱ -- Ehi tvaɱ Sunakkhatta, mamaɱ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaɱ karissāmīti?'

'No h' etaɱ bhante.'

'Tvaɱ vā pana maɱ evaɱ avaca -- Ahaɱ bhante Bhagavantaɱ uddissa viharissāmi, Bhagavā me uttari-manussadhammā iddhi-pāṭihāriyaɱ karissatīti?'

'No h' etaɱ bhante.'

'Iti kira Sunakkhatta {n'evāhan} taɱ vadāmi -- Ehi tvaɱ Sunakkhatta mamaɱ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaɱ karissāmīti; na pi kira maɱ tvaɱ vadesi -- Ahaɱ bhante Bhagavantaɱ uddissa viharissāmi, Bhagavā me uttari-manussa-dhammā iddhi-pāṭihāriyaɱ karissatīti. Evaɱ sante mogha-purisa ko santo kaɱ paccācikkhasi? Taɱ kiɱ maññasi Sunakkhatta? Kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammādukkha-kkhayāyāti?'

[page 004]

'Kate vā bhante uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass' atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.'

'Iti kira Sunakkhatta kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhipāṭihāriye, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. Tatra Sunakkhatta kiɱ uttari-manussa-dhammā iddhi-pāṭihāriyaɱ kataɱ karissati? Passa mogha-purisa yāvañ ca te idaɱ aparaddhan ti.'

5. 'Na hi pana me bhante Bhagavā aggaññaɱ paññā{petīti.}'

'Api nu tāhaɱ Sunakkhatta evaɱ avacaɱ -- Ehi tvaɱ Sunakkhatta mamaɱ uddissa viharāhi, ahaɱ te aggaññaɱ paññāpessāmīti?'

'No h' etaɱ bhante.'

'Tvaɱ vā pana maɱ evaɱ avaca -- Ahaɱ bhante Bhagavantaɱ uddissa viharissāmi, Bhagavā me aggaññaɱ paññāpessatīti?'

'No h' etaɱ bhante.'

'Iti kira Sunakkhatta {n'evāhan} taɱ vadāmi -- Ehi tvaɱ Sunakkhatta mamaɱ uddissa viharāhi, ahan te aggaññaɱ paññāpessāmīti; na pi kira maɱ tvaɱ vadesi -- Ahaɱ bhante Bhagavantaɱ uddissa viharissāmi, Bhagavā me aggaññaɱ paññāpessatīti. Evaɱ sante mogha-purisa ko santo kaɱ paccācikkhasi? Taɱ kiɱ maññasi Sunakkhatta? Paññatte vā aggaññe apaññatte vā aggaññe, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti?'

'Paññatte vā bhante aggaññe apaññatte vā aggaññe, yass' atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.'

[page 005]

'Iti kira Sunakkhatta paññatte vā aggaññe apaññatte vā aggaññe yass' atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. Tatra Sunakkhatta kiɱ paññattaɱ aggaññaɱ karissati? Passa mogha-purisa yāvañ ca te idaɱ aparaddhaɱ.

6. 'Aneka-pariyāyena kho te Sunakkhatta mama vaṇṇo bhāsito Vajji-gāme -- Iti pi so Bhagavā arahaɱ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaɱ Buddho Bhagavā ti. Iti kho te Sunakkhatta aneka-pariyāyena mama vaṇṇo bhāsito Vajji-gāme.

'Aneka-pariyāyena kho te Sunakkhatta Dhammassa vaṇṇo bhāsito Vajji-gāme -- Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaɱ veditabbo viññūhīti. Iti kho te Sunakkhatta aneka-pariyāyena Dhammassa vaṇṇo bhāsito Vajji-gāme.

'{Aneka}-pariyāyena kho te Sunakkhatta Saɱghassa vaṇṇo bhāsito Vajji-gāme -- Supaṭipanno Bhagavato sāvaka-saɱgho, uju-paṭipanno Bhagavato sāvaka-saɱgho, ñāya-paṭipanno Bhagavato sāvaka-saɱgho, sāmīci-paṭipanno Bhagavato sāvaka-saɱgho, yadidaɱ cattāri purisayugāni aṭṭha-purisa-puggalā, esa Bhagavato sāvaka-saɱgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraɱ puñña-kkhettaɱ lokassāti. Iti kho te Sunakkhatta aneka-pariyāyena Saɱghassa vaṇṇo bhāsito Vajji-gāme.

'Ārocayāmi kho te Sunakkhatta, paṭivedayāmi kho te Sunakkhatta, bhavissanti kho te Sunakkhatta vattāro -No visahi Sunakkhatto Licchavi-putto Samaṇe Gotame brahmacariyaɱ carituɱ, so avisahanto sikkhaɱ paccakkhāya hīnāy' āvatto ti. Iti kho te Sunakkhatta bhavissanti vattāro ti.'

[page 006]

Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā yathā taɱ apāyiko nerayiko.

7. Ekam idāhaɱ Bhaggava samayaɱ Bumūsu viharāmi, Uttarakā nāma Bumūnaɱ nigamo. Atha kho 'haɱ Bhaggava pubbaṇha-samayaɱ nivāsetvā patta-cīvaram ādāya Sunakkhattena Licchavi-puttena pacchā-samaṇena Uttarakaɱ piṇḍāya pāvisiɱ. Tena kho pana samayena acelo Korakkhattiyo kukkuravatiko catukuṇḍiko chamānikkiṇṇaɱ bhakkhasaɱ mukhen' eva khādati mukhen' eva bhuñjati.

Addasā kho Bhaggava Sunakkhatto Licchavi-putto acelaɱ Korakkhattiyaɱ kukkuravatikaɱ catukuṇḍikaɱ chamā-{nikkiṇṇaɱ} bhakkhasaɱ mukhen' eva khādantaɱ mukhen' eva bhuñjantaɱ. Disvān' assa etad ahosi:

'Sādhu-rūpo vata bho arahaɱ samaṇo catukuṇḍiko chamānikkiṇṇaɱ bhakkhasaɱ mukhen' eva khādati mukhen' eva bhuñjatīti.'

Atha kho ahaɱ Bhaggava Sunakkhattassa Licchavi-puttassa cetasā ceto-parivitakkam aññāya {Sunakkhat taɱ} Licchavi-puttaɱ etad avocaɱ:

'Tvaɱ pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'

'Kiɱ pana maɱ bhante Bhagavā evam āha --

[page 007]

Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'

'Na nu te Sunakkhatta imaɱ acelaɱ Korakkhattiyaɱ kukkuravatikaɱ catukuṇḍikaɱ chamā-nikkiṇṇaɱ bhakkhasaɱ mukhen' eva khādantaɱ mukhen' eva bhuñjantaɱ disvāna etad ahosi -- Sādhu-rūpo vata bho arahaɱ samaṇo catukuṇḍiko chamā-nikkiṇṇaɱ bhakkhasaɱ mukhen' eva khādati mukhen' eva bhuñjati?'

'Evaɱ bhante. Kim pana bhante Bhagavā arahattassa maccharāyatīti?'

'Na kho ahaɱ mogha-purisa arahattassa maccharāyāmi. Api ca tuyh' ev' etaɱ pāpakaɱ diṭṭhi-gataɱ upapannaɱ, taɱ pajaha, mā te ahosi dīgha-rattaɱ ahitāya dukkhāya. Yaɱ kho pan' etaɱ Sunakkhatta maññasi acelaɱ Korakkhattiyaɱ -- Sādhu-rūpo arahaɱ samaṇo ti, so sattama-divasaɱ alasakena kālaɱ karissati, kālakato ca Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajjissati, kālakatañ ca naɱ bīraṇa-tthambhake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaɱ Sunakkhatta acelaɱ Korakkhattiyaɱ upasaɱkamitvā puccheyyāsi -- Jānāsi āvuso Korakkhattiya attano gatiɱ ti? Ṭhānaɱ kho pan' etaɱ Sunakkhatta {vijjati}, yan te acelo Korakkhattiyo vyākarissati -- Jānāmi āvuso Sunakkhatta attano gatiɱ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr' amhi upapanno ti.'

8. Atha kho Bhaggava Sunakkhatto Licchavi-putto yena acelo Korakkhattiyo ten' upasaɱkami, upasaɱkamitvā acelaɱ Korakkhattiyaɱ etad avoca: 'Vyākato kho 'si āvuso Korakkhattiya Samaṇena Gotamena -- Acelo Korakkhattiyo sattama-divasaɱ alasakena kālaɱ karissati, kālakato ca Kālakañjā nāmā asurā sabba-nihīno asura-kāyo tatra upapajjissati,

[page 008]

kālakatañ ca naɱ bīraṇa-tthambhake susāne chaḍḍessantīti. Yena tvaɱ āvuso Korakkhattiya mattaɱ mattaɱ ca bhattaɱ bhuñjeyyāsi, mattaɱ mattaɱ ca pānīyaɱ piveyyāsi, yathā Samaṇassa Gotamassa micchā assa vacanan ti.'

Atha kho Bhaggava Sunakkhatto eka-dvīhikāya sattarattindivāni gaṇesi yathā taɱ Tathāgatassa asaddahamāno.

Atha kho Bhaggava acelo Korakkhattiyo sattama-divasaɱ alasakena kālam akāsi, kālakato Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajji, kālakatañ ca taɱ bīraṇa-tthambhake susāne chaḍḍesuɱ.

9. Assosi kho Bhaggava Sunakkhatto -- Acelo Korakkhattiyo alasakena kālakato bīraṇa-tthambhake susāne chaḍḍito ti. Atha kho Bhaggava Sunakkhatto Licchavi-putto yena bīraṇa-tthambhakaɱ susānaɱ yena acelo Korakkhattiyo ten' upasaɱkami, upasaɱkamitvā acelaɱ Korakkhattiyaɱ tikkhattuɱ pāṇinā ākoṭesi -- 'Jānāsi āvuso Korakkhattiya attano gatin ti?'

Atha kho Bhaggava acelo Korakkhattiyo pāṇinā piṭṭhiɱ paripuñjanto vuṭṭhāsi -- 'Jānāmi āvuso Sunakkhatta attano gatiɱ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr' amhi upapanno ti' vatvā tatth' eva uttāno papati.

10. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaɱ ten' upasaɱkami, upasaɱkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ahaɱ Bhaggava Sunakkhattaɱ Licchavi-puttaɱ etad avocaɱ:

'Taɱ kiɱ maññasi Sunakkhatta? Yath' eva te ahaɱ acelaɱ Korakkhattiyaɱ ārabbha vyākāsiɱ, tath' eva taɱ vipākaɱ aññathā vā ti?'

'Yath' eva me bhante Bhagavā acelaɱ Korakkhattiyaɱ ārabbha vyākāsi, tath' eva taɱ vipākaɱ no aññathā ti.'

[page 009]

'Taɱ kiɱ maññasi Sunakkhatta? Yadi evaɱ sante kataɱ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaɱ akataɱ vā ti?'

'Addhā kho bhante evaɱ sante kataɱ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaɱ no akatan ti.'

'Evam pi kho maɱ tvaɱ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaɱ karontaɱ evaɱ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaɱ karotīti. Passa mogha-purisa yāvañ ca te idaɱ aparaddhan ti.'

Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā, yathā taɱ āpāyiko nerayiko.

11. Ekam idāhaɱ Bhaggava samayaɱ Vesāliyaɱ viharāmi Mahā-vane kūṭāgāra-sālāyaɱ. Tena kho pana samayena acelo Kandaramasuko Vesāliyaɱ paṭivasati lābhagga-ppatto c' eva yasagga-ppatto ca Vajji-gāme. Tassa satta vatta-padāni samattāni samādinnāni honti -- 'Yāvajīvaɱ acelako assaɱ, na vatthaɱ paridaheyyaɱ: yāvajīvaɱ brahmacārī assaɱ, na methunaɱ dhammaɱ paṭiseveyyaɱ: yāva-jīvaɱ surā-maɱsen' eva yāpeyyaɱ, na odana-kummāsaɱ bhuñjeyyaɱ: puratthimena Vesāliyaɱ Udenaɱ nāma cetiyaɱ taɱ nātikkameyyaɱ: dakkhiṇena Vesāliyaɱ Gotamakaɱ nāma cetiyaɱ taɱ nātikkameyyaɱ: pacchimena Vesāliyaɱ Sattambaɱ nāma cetiyaɱ taɱ nātikkameyyaɱ:

[page 010]

uttarena Vesāliyaɱ Bahuputtaɱ nāma cetiyaɱ taɱ nātikkameyyan ti.' So imesaɱ sattannaɱ vatta-padānaɱ {samādāna}-hetu lābhagga-ppatto c' eva yasagga-ppatto ca Vajji-gāme.

12. Atha kho {Bhaggava} Sunakkhatto Licchavi-putto yena acelo Kandaramasuko ten' upasaɱkami, upasaɱkamitvā acelaɱ Kandaramasukaɱ pañhaɱ apucchi. Tassa acelo Kandaramasuko pañhaɱ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. Atha kho Bhaggava Sunakkhattassa Licchavi-puttassa {etad} ahosi -- 'Sādhu-rūpaɱ vata bho arahantaɱ samaṇaɱ āsādimhase, mā vata no ahosi dīgha-rattaɱ ahitāya dukkhāyāti.'

13. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaɱ ten' upasaɱkami upasaɱkamitvā maɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho ahaɱ Bhaggava Sunakkhattaɱ Licchavi-puttaɱ etad avocaɱ:

'Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'

'Kiɱ pana maɱ bhante Bhagavā evam āha -- Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?'

'Nanu tvaɱ Sunakkhatta acelaɱ Kandaramasukaɱ upasaɱkamitvā pañhaɱ apucchi? Tassa te acelo Kandaramasuko pañhaɱ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. Tassa te etad ahosi -- Sādhu-rūpaɱ vata bho arahantaɱ samaṇaɱ āsādimhase, mā vata no ahosi dīgha-rattaɱ ahitāya dukkhāyāti.'

'Evaɱ bhante. Kim pana bhante Bhagavā arahattassa maccharāyatīti?'

[page 011]

'Na kho p' ahaɱ mogha-purisa arahattassa maccharāyāmi. Api ca tuyh' ev' etaɱ pāpakaɱ diṭṭhi-gataɱ uppannaɱ, taɱ pajaha, mā te ahosi dīgha-rattaɱ ahitāya dukkhāya. Yaɱ kho pan' etaɱ Sunakkhatta maññasi acelaɱ Kandaramasukaɱ -- Sādhu-rūpo arahaɱ samaṇo ti, so na cirass' eva parihito sānucariyo vicaranto odana-kummāsaɱ bhuñjamāno sabbān' eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaɱ karissatīti.'

Atha kho Bhaggava acelo Kandaramasuko na cirass' eva parihito sānucariyo vicaranto odana-kummāsaɱ bhuñjamāno sabbān' eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālam akāsi.

14. Assosi kho Sunakkhatto Licchavi-putto -- Acelo kira Kandaramasuko parihito sānucariyo vicaranto odana-kummāsaɱ bhuñjamāno sabbān' eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaɱ karoti. Atha kho Bhaggava Sunakkhatto yenāhaɱ ten' {upasaɱkami}, upasaɱkamitvā maɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho ahaɱ Bhaggava Sunakkhattaɱ Licchavi-puttaɱ etad avocaɱ:

'Taɱ kim maññasi Sunakkhatta? Yath' eva te ahaɱ acelaɱ Kandaramasukaɱ ārabbha vyākāsiɱ, tath' eva taɱ vipākaɱ aññathā vā ti?'

'Yath' eva me bhante Bhagavā acelaɱ Kandaramasukaɱ ārabbha vyākāsi, tath' eva taɱ vipākaɱ no aññathā ti.'

'Taɱ kim maññasi Sunakkhatta? Yadi evaɱ sante kataɱ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaɱ,

[page 012]

akataɱ vā ti?'

'Addhā kho bhante evaɱ sante kataɱ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaɱ, no akatan ti.'

'Evam pi kho maɱ tvaɱ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaɱ karontaɱ evaɱ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaɱ karotīti. Passa mogha-purisa yāvañ ca te idaɱ aparaddhan ti.'

Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā, yathā taɱ āpāyiko nerayiko.

15. Ekam idāhaɱ Bhaggava samayaɱ tatth' eva Vesāliyaɱ viharāmi Mahā-vane kūṭāgāra-sālāyaɱ. Tena kho pana samayena acelo Pāṭika-putto Vesāliyaɱ paṭivasati lābhagga-ppatto c' eva yasagga-ppatto ca Vajji-gāme. So Vesāliyaɱ parisati evaɱ vācaɱ bhāsati:

'Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussadhammā iddhi-pāṭihāriyaɱ dassetuɱ. Samaṇo Gotamo upaḍḍha-pathaɱ āgaccheyya, ahaɱ ca upaḍḍha-pathaɱ gaccheyyaɱ. Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaɱ kareyyāma. Ekaɱ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaɱ karissati, dvāhaɱ karissāmi. Dve ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaɱ karissāmi.

[page 013]

Cattāri ce Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyāni karissati, aṭṭhāhaɱ karissāmi.

Iti yāvatakaɱ yāvatakaɱ Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyaɱ karissati, tad-diguṇaɱ taddiguṇāhaɱ karissāmīti.'

16. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaɱ ten' upasaɱkami, upasaɱkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maɱ etad avoca:

'Acelo bhante Pāṭika-putto Vesāliyaɱ paṭivasatilābhaggappatto c' eva yasagga-ppatto ca Vajji-gāme. So Vesāliyaɱ parisati evaɱ vācaɱ bhāsati -- Samaṇo pi Gotamo ñāṇavādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaɱ dassetuɱ. Samaṇo ca Gotamo upaḍḍha-pathaɱ āgaccheyya, aham pi upaḍḍha-pathaɱ gaccheyyaɱ. Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaɱ kareyyāma.

Ekaɱ ce Samaṇo Gotamo uttari-manussa-dhammā iddhipāṭihāriyaɱ karissati ... pe ... tad-diguṇaɱ taddiguṇāhaɱ karissāmīti.'

Evaɱ vutte ahaɱ Bhaggava Sunakkhattaɱ Licchavi-puttaɱ etad avocaɱ:

'Abhabbo kho Sunakkhatta acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhī-bhāvaɱ āgantuɱ. Sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaɱ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.'

17. 'Rakkhat' etaɱ bhante Bhagavā vācaɱ, rakkhat' etaɱ Sugato vācan ti.'

[page 014]

'Kiɱ pana maɱ tvaɱ Sunakkhatta evaɱ vadesi -- Rakkhat' etaɱ bhante Bhagavā vācaɱ, rakkhat' etaɱ Sugato vācan ti?'

'Bhagavatā c' assa bhante esā vācā ekaɱsena ovāditā: -- Abhabbo acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhī-bhāvaɱ āgantuɱ: sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti -- muddhā pi tassa vipateyyāti. Acelo ca bhante Pāṭika-putto virūpa-rūpena Bhagavato sammukhībhāvaɱ āgaccheyya, tad assa Bhagavato musā ti.'

18. 'Api nu Sunakkhatta Tathāgato taɱ vācaɱ bhāseyya yā sā vācā dvaya-gāminī ti?'

'Kiɱ pana bhante Bhagavatā acelo Pāṭika-putto cetasā ceto paricca vidito -- Abhabbo acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhī-bhāvaɱ āgantuɱ, sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti, muddhā pi tassa vipateyyāti? Udāhu devatā {Tathāgatassa} etam atthaɱ ārocesuɱ -Abhabbo bhante acelo Pāṭika-putto taɱ vācaɱ appahāya ... pe ... muddhā pi tassa vipateyyāti?'

'Cetasā ceto paricca vidito c' eva Sunakkhatta acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya ... pe ... muddhā pi tassa vipateyyāti, devatā pi mama etam atthaɱ ārocesuɱ:

[page 015]

"Abhabbo bhante acelo Pāṭika-putto taɱ vācaɱ appahāya ... pe ... muddhā pi tassa vipateyyāti." Ajito pi nāma Licchavīnaɱ senāpati adhunā kāla-kato Tāvatiɱsakāyaɱ upapanno. So pi maɱ upasaɱkamitvā evam ārocesi:

"Alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, mam pi bhante acelo Pāṭika-putto vyākāsi Vajji-gāme -- Ajito Licchavīnaɱ senāpati mahā-nirayaɱ upapanno ti. Na kho panāhaɱ bhante mahā-nirayaɱ upapanno, Tāvatiɱsamhi kāyam upapanno, alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, abhabbo bhante acelo Pāṭika-putto taɱ vācaɱ appahāya ... pe ... muddhā pi tassa vipateyyāti." Iti kho Sunakkhatta cetasā ceto paricca vidito c' eva me acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhim appaṭinissajjitvā mama sammukhī-bhāvaɱ āgantuɱ, sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaɱ gaccheyyan ti -- muddhā pi tassa vipateyyāti. Devatā pi me etam atthaɱ ārocesuɱ: "Abhabbo bhante acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā Bhagavato sammukhī-bhāvaɱ āgantuɱ, sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaɱ gaccheyyan ti -- muddhā pi tassa vipateyyāti."

'So kho panāhaɱ Sunakkhatta Vesāliyaɱ piṇḍāya caritvā pacchā-bhattaɱ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaɱkamissāmi divāvihārāya. Yassa dāni tvaɱ Sunakkhatta icchasi, tassa ārocehīti.'

[page 016]

19. Atha kho 'haɱ Bhaggava pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya Vesāliyaɱ piṇḍāya pāvisiɱ.

Vesāliyaɱ piṇḍāya caritvā pacchā-bhattaɱ piṇḍapātapaṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaɱkamiɱ divā-vihārāya. Atha kho Bhaggava Sunakkhatto Licchavi-putto taramāna-rūpo Vesāliɱ pavisitvā yena abhiññātā abhiññātā Licchavī ten' upasaɱkami, {upasaɱkamitvā} abhiññāte abhiññāte Licchavī etad avoca:

'Es' āvuso Bhagavā Vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapāta-paṭikkanto yena acelassa Pāṭikaputtassa ārāmo ten' upasaɱkami divā-vihārāya. Abhikkamath' āyasmanto abhikkamath' āyasmanto, sādhurūpānaɱ {Samaṇānaɱ} uttari-manussa-dhammā iddhipāṭihāriyaɱ bhavissatīti.'

Atha kho Bhaggava abhiññātānaɱ abhiññātānaɱ Licchavīnaɱ etad ahosi: 'Sādhu-rūpānaɱ kira bho Samaṇānaɱ uttari-manussa-dhammā iddhi-pāṭihāriyaɱ bhavissati, handa vata bho gacchāmāti.'

Yena ca abhiññātā abhiññātā Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā ten' {upasaɱkami}, upasaɱkamitvā abhiññāte abhiññāte nānātitthiye Samaṇa-Brāhmaṇe etad avoca:

'Es' āvuso Bhagavā Vesāliyaɱ piṇḍāya caritvā pacchā-bhattaɱ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaɱkami divā-vihārāya.

Abhikkamath' āyasmanto abhikkamath' āyasmanto, sādhu-rūpānaɱ Samaṇānaɱ uttari-manussa-dhammā iddhi-pāṭihāriyaɱ bhavissatīti.'

Atha kho Bhaggava abhiññātānaɱ abhiññātānaɱ nānātitthiyānaɱ Samaṇa-Brāhmaṇānaɱ etad ahosi: 'Sādhurūpānaɱ kira bho Samaṇānaɱ uttari-manussa-dhammā iddhi-pāṭihāriyaɱ bhavissati, handa vata bho gacchāmāti.'

[page 017]

Atha kho Bhaggava abhiññātā abhiññātā Licchavī abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapatinecayikā nānā-titthiyā Samaṇa-Brāhmaṇā yena acelassa Pāṭika-puttassa ārāmo ten' upasaɱkamiɱsu. Sā esā Bhaggava parisā hoti aneka-satā aneka-sahassā.

20. Assosi kho Bhaggava acelo Pāṭika-putto: 'Abhikkantā kira abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānātitthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo mayhaɱ ārāme divā-vihāraɱ nisinno ti.' Sutvān' assa bhayaɱ chambhitattaɱ lomahaɱso udapādi. Atha kho Bhaggava acelo Pāṭika-putto bhīto saɱviggo lomahaṭṭha-jāto yena Tindukkhānu-paribbājakārāmo ten' upasaɱkami.

Assosi kho Bhaggava sā parisā: 'Acelo kira Pāṭika-putto bhīto saɱviggo lomahaṭṭha-jāto yena Tindukkhānu-paribbājakārāmo ten' upasaɱkamanto ti.' Atha kho Bhaggava sā parisā aññataraɱ purisaɱ āmantesi:

'Ehi tvaɱ bho purisa, yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaɱkama, upasaɱkamitvā acelaɱ Pāṭika-puttaɱ evaɱ vadehi -- Abhikkam' āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā SamaṇaBrāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraɱ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaɱ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaɱ dassetuɱ.

[page 018]

Samaṇo Gotamo upaḍḍha-pathaɱ āgaccheyya, ahaɱ upaḍḍha-pathaɱ gaccheyyaɱ. Te tattha ubho uttarimanussa-dhammā iddhi-pāṭihāriyaɱ kareyyāma. Ekañ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaɱ karissati. dvāhaɱ karissāmi. Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaɱ karissāmi. Cattāri ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-{pāṭihāriyāni} karissati, aṭṭhāhaɱ karissāmi. Iti yāvatakaɱ yāvatakaɱ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaɱ karissati, taddiguṇaɱ tad-{diguṇāhaɱ} karissāmīti." Abhikkama yeva kho āvuso Pāṭika-putta {upaḍḍha}-pathaɱ, sabba-paṭhamaɱ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraɱ nisinno ti.'

21. 'Evaɱ bho ti' kho Bhaggava so puriso tassā parisāya paṭissutvā yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaɱkami, upasaɱkamitvā acelaɱ Pāṭika-puttaɱ etad avoca:

'Abhikkam' āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī ... pe ... Samaṇo Gotamo āyasmato ārāme divā-vihāraɱ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaɱ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo ... pe ... taddiguṇaɱ tad-diguṇāhaɱ karissāmīti." Abhikkama yeva kho āvuso Pāṭika-putto upaḍḍha-{pathaɱ}, sabba-paṭhamaɱ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraɱ nisinno ti.'

Evaɱ vutte Bhaggava acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati,

[page 019]

na sakkoti āsanā pi vuṭṭhātuɱ. Atha kho so Bhaggava puriso acelaɱ Pāṭika-puttaɱ etad avoca:

'Kiɱ su nāma te āvuso Pāṭika-putta? pāvaḷā su nāma te pīṭhakasmiɱ allīnā, pīṭhakaɱ su nāma te pāvaḷāsu allīnaɱ? "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saɱsappasi, na sakkosi āsanā pi vuṭṭhātun ti.'

Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātuɱ.

22. Yadā kho so Bhaggava puriso aññāsi -- Parābhūtarūpo ayaɱ acelo Pāṭika-putto, 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taɱ parisaɱ āgantvā evam ārocesi:

'Parābhūta-rūpo acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātun ti.'

Evaɱ vutte ahaɱ Bhaggava taɱ parisaɱ etad avocaɱ:

'Abhabbo kho āvuso acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhī-bhāvaɱ āgantuɱ. Sace pi 'ssa evam assa -Ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaɱ gaccheyyan ti -- muddhā pi tassa vipateyyāti.'

Paṭhamaka-bhāṇavāraɱ.

2. . Atha kho Bhaggava aññataro Licchavi-mahāmatto uṭṭhāy' āsanā taɱ parisaɱ etad avoca:

'Tena hi bho muhuttaɱ tāva āgametha yāvāhaɱ gacchāmi,

[page 020]

app eva nāma aham pi sakkuṇeyyaɱ acelaɱ Pāṭika-puttaɱ imaɱ parisaɱ ānetun ti.'

Atha kho so Bhaggava Licchavi-mahāmatto yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaɱkami, upasaɱkamitvā acelaɱ Pāṭika-puttaɱ etad avoca:

'Abhikkam' āvuso Pāṭika-putta, abhikkantaɱ te seyyo, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraɱ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaɱ parisati vācā -- "Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo ... pe ... taddiguṇaɱ tad-diguṇāhaɱ karissāmīti." Abhikkama yeva kho āvuso Pāṭika-putta upaḍḍha-pathaɱ, sabba-paṭhamaɱ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraɱ nisinno. Bhāsitā kho pana te esā āvuso Pāṭikaputta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taɱ vācaɱ appahāya ... pe ... sace pi 'ssa evam assa -- Ahan taɱ vācaɱ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaɱ gaccheyyan ti -- muddhā pi tassa vipateyyāti." Abhikkam' āvuso Pāṭika-putta, abhikkamanen' eva te jayaɱ karissāma, Samaṇassa Gotamassa parājayan ti.'

2. Evaɱ vutte Bhaggava acelo Pāṭika-putto 'Āyāmi āvuso {āyāmi} āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātuɱ.

[page 021]

Atha kho so Bhaggava Licchavi-mahāmatto acelaɱ Pāṭika-puttaɱ etad avoca:

'Kiɱ su nāma te āvuso Pāṭika-putta, pāvaḷā su nāma te pīṭhakasmiɱ allīnā, pīṭhakaɱ su nāma te pāvaḷāsu allīnaɱ? "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saɱsappasi, na sakkosi āsanā pi vuṭṭhātun ti.'

Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātuɱ.

3. Yadā kho so Bhaggava Licchavi-mahāmatto aññāsi -- Parābhūta-rūpo ayaɱ acelo Pāṭika-putto, 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taɱ parisaɱ āgantvā evam ārocesi:

'Parābhūta-rūpo so acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātun ti.'

Evaɱ vutte ahaɱ Bhaggava taɱ parisaɱ etad avocaɱ:

'Abhabbo kho āvuso acelo Pāṭika-putto taɱ vācaɱ appahāya ... pe ... muddhā pi tassa vipateyya. Sace pi āyasmantānaɱ Licchavīnaɱ evam assa -- Mayaɱ acelaɱ Pāṭika-puttaɱ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraɱ Pāṭika-putto vā. Abhabbo pana acelo Pāṭika-putto taɱ vācaɱ appahāya . . .

[page 022]

pe ... sace {pi 'ssa} evam assa -- Ahaɱ taɱ vācaɱ appahāya ... pe ... muddhā pi tassa vipateyyāti.'

4. Atha kho Bhaggava Jāliyo dārupattik-antevāsī uṭṭhāy' āsanā taɱ parisaɱ etad avoca:

'Tena hi bho muhuttaɱ tāva āgametha yāvāhaɱ gacchāmi, app eva nāma aham pi sakkuṇeyyaɱ acelaɱ Pāṭika-puttaɱ imaɱ parisaɱ ānetun ti.'

Atha kho Bhaggava Jāliyo dārupattik-antevāsī yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaɱkami, upasaɱkamitvā acelaɱ Pāṭika-puttaɱ etad avoca:

'Abhikkam' āvuso Pāṭika-putta, abhikkantaɱ te seyyo, abhikkantā abhiññātā ca Licchavī ... pe ... Samaṇo pi Gotamo āyasmato ārāme divā-vihāraɱ nisinno. Bhāsitā kho pana te esā āvuso Pāṭika-putta Vesāliyaɱ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo ... pe ... taddiguṇaɱ tad-diguṇāhaɱ karissāmīti." Abhikkama yeva āvuso Pāṭika-putta upaḍḍha-{pathaɱ}, sabba-paṭhamaɱ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraɱ nisinno. Bhāsitā kho pana te es' āvuso Pāṭika-putta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taɱ vācaɱ appahāya ... pe ... Sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaɱ gaccheyyan ti, -- muddhā pi tassa vipateyya." Sace āyasmantānaɱ Licchavīnaɱ evam assa -- Mayaɱ acelaɱ Pāṭika-puttaɱ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraɱ Pāṭika-putto vā. Abhabbo pana acelo Pāṭikaputto taɱ vācaɱ appahāya ... pe ... sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya ... pe ... muddhā pi tassa vipateyyāti. Abhikkam' āvuso Pāṭika-putta, abhikkamanen' eva te jayaɱ karissāma, Samaṇassa Gotamassa parājayan ti.'

[page 023]

5. Evaɱ vutte Bhaggava acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātuɱ. Atha kho Bhaggava Jāliyo dārupattik-antevāsī acelaɱ Pāṭika-puttaɱ etad avoca:

'Kiɱ su nāma te āvuso Pāṭika-putto, pāvaḷā su nāma te pīṭhakasmiɱ allīnā, pīṭhakaɱ su nāma te pāvaḷāsu allīnaɱ. "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saɱsappasi, na sakkosi āsanā pi vuṭṭhātun ti.'

Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātuɱ.

6. Yadā kho Bhaggava Jāliyo dārupattik-antevāsī aññāsi -- Parābhūta-rūpo ayaɱ acelo Pāṭika-putto, 'Āyāmi āvuso āyāmi āvuso ti' vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātun ti -- atha naɱ etad avoca:

'Bhūta-pubbaɱ āvuso Pāṭika-putta Sīhassa miga-rañño etad ahosi: "Yan nūnāhaɱ aññataraɱ vana-saṇḍaɱ nissāya āsayaɱ kappeyyaɱ, tatr' āsayaɱ kappetvā sāyaṇhasamayaɱ āsayā nikkhameyyaɱ, āsayā nikkhamitvā vijambheyyaɱ, vijambhitvā samantā catuddisā anuvilokeyyaɱ, samantā catuddisā anuviloketvā tikkhattuɱ sīha-nādaɱ nadeyyaɱ, tikkhattuɱ sīha-nādaɱ naditvā go-carāya pakkameyyaɱ; so varaɱ varaɱ miga-saɱghe vadhitvā mudu-maɱsāni mudu-maɱsāni bhakkhayitvā tam eva āsayaɱ ajjhupeyyan ti."

'Atha kho so āvuso Sīho miga-rājā aññataraɱ vanasaṇḍaɱ nissāya āsayaɱ kappesi, tatr' āsayaɱ kappetvā sāyaṇha-samayaɱ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuɱ sīha-nādaɱ nadi, tikkhattuɱ sīha-nādaɱ naditvā go-carāya pakkami, so varaɱ varaɱ miga-saɱghe vadhitvā mudu-maɱsāni mudu-maɱsāni bhakkhayitvā tam eva āsayaɱ ajjhupesi.

[page 024]

7. 'Tass' eva kho āvuso Pāṭika-putta Sīhassa migarañño vighāse saɱvaddho Jara-sigālo ditto c' eva balavā ca. Atha kho āvuso tassa Jara-sigālassa etad ahosi: "Ko {cāhaɱ} ko Sīho miga-rājā? Yan nūnāham pi aññataraɱ vana-saṇḍaɱ nissāya āsayaɱ kappeyyaɱ, tatr' āsayaɱ kappetvā sāyaṇha-samayaɱ āsayā nikkhameyyaɱ, āsayā nikkhamitvā vijambheyyaɱ, vijambhitvā samantā catuddisā anuvilokeyyaɱ, samantā catuddisā anuviloketvā tikkhattuɱ sīha-nādaɱ nadeyyaɱ, tikkhattuɱ sīha-nādaɱ naditvā go-carāya pakkameyyaɱ; so varaɱ varaɱ miga-saɱghe vadhitvā mudu-maɱsāni mudu-maɱsāni bhakkhayitvā tam eva āsayaɱ ajjhupeyyan ti."

'Atha kho so āvuso Jara-sigālo aññataraɱ vana-saṇḍaɱ nissāya āsayaɱ kappesi, tatr' āsayaɱ kappetvā sāyaṇhasamayaɱ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā "Tikkhattuɱ sīha-nādaɱ nadissāmīti" sigālakaɱ yeva anadi, bheraṇḍakaɱ yeva anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?"

'Evam eva kho tvaɱ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaɱ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaɱ arahantānaɱ SammāSambuddhānaɱ āsādanā ti?'

8. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā opammena n' eva asakkhi acelaɱ Pāṭika-puttaɱ tamhā āsanā cāvetuɱ, atha naɱ etad {avoca}:

[page 025]

'Sīho ti attānaɱ samekkhiyānaɱ maññi kotthu "Migarājā 'ham asmi,"
Tath' eva so sigālakaɱ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?"

'Evam eva kho tvaɱ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaɱ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaɱ arahantānaɱ SammāSambuddhānaɱ āsādanā ti?'

9. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n' eva asakkhi acelaɱ Pāṭika-puttaɱ tamhā āsanā cāvetuɱ, atha naɱ etad avoca:

'Aññaɱ anucaṅkamanaɱ attānaɱ vighāse samekkhiya
Yāv' attānaɱ na passati kotthu tāva "vyaggho" ti maññati,
Tath' eva so sigālakaɱ anadi, "Ke ca chave sigāle ke pana sīha-nāde ti?"

'Evam eva kho tvaɱ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaɱ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānam arahantānaɱ SammāSambuddhānaɱ āsādanā ti?'

10. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n' eva asakkhi acelaɱ Pāṭika-puttaɱ tamhā āsanā cāvetuɱ,

[page 026]

atha naɱ etad avoca:

'Bhutvāna bheke khala-mūsikāyo {kaṭasīsu} khittāni ca koṇapāni.
Mahā-vane Suñña-vane vivaḍḍho amaññi kotthu "Migarājā 'ham asmi,"
Tath' eva so sigālakaɱ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?"

'Evam eva kho tvaɱ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaɱ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaɱ arahantānaɱ SammāSambuddhānaɱ āsādanā ti?'

11. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n' eva asakkhi acelaɱ Pāṭika-puttaɱ tamhā āsanā cāvetuɱ, atha taɱ parisaɱ āgantvā evam ārocesi:

'Parābhūta-rūpo bho acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth' eva saɱsappati, na sakkoti āsanā pi vuṭṭhātun ti.'

12. Evaɱ vutte ahaɱ Bhaggava taɱ parisaɱ etad avocaɱ:

'Abhabbo kho āvuso acelo Pāṭika-putto taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā mama sammukhī-bhāvaɱ āgantuɱ. Sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaɱ gaccheyyan ti, -- muddhā pi tassa vipateyya.

Sace p' āyasmantānaɱ Licchavīnaɱ evam assa -- Mayaɱ acelaɱ Pāṭika-puttaɱ varattāhi bandhitvā go-yugehi āvijjheyyāmāti

[page 027]

-- tā varattā chijjeraɱ Pāṭika-putto vā.

Abhabbo pana acelo Pāṭika-putto taɱ vācaɱ appahāya ... pe ... mama sammukhī-bhāvaɱ āgantuɱ. Sace pi 'ssa evam assa -- Ahaɱ taɱ vācaɱ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaɱ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.'

13. Atha kho 'haɱ Bhaggava taɱ parisaɱ dhammiyā kathāya sandassesiɱ samādapesiɱ samuttejesiɱ sampahaɱsesiɱ, taɱ parisaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā mahā-bandhanā mokkhaɱ karitvā, caturāsīti-pāṇa-sahassāni mahā-viduggā uddharitvā, tejo-dhātuɱ samāpajjitvā, satta-tālaɱ vehāsaɱ abbhuggantvā, aññaɱ satta-tālaɱ pi acciɱ abhinimminitvā jāletvā dhūpāyitvā Mahāvane kūṭāgāra-sālāyaɱ paccuṭṭhāsiɱ. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaɱ ten' upasaɱkami, upasaɱkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantam nisinnaɱ kho ahaɱ Bhaggava Sunakkhattaɱ Licchavi-puttaɱ etad avocaɱ:

'Taɱ kiɱ maññasi Sunakkhatta? Yath' evāhaɱ te acelaɱ Pāṭika-puttaɱ ārabbha vyākāsiɱ, tath' eva taɱ vipākaɱ no aññathā ti?'

'Yath' eva me bhante Bhagavā acelaɱ Pāṭika-puttaɱ ārabbha vyākāsi, tath' eva taɱ vipākaɱ no aññathā ti.'

'Taɱ kiɱ maññasi Sunakkhatta? Yadi evaɱ sante kataɱ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaɱ akataɱ vā ti?'

'Addhā kho bhante evaɱ sante kataɱ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaɱ no akatan ti.'

'Evam pi kho maɱ tvaɱ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaɱ karontam evaɱ vadesi:

[page 028]

"Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaɱ karotīti." Passa mogha-purisa yāvañ ca te idaɱ aparaddhan ti.'

Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā yathā taɱ āpāyiko nerayiko.

14. Aggaññañ cāhaɱ Bhaggava pajānāmi, tañ ca pajānāmi, tato ca uttaritaraɱ pajānāmi, tañ ca pajānanaɱ na parāmasāmi, aparāmasato me paccattaɱ yeva nibbuti viditā yad abhijānaɱ Tathāgato no anayaɱ āpajjati. Santi Bhaggava eke Samaṇa-Brāhmaṇā Issara-kuttaɱ Brahmakuttaɱ ācariyakaɱ aggaññaɱ paññāpenti. Te 'haɱ upasaɱkamitvā evaɱ vadāmi: 'Saccaɱ kira tumhe āyasmanto Issara-kuttaɱ Brahma-kuttaɱ ācariyakaɱ aggaññaɱ paññāpethāti?' Te ca me evaɱ puṭṭhā -- 'Āmo ti' paṭijānanti. Te 'haɱ evaɱ vadāmi: 'Kathaɱ vihitakaɱ pana tumhe āyasmanto Issara-kuttaɱ Brahma-kuttaɱ ācariyakaɱ aggaññaɱ paññāpethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mam aññe va paṭipucchanti.

Tesāhaɱ puṭṭho vyākaromi:

15. 'Hoti kho so āvuso samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko saɱvaṭṭati, saɱvaṭṭamāne loke yebhuyyena sattā Ābhassara-saɱvaṭṭanikā honti. Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraɱ dīgham addhānaɱ tiṭṭhanti. Hoti kho so āvuso samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko vivaṭṭati, vivaṭṭamāne loke suññaɱ Brahma-vimānaɱ {pātu-bhavati}. Atha aññataro satto āyu-kkhayā vā puñña-kkhayā vā Ābhassarakāyā cavitvā suññaɱ Brahma-vimānaɱ upapajjati.

[page 029]

So tattha hoti mano-mayo pīti bhakkho sayam-pabho antalikkhacaro subha-ṭṭhāyī, ciraɱ dīgham addhānaɱ tiṭṭhati. Tassa tattha ekakassa dīgha-rattaɱ nibbusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaɱ āgaccheyyun ti." Atha aññe pi sattā āyu-kkhayā vā puñña-kkhayā vā Ābhassara-kāyā cavitvā suññaɱ Brahmavimānaɱ upapajjanti tassa sattassa sahavyataɱ. Te pi tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraɱ dīgham addhānaɱ tiṭṭhanti.

16. 'Tatr' āvuso yo so satto paṭhamaɱ upapanno, tassa evaɱ hoti: "Aham asmi Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaɱ.

Mayā ime sattā nimmitā. Taɱ kissa hetu? Mamaɱ hi pubbe etad ahosi -- Aho vata aññe pi sattā itthattaɱ āgaccheyyun ti. Iti mamañ ca mano-paṇidhi, ime ca sattā itthattaɱ āgatā ti." Ye pi te sattā pacchā upapannā, tesaɱ pi evaɱ hoti -- "Ayaɱ kho bhavaɱ Brahmā Mahābrahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaɱ. Iminā mayaɱ bhotā {Brahmunā} nimmitā.

Taɱ kissa hetu? Imaɱ hi mayaɱ addasāma idha paṭhamaɱ upapannaɱ, mayaɱ pan' amhā pacchā upapannā ti."

[page 030]

17. 'Tatr' āvuso yo so satto paṭhamaɱ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati. Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya {tathārūpaɱ} ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe nivāsaɱ anussarati, tato paraɱ nānussarati. So evam āha: "Yo kho so bhavaɱ Brahmā Mahā-brahmā abhibhū anabhibhūto aññad-atthu-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaɱ yena mayaɱ bhotā {Brahmunā} nimmitā, so nicco dhuvo sassato avipariṇāma-dhammo sassati-samaɱ tath' eva ṭhassati. Ye pana mayaɱ ahumha tena bhotā {Brahmunā} nimmitā, te mayaɱ aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā ti." Evaɱ vihitakaɱ bho tumhe āyasmanto Issara-kuttaɱ Brahma-kuttaɱ ācariyakaɱ aggaññaɱ paññapethāti.'

Te evam āhaɱsu: 'Evaɱ kho no āvuso Gotama sutaɱ yath' ev' āyasmā Gotamo āhāti.' Aggaññañ cāhaɱ Bhaggava pajānāmi ... pe ... yad abhijānaɱ Tathāgato no anayaɱ āpajjati.

18. Santi Bhaggava eke Samaṇa-Brāhmaṇā khiddāpadūsikaɱ ācariyakaɱ aggaññaɱ paññapenti. Te 'haɱ upasaɱkamitvā evaɱ vadāmi: 'Saccaɱ kira tumhe āyasmanto khiḍḍā-padūsikaɱ ācariyakaɱ aggaññaɱ paññapethāti?' Te ca me evaɱ puṭṭhā -- 'Āmo ti' paṭijānanti.

[page 031]

Te 'haɱ evaɱ vadāmi: 'Kathaɱ vihitakam pana tumhe āyasmanto khiḍḍā-padūsikaɱ ācariyakaɱ aggaññaɱ paññapethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mam' aññe va paṭipucchanti. {Tesāhaɱ} puṭṭho vyākaromi:

'Sant' āvuso khiḍḍā-padūsikā nāma devā. Te ativelaɱ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. Tesaɱ ativelaɱ hassa-khiḍḍā-rati-dhamma-samāpannānaɱ viharataɱ sati sammussati, satiyā sammosā te devā tamhā kāyā cavanti. Ṭhānam kho pan' etaɱ āvuso vijjati, yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati.

Agārasmā anagāriyaɱ samāno pabbajito samāno ātappam anvāya ... pe ... tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe-nivāsaɱ anussarati, tato paraɱ nānussarati. So evam āha: "Ye kho te bhonto devā na khiḍḍā-padūsikā te na ativelaɱ hassa-khiḍḍā-ratidhamma-samāpannā viharanti. Tesaɱ nātivelaɱ hassakhiḍḍā-rati-dhamma-samāpannānaɱ viharataɱ sati na sammussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassatisamaɱ tath' eva ṭhassanti. Ye pana mayaɱ ahumha khiḍḍā-padūsikā te mayaɱ ativelaɱ hassa-khiḍḍārati-dhamma-samāpannā viharimha. Tesaɱ no ativelaɱ.

hassa-khiḍḍā-rati-dhamma-samāpannānaɱ viharataɱ sati sammussati, satiyā sammosā eva mayaɱ tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavana-dhammā itthattaɱ āgatā ti." Evaɱ vihitakaɱ bho tumhe āyasmanto khiḍḍā-padūsikaɱ ācariyakaɱ aggaññaɱ paññapethāti?'

[page 032]

Te evam āhaɱsu: 'Evaɱ kho no āvuso Gotama sutaɱ yath' ev' āyasmā Gotamo āhāti.' Aggaññaɱ cāhaɱ Bhaggava pajānāmi ... pe ... yad abhijānaɱ Tathāgato no anayaɱ āpajjati.

19. Santi Bhaggava eke Samaṇa-Brāhmaṇā mano-padūsikaɱ ācariyakaɱ aggaññaɱ paññapenti. Te 'haɱ upasaɱkamitvā {evaɱ} vadāmi: 'Saccaɱ kira tumhe āyasmanto mano-padūsikaɱ ācariyakaɱ aggaññaɱ paññapethāti?' Te ca me evaɱ puṭṭhā -- 'Āmo ti' paṭijānanti. Te 'haɱ evaɱ vadāmi: 'Kathaɱ {vihitakaɱ} pana tumhe āyasmanto mano-padūsikaɱ ācariyakaɱ aggaññaɱ paññapethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mamañ ñeva paṭipucchanti. Tesāhaɱ puṭṭho vyākaromi:

'Sant' āvuso mano-padūsikā nāma devā. Te ativelaɱ aññamaññaɱ upanijjhāyanti. Te ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaɱ paduṭṭha-cittā kilanta-kāyā kilanta-cittā.

Te devā tamhā kāyā cavanti. Ṭhānaɱ kho pan' etaɱ {āvuso} vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappam anvāya ... pe ... tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ pubbe-nivāsaɱ anussarati, tato paraɱ nānussarati. So evam āha: "Ye kho te bhonto devā na mano-padūsikā te nātivelaɱ aññamaññaɱ upanijjhāyanti. Te nātivelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaɱ appaduṭṭha-cittā akilanta-kāyā akilanta-cittā. Te devā tamhā kāyā na cavanti,

[page 033]

niccā dhuvā sassatā avipariṇāmadhammā sassati-samaɱ tath' eva ṭhassanti. Ye pana mayaɱ ahumha mano-padūsikā te mayaɱ ativelaɱ añña maññaɱ upanijjhāyimha. Te mayaɱ ativelaɱ {aññamaññaɱ} upanijjhāyantā aññamaññamhi cittāni padūsimha. Te mayaɱ aññamaññaɱ paduṭṭha-cittā kilanta-kāyā kilantacittā eva, mayaɱ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaɱ āgatā ti." Evaɱ vihitakaɱ bho tumhe āyasmanto mano-padūsikaɱ ācariyakaɱ aggaññaɱ paññapethāti.'

Te evam āhaɱsu: 'Evaɱ kho no āvuso Gotama sutaɱ yath' ev' āyasmā Gotamo āhāti.' Aggaññaɱ cāhaɱ Bhaggava pajānāmi ... pe ... yad abhijānaɱ Tathāgato no anayaɱ āpajjati.

20. Santi Bhaggava eke Samaṇa-Brāhmaṇā adhicca-samuppannaɱ ācariyakaɱ aggaññaɱ paññapenti. Te 'haɱ upasaɱkamitvā evaɱ vadāmi: 'Saccaɱ kira tumhe {āyasmanto} adhicca-samuppannaɱ ācariyakaɱ aggaññaɱ paññapethāti?' Te ca me evaɱ puṭṭhā -- 'Āmo ti' paṭijānanti.

Te 'haɱ evaɱ vadāmi: 'Kathaɱ vihitakaɱ pana tumhe āyasmanto adhicca-samuppannaɱ ācariyakaɱ aggaññaɱ paññapethāti?' Te mayā puṭṭhā na sampāyanti. Asampāyantā mamañ ñeva paṭipucchanti. Tesāhaɱ puṭṭho vyākaromi:

'Sant' āvuso asañña-sattā nāma devā, saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaɱ kho pan' etaɱ āvuso vijjati, yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati, itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappam anvāya ... pe ... tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte taɱ saññuppādaɱ anussarati, tato paraɱ nānussarati. So evam āha:

"Adhicca-samuppanno attā ca loko ca. Taɱ kissa hetu?

[page 034]

Ahaɱ hi pubbe nāhosim, so 'mhi etarahi ahutvā sattattāya pariṇato ti.' Evaɱ vihitakaɱ bho tumhe āyasmanto adhicca-samuppannaɱ ācariyakaɱ aggaññaɱ paññapethāti.'

Te evaɱ āhaɱsu: 'Evaɱ kho no āvuso Gotama sutaɱ yath' ev' āyasmā Gotamo āhāti.' Aggaññaɱ cāhaɱ Bhaggava jānāmi, tañ ca pajānāmi, tato ca uttaritaraɱ pajānāmi tañ ca pajānanaɱ na parāmasāmi, aparāmasato ca me {paccattaɱ} yeva nibbuti viditā yad abhijānaɱ Tathāgato no anayaɱ āpajjati.

21. Evaɱ-vādiɱ kho maɱ Bhaggava evam akkhāyiɱ eke Samaṇa-Brāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: 'Viparīto Samaṇo Gotamo bhikkhavo ca.

Samaṇo Gotamo evam āha:-- Yasmiɱ samaye subhaɱ vimokhaɱ upasampajja viharati, sabbaɱ tasmiɱ samaye asubhan t' eva sañjānātīti.' Na kho panāhaɱ Bhaggava evaɱ vadāmi: 'Yasmiɱ samaye subhaɱ vimokhaɱ upasampajja viharati, sabbaɱ tasmiɱ samaye asubhan t' eva sañjānātīti.' Evañ ca kho ahaɱ Bhaggava vadāmi:

'Yasmiɱ samaye subhaɱ vimokhaɱ upasampajja viharati, subhan t' eva tasmiɱ samaye sañjānātīti.'

Te ca bhante viparītā ye Bhagavantaɱ viparītato dahanti bhikkhavo ca, 'Evaɱ pasanno ahaɱ Bhagavati, pahoti me Bhagavā {tathā dhammaɱ} desetuɱ yathā ahaɱ subhaɱ vimokhaɱ upasampajja vihareyyan ti.'

[page 035]

'Dukkaraɱ kho evaɱ Bhaggava tayā añña-diṭṭhikena añña-khantikena añña-rucikena aññatr' āyogena aññatr' ācariyakena subhaɱ vimokhaɱ upasampajja viharituɱ.

Iṅgha tvaɱ Bhaggava, yo ca te ayaɱ mayi pasādo, tam eva tvaɱ sādhukaɱ anurakkhāti.'

'Sac' etaɱ bhante mayā dukkaraɱ añña-diṭṭhikena añña-khantikena añña-rucikena aññatr' āyogena aññatr' ācariyakena subhaɱ vimokhaɱ upasampajja viharituɱ, yo ca me ayaɱ bhante Bhagavati pasādo, tam evāhaɱ sādhukaɱ anurakkhissāmīti.'

Idam avoca Bhagavā. Attamano Bhaggava-gotto paribbājako Bhagavato bhāsitaɱ abhinandīti.

Pāṭika-Suttantaɱ Paṭhamaɱ.

[page 036]

 


 

XXV. Udumbarika-Sīhanāda Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiɱ tiɱsa-mattehi paribbājaka-satehi. Atha kho Sandhāno gahapati divādivass' eva Rājagahā nikkhami Bhagavantaɱ dassanāya.

Atha kho Sandhānassa gahapatissa etad ahosi: 'Akālo kho tāva Bhagavantaɱ dassanāya, patisallīno Bhagavā, manobhāvanīyānam pi bhikkhūnaɱ asamayo dassanāya, patisallīnā mano-bhāvanīyā bhikkhū; yan nūnāhaɱ yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten' upasaɱkameyyan ti.' Atha kho Sandhāno gahapati yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten' upasaɱkami.

2. Tena kho pana samayena Nigrodho paribbājako mahatiyā paribbājaka-parisāya saddhiɱ nisinno hoti unnādiniyā uccāsadda-mahāsaddāya aneka-vihitaɱ tiracchānakathaɱ kathentiyā -- seyyathīdaɱ rāja-kathaɱ corakathaɱ mahāmatta-kathaɱ senā-kathaɱ bhaya-kathaɱ yuddha-kathaɱ anna-kathaɱ pāna-kathaɱ vattha-kathaɱ sayana-kathaɱ mālā-kathaɱ gandha-kathaɱ ñāti-kathaɱ yāna-kathaɱ gāma-kathaɱ nigama-kathaɱ nagarakathaɱ janapada-kathaɱ itthi-kathaɱ purisa-kathaɱ sūra-kathaɱ visikhā-kathaɱ kumbaṭṭhāna-kathaɱ pubbapeta-kathaɱ nānatta-kathaɱ lokakkhāyikaɱ kathaɱ {samudda-kkhāyikaɱ} kathaɱ iti-bhavābhava-kathaɱ iti vā.

[page 037]

3. Addasā kho Nigrodho paribbājako Sandhānaɱ gahapatiɱ dūrato va āgacchantaɱ, disvā sakaɱ parisaɱ saṇṭhāpesi:

'Appa-saddā bhonto hontu, mā bhonto saddam akattha, ayaɱ Samaṇassa Gotamassa sāvako āgacchati Sandhāno gahapati. Yāvatā kho pana Samaṇassa Gotamassa sāvakā gihī odāta-vasanā Rājagahe paṭivasanti, ayaɱ tesaɱ aññataro Sandhāno gahapati. Appasadda-kāmā kho pan' ete āyasmanto, appasadda-vinītā appasaddassa vaṇṇavādino, app eva nāma appasaddaɱ parisaɱ viditvā upasaɱkamitabbaɱ maññeyyāti.'

Evaɱ vutte te paribbājakā tuṇhī ahesuɱ.

4. Atha kho Sandhāno gahapati yena Nigrodho paribbājako ten' upasaɱkami, upasaɱkamitvā Nigrodhena paribbājakena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Sandhāno gahapati Nigrodhaɱ paribbājakaɱ etad avoca:

'Aññathā kho ime bhonto añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaɱ tiracchāna-kathaɱ kathentā viharanti -- seyyathīdaɱ rāja-kathaɱ

[page 038]

... pe ... {iti-} bhavābhavakathaɱ iti vā. Aññathā ca pana so Bhagavā araññe vanapatthāni pantāni senāsanāni paṭisevati, appasaddāni appa-nigghosāni vijana-vātāni manussa-{rāhaseyyakāni} patisallāna-sāruppānīti.'

5. Evaɱ vutte Nigrodho paribbājako Sandhānaɱ gahapatiɱ etad avoca:

'Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiɱ sallapati? kena sākacchaɱ samāpajjati?kena paññā-veyyattiyaɱ āpajjati? Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaɱ sallāpāya, so antamantān' eva sevati. Seyyathā pi nāma gokāṇā pariyanta-cārinī antamantān' eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaɱ sallāpāya, so antamantān' eva sevati. Iṅgha gahapati, Samaṇo Gotamo imaɱ parisaɱ āgaccheyya, eka-pañhen' eva naɱ saɱsādeyyāma, tuccha-kumbhi va naɱ maññe orodheyyāmāti.'

6. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya Sandhānassa gahapatissa Nigrodhena paribbājakena saddhiɱ imaɱ kathā-sallāpaɱ.

Atha kho Bhagavā Gijjha-kūṭā pabbatā-orohitvā yena Sumāgadhāya tīre Mora-nivāpo ten' upasaɱkami,

[page 039]

upasaɱkamitvā Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkami.

Addasā kho Nigrodho paribbājako Bhagavantaɱ Sumāgadhāya {tīre} Mora-nivāpe abbhokāse caṅkamantaɱ, disvā sakaɱ parisaɱ {saṇṭhāpesi}:

'Appasaddā bhonto hontu, mā bhonto saddam akattha.

Ayaɱ Samaṇo Gotamo Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamati. Appasadda-kāmo kho pana so āyasmā, appasaddassa vaṇṇa-vādī, app eva nāma appasaddaɱ parisaɱ viditvā upasaɱkamitabbaɱ maññeyya.

Sace Samaṇo Gotamo imaɱ parisaɱ āgaccheyya, imaɱ taɱ pañhaɱ puccheyyāma -- Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaɱ ādibrahmacariyan ti?'

Evaɱ vutte te paribbājakā {tuṇhī} ahesuɱ.

7. Atha kho Bhagavā yena Nigrodho paribbājako ten' upasaɱkami. Atha kho Nigrodho paribbājako Bhagavantaɱ etad avoca:

'Etu kho bhante Bhagavā, sāgataɱ bhante Bhagavato, cirassaɱ kho bhante Bhagavā imaɱ pariyāyam akāsi yadidaɱ idh' āgamanāya, nisīdatu bhante Bhagavā, idam āsanaɱ paññattan ti.'

Nisīdi Bhagavā paññatte āsane. Nigrodho pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Nigrodhaɱ paribbājakaɱ Bhagavā etad avoca:

'Kāya nu 'ttha Nigrodha etarahi kathāya sannisinnā, kā ca pana vo antarā-kathā vippakatā ti?'

Evaɱ vutte Nigrodho paribbājako Bhagavantaɱ etad avoca:

'Idha mayaɱ bhante addasāma Bhagavantaɱ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaɱ, disvā evaɱ avocumhā:

[page 040]

"Sace Samaṇo Gotamo imaɱ parisaɱ āgaccheyya, imaɱ taɱ pañhaɱ puccheyyāma -Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvakā vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayam ādi-brahmacariyan ti?" Ayaɱ kho no bhante antarā-kathā vippakatā atha Bhagavā anuppatto ti.'

'Dujjānaɱ kho etaɱ Nigrodha tayā añña-diṭṭhikena {añña}-khantikena añña-rucikena aññatr' āyogena aññatr' ācariyakena yenāhaɱ sāvake vinemi, yena mayā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaɱ ādi-brahmacariyaɱ. Iṅgha tvaɱ maɱ Nigrodha sake ācariyake adhijegucche pañhaɱ puccha -- Kathaɱ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaɱ aparipuṇṇā ti?'

Evaɱ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuɱ, 'Acchariyaɱ vata bho abbhutaɱ vata bho Samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, yatra-hi nāma saka-vādaɱ ṭhapessati, para-vādena pavāressatīti.'

8. Atha kho Nigrodho paribbājako te paribbājake appasadde katvā, Bhagavantaɱ etad avoca:

'Mayaɱ kho bhante tapo-jigucchā-vādā tapo-jigucchāsārā tapo-jigucchā-allīnā viharāma. Kathaɱ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaɱ aparipuṇṇā ti?'

'Idha Nigrodha tapassī acelako hoti muttācāro hatthāpalekhano, na-ehi-bhadantiko na-tiṭṭha-bhadantiko, nābhihaṭaɱ na uddissa-kataɱ na nimantanaɱ sādiyati.

[page 041]

So na kumbhi-mukhā paṭigaṇhāti, na kalopi-mukhā paṭigaṇhāti, na eḷakam-antaraɱ, na udukkhalam-antaraɱ, na daṇḍam-antaraɱ, na musalam-antaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantara-gatāya, na saɱkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-saṇḍa-cārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati.

So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti.

Ekāhikam pi āhāraɱ āhāreti, dvīhikam pi āhāraɱ āhāreti, sattāhikam pi {āhāraɱ} āhāreti -- iti evarūpam addhamāsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati.

So sāka-bhakkho vā hoti, sāmāka-bhakkho vā hoti, nīvārabhakkho vā hoti, daddula-bhakkho vā hoti, haṭa-bhakkho vā hoti, kaṇa-bhakkho vā hoti, ācāma-bhakkho vā hoti, piññāka-bhakkho vā hoti, tiṇa-bhakkho vā hoti, gomayabhakkho vā hoti, vana-mūla-phalāhāro yāpeti, pavattaphala-bhojī. So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chava-dussāni pi dhāreti, paɱsu-kūlāni pi dhāreti, {tirīṭāni} pi dhāreti, ajināni pi dhāreti, ajina-kkhipam pi dhāreti, kusa-cīram pi dhāreti, vāka-cīram pi dhāreti, phalaka-cīram pi dhāreti, kesa-kambalam pi dhāreti, vāla-kambalam pi dhāreti, uluka-pakkhikam pi dhāreti. Kesa-massu-locako pi hoti kesa-massu-locanānuyogam anuyutto,

[page 042]

ubbhaṭṭhako pi hoti āsana-paṭikkhitto, ukkuṭiko pi hoti ukkuṭika-ppadhānam anuyutto, kaṇṭakapassayiko pi hoti, kaṇṭaka-passaye seyyaɱ kappeti, phalakaseyyam pi kappeti, thaṇḍila-seyyam pi kappeti, eka-passayiko pi hoti rajojalla-dharo, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto, āpānako pi hoti āpānakattam anuyutto, sāya-tatiyakam pi udak-orohanānuyogaɱ anuyutto viharati. Taɱ kim maññasi Nigrodha? Yadi evaɱ sante tapo-jigucchā paripuṇṇa vā hoti aparipuṇṇā vā ti?'

'Addhā kho bhante evaɱ sante tapo-jigucchā paripuṇṇā hoti no aparipuṇṇā ti.'

'Evaɱ paripuṇṇāya pi kho ahaɱ Nigrodha tapo-jigucchāya aneka-vihite upakkilese vadāmīti.'

9. 'Yathā-kathaɱ pana bhante Bhagavā evaɱ-paripuṇṇāya tapo-jigucchāya aneka-vihite upakkilese vadatīti?'

'Idha Nigrodha tapassī tapaɱ samādiyati. So tena tapasā attamano hoti paripuṇṇa-saɱkappo. Yam pi kho Nigrodha tapassī tapaɱ samādiyati, so tena tapasā attamano hoti paripuṇṇa-saɱkappo, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā attān-ukkaɱseti paraɱ vambheti. Yam pi Nigrodha tapassī tapaɱ samādiyati, so tena tapasā attānukkaɱseti, paraɱ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā majjati mucchati pamādam āpajjati. Yam pi Nigrodha tapassī tapaɱ samādiyati, so tena tapasā majjati mucchati pamādam āpajjati,

[page 043]

ayam pi kho Nigrodha tapassino upakkileso hoti.

10. 'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati.

So tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti. So tena lābha-sakkāra-silokena attamano hoti paripuṇṇa-saɱkappo. Yam pi Nigrodha tapassī tapaɱ samādiyati, so tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti, so tena lābha-sakkāra-silokena attamano hoti paripuṇṇasaɱkappo, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti. So tena lābha-sakkāra-silokena attān-ukkaɱseti paraɱ vambheti.

Yam pi Nigrodha tapassī tapaɱ samādiyati, so tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti, so tena lābha-sakkāra-silokena attān-ukkaɱseti paraɱ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti. So tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati.

Yam pi Nigrodha tapassī tapaɱ samādiyati, so tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti, so tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati, bhojanesu vodāsaɱ āpajjati -- "Idaɱ me khamati, idam me na-kkhamatīti." So yaɱ hi kho 'ssa na-kkhamati taɱ sāpekho pajahati, yaɱ pan' assa khamati taɱ gathito mucchito ajjhāpanno anādīnava-{dassāvī} anissaraṇa-pañño paribhuñjati ... pe ... Ayam pi kho Nigrodha upakkileso hoti.

[page 044]

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati lābha-sakkāra-siloka-nikanti-hetu -- "Sakkarissanti maɱ rājāno rāja-mahāmattā khattiyā brāhmaṇā gahapatikā titthiyā ti." Ayam pi kho Nigrodha tapassino upakkileso hoti.

11. 'Puna ca paraɱ Nigrodha tapassī aññataraɱ Samaṇaɱ vā Brāhmaṇaɱ vā apasādetā hoti: "Kiɱ panāyaɱ bahulājīvo sabbaɱ sambhakkheti? Seyyathīdaɱ, mūla-bījaɱ khandha-bījaɱ phalu-bījaɱ agga-bījaɱ bījabījaɱ eva pañcamaɱ, asani-vicakkaɱ danta-kūṭaɱ samaṇappavādenāti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī passati aññataraɱ Samaṇaɱ vā Brāhmaṇaɱ vā kulesu sakkariyamānaɱ garukariyamānaɱ māniyamānaɱ pūjiyamānaɱ. Disvā tassa evaɱ hoti -- "Imam hi nāma bahulājīvaɱ kulesu sakkaronti garukaronti mānenti pūjenti, maɱ pana tapassiɱ lūkhājīviɱ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." Iti so issā-macchariyaɱ kulesu uppādetā hoti

. . . pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī āpāthaka-{nisādī} hoti.

Yam pi kho Nigrodha tapassī āpāthaka-{nisādī} hoti, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī attānaɱ adassayamāno kulesu carati -- "Idam pi me tapasmiɱ, idam pi me tapasmin ti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.

[page 045]

'Puna ca paraɱ Nigrodha tapassī kiñcid eva paṭicchannaɱ sevati. So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaɱ āha "Khamatīti," khamamānaɱ āha "Na-kkhamatīti." Iti so sampajāna-musā bhāsitā hoti ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti.

12. 'Puna ca paraɱ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaɱ desentassa santaɱ yeva pariyāyaɱ anuññeyyaɱ nānujānāti. Ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī kodhano hoti upanāhī.

Yam pi Nigrodha tapassī kodhano hoti upanāhī, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Puna ca paraɱ Nigrodha tapassī makkhī hoti palāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti pāpakānaɱ icchānaɱ vasaɱ gato, micchā-diṭṭhiko hoti anta-gāhikāya diṭṭhiyā samannāgato, sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggī.

8 Yam pi kho Nigrodha tapassī sandiṭṭhi-{parāmāsī} hoti ādhāna-gāhī duppaṭinissaggī, ayam pi kho Nigrodha tapassino upakkileso hoti.

'Taɱ kiɱ maññasi Nigrodha? Yadi 'me tapo-jigucchā upakkilesā vā anupakkilesā vā ti?'

'Addhā kho ime bhante tapo-jigucchā upakkilesā no anupakkilesā. Ṭhānaɱ kho pan' etaɱ bhante vijjati, yaɱ idh' ekacco tapassī sabbeh' eva imehi upakkilesehi samannāgato assa, ko pana vādo aññatar-aññatarenāti?'

13. 'Idha Nigrodha tapassī tapaɱ samādiyati. So tena tapasā na attamano hoti na paripuṇṇa-saɱkappo. Yam pi Nigrodha tapassī tapaɱ samādiyati, so tena tapasā na attamano hoti na paripuṇṇa-saɱkappo,

[page 046]

evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā na attān-ukkaɱseti, na paraɱ vambheti ... pe ... Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā na majjati na mucchati na pamādam āpajjati ... pe ... Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati.

So tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti. So tena lābha-sakkāra-silokena na attamano hoti na paripuṇṇasaɱkappo. Yam pi Nigrodha tapassī ... pe ... Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti. So tena lābha-sakkāra-silokena na attān-ukkaɱseti na paraɱ vambheti. Yam pi Nigrodha tapassī ... pe ... evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati. So tena tapasā lābha-sakkāra-silokaɱ abhinibbatteti. So tena lābha-sakkāra-silokena na majjati na mucchati na pamādam āpajjati. Yam pi Nigrodha tapassī ... pe ... evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati, bhojanesu na vodāsaɱ āpajjati -- "Idaɱ me khamati, idaɱ me na-kkhamatīti." So yaɱ hi kho 'ssa na-kkhamati taɱ anapekho pajahati, yaɱ pan' assa khamati taɱ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī tapaɱ samādiyati.

4 Na so "Lābha-sakkāra-siloka-nikanti-hetu sakkarissanti maɱ rājāno rāja-mahāmattā khattiyā {brāhmaṇā} gahapatikā titthiyā ti." Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

14. 'Puna ca paraɱ Nigrodha tapassī aññataraɱ Samaṇaɱ vā Brāhmaṇam vā na apasādetā hoti: "Kim panāyaɱ bahulājīvo sabbaɱ sambhakkheti?

[page 047]

Seyyathīdaɱ, mūlabījaɱ khandha-bījaɱ phalu-bījaɱ agga-bījaɱ bīja-bījaɱ eva pañcamaɱ asani-vicakkaɱ danta-kūṭaɱ samaṇa-ppavādenāti." Evaɱ so tasmiɱ {ṭhāne} parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī passati aññataraɱ Samaṇaɱ vā Brāhmaṇaɱ vā kulesu sakkariyamānaɱ garukariyamānaɱ māniyamānaɱ pūjiyamānaɱ. Tassa na evaɱ hoti -- "Imaɱ hi nāma bahulājīvaɱ kulesu sakkaronti garukaronti mānenti pūjenti, maɱ pana tapassiɱ lūkhājīviɱ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." Iti so issā-macchariyaɱ kulesu na uppādetā hoti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī āpāthaka-{nisādi} hoti.

Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī na attānaɱ adassayamāno kulesu carati -- "Idam pi me tapasmiɱ, idam pi me tapasmin ti." Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī na kiñcid eva paṭicchannaɱ sevati. So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaɱ āha "Na-kkhamatīti," khamamānaɱ āha "Khamatīti." Iti so sampajāna-musā na bhāsitā hoti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

15. 'Puna ca paraɱ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaɱ desentassa santaɱ yeva pariyāyaɱ anuññeyyaɱ anujānāti. Evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī akodhano hoti anupanāhī. Yam pi Nigrodha tapassī akodhano hoti anupanāhī, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Puna ca paraɱ Nigrodha tapassī amakkhī hoti apalāsī anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddo hoti {anatimānī},

[page 048]

na pāpiccho hoti na pāpikānaɱ icchānaɱ vasaɱ gato, na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato, asandiṭṭhi-parāmāsī hoti anādhāna-gāhī suppaṭinissaggī. Yam pi Nigrodha tapassī asandiṭṭhiparāmāsī hoti anādhāna-gāhī suppaṭinissaggī, evaɱ so tasmiɱ ṭhāne parisuddho hoti.

'Taɱ kiɱ maññasi Nigrodha? Yadi evaɱ sante tapojigucchā parisuddhā hoti aparisuddhā vā ti?'

'Addhā kho bhante evam sante tapo-jigucchā parisuddhā hoti no aparisuddhā, agga-ppattā ca sāra-ppattā cāti.'

'Na kho Nigrodha ettāvatā tapo-jigucchā agga-ppattā vā hoti sāra-ppattā vā, api ca kho papaṭika-pattā hotīti.'

16. 'Kittāvatā pana bhante tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca? Sādhu me bhante Bhagavā tāpojigucchāya aggaɱ yeva pāpetu sāraɱ yeva pāpetūti.'

'Idha Nigrodha tapassī cātu-yāma-saɱvara-saɱvuto hoti. Kathañ ca Nigrodha tapassī cātu-yāma-saɱvarasaɱvuto hoti? Idha Nigrodha tapassī na pāṇam atipāpeti, na pāṇam atipātayati, na pāṇam atipātayato samanuñño hoti;

[page 049]

na adinnaɱ ādiyati, na adinnaɱ ādiyāpeti, na adinnaɱ ādiyato samanuñño hoti; na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti; na bhāvitam āsiɱsati, na bhāvitam āsiɱsāpeti, na bhāvitam āsiɱsato samanuñño hoti. Evaɱ kho Nigrodha tapassī cātuyāma-saɱvara-saɱvuto hoti. Yato kho Nigrodha tapassī evaɱ cātu-yāma-saɱvara-saɱvuto hoti, aduñ c' assa hoti tapassitāya, so abhiharati no hīnāy' āvattati. So vivittaɱ senāsanaɱ bhajati, araññaɱ rukkha-mūlaɱ pabbataɱ kandaraɱ giri-guhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palāla-puñjaɱ. So pacchā-bhattaɱ piṇḍapāta-paṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti; vyāpāda-dosaɱ pahāya avyāpanna-citto viharati, sabba-pāṇabhūta-hitānukampī vyāpāda-padosā cittaɱ parisodheti; thīna-middhaɱ pahāya vigata-thīna-middho viharati, āloka-saññī sato sampajāno thīna-middhā cittaɱ parisodheti; uddhacca-kukkuccaɱ pahāya anuddhato viharati, ajjhattaɱ vūpasanta-citto uddhacca-kukkuccā cittaɱ parisodheti; vicikicchaɱ pahāya tiṇṇa-vicikiccho viharati, {akathaɱkathī} kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

17. 'So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ekaɱ disam pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.

[page 050]

Karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tatha catutthaɱ.

Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Taɱ kiɱ maññasi Nigrodha? Yadi evaɱ sante tapo-jigucchā parisuddhā vā hoti aparisuddhā va ti?'

'Addhā kho bhante evaɱ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca {sāra-ppattā} cāti.'

'Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā vā hoti sārappattā vā, api ca kho taca-ppattā hotīti.'

18. 'Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante Bhagavā tapojigucchāya aggaɱ yeva pāpetu sāraɱ yeva pāpetūti.'

'Idha Nigrodha tapassī cātu-yāma-saɱvara-saɱvuto hoti.

Kathañ ca ... pe ... evaɱ kho Nigrodha tapassī cātuyāma-saɱvara-saɱvuto hoti. Yato ca kho Nigrodha tapassī cātu-yāma-saɱvara-saɱvuto hoti, aduñ c 'assa hoti tapassitāya, so abhiharati no hīnāy' āvattati. So vivittaɱ senāsanaɱ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettāsahagatena cetasā ... pharitvā viharati. ... So anekavihitaɱ pubbe-nivāsaɱ anussarati, seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiɱsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jātisahassam pi jāti-sata-sahassam pi,

[page 051]

aneke pi saɱvaṭṭakappe aneke pi vivaṭṭa-kappe aneke pi saɱvaṭṭa-vivaṭṭakappe -- "Amutr' āsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyupariyanto. So tato cuto amutra upapādiɱ. Tatra p' āsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱsukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno ti" iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati.

'Taɱ kiɱ maññasi Nigrodha? Yadi evaɱ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?'

'Addhā kho pana bhante evaɱ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cāti?'

'Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā ca hoti sārappattā ca, api ca kho pheggu-ppattā hotīti.'

19. 'Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā? Sādhu me bhante Bhagavā tapo-jigucchāya aggaɱ yeva pāpetu sāraɱ yeva pāpetūti.'

'Idha Nigrodha tapassī cātu-yāma-saɱvara-saɱvuto hoti. Kathañ ca ... pe ... evaɱ kho Nigrodha tapassī cātu-yāma-saɱvara-saɱvuto hoti. Yato kho Nigrodha tapassī evaɱ cātu-yāma-saɱvara-saɱvuto hoti, aduñ c' assa hoti tapassitāya, so abhiharati no hīnāy' āvattati.

So vivittaɱ senāsanaɱ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ... pe ... paṭhamaɱ vitthāretabbaɱ ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So aneka-vihitaɱ pubbe nivāsaɱ {anussarati}, seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo ... pe ... Iti sākāraɱ sauddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati.

[page 052]

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti -- "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā, ariyānaɱ upavādakā micchā-diṭṭhikā micchādiṭṭhi-kammasamādānā.

Te kāyassa bhedā paraɱ maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānam anupavādakā sammā-diṭṭhikā {sammā-diṭṭhi}-kammasamādānā, te kāyassa bhedā paraɱ maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti." Iti dibbena cakkhunā visuddhena attikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.

'Taɱ kiɱ maññasi Nigrodha? Yadi evaɱ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?'

'Addhā kho bhante evaɱ sante tapo-jigucchā parisuddhā hoti no aparisuddhā aggappattā ca sārappattā cāti.'

'Ettāvatā Nigrodha tapo-jigucchā aggappattā ca hoti sārappattā ca. Iti kho Nigrodha yaɱ maɱ tvaɱ abhāsi "Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaɱ ādibrahmacariyan ti?" iti kho taɱ Nigrodha ṭhānaɱ uttaritarañ ca paṇītatarañ ca yenāhaɱ sāvake vinemi, yena mayā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaɱ ādibrahmacariyan ti.'

Evaɱ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuɱ 'Ettha mayaɱ anassāma sācariyakā, na mayaɱ ito bhiyyo uttaritaraɱ pajānāmāti.'

[page 053]

20. Yadā aññāsi Sandhāno gahapati -- 'Aññadatthu kho dān' ime añña-{titthiyā} paribbājakā Bhagavato bhāsitaɱ sussūsanti, sotaɱ odahanti, aññā-cittam upaṭṭhapentīti', atha Nigrodhaɱ paribbājakaɱ etad avoca:

'Iti kho bhante Nigrodha yaɱ maɱ tvaɱ avacāsi, "Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiɱ sallapati? kena sākacchaɱ samāpajjati?kena paññā-veyyattiyaɱ āpajjati? Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaɱ sallāpāya, so antamantān' eva sevati. Seyyathā pi nāma go-kāṇā pariyanta-cārinī antamantān' eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaɱ sallāpāya, so antamantān eva sevati. Iṅgha gahapati Samaṇo Gotamo imaɱ parisaɱ āgaccheyya, eka-pañhen' eva naɱ saɱsādeyyāma, tucchakumbhi va naɱ maññe orodheyyāmāti." Ayaɱ kho so bhante Bhagavā arahaɱ Sammā-Sambuddho idhānuppatto, aparisāvacaraɱ pana naɱ karotha, go-kāṇaɱ pariyantacāriniɱ karotha, eka-pañhen' eva naɱ saɱsādetha, tucchakumbhi va naɱ maññe orodethāti.'

Evaɱ vutte Nigrodho paribbājako tuṇhī-bhūto maṅkubhūto patta-kkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

21. Atha kho Bhagavā Nigrodhaɱ paribbājakaɱ tuṇhībhūtaɱ maṅku-bhūtaɱ patta-kkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā Nigrodhaɱ paribbājakaɱ etad avoca:

'Saccaɱ Nigrodha bhāsitā te esā vācā ti?'

[page 054]

'Saccaɱ bhante bhāsitā me esā vācā yathā-bālena yathāmūḷhena yathā-akusalenāti.'

'Taɱ kiɱ maññasi Nigrodha? Kin ti te sutaɱ paribbājakānaɱ vuddhānaɱ mahallakānaɱ ācariya-pacariyānaɱ bhāsamānānaɱ -- "Ye te ahesuɱ atītam addhānaɱ arahanto Sammā-Sambuddhā, evaɱ su te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaɱ tiracchāna-kathaɱ anuyuttā vihariɱsu, seyyathīdaɱ rāja-kathaɱ cora-kathaɱ ... pe ... {iti-} bhavābhava-kathaɱ iti vā, seyyathā pi tvaɱ etarahi sācariyako? udāhu evaɱ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pāham etarahīti?"'

'Sutaɱ me taɱ bhante paribbājakānaɱ vuddhānaɱ mahallakānaɱ ācariya-pācariyānam bhāsamānānaɱ -- "Ye te ahesuɱ atītam addhānaɱ arahanto Sammā-Sambuddhā, nāssu te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaɱ tiracchāna-kathaɱ anuyuttā viharanti, seyyathīdaɱ rāja-kathaɱ ... pe ... {iti-} bhavābhava-kathaɱ iti vā, seyyathā pāham etarahi sācariyako, evaɱ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pi Bhagavā etarahīti."'

'Tassa te Nigrodha viññussa sato mahallakassa na etad ahosi: "Buddho so Bhagavā bodhāya dhammaɱ deseti, danto so Bhagavā damathāya dhammaɱ deseti, santo so Bhagavā samathāya dhammaɱ deseti, tiṇṇo so Bhagavā taraṇāya dhammaɱ deseti,

[page 055]

parinibbuto so Bhagavā parinibbānāya dhammaɱ desetīti.'

22. Evaɱ vutte Nigrodho paribbājako Bhagavantaɱ etad avoca:

'Accayo maɱ bhante accagamā yathā-bālaɱ yathāmūḷhaɱ yathā-akusalaɱ, so 'haɱ Bhagavantaɱ evaɱ avacāsiɱ. Tassa me bhante Bhagavā accayaɱ accayato paṭigaṇhātu āyatiɱ saɱvarāyāti.'

'Taggha taɱ Nigrodha accayo accagamā yathā-bālaɱ yathā-mūḷhaɱ yathā-akusalaɱ, yaɱ maɱ tvaɱ evaɱ avacāsi, yato ca kho tvaɱ Nigrodha accayaɱ accayato disvā yathā-kammaɱ paṭikarosi, tan te mayaɱ paṭigaṇhāma. Vuddhi h' esā Nigrodha Ariyassa vinaye, yo accayaɱ accayato disvā yathā-dhammaɱ paṭikaroti, āyatiɱ saɱvaraɱ āpajjati. Ahaɱ kho pana Nigrodha evaɱ vadāmi: "Etu viññū puriso asaṭho amāyāvī uju-jātiko, aham anusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yass' atthāya kula-puttā sammad eva agārasmā anagāriyaɱ pabbajanti, tad-anuttaraɱ brahmacariyaɱ pariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati satta vassāni. Tiṭṭhantu Nigrodha satta vassāni. Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamāno yass' atthāya kula-puttā sammad eva agārasmā anagāriyaɱ pabbajanti, tad-anuttaraɱ brahmacariyaɱ pariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati cha vassāni, pañca vassāni, cattāri vassāni, tīṇi vassāni, dve vassāni, ekaɱ vassaɱ ... pe ... upasampajja viharissati satta māsāni ... pe ... viharissati cha māsāni, pañca māsāni,

[page 056]

cattāri māsāni, tīṇi māsāni, dve māsāni, ekaɱ māsaɱ, addha-māsaɱ. Tiṭṭhatu Nigrodha adda-māso.

Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaɱ dhammaɱ desemi, yathānusiṭṭhaɱ tathā paṭipajjamāno yass' atthāya kula-puttā sammad eva agārasmā anagāriyaɱ pabbajanti, tad-anuttaraɱ brahmacariyaɱ pariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati sattāhaɱ.

23. 'Siyā kho pana te Nigrodha evam assa, -- 'Antevāsikamyatā no Samaṇo Gotamo evam āhāti,' na kho pan' etaɱ Nigrodha evaɱ daṭṭhabbaɱ, yo eva vo ācariyo so eva vo ācariyo hotu. Siyā kho pana te Nigrodha evam assa, -- 'Uddesā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaɱ Nigrodha evaɱ daṭṭhabbaɱ, yo eva vo uddeso, so eva vo uddeso hotu. Siyā kho pana te Nigrodha evam assa, -- 'Ājīvā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaɱ Nigrodha evaɱ daṭṭhabbaɱ, yo eva vo ājīvo so eva vo ājīvo hotu. Siyā kho pana te Nigrodha evam assa, -- 'Ye no dhammā akusalā akusala-saɱkhātā sācariyakānaɱ, tesu patiṭṭhāpetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaɱ Nigrodha evaɱ daṭṭhabbaɱ, akusalā c' eva vo te dhammā hontu akusala-saɱkhātā sācariyakānaɱ. Siyā kho pana te Nigrodha evam assa, -- 'Ye no dhammā kusalā-kūsalasaɱkhātā sācariyakānaɱ, tehi vivicetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan' etaɱ Nigrodha evaɱ daṭṭhabbaɱ, kusalā c' eva vo te dhammā hontu kusala-saɱkhātā sācariyakānaɱ. Iti kho 'haɱ Nigrodha n' eva antevāsi-kamyatā evaɱ vadāmi, na pi uddesā cāvetu-kāmo evaɱ vadāmi,

[page 057]

na pi ājīvā cāvetu-kāmo evaɱ vadāmi, na pi ye vo dhammā akusalā akusala-saɱkhātā sācariyakānaɱ tesu patiṭṭhāpetu-kāmo evaɱ vadāmi, na pi ye vo dhammā kusalā kusala-saɱkhātā sācariyakānaɱ tehi vivecetu-kāmo evaɱ vadāmi. Santi ca kho Nigrodha akusalā dhammā appahīnā saɱkilesikā ponobhavikā saddarā dukkha-vipākā āyatiɱ jāti-jarā-maraṇiyā, yesāhaɱ pahānāya dhammaɱ desemi, {yathā}-paṭipannānaɱ vo saɱkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullatañ ca diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti.'

24. Evaɱ vutte te paribbājakā tuṇhī-bhūtā {maṅku-bhūtā} patta-kkhandhā adho-mukhā pajjhāyantā appaṭibhānā nisīdiɱsu, yathā taɱ Mārena pariyuṭṭhita-cittā.

Atha kho Bhagavato etad ahosi: 'Sabbe p' ime moghapurisā phuṭṭhā Pāpimatā, yatra hi nāma ekassa pi na evaɱ bhavissati -- "Handa mayaɱ aññāṇattham pi Samaṇe Gotame brahmacariyaɱ carāma, kiɱ karissati sattāho ti?"'

Atha kho Bhagavā Udumbarikāya paribbājakārāme sīhanādaɱ naditvā, vehāsaɱ abbhuggantvā, Gijjha-kūṭe pabbate paccuṭṭhāsi. Sandhāno gahapati tāvad eva Rājagahaɱ pāvisīti.

Udumbarika-Sīhanāda-Suttantaɱ Dutiyaɱ.

[page 058]

 


 

XXVI. Cakkavatti-Sīhanāda Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Magadhesu viharati Mātulāyaɱ. Tatra kho Bhagavā bhikkhū āmantesi 'Bhikkhavo ti.' 'Bhadante ti' te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:

'Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā.

'Kathañ ca pana bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo?

'Idha bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ, vedanāsu ... pe ... cittesu ... dhammesu dhammānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ. Evaɱ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhammadīpo dhamma-saraṇo anañña-saraṇo.

'Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave carataɱ sake pettike visaye na lacchati Māro {otāraɱ}, na lacchati Māro ārammaṇaɱ. Kusalānaɱ bhikkhave dhammānaɱ samādāna-hetu evam idaɱ puññaɱ pavaḍḍhatīti.'

[page 059]

2. Bhūta-pubbaɱ bhikkhave rājā Daḷhanemi nāma ahosi cakkavatti dhammiko dhamma-rājā cātur-anto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato.

Tass' imāni satta ratanāni ahesuɱ, seyyathīdaɱ cakkaratanaɱ, hatthi-ratanaɱ, assa-ratanaɱ, maṇi-ratanaɱ, itthi-ratanaɱ, gahapati-ratanaɱ, pariṇāyaka-ratanam eva sattamaɱ. {Paro-} sahassaɱ kho pan' assa puttā ahesuɱ sūrā vīraṅga-rūpā parasena-ppamaddanā. So imaɱ paṭhaviɱ sāgara-pariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi.

3. Atha kho bhikkhave rājā Daḷhanemi bahunnaɱ vassānaɱ bahunnaɱ vassa-satānaɱ bahunnaɱ vassa-sahassānaɱ accayena aññataraɱ purisaɱ āmantesi:

'Yadā tvaɱ ambho purisa passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ, atha me āroceyyāsīti.'

'Evaɱ devāti' kho bhikkhave so puriso rañño Daḷhanemikassa paccassosi.

'Addasā kho bhikkhave so puriso bahunnaɱ vassānaɱ bahunnaɱ vassa-satānaɱ bahunnaɱ vassa-sahassānaɱ accayena dibbaɱ cakka-ratanaɱ osakkitaɱ ṭhānā cutaɱ.

Disvā yena rājā Daḷhanemi ten' upasaɱkami, upasaɱkamitvā rājānaɱ Daḷhanemiɱ etad avoca:

'Yagghe deva jāneyyāsi dibbaɱ te cakka-ratanaɱ osakkitaɱ ṭhānā cutan ti?'

Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaɱ kumāraɱ āmantāpetvā etad avoca:

'Dibbaɱ kira me tāta kumāra cakka-ratanaɱ osakkitaɱ ṭhānā cutaɱ. Sutaɱ kho pana m' etaɱ -- "Yassa rañño cakkavattissa dibbaɱ cakka-ratanaɱ osakkati ṭhānā cavati;

na dāni tena raññā ciraɱ jīvitabbaɱ hotīti." Bhuttā kho pana me mānusakā kāmā,

[page 060]

samayo dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra imaɱ samudda-pariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesa-massuɱ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaɱ pabbajissāmīti.'

Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā, kesa-massuɱ ohāretvā, kāsāyāni vatthāni {acchādetvā}, agārasmā anagāriyaɱ pabbaji. Sattāha-pabbajite kho pana bhikkhave rājisimhi dibbaɱ cakka-ratanaɱ antaradhāyi.

4. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten' upasaɱkami, upasaɱkamitvā rājānaɱ khattiyaɱ muddhāvasittaɱ etad avoca:

'Yagghe deva jāneyyāsi dibbaɱ cakka-ratanaɱ antarahitan ti?'

Atha kho {bhikkhave} rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaɱvedesi. So yena ca rājisi ten' upasaɱkami, {upasaɱkamitvā} rājisiɱ etad avoca:

'Yagghe deva jāneyyāsi dibbaɱ cakka-ratanaɱ antarahitan ti?'

Evaɱ vutte bhikkhave rājisi rājānaɱ khattiyaɱ muddhāvasittaɱ etad avoca:

'Mā kho tvaɱ tāta dibbe cakka-ratane antarahite anattamano ahosi anattamanatañ ca paṭisaɱvedesi. Na hi te tāta dibbaɱ cakka-ratanaɱ pettikaɱ dāyajjaɱ. Iṅgha tvaɱ tāta ariye cakkavatti-vatte vattāhi. Ṭhānaɱ kho pan' etaɱ vijjati yan te ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaɱ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaɱ cakkaratanaɱ {pātu} bhavissati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāra-paripūran ti.'

[page 061]

5. 'Katamaɱ pan' etaɱ deva ariyaɱ cakkavatti-vattan ti?'

'Tena hi tvaɱ tāta dhammaɱ yeva nissāya dhammaɱ sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, dhammaddhajo dhamma-ketu dhammādhipateyyo dhammikaɱ rakkhāvaraṇa-guttiɱ saɱvidahassu anto-janasmiɱ bala-kāyasmiɱ khattiyesu anuyuttesu brāhmaṇa-gahapatikesu negama-jānapadesu Samaṇa-Brāhmaṇesu miga-pakkhīsu. Mā ca te tāta vijite adhamma-kāro pavattittha. Ye ca te tāta vijite adhanā assu, tesañ ca dhanam anuppadajjeyyāsi. Ye ca te tāta vijite Samaṇa-Brāhmaṇā mada-ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attānaɱ damenti, ekam attānaɱ samenti, ekam attānam parinibbāpenti, te kālena kālaɱ upasaɱkamitvā paripuccheyyāsi -- "Kiɱ bhante kusalaɱ kiɱ akusalaɱ, kiɱ sāvajjam kiɱ anavajjaɱ. kiɱ sevitabbaɱ kiɱ na sevitabbaɱ, kiɱ me kayiramānaɱ dīgharattaɱ ahitāya dukkhāya assa, kiɱ vā pana me kayiramānaɱ dīgha-rattaɱ hitāya sukhāya assāti?" Tesaɱ sutvā yaɱ akusalaɱ taɱ abhinivajjeyyāsi, yaɱ kusalaɱ taɱ samādāya vatteyyāsi. Idaɱ kho tāta taɱ ariyaɱ cakkavatti-vattan ti.'

'Evaɱ devāti' kho bhikkhave rājā khattiyo muddhāvasitto rājisissa paṭissutvā ariye cakkavatti-vatte vatti. Tassa ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaɱ nahātassa uposathikassa upari-pāsāda-varagatassa dibbaɱ cakka-ratanaɱ pātur ahosi sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāra-paripūraɱ. Disvā rañño khattiyassa muddhāvasittassa etad ahosi: 'Sutaɱ kho pana me taɱ -- "Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe paṇṇarase sīsaɱ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaɱ cakka-ratanaɱ pātu bhavati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāra-paripūraɱ,

[page 062]

so hoti cakkavattīti." Assaɱ nu kho ahaɱ rājā cakkavattīti.'

6. Atha kho bhikkhave rājā khattiyo muddhāvasitto uṭṭhāy' āsanā, ekaɱsaɱ uttarāsaṅgaɱ karitvā, vāmena hatthena bhiɱkāraɱ gahetvā, dakkhiṇena hatthena cakkaratanaɱ abbhukkiri: 'Pavattatu bhavaɱ cakka-ratanaɱ, abhivijinātu bhavaɱ cakka-ratanan ti.' Atha kho taɱ bhikkhave cakka-ratanaɱ puratthimaɱ disaɱ pavatti, anvad eva rājā cakkavatti saddhiɱ caturaṅginiyā senāya.

Yasmiɱ kho pana bhikkhave padese cakka-ratanaɱ patiṭṭhāsi, tattha rājā cakkavatti vāsaɱ upagacchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaɱkamitvā evam āhaɱsu:

'Ehi kho Mahārāja, sāgataɱ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.'

Rājā cakkavatti evam āha: 'Pāṇo na hantabbo. Adinnaɱ n' ādātabbaɱ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathā-bhuttañ ca bhuñjathāti.'

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

7. Atha kho taɱ bhikkhave cakka-ratanaɱ puratthimaɱ samuddaɱ ajjhogahetvā {paccuttaritvā} dakkhiṇaɱ disaɱ pavatti ... pe ... anuyuttā ahesuɱ. Atha kho taɱ bhikkhave cakka-ratanaɱ dakkhiṇaɱ samuddaɱ ajjhogahetvā paccuttāritvā pacchimaɱ disaɱ pavatti ... pe ... anuyuttā ahesuɱ.

[page 063]

Atha kho taɱ bhikkhave cakka-ratanaɱ pacchimaɱ samuddaɱ ajjhogahetvā paccuttaritvā uttaraɱ disaɱ pavatti, anvad eva rājā cakkavatti saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana bhikkhave padese cakkaratanaɱ {patiṭṭhāsi}, tattha rājā cakkavatti vāsaɱ upagacchi saddhiɱ caturaṅginiyā senāya. Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaɱkamitvā evam āhaɱsu:

'Ehi kho Mahārāja, sāgataɱ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.'

Rājā cakkavatti evam āha: 'Pāṇo na hantabbho. Adinnaɱ n' ādātabbaɱ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaɱ na pātabbaɱ. Yathā-bhuttañ ca bhuñjathāti.'

Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuɱ.

Atha kho taɱ bhikkhave cakka-ratanaɱ samudda-pariyantaɱ paṭhaviɱ abhivijinitvā tam eva rājadhāniɱ paccāgantvā rañño cakkavattissa antepura-dvāre attha-karaṇapamukhe akkhāhataɱ maññe aṭṭhāsi rañño cakkavattissa antepuraɱ upasobhayamānaɱ.

8. Dutiyo pi kho bhikkhave rājā cakkavatti ... Tatiyo pi kho bhikkhave rājā cakkavatti. ... Catuttho pi kho bhikkhave rājā cakkavatti. ... Pañcamo pi kho bhikkhave rājā cakkavatti. ... Chaṭṭho pi kho bhikkhave rājā cakkavatti. ... Sattamo pi kho bhikkhave rājā cakkavatti bahunnaɱ vassānaɱ bahunnaɱ vassa-satānaɱ bahunnaɱ vassa-sahassānaɱ accayena aññataraɱ purisaɱ āmantesi:

'Yadā kho tvaɱ ambho purisa passeyyāsi dibbaɱ cakkaratanaɱ osakkitaɱ ṭhānā cutaɱ, atha me āroceyyāsīti.'

'Evaɱ devāti' kho bhikkhave so puriso rañño cakkavattissa paccassosi.

Addasā kho bhikkhave so puriso bahunnaɱ vassānaɱ bahunnaɱ vassa-satānaɱ bahunnaɱ vassa-sahassānaɱ accayena dibbaɱ cakka-ratanaɱ osakkitaɱ ṭhānā cutaɱ.

Disvā yena rājā cakkavatti ten' upasaɱkami, upasaɱkamitvā rājānaɱ cakkavattiɱ etad avoca:

[page 064]

'Yagghe deva jāneyyāsi dibban te cakka-ratanaɱ osakkitaɱ ṭhānā cutan ti?'

Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaɱ kumāraɱ āmantāpetvā etad avoca:

'Dibbaɱ kira me tāta kumāra cakka-ratanaɱ osakkitaɱ thānā cutaɱ. Sutaɱ kho pana me taɱ -- "Yassa rañño cakkavattissa dibbaɱ cakka-ratanaɱ osakkati ṭhānā cavati, na dāni tena raññā ciraɱ jīvitabbaɱ hotīti." Bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra, imaɱ samudda-pariyantaɱ paṭhaviɱ paṭipajja. Ahaɱ pana kesa-massuɱ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmīti.'

'Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā, kesa-massuɱ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. Sattāha-pabbajite kho pana bhikkhave rājisimhi dibbaɱ cakka-ratanaɱ antaradhāyi.

9. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten' upasaɱkami, upasaɱkamitvā rājānaɱ khattiyaɱ muddhāvasittaɱ etad avoca:

'Yagghe deva jāneyyāsi dibbaɱ cakka-ratanaɱ antarahitan ti?'

Atha kho bhikkhave rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaɱvedesi, no ca kho rājisiɱ upasaɱkamitvā ariyaɱ cakkavatti-vattaɱ pucchi. So samaten' eva sudaɱ janapadaɱ pasāsati, tassa samatena janapadaɱ pasāsato na pubbe nāparaɱ janapadā pabbanti yathā taɱ pubbakānaɱ rājūnaɱ ariye cakkavatti-vatte vattamānānaɱ.

Atha kho bhikkhave amaccā pārisajjā gaṇaka-mahāmattā anīkaṭṭhā dovārikā mantass' ājīvino sannipatitvā rājānaɱ khattiyaɱ muddhāvasittaɱ upasaɱkamitvā etad avocuɱ:

[page 065]

'Na kho te deva samatena janapadaɱ pasāsato pubbe nāparaɱ janapadā pabbanti yathā taɱ pubbakānaɱ rājūnaɱ ariye cakkavatti-vatte vattamānāmaɱ. Saɱvijjanti kho te deva vijite amaccā pārisajjā gaṇaka-mahāmatta anīkaṭṭhā dovārikā mantass' ājīvino, mayañ c' eva aññe ca ye mayaɱ ariyaɱ cakkavatti-vattaɱ dhārema, {iṅgha} tvaɱ deva amhe ariyaɱ cakkavatti-vattaɱ puccha, tassa te mayaɱ ariyaɱ cakkavatti-vattaɱ puṭṭhā vyākarissāmāti.'

10. Atha kho bhikkhave rājā khattiyo {muddhāvasitto} amacce pārisajje gaṇaka-mahāmatte anīkaṭṭhe dovārike mantass' ājīvino sannipātāpetvā ariyaɱ cakkavatti-vattaɱ pucchi. Tassa te ariyaɱ cakkavatti-vattaɱ puṭṭhā vyākariɱsu. Tesaɱ sutvā dhammikaɱ hi kho rakkhāvaraṇaguttiɱ saɱvidahi, no ca kho adhanānaɱ dhanam anuppadāsi, adhanānaɱ dhane {ananuppadiyamāne} daliddiyaɱ vepullaɱ agamāsi. Daliddiye vepulla-gate aññataro puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyi. Tam etaɱ aggahesuɱ, gahetvā rañño khattiyassa muddhavasittassa dassesuɱ -- 'Ayaɱ deva puriso paresaɱ adinnaɱ theyyasaɱkhātaɱ ādiyīti.'

Evaɱ vutte bhikkhave rājā khattiyo muddhāvasitto taɱ purisaɱ etad avoca:

'Saccaɱ kira tvaɱ ambho purisa paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti?'

'Saccaɱ devāti.'

'Kiɱ kāraṇā ti?'

'Na hi deva jīvāmīti.'

[page 066]

Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- 'Iminā tvaɱ ambho purisa dhanena attanā ca jīvāhi, mātā-pitaro ca posehi, putta-dārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpehi sovaggikaɱ sukha-vipākaɱ sagga-saɱvattanikan ti.'

'Evaɱ devāti' kho bhikkhave so puriso rañño khattiyassa muddhāvasittassa paccassosi.

11. Aññataro pi kho bhikkhave puriso paresaɱ adinnaɱ theyya-saɱkhātam ādiyi. Tam enaɱ aggahesuɱ, gahetvā.

rañño khattiyassa {muddhāvasittassa} dassesuɱ -- 'Ayaɱ deva puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti.'

Evaɱ vutte bhikkhave rājā khattiyo muddhāvasitto purisaɱ etad avoca:

'Saccaɱ kira tvaɱ ambho purisa paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti?'

'Saccaɱ devāti.'

'Kiɱ kāraṇā ti?'

'Na hi deva jīvāmīti.'

Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- 'Iminā tvaɱ ambho purisa dhanena attanā ca upajīvāhi, mātā-pitaro ca posehi, puttadārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpehi, sovaggikaɱ sukha-vipākaɱ sagga-saɱvattanikan ti.'

'Evaɱ devāti' kho so bhikkhave puriso rañño khattiyassa muddhāvasittassa paccassosi.

12. Assosuɱ kho bhikkhave manussā: 'Ye kira bho paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyanti, tesaɱ rājā dhanam anuppadesīti.' Sutvāna tesaɱ etad ahosi -- 'Yan nūna mayam pi paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyeyyāmāti.'

Atha kho bhikkhave aññataro puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyi. Tam enaɱ aggahesuɱ, gahetvā rañño khattiyassa muddhāvasittassa dassesuɱ -- 'Ayaɱ deva puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti.'

[page 067]

Evaɱ vutte bhikkhave rājā khattiyo muddhāvasitto taɱ purisaɱ etad avoca:

'Saccaɱ kira tvaɱ ambho purisa paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti?'

'Saccaɱ devāti.'

'Kiɱ kāraṇā ti?'

'Na hi deva jīvāmīti.'

Atha kho bhikkhave rañño khattiyassa muddhāvasittassa etad ahosi: 'Sace kho ahaɱ yo yo paresaɱ adinnaɱ theyyasaɱkhātaɱ ādiyissati, tassa tassa dhanam anuppadāmi, evam idaɱ adinnādānaɱ pavaḍḍhissati. Yan nūnāhaɱ imaɱ purisaɱ sunisedhaɱ nisedheyyaɱ, mūla-ghaccaɱ kareyyaɱ, sīsam assa chindeyyan ti.'

Atha kho bhikkhave rājā khattiyo muddhāvasitto purise āṇāpesi: 'Tena hi bhaṇe imaɱ purisaɱ daḷhāya rajjuyā pacchā-bāhaɱ gāḷha-bandhanaɱ bandhitvā, khuramuṇḍaɱ karitvā, kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaɱ nisedhetha, mūlaghaccaɱ karotha, sīsam assa chindathāti.'

'Evaɱ devāti' kho bhikkhave te purisā rañño khattiyassa muddhāvasittassa paṭissutvā taɱ purisaɱ daḷhāya rajjuyā pacchā-bāhaɱ gāḷha-bandhanaɱ bandhitvā, khura-muṇḍaɱ karitvā, kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaɱ nisedhesuɱ, mūla-ghaccaɱ akaɱsu, sīsam assa chindiɱsu.

13. Assosuɱ kho bhikkhave manussā, -- 'Ye kira bho paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyanti, te rājā sunisedhaɱ nisedheti, mūla-ghaccaɱ karoti, sīsāni tesaɱ chindatīti.' Sutvāna tesaɱ etad ahosi: 'Yan nūna mayam pi tiṇhāni satthāni kārāpeyyāma, tiṇhāni satthāni kārāpetvā yesaɱ adinnaɱ theyya-saɱkhātaɱ ādiyissāma, te sunisedhaɱ nisedhessāma,

[page 068]

mūla-ghaccaɱ karissāma, sīsāni tesaɱ chindissāmāti.'

Te tiṇhāni satthāni kārāpesuɱ, tiṇhāni satthāni kārāpetvā gāma-ghātam pi upakkamiɱsu kātuɱ, nigama-ghātam pi upakkamiɱsu kātuɱ, nagara-ghātam pi upakkamiɱsu kātuɱ, pantha-dūhanam pi upakkamiɱsu kātuɱ. Te yesaɱ adinnaɱ theyya-saɱkhātaɱ ādiyanti, te sunisedhaɱ nisedhenti, mūla-ghaccaɱ karonti, sīsāni tesaɱ chindanti.

14. Iti kho bhikkhave adhanānaɱ dhane ananuppadiyamāne daliddiyaɱ vepullam agamāsi, daliddiye vepulla-gate adinnādānaɱ vepullam agamāsi, adinnādāne vepulla-gate satthaɱ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo vepullam agamāsi, musā-vāde vepulla-gate tesaɱ sattānaɱ āyu pi parihāyi, vaṇṇo pi parihāyi; tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ asīti-vassasahassāyukānaɱ manussānaɱ cattārīsaɱ vassa-sahassāyukā puttā ahesuɱ.

Cattārīsaɱ vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyi. Tam enaɱ aggahesuɱ, gahetvā rañño khattiyassa muddhāvasittassa dassesuɱ -- 'Ayaɱ deva puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti.'

Evaɱ vutte bhikkhave rājā khattiyo muddhāvasitto taɱ purisaɱ etad avoca:

'Saccaɱ kira tvaɱ ambho purisa paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti?'

'Na hi devāti' avaca, sampajāna-musā 'bhāsi.

15. Iti kho bhikkhave adhanānaɱ dhane ananuppadiyamāne daliddiyaɱ vepullam agamāsi, daliddiye vepulla-gate adinnādānaɱ vāpullam agamāsi, adinnādāne vepulla-gate satthaɱ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo vepullam agamāsi,

[page 069]

musā-vāde vepulla-gate tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyi, āyunā pi parihāya{mānānaɱ} vaṇṇena pi parihāyamānānaɱ cattārīsaɱ vassasahassāyukānaɱ manussānaɱ vīsati-vassa-sahassāyukā puttā ahesuɱ.

Vīsati-vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyi.

Tam enaɱ aññataro puriso rañño khattiyassa muddhāvasittassa ārocesi: 'Itthannāmo deva puriso paresaɱ adinnaɱ theyya-saɱkhātaɱ ādiyīti' pesuññam akāsi.

16. Iti kho bhikkhave adhanānaɱ dhane na anuppadiyamāne daliddiyaɱ vepullam agamāsi, daliddiye vepullagate adinnādānaɱ vepullam agamāsi ... pe ... {pisuṇāya} vācāya vepulla-gatāya tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyi, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ vīsati-vassa-sahassāyukānaɱ {manussānaɱ} dasa-vassa-sahassāyukā puttā ahesuɱ.

Dasa-vassa-sahassāyukesu bhikkhave manussesu ek' idaɱ sattā vaṇṇavanto honti, ek' idaɱ sattā dubbaṇṇā, tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijjhāyantā paresaɱ dāresu cārittaɱ āpajjiɱsu.

17. Iti kho bhikkhave adhanānaɱ dhane ananuppadiyamāne daliddiyaɱ vepullam agamāsi, daliddiye vepullagate {adinnādānaɱ} vepullam agamāsi ... pe ... kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre vepullagate tesaɱ sattānam āyu pi parihāyi vaṇṇo pi parihāyi, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ dasa-vassa-sahassāyukānaɱ manussānaɱ pañca-vassa-sahassāyukā puttā ahesuɱ.

Pañca-vassa-sahassāyukesu bhikkhave manussesu dve dhammā vepullam agamaɱsu, pharusā vācā samphappalāpo ca, dvīsu dhammesu vepulla-gatesu tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyi, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ pañcavassa-sahassāyukānaɱ manussānaɱ app ekacce aḍḍhateyya-vassa-sahassāyukā app ekacce dve vassa-sahassāyukā puttā ahesuɱ.

[page 070]

Aḍḍhateyya-vassa-sahassāyukesu bhikkhave manussesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyi, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ aḍḍhateyya-vassa-sahassāyukānaɱ manussānaɱ vassa-sahassāyukā puttā ahesuɱ.

Vassa-sahassāyukesu bhikkhave manussesu micchā-diṭṭi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāyā tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyi, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ vassasahassāyukānaɱ manussānaɱ pañca-vassa-satāyukā puttā ahesuɱ.

Pañca-vassa-satāyukesu bhikkhave manussesu tayo dhammā vepullam agamaɱsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyī, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ pañcavassa-satāyukānaɱ manussānaɱ app ekacce aḍḍhateyyavassa-satāyukā app ekacce dve-vassa-satāyukā puttā ahesuɱ.

Aḍḍhateyya-vassa-satāyukesu bhikkhave manussesu ime dhammā vepullam agamaɱsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na-kule-jeṭṭhāpacāyitā.

18. Iti kho bhikkhave adhanānaɱ dhane ananuppadiyamāne daliddiyam vepullam agamāsi, daliddiye vepullagate adinnādānaɱ vepullam agamāsi, adinnādāne vepullagate satthaɱ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, {pāṇātipāte} vepulla-gate musāvādo vepullam agamāsi, musā-vāde vepulla-gate {pisuṇā} vācā vepullam agamāsi, {pisuṇāya} vācāya vepulla-gatāya kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre vepulla-gate dve dhammā vepullam agamaɱsu pharusā vācā samphappalāpo ca.

[page 071]

Dvīsu dhammesu vepulla-gatesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate micchā-diṭṭhi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāya tayo dhammā vepullam agamaɱsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu ime dhammā vepullam agamaɱsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā nakule-jeṭṭhāpacāyitā, imesu dhammesu vepulla-gatesu tesaɱ sattānaɱ āyu pi parihāyi vaṇṇo pi parihāyi, tesaɱ āyunā pi parihāyamānānaɱ vaṇṇena pi parihāyamānānaɱ {aḍḍhateyya}-vassa-satāyukānaɱ manussānaɱ vassa-satāyukā puttā ahesuɱ.

19. Bhavissati bhikkhave so samayo, yaɱ imesaɱ manussānaɱ dasa-vassāyukā puttā bhavissanti. Dasa-vassāyukesu bhikkhave manussesu pañca-vassikā kumārikā alam-pateyyā bhavissanti. Dasa-vassāyukesu bhikkhave manussesu imāni rasāni antaradhāyissanti, seyyathīdaɱ sappi navanītaɱ telaɱ {madhu-pphāṇitaɱ} loṇaɱ. Dāsavassāyukesu bhikkhave manussesu kudrūsako aggaɱ bhojanānaɱ bhavissati. Seyyathā pi bhikkhave etarahi sāli-maɱsodano aggaɱ {bhojanānaɱ}, evam eva kho bhikkhave {dasa-vassāyukesu} manussesu kudrūsako aggaɱ bhojanānaɱ bhavissati. Dasa-vassāyukesu bhikkhave manussesu dasa kusala-kamma-pathā sabbena sabbaɱ antaradhāyissanti, dasa akusala-kamma-pathā ativiya dippissanti, dasa-vassāyukesu bhikkhave manussesu 'Kusalan' ti pi na bhavissati. Kuto pana kusalassa kārako? Dāsavassāyukesu bhikkhave manussesu ye te bhavissanti amatteyyā {apetteyyā} asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino,

[page 072]

te pujjā ca bhavissanti pāsaɱsā ca. Seyyathā pi bhikkhave etarahi {matteyyā} petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, te {pujjā} ca pāsaɱsā ca, evam eva kho bhikkhave dasa-vassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino, te {pujjā} ca bhavissanti pāsaɱsā ca.

20. Dasa-vassāyukesu bhikkhave manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācāriyabhariyā ti vā garūnaɱ dārā ti vā, sambhedaɱ loko gamissati yathā ajeḷakā kukkuṭa-sūkarā soṇa-sigālā. Dasa-vassāyukesu bhikkhave manussesu tesaɱ sattānaɱ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo vyāpādo, tibbo mano-padoso, tibbaɱ vadhaka-cittaɱ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaɱ vadhaka-cittaɱ. Seyyathā pi bhikkhave māgavikassa migaɱ disvā tibbo āghāto paccupaṭṭhito hoti tibbo viyāpādo tibbo mano-padoso tibbaɱ vadhaka-cittaɱ, evam eva kho bhikkhave dasa-vassāyukesu manussesu tesaɱ sattānaɱ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaɱ vadhaka-cittaɱ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo manopadoso tibbaɱ vadhaka-cittaɱ.

[page 073]

21. Dasa-vassāyukesu bhikkhave manussesu sattāhaɱ satthantarakappo bhavissati, te aññamaññam miga-saññaɱ paṭilabhissanti, tesaɱ tiṇhāni satthāni hatthesu pātubhavissanti, te tiṇhena satthena -- 'Esa migo esa migo ti' -- aññamaññaɱ jīvitā voropessanti. Atha kho tesaɱ bhikkhave sattānaɱ ekaccānaɱ evaɱ bhavissati, -- 'Mā ca mayaɱ kañci, mā c' amhe koci, yan nūna mayaɱ tiṇagahaṇaɱ vā vana-gahaṇaɱ vā rukkha-gahaṇam vā nadīviduggaɱ vā pabbata-visamaɱ vā pavisitvā vana-mūlaphalāhārā yāpeyyāmāti.' Te tiṇa-gahaṇaɱ vana-gahaṇaɱ rukkha-gahaṇaɱ nadī-viduggaɱ pabbata-visamaɱ pavisitvā sattāhaɱ vana-mūla-phalāhārā yāpeyyanti. Te tassa sattāhassa accayena tiṇa-gahaṇā vana-gahaṇā rukkhagahaṇā nadī-viduggā pabbata-visamā nikkhamitvā aññamaññaɱ āliṅgitvā sabhā gāyissanti samassāsissanti -'Diṭṭhā bho sattā jīvasi, diṭṭhā bho sattā jīvasīti.' Atha kho tesaɱ bhikkhave sattānaɱ evaɱ bhavissati -- 'Mayaɱ kho akusalānaɱ dhammānaɱ samādāna-hetu āyataɱ {ñāti-kkhayaɱ} pattā, yan nūna mayaɱ kusalaɱ kareyyāma.

Kiɱ kusalaɱ kareyyāma? Yan nūna mayaɱ pāṇātipātā virameyyāma, idaɱ kusalaɱ dhammaɱ samādāya vatteyyāmāti.' Te pāṇātipātā viramissanti, idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādāna-hetu āyunā pi vaḍḍhissanti vaṇṇena pi vaḍḍhissanti.

[page 074]

Tesaɱ āyunā pi vaḍḍhamānānaɱ vaṇṇena pi vaḍḍhamānānaɱ dasa-vassāyukānaɱ manussānaɱ vīsativassāyukā puttā bhavissanti.

22. Atha kho tesaɱ bhikkhave sattānaɱ evaɱ bhavissati, -- 'Mayaɱ kho kusalānaɱ dhammānaɱ samādāna-hetu āyunā pi vaḍḍhāma vaṇṇena pi vaḍḍhāma, yan nūna mayaɱ bhiyyoso-mattāya kusalaɱ kareyyāma. Yan nūna mayaɱ adinnādānā virameyyāma, kāmesu micchācārā virameyyāma, musā-vādā virameyyāma, {pisuṇāya} vācāya virameyyāma, pharusāya vācāya virameyyāma, samphappalāpā virameyyāma, abhijjhaɱ pajaheyyāma, vyāpādaɱ pajaheyyāma, micchā-diṭṭhiɱ pajaheyyāma, tayo dhamme pajaheyyāma adhamma-rāgaɱ visama-lobhaɱ micchādhammaɱ; yan nūna mayaɱ matteyyā assāma petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaɱ kusalaɱ dhammaɱ samādāya {vatteyyāmāti}.'

Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaɱ kusalaɱ dhammaɱ samādāya vattissanti. Te kusalānaɱ dhammānaɱ samādāna-hetu āyunā pi vaḍḍhissanti, vaṇṇena pi vaḍḍhissanti, tesaɱ āyunā pi vaḍḍhamānānaɱ vaṇṇena pi vaḍḍhamānānaɱ vīsati-vassāyukānaɱ manussānaɱ cattārīsa-vassāyukā puttā bhavissanti. Cattārīsa-vassāyukānaɱ manussānaɱ asītivassāyukā puttā bhavissanti. Asīti-vassāyukānaɱ manussānaɱ saṭṭhi-vassa-satāyukā puttā bhavissanti. Saṭṭhivassa-satāyukānaɱ manussānaɱ vīsaɱ-tīṇi-vassa-satāyukā puttā bhavissanti. Vīsaɱ-tīṇi-vassa-satāyukānaɱ manussānaɱ cattārīsaɱ-chabbassa-satāyukā puttā bhavissanti.

Cattārīsaɱ-chabbassa-satāyukānaɱ manussānaɱ dve-vassasahassāyukā puttā bhavissanti. Dve-vassa-sahassāyukānaɱ manussānaɱ cattāri-vassa-sahassāyukā puttā bhavissanti.

Cattāri-vassa-sahassāyukānaɱ manussānaɱ aṭṭha-vassasahassāyukā puttā bhavissanti. Aṭṭha-vassa-sahassāyukānaɱ manussānaɱ vīsati-vassa-sahassāyukā puttā bhavissanti. Vīsati-vassa-sahassā yukānaɱ manussānaɱ cattārīsaɱvassa-sahassāyukā puttā bhavissanti.

[page 075]

Cattārīsaɱ-vassasahassāyukānaɱ manussānaɱ asīti-vassa-sahassāyukā puttā bhavissanti.

23. Asīti-vassa-sahassāyukesu bhikkhave manussesu pañca-vassa-satikā kumārikā alaɱpateyyā bhavissanti.

Asīti-vassa-sahassāyukesu bhikkhave manussesu tayo ābādhā bhavissanti icchā anasanaɱ jarā. Asīti-vassasahassāyukesu bhikkhave manussesu ayaɱ Jambudīpo iddho c' eva bhavissati phīto ca, kukkuṭa-sampātikā gāmanigama-rājadhāniyo. Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaɱ Jambudīpo Avīci maññe phuṭo bhavissati manussehi seyyathā pi nala-vanaɱ vā sara-vanaɱ vā.

Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaɱ Bārāṇasī Ketumatī nāma rāja-dhānī bhavissati iddhā c' eva phītā ca bahujanā ca ākiṇṇa-manussā ca subhikkhā ca.

Asīti-vassa-sahassāyukesu bhikkhave manussesu imasmiɱ Jambudīpe caturāsīti-nagara-sahassāni bhavissanti Ketumatī-rājadhāni-pamukhāni.

24. Asīti-vassa-sahassāyukesu bhikkhave manussesu Ketumatiyā rājadhāniyā Saɱkho nāma rājā uppajjissati cakkavatti dhammiko dhamma-rājā cāturanto {vijitāvī} janapadatthāvariyappatto satta-ratana-samannāgato. Tass' imāni {satta} ratanāni bhavissanti, seyyathīdaɱ cakka-ratanaɱ hatthi-ratanaɱ assa-ratanaɱ maṇi-ratanaɱ itthiratanaɱ gahapati-ratanaɱ pariṇāyaka-ratanam eva sattamaɱ. {Paro-}sahassaɱ kho pan' assa puttā bhavissanti sūrā vīraṅga-rūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgara-pariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.

25. Asīti-vassa-sahassāyukesu bhikkhave manussesu Metteyyo nāma Bhagavā loke uppajjissati arahaɱ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaɱ Buddho Bhagavā,

[page 076]

seyyathā pi 'ham etarahi loke uppanno arahaɱ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaɱ Buddho Bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ sadeva-manussaɱ sayaɱ abhiññā sacchikatvā pavedessati, seyyathā pi 'haɱ etarahi imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ sadeva-manussaɱ sayaɱ abhiññā sacchikatvā pavedemi.

So dhammaɱ desissati ādi-kalyāṇaɱ majjhe-kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañjanaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsessati, seyyathā pi 'ham etarahi dhammaɱ desemi ādi-kalyāṇaɱ majjhe-kalyāṇaɱ pariyosāna-kalyāṇaɱ sātthaɱ savyañjanaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsemi. So aneka-sahassaɱ bhikkhu-saɱghaɱ pariharissati, seyyathā pi 'haɱ etarahi aneka-sataɱ bhikkhusaɱghaɱ pariharāmi.

26. Atha kho bhikkhave Saɱkho nāma rājā yen' assa yūpo raññā Mahā-Panādena kārāpito, taɱ yūpaɱ ussāpetvā ajjhāvasitvā daditvā vissajjetvā samaṇa-brāhmaṇakapaṇiddhika-vanibbaka-yācakānaɱ dānaɱ datvā Metteyyassa Bhagavato arahato Sammā-Sambuddhassa santike kesa-massuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissati. So evaɱ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kula-puttā sammad eva agārasmā anagāriyaɱ pabbajanti,

[page 077]

tad anuttaraɱ brahmacariyaɱ pariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissati.

27. 'Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā.

Kathañ ca bhikkhave bhikkhu atta-dīpo viharati attasaraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaɱ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ. Evaɱ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo dhamma-dīpo dhamma-saraṇo anañña-saraṇo.

28. 'Gocare bhikkhave caratha sake pettike visaye.

Gocare bhikkhave carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhissatha, sukhena pi vaḍḍhissatha, bhogena pi vaḍḍhissatha, balena pi vaḍḍhissatha.

'Kiñ ca bhikkhave bhikkhuno āyusmiɱ? Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saɱkhāra-samannāgataɱ iddhipādaɱ bhāveti, viriya-samādhi ... pe ... citta-samādhi ... vīmaɱsā-samādhi-padhāna-saɱkhārasamannāgataɱ iddhipādaɱ bhāveti. So imesam catunnaɱ iddhipādānaɱ bhāvitattā bahulīkatattā ākaṅkhamāno kappaɱ vā tiṭṭheyya kappāvasesaɱ vā. Idaɱ kho bhikkhave bhikkhuno āyusmiɱ vadāmi.

'Kiñ ca bhikkhave bhikkhuno vaṇṇasmiɱ? Idha bhikkhave bhikkhu sīlavā hoti, Pātimokkha-saɱvarasaɱvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,

[page 078]

samādāya sikkhati sikkhāpadesu.

Idaɱ kho bhikkhave bhikkhuno vaṇṇasmiɱ.

'Kiñ ca bhikkhave bhikkhuno sukhasmiɱ? Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusaladhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhama-jjhānaɱ upasampajja viharati, vitakka-vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso {ekodibhāvaɱ} avitakkaɱ avicāraɱ samādhijam pīti-sukhaɱ dutiyajjhānaɱ ... pe ... tatiya-jjhānaɱ ... pe ... catutthajjhānaɱ upasampajja viharati. Idaɱ kho bhikkhave bhikkhuno sukhasmiɱ.

'Kiñ ca bhikkhave bhikkhuno bhogasmiɱ? Idha bhikkhave bhikkhu mettā-sahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthaɱ. Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Karuṇā-{sahagatena} cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena {averena} avyāpajjhena pharitvā viharati. Idaɱ kho bhikkhave bhikkhuno bhogasmiɱ.

'Kiñ ca bhikkhave bhikkhuno balasmiɱ. Idha bhikkhave bhikkhu āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Idaɱ kho bhikkhave bhikkhuno balasmiɱ.

'Nāhaɱ bhikkhave aññaɱ eka-balam pi samanupassāmi evaɱ duppasahaɱ yathayidaɱ bhikkhave Māra-balaɱ, kusalānaɱ bhikkhave dhammānaɱ samādāna-hetu evam idam puññaɱ pavaḍḍhatīti.'

[page 079]

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

Cakkavatti-Sīhanāda-Suttantaɱ Tatiyaɱ.

[page 080]

 


 

XXVII. Aggañña Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāra-mātu pāsāde. Tena kho pana samayena Vāseṭṭha-Bhāradvājā bhikkhūsu parivasanti bhikkhubhāvaɱ ākaṅkhamānā. Atha kho Bhagavā sāyaṇhasamayaɱ patisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaɱ abbhokāse caṅkamati.

2. Addasā kho Vāseṭṭho Bhagavantaɱ sāyaṇha-samayaɱ patisallānā vuṭṭhitaɱ pāsādā orohitvā pāsāda-{pacchāyāyaɱ} abbhokāse caṅkamantaɱ. Disvā Bhāradvājaɱ āmantesi:

'Ayaɱ āvuso Bhāradvāja Bhagavā sāyaṇha-samayaɱ patisallānā vuṭṭhito pāsādā orohitvā pāsāda-pacchāyāyaɱ abbhokāse caṅkamati. Āyām' āvuso Bhāradvāja yena Bhagavā ten' upasaɱkamissāma. App eva nāma labheyyāma Bhagavato santikā dhammiɱ kathaɱ savanāyāti.'

'Evam āvuso ti' kho Bhāradvājo Vāseṭṭhassa paccassosi.

Atha kho Vāseṭṭha-Bhāradvājā yena Bhagavā ten' upasaɱkamiɱsu, upasaɱkamitvā Bhagavantaɱ abhivādetvā Bhagavantaɱ caṅkamantaɱ anucaṅkamiɱsu.

3. Atha kho Bhagavā Vāseṭṭhaɱ āmantesi:

[page 081]

'Tumhe khv attha Vāseṭṭha brāhmaṇa-jaccā brāhmaṇakulīnā brāhmaṇa-kulā agārasmā anagāriyaɱ pabbajitā.

Kacci vo Vāseṭṭha brāhmaṇā na akkosanti na paribhāsantīti?'

'Taggha no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.'

'Yathā-kathaɱ pana vo Vāseṭṭha brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti?'

'Brāhmaṇā bhante evam āhaɱsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahma-nimmitā Brahma-dāyādā. Te tumhe seṭṭhaɱ vaṇṇaɱ hitvā hīnam attha vaṇṇaɱ {ajjhūpagatā}, yadidaɱ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaɱ na sādhu, tayidaɱ nappatirūpaɱ, yaɱ tumhe seṭṭhaɱ vaṇṇaɱ hitvā hīnam attha vaṇṇaɱ ajjhūpagatā, yadidaɱ muṇḍake samaṇake ibbhe kaṇhe bandhu-pādāpacce ti." Evaɱ kho no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.'

4. 'Taggha vo Vāseṭṭha brāhmaṇā porāṇaɱ assarantā evam āhaɱsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo;

brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā" ti. Dissanti kho pana Vāseṭṭha brāhmaṇānaɱ brāhmaṇiyo utuniyo pi gabbhiniyo pi vijāyamānā pi pāyamānā pi,

[page 082]

te ca brāhmaṇā yonijā va samānā evam āhaɱsu: "Brāhmaṇo va seṭṭho vaṇṇo ... pe ... Brahma-dāyādā ti." Te Brahmānañ c' eva abbhācikkhanti musā ca bhāsanti bahuñ ca apuññaɱ pasavanti.'

5. 'Cattāro 'me Vāseṭṭha vaṇṇā, Khattiyā Brāhmaṇā Vessā Suddā. Khattiyo pi kho Vāseṭṭha idh' ekacco pāṇātipāti hoti, adinnādāyi hoti, kāmesu micchā-cāri hoti, musā-vādi hoti, pisuṇā-vāco hoti, pharusā-vāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpanna-citto hoti, micchā-diṭṭhi hoti. Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saɱkhātā, sāvajjā sāvajja-saɱkhātā, asevitabbā asevitabba-saɱkhātā, nālam-ariyā nālam-ariyasaṅkhātā, kaṇhā kaṇha-vipākā viññū-garahitā, Khattiye pi te idh' ekacce sandissanti. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha idh' ekacco pāṇātipāti ... pe ... micchādiṭṭhi hoti. Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saɱkhāta ... pe ... kaṇhā kaṇha-vipākā viññūgarahitā, Sudde pi te idh' ekacce sandissanti.

6. 'Khattiyo pi kho Vāseṭṭha idh' ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musā-vādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā-diṭṭhi hoti. Iti kho Vāseṭṭha ye 'me dhammā kusalā kusala-saɱkhātā anavajjā anavajja-saɱkhātā sevitabbā sevitabba-saɱkhātā alam-ariyā alam-ariya-saṅkhātā sukkā sukka-vipākā viññuppasatthā, khattiye pi te idh' ekacce sandissanti. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha, ... pe ... Suddo pi kho Vāseṭṭha idh' ekacco pāṇātipātā paṭivirato hoti ... pe

[page 083]

. . . anabhijjhālū hoti, avyāpanna-citto hoti, sammā-diṭṭhi

hoti. Iti kho Vāseṭṭha ye 'me dhammā kusalā kusalasaɱkhātā anavajjā anavajja-saɱkhātā sevitabbā sevitabbasaɱkhātā alam-ariyā alam-ariya-saɱkhātā sukkā sukkavipākā viññuppasatthā, Sudde pi te idh' ekacce sandissanti.

7. 'Imesu kho Vāseṭṭha catūsu vaṇṇesu evam ubhayavokiṇṇesu vattamānesu kaṇha-sukkesu dhammesu viññūgarahitesu c' eva viññū-pasatthesu ca yad ettha brāhmaṇā evam āhaɱsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo;

brāhmaṇā va sujjhanti no abrāhmaṇā, brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā ti" -- taɱ tesaɱ viññū nānujānanti. Taɱ kissa hetu? Imesaɱ hi Vāseṭṭha catunnaɱ vaṇṇānaɱ yo hoti bhikkhu arahaɱ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇabhava-saṅyojano sammad-aññā vimutto, so tesaɱ aggam akkhāyati dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

8. 'Tadaminā p' etaɱ Vāseṭṭha pariyāyena veditabbaɱ yathā dhammo seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

'Jānāti kho Vāseṭṭha rājā Pasenadi-Kosalo: "Samaṇo Gotamo anuttaro Sakya-kulā pabbajito" ti. Sakyā kho pana Vāseṭṭha rañño Pasenadi-Kosalassa anuyuttā bhavanti. Karonti kho Vāseṭṭha Sakyā raññe Pasenadimhi Kosale nipaccakāraɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīci-kammaɱ. Iti kho Vāseṭṭha yaɱ karonti Sakyā raññe Pasenadimhi Kosale nipaccakāraɱ abhivādanaɱ paccuṭṭhānaɱ añjali-kammaɱ sāmīci-kammaɱ, karoti taɱ rājā Pasenadi-Kosalo Tathāgate nipaccakāraɱ abhivādanaɱ paccuṭṭhānaɱ añjali-kammaɱ sāmīcikammaɱ

[page 084]

-- "Nanu sujāto Samaṇo Gotamo? Dujjāto 'ham asmi; balavā Samaṇo Gotamo, dubbalo 'ham asmi;

pāsādiko Samaṇo Gotamo, dubbaṇṇo 'ham asmi; mahesakkho Samaṇo Gotamo, appesakkho 'ham asmīti." Atha kho taɱ dhammaɱ yeva sakkaronto dhammaɱ garukaronto dhammaɱ mānento dhammaɱ pūjento dhammaɱ apacāyamāno, evaɱ rājā Pasenadi-Kosalo Tathāgate nipaccakāraɱ karoti abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīci-kammaɱ. Iminā kho etaɱ Vāseṭṭha pariyāyena veditabbaɱ yathā dhammo seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

9. 'Tumhe khv attha Vāseṭṭha nānā-jaccā nānā-nāmā nānā-gottā nānā-kulā agārasmā anagāriyaɱ pabbajitā.

"Ke tumhe ti?" puṭṭhā samānā, "Samaṇā Sakya-puttiy' {amhāti}" paṭijānātha. Yassa kho pan' assa Vāseṭṭha Tathāgate saddhā niviṭṭhā mūla-jātā patiṭṭhitā daḷhā asaɱhārikā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiɱ, tass' etaɱ kallaɱ vacanāya: "Bhagavato 'mhi putto oraso mukhato jāto dhamma-jo dhamma-nimmito dhamma-dāyādo" ti.

Taɱ kissa hetu? Tathāgatassa h' etaɱ Vāseṭṭha adhivacanaɱ -- "Dhamma-kāyo iti pi Brahma-kāyo iti pi, Dhamma-bhūto iti pi Brahma-bhūto iti pīti."

10. 'Hoti kho so Vāseṭṭha {samayo} yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko saɱvaṭṭati. Saɱvaṭṭamāne loke yebhuyyena sattā Ābhassara-saɱvaṭṭanikā honti. Te tattha honti manomayā pīti-bhakkhā sayampabhā antalikkha-carā subhaṭṭhāyino ciram {dīgham} addhānaɱ tiṭṭhanti. Hoti kho so Vāseṭṭha samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā Ābhassarakāyā cavitvā itthattaɱ āgacchanti.

[page 085]

Te ca honti manomayā pīti-bhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraɱ dīgham addhānaɱ tiṭṭhanti.

11. 'Ekodakī-bhūtaɱ kho pana Vāseṭṭha tena samayena hoti andha-kāro andhakāra-timisā. Na candima-suriyā paññāyanti, na nakkhattāni tāraka-rūpāni paññāyanti, na rattin-divā paññāyanti, na māsaddha-māsā paññāyanti, na utu-saɱvaccharā paññāyanti, na itthi-pumā paññāyanti. Sattā sattā tv eva saṅkhyaɱ gacchanti. Atha kho tesaɱ Vāseṭṭha sattānaɱ kadāci karahaci dīghassa addhuno accayena rasa-paṭhavī udakasmiɱ samatāni. Seyyathā pi nāma {payaso} tattassa nibbāyamānassa upari santānakaɱ hoti, evam evaɱ pātur ahosi. Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā, seyyathā pi nāma sampannaɱ vā sappi, sampannaɱ vā navanītaɱ, evaɱ vaṇṇā ahosi; seyyathā pi nāma khuddamadhu anelakaɱ evam assādā ahosi.

12. 'Atha kho Vāseṭṭha aññataro satto lola-jātiko, "Ambho kim ev' idaɱ bhavissatīti?" rasa-paṭhaviɱ aṅguliyā sāyi. Tassa rasa-paṭhaviɱ aṅguliyā sāyato acchādesi, taṇhā c' assa okkami. Aññatare pi kho Vāseṭṭha sattā tassa sattassa diṭṭhānugatiɱ āpajjamānā rasa-paṭhaviɱ aṅguliyā sāyiɱsu. Tesaɱ rasa-paṭhaviɱ aṅguliyā sāyataɱ acchādesi, taṇhā ca tesaɱ {okkami}.

Atha kho te Vāseṭṭha sattā rasa-paṭhaviɱ hatthehi ālumpa-kārakaɱ upakkamiɱsu paribhuñjituɱ. Yato kho Vāseṭṭha sattā rasa-paṭhaviɱ hatthehi ālumpakārakaɱ upakkamiɱsu paribhuñjituɱ,

[page 086]

atha tesaɱ sattānaɱ sayam-pabhā antaradhāyi. Sayam-pabhāya antarahitāya candima-suriyā pātur ahaɱsu. Candimasuriyesu pātu-bhūtesu, nakkhattāni tāraka-rūpāni pātur ahaɱsu. Nakkhattesu tāraka-rūpesu pātu bhūtesu, rattindivā paññāyiɱsu. Rattin-divesu paññāyamānesu, māsaddha-māsā paññāyiɱsu. Māsaddha-māsesu paññāyamānesu, utu-saɱvaccharā paññāyiɱsu. Ettāvatā kho Vāseṭṭha ayaɱ loko puna vivaṭṭo hoti.

13. 'Atha kho te Vāseṭṭha sattā rasa-pathaviɱ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraɱ dīgham addhānaɱ aṭṭhaɱsu. Yathā yathā kho te Vāseṭṭha sattā rasapaṭhaviɱ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraɱ dīgham addhānaɱ aṭṭhaɱsu, tathā tathā tesaɱ sattānaɱ kharattañ c' eva kāyasmiɱ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. Ek' idaɱ sattā vaṇṇavanto honti, ek' idaɱ dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." Tesaɱ vaṇṇātimāna-paccayā mānātimāna-jātikānaɱ rasa-paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya sannipatiɱsu, sannipatitvā anutthuniɱsu, -- "Aho rasaɱ, aho rasan ti." Tad etarahi pi manussā kiñcid eva sādhu rasaɱ labhitvā evam āhaɱsu, "Aho rasaɱ, aho rasan ti." Tad eva porāṇaɱ aggaññaɱ akkharaɱ anupatanti, na tv ev' assa atthaɱ ājānanti.

14. 'Atha kho tesaɱ Vāseṭṭha sattānaɱ rasāya paṭhaviyā antarahitāya bhūmi-pappaṭako pātur ahosi.

[page 087]

Seyyathā pi nāma ahicchattako, evam evaɱ pātur ahosi. So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno. Seyyathā pi nāma sampannaɱ vā sappi sampannaɱ vā navanītaɱ, evaɱ-vaṇṇo ahosi. Seyyathā pi nāma khuddaɱ madhuɱ aneḷakaɱ, evam assādo ahosi. Atha kho te Vāseṭṭha sattā bhūmi-pappaṭakaɱ upakkamiɱsu paribhuñjituɱ. Te taɱ paribhuñjantā tam-bhakkhā tadāhārā ciraɱ dīgham addhānaɱ aṭṭhaɱsu. Yathā yathā kho te Vāseṭṭha sattā bhūmi-pappaṭakaɱ paribhuñjantā tam-bhakkhā tad-āhārā ciraɱ {dīgham} addhānaɱ aṭṭhaɱsu, tathā tathā tesaɱ sattānaɱ bhiyyoso-mattāya kharattañ c' eva kāyasmiɱ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha.

Ek' idaɱ sattā vaṇṇavanto honti, ek' idaɱ sattā dubbaṇṇā.

Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." Tesaɱ vaṇṇātimāna-paccayā mānātimānajātikānaɱ bhūmi-pappaṭako antaradhāyi. Bhūmi-pappaṭake antarahite badālatā pātur ahosi. Seyyathā pi nāma kalambukā, evam evaɱ pātur ahosi. Sā ahosi vaṇṇasampannā gandha-sampannā rasa-sampannā. Seyyathā pi nāma sampannaɱ vā sappi sampannaɱ vā navanītaɱ, evaɱ-vaṇṇā ahosi. Seyyathā pi nāma khudda-madhuaneḷakaɱ, evam assādā ahosi.

15. 'Atha kho te Vāseṭṭha sattā badālataɱ upakkamiɱsu paribhuñjituɱ. Te tam paribhuñjantā tam-bhakkhā tad-āhārā ciraɱ dīgham addhānaɱ aṭṭhaɱsu. Yathā yathā kho te Vāseṭṭha sattā badālataɱ paribhuñjantā tambhakkhā tad-āhārā ciraɱ dīgham addhānaɱ {aṭṭhaɱsu}, tathā-tathā tesaɱ sattānaɱ bhiyyoso-mattāya kharattañ c' eva kāyasmiɱ okkami vaṇṇa-vevaṇṇatā ca paññāyittha.

[page 088]

Ek' idaɱ sattā vaṇṇavanto honti, ek' idaɱ sattā dubbaṇṇā.

Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." Tesaɱ vaṇṇātimāna-paccayā mānātimāna-jātikānaɱ badālatā antaradhāyi. Badālatāya antarahitāya sannipatiɱsu, sannipatitvā {anutthuniɱsu}, -"Ahu vata no, ahāyi vata no badālatā ti." Tad etarahi pi manussā kenacid eva dukkha-dhammena puṭṭhā evam āhaɱsu: "Ahu vata no, ahāyi vata no ti." Tad eva porāṇaɱ aggaññaɱ akkharaɱ anupatanti, na tv ev' assa atthaɱ ājānanti.

16. 'Atha kho tesaɱ Vāseṭṭha sattānaɱ badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso sugandho taṇḍula-pphalo. Yan taɱ sāyaɱ sāyam-āsāya āharanti, pāto taɱ hoti pakkaɱ paṭivirūḷhaɱ. Yan taɱ pāto pātar-āsāya āharanti sāyaɱ taɱ hoti pakkaɱ paṭivirūḷhaɱ, nāpadānaɱ paññāyati. Atha kho te Vāseṭṭha sattā akaṭṭha-pākaɱ sāliɱ paribhuñjantā tam-bhakkhā tadāhārā ciraɱ dīgham addhānaɱ aṭṭhaɱsu. Yathā yathā kho te Vāseṭṭha sattā akaṭṭha-pākaɱ sāliɱ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraɱ dīgham addhānaɱ aṭṭhaɱsu, tathā tathā tesaɱ sattānaɱ bhiyyoso-mattāya kharattañ c' eva kāyasmiɱ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha.

Itthiyā ca itthi-liṅgaɱ pātur ahosi, purisassa purisa-liṅgaɱ.

Itthī ca sudaɱ ativelaɱ purisaɱ upanijjhāyati, puriso ca itthiɱ. Tesaɱ ativelaɱ aññam aññaɱ upanijjhāyataɱ sārāgo udapādi, pariḷāho kāyasmiɱ okkami. Te pariḷāhapaccayā methunaɱ dhammaɱ paṭiseviɱsu. Ye kho pana te Vāseṭṭha tena samayena sattā passanti methunaɱ dhammaɱ paṭisevante, aññe paɱsuɱ khipanti, aññe seṭṭhiɱ khipanti,

[page 089]

aññe gomayaɱ khipanti, -- "Nassa asuci, nassa asucīti. Kathaɱ hi nāma satto sattassa evarūpaɱ karissatīti?" Tad etarahi pi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya aññe paɱsuɱ khipanti, aññe seṭṭhim khipanti, aññe gomayaɱ khipanti. Tad eva porāṇaɱ aggaññaɱ akkharaɱ anupatanti, na tv ev' assa atthaɱ ājānanti.

17. 'Adhamma-sammataɱ kho pana Vāseṭṭha tena samayena hoti, tad etarahi dhamma-sammataɱ. Ye kho pana Vāseṭṭha tena samayena sattā methunaɱ dhammaɱ paṭisevanti, te māsam pi dve-māsam pi na labhanti gāmaɱ vā nigamaɱ vā pavisituɱ. Yato kho Vāseṭṭha te sattā tasmiɱ samaye asaddhamme ativelaɱ pātavyataɱ āpajjiɱsu, atha agārāni upakkamiɱsu kātuɱ tass' eva asaddhammassa paṭicchādanatthaɱ. Atha kho Vāseṭṭha aññatarassa sattassa alasa-jātikassa etad ahosi: "Ambho kim evāhaɱ vihaññāmi sāliɱ āharanto sāyaɱ sāyam-āsāya pāto pātar-āsāya? Yannūnāhaɱ sāliɱ āhareyyaɱ sakid eva sāya-pātar-āsāyāti." Atha kho so Vāseṭṭha satto sāliɱ āhāsi sakid eva sāya-pātar-āsāya. Atha kho Vāseṭṭha aññataro satto yena so satto ten' upasaɱkami, upasaɱkamitvā taɱ sattaɱ etad avoca: "Ehi bho satta sālāhāraɱ gamissāmāti." "Alaɱ bho satta āhato me sāli sakid eva sāya-pātar-āsāyāti." Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiɱ āpajjamāno sāliɱ āhāsi sakid eva dvīhāya, "Evam pi kira bho sādhūti." Atha kho {Vāseṭṭha} aññataro satto yena so satto ten' upasaɱkami, upasaɱkamitvā taɱ sattaɱ etad avoca:

[page 090]

"Ehi bho satta sālāhāraɱ gamissāmāti." "Alaɱ bho satta āhato me sāli sakid eva dvīhāyāti." Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiɱ āpajjamāno sāliɱ āhāsi sakid eva catuhāya, "Evam pi kira bho sādhūti." Atha kho Vāseṭṭha aññataro satto yena so satto ten' upasaɱkami, upasaɱkamitvā taɱ sattaɱ etad avoca: "Ehi bho satta sālāhāraɱ gamissāmāti." "Alaɱ bho satta āhato me sāli sakid eva catuhāyāti." Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiɱ āpajjamāno sāliɱ āhāsi sakid eva aṭṭhāhāya, "Evam pi kira bho sādhūti." Yato kho te Vāseṭṭha sattā sannidhi-kārakaɱ sāliɱ upakkamiɱsu paribhuñjituɱ, atha kaṇo pi taṇḍulaɱ pariyonandhi, thuso pi taṇḍulaɱ pariyonandhi, lūnam pi nappaṭivirūḷhaɱ apadānaɱ paññāyittha, saṇḍa-saṇḍā sāliyo aṭṭhaɱsu.

18. 'Atha kho te Vāseṭṭha sattā sannipatiɱsu, sannipatitvā anutthuniɱsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, mayaɱ hi pubbe manomayā ahumha pītibhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraɱ dīgham addhānaɱ aṭṭhamha. Tesaɱ no amhākaɱ kadāci karahaci dīghassa addhuno accayena rasa-paṭhavī udakasmiɱ samatāni. Sā ahosi vaṇṇa-sampannā gandhasampannā rasa-sampannā. Te mayaɱ rasa-pathaviɱ hatthehi ālumpa-kārakaɱ upakkamimha paribhuñjituɱ, tesaɱ no rasa-paṭhaviɱ hatthehi ālumpa-kārakaɱ upakkamataɱ paribhuñjituɱ sayam-pabhā antaradhāyi.

12 Sayam-pabhāya antarahitāya, candima-suriyā pātur ahaɱsu. Candima-suriyesu pātu bhūtesu nakkhattāni tāraka-rūpāni pātur ahaɱsu.

[page 091]

Nakkhattesu tāraka-rūpesu pātu bhūtesu rattiɱ-divā paññāyiɱsu. Rattiɱ-divesu paññāyamānesu māsaddha-māsā paññāyiɱsu. Māsaddhamāsesu paññāyamānesu utu-saɱvaccharā paññāyiɱsu. Te mayaɱ rasa-paṭhaviɱ paribhuñjantā tam-bhakkhā tadāhārā ciraɱ dīgham addhānaɱ aṭṭhamha, tesaɱ no pāpakānaɱ ñeva akusalānaɱ dhammānaɱ pātu-bhāvā rasapaṭhavī antaradhāyi. Rasa-paṭhaviyā antarahitāya bhūmipappaṭako pātur ahosi. So ahosi vaṇṇa-sampanno gandhasampanno rasa-sampanno. Te mayaɱ bhūmi-pappaṭakaɱ upakkamimha paribhuñjituɱ. Te mayaɱ taɱ paribhuñjantā tam-bhakkhā tad-āhārā ciraɱ dīgham addhānaɱ aṭṭhamha. Tesaɱ no pāpakānaɱ ñeva akusalānaɱ dhammānaɱ pātu-bhāvā bhūmi-pappaṭako antaradhāyi. Bhūmipappaṭake antarahite badālatā pātur ahosi. Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampanna. Te mayaɱ badālataɱ upakkamimha paribhuñjituɱ. Te mayaɱ taɱ paribhuñjantā tam-bhakkhā tad-āhārā ciraɱ dīgham addhānaɱ aṭṭhamha. Tesaɱ no pāpakānaɱ ñeva akusalānaɱ dhammānaɱ pātu-bhāvā badālatā antaradhāyi.

Badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso suddho sugandho taṇḍula-pphalo. Yan taɱ sāyaɱ sāyam-āsāya āharāma pāto taɱ hoti pakkaɱ paṭivirūḷhaɱ. Yan taɱ pāto pātar-āsāya āharāma, sāyan taɱ hoti pakkaɱ paṭivirūḷhaɱ, nāpadānaɱ paññāyittha. Te mayaɱ akaṭṭha-pākaɱ sāliɱ paribhuñjantā tam-bhakkhā tad-āhārā ciraɱ dīgham addhānaɱ aṭṭhamha. Tesaɱ no pāpakānaɱ ñeva akusalānaɱ dhammānaɱ pātu-bhāvā kaṇo pi taṇḍulam pariyonandhi, thuso pi taṇḍulam pariyonandhi, lūnam pi na paṭivirūḷhaɱ, apadānaɱ paññāyittha, saṇḍasaṇḍā sāliyo ṭhitā.

[page 092]

Yan nūna mayaɱ sāliɱ vibhajeyyāma, mariyādaɱ ṭhapeyyāmāti."

'Atha kho te Vāseṭṭha sattā sāliɱ vibhajiɱsu, mariyādaɱ ṭhapesuɱ.

19. 'Atha kho Vāseṭṭha aññataro satto lolajātiko sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñji. Tam enaɱ aggahesuɱ, gahetvā etad avocuɱ: "Pāpakaɱ vata bho satta karosi, yatra hi nāma sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñjasi. Mā ssu bho satta puna pi evarūpam akāsīti." "Evaɱ bho ti" kho Vāseṭṭha so satto tesaɱ sattānaɱ paccassosi. Dutiyam pi kho Vāseṭṭha so satto ... pe ... Tatiyam pi kho Vāseṭṭha so satto sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ {ādiyitvā} paribhuñji. Tam enaɱ aggahesuɱ, aggahetvā etad avocuɱ: "Pāpakaɱ vata bho satta karosi, yatra hi nāma sakaɱ bhāgaɱ parirakkhanto aññataraɱ bhāgaɱ adinnaɱ ādiyitvā paribhuñjasi. Mā ssu bho satta puna pi evarūpam akāsīti." Aññe pāṇinā pahariɱsu, aññe leḍḍunā pahariɱsu, aññe daṇḍena pahariɱsu. Tadagge kho pana Vāseṭṭha adinnādānaɱ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaɱ paññāyati.

20. 'Atha kho te Vāseṭṭha sattā sannipatiɱsu, sannipatitvā anutthuniɱsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaɱ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaɱ paññāyissati, yan nūna mayaɱ ekaɱ sattaɱ sammanneyyāma. So no sammā-khīyitabbaɱ khīyeyya, samma-garahitabbaɱ garaheyya, sammā-pabbājetabbaɱ pabbājeyya.

Mayaɱ pan' assa {sālīnaɱ} bhāgaɱ anuppadassāmāti."

[page 093]

Atha kho te Vāseṭṭha sattā yo nesaɱ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca, taɱ sattaɱ upasaɱkamitvā etad avocuɱ: "Ehi bho satta, sammā-khīyitabbaɱ khīyi, sammā-garahitabbaɱ garahi, sammā-pabbājetabbaɱ pabbājehi. Mayaɱ pana te sālīnaɱ bhāgaɱ anuppadassāmāti." "Evaɱ bho ti" kho Vāseṭṭha so satto tesaɱ sattānaɱ paṭissutvā, sammā-khīyitabbaɱ khīyi, sammā-garahitabbaɱ garahi, sammā-pabbājetabbaɱ pabbājesi. Te pan' assa sālīnaɱ bhāgaɱ anuppadaɱsu.

21. 'Mahājana-sammato ti kho Vāseṭṭha mahā-sammato, mahā-sammato tv eva paṭhamaɱ akkharaɱ upanibbattaɱ.

Khettānaɱ patīti kho Vāseṭṭha khattiyo, khattiyo tv eva dutiyaɱ akkharaɱ upanibbattaɱ. Dhammena pare rañjetīti kho Vāseṭṭha rājā, rājā tv eva tatiyaɱ akkharaɱ upanibbattaɱ. Iti kho Vāseṭṭha evam etassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaɱ ñeva sattānaɱ anaññesaɱ sadisānaɱ ñeva no asadisānaɱ dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

22. 'Tesaɱ ñeva kho Vāseṭṭha sattānaɱ ekaccānaɱ etad ahosi: "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaɱ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaɱ paññāyissati, pabbājanaɱ paññāyissati. Yan nūna mayaɱ pāpake akusale dhamme bāheyyāmāti." Te pāpake akusale dhamme {bāhesuɱ}.

[page 094]

"Pāpake akusale dhamme bāhentīti" kho Vāseṭṭha Brāhmaṇā, Brāhmaṇā tv eva paṭhamaɱ akkharaɱ upanibbattaɱ. Te araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaɱ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. Te ghāsaɱ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. Tam enaɱ manussā disvā evam āhaɱsu: "Ime kho bho sattā araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaɱ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. Te ghāsaɱ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. "Jhāyantīti" kho pana Vāseṭṭha jhāyahā, jhāyakā tv eva dutiyaɱ akkharaɱ upanibbattaɱ.

23. 'Tesaɱ ñeva kho Vāseṭṭha sattānaɱ ekacce sattā araññāyatane paṇṇa-kuṭīsu taɱ jhānaɱ {anabhisambhuṇamānā} gāma-sāmantaɱ nigama-{sāmantaɱ} osaritvā ganthe karontā acchenti. Tam enaɱ manussā disvā evam āhaɱsu: "Ime kho bho sattā araññāyatane paṇṇakuṭīsu taɱ jhānaɱ {anabhisambhuṇamānā} gāma-sāmantaɱ nigama-sāmantaɱ osaritvā ganthe karontā acchenti. Na dān' ime jhāyanti. "Na dān' ime jhāyantīti" kho Vāseṭṭha {ajjhāyakā}, ajjhāyakā tv eva tatiyaɱ akkharaɱ upanibbattaɱ. Hīna-sammataɱ kho pana Vāseṭṭha tena samayena hoti. Tad etarahi seṭṭha-sammataɱ. Iti kho Vāseṭṭha evam etassa Brāhmaṇa-maṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaɱ ñeva sattānaɱ anaññesaɱ sadisānaɱ ñeva no asadisānaɱ dhammen' eva no adhammena.

[page 095]

Dhammo hi Vāseṭṭha seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

24. 'Tesaɱ ñeva kho Vāseṭṭha sattānaɱ ekacce sattā methuna-dhammaɱ samādāya vissuta-kammante payojesuɱ. "Methuna-dhammaɱ samādāya vissuta-kammante payojentīti" kho Vāseṭṭha Vessā, Vessā tv eva akkharaɱ upanibbattaɱ. Iti kho Vāseṭṭha evam etassa Vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaɱ ñeva sattānaɱ anaññesaɱ sadisānaɱ ñeva no asadisānaɱ dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

25. 'Tesaɱ ñeva kho Vāseṭṭha sattānaɱ ye te sattā avasesā te luddācārā ahesuɱ. "Luddācārā khuddācārā ti" kho Vāseṭṭha Suddā, Suddā tv eva akkharaɱ upanibbattaɱ.

Iti kho Vāseṭṭha evam etassa Sudda-maṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaɱ ñeva sattānam anaññesaɱ sadisānaɱ ñeva no asadisānaɱ dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

26. 'Ahu kho so Vāseṭṭha samayo yaɱ khattiyo pi sakaɱ dhammaɱ garahamāno agārasmā anagāriyaɱ pabbajati, -- "Samaṇo bhavissāmīti." Brāhmaṇo pi sakaɱ dhammaɱ garahamāno agārasmā anagāriyaɱ pabbajati, -"Samaṇo bhavissāmīti." Vesso pi sakaɱ dhammaɱ garahamāno agārasmā anagāriyaɱ pabbajati,

[page 096]

-- "Samaṇo bhavissāmīti." Suddo pi sakaɱ dhammaɱ garahamāno agārasmā anagāriyaɱ pabbajati, -- "Samaṇo bhavissāmīti." Imehi kho Vāseṭṭha catūhi maṇḍalehi Samaṇa-maṇḍalassa {abhinibbatti} ahosi. Tesaɱ ñeva sattānaɱ anaññesaɱ sadisānaɱ ñeva no asadisānaɱ dhammen' eva no adhammena.

Dhammo hi Vāseṭṭha seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

27. 'Khattiyo pi kho Vāseṭṭha kāyena duccaritaɱ caritvā, vācāya duccaritaɱ caritvā, manasā duccaritaɱ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena duccaritaɱ caritvā, vācāya duccaritaɱ caritvā, manasā duccaritaɱ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kammasamādāna-hetu kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati.

28. 'Khattiyo pi kho Vāseṭṭha kāyena sucaritaɱ caritvā, vācāya sucaritaɱ caritvā, manasā sucaritaɱ caritvā, sammādiṭṭhiko sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena sucaritaɱ caritvā, vācāya sucaritaɱ caritvā, manasā sucaritaɱ caritvā, sammā-diṭṭhiko, sammādiṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

29. 'Khattiyo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī, vītimissa-diṭṭhiko, vītimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaɱ vedī hoti. Brāhmaṇo pi kho Vāseṭṭha

[page 097]

... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī vītimissa-diṭṭhiko vītimissa-diṭṭhi-kamma-{samādāna-hetu} kāyassa bhedā param maraṇā sukha-dukkha-paṭisaɱvedī hoti.

30. 'Khattiyo pi kho Vāseṭṭha kāyena saɱvuto, vācāya saɱvuto, manasā saɱvuto, satannaɱ bodhi-pakkhiyānaɱ dhammānaɱ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati. Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena saɱvuto, vācāya saɱvuto, manasā saɱvuto, sattannaɱ bodhi-pakkhiyānaɱ dhammānaɱ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati.

31. 'Imesaɱ hi Vāseṭṭha catunnaɱ vaṇṇānaɱ yo hoti bhikkhu arahaɱ khīṇāsavo kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṅyojano sammadaññā vimutto, so nesaɱ aggam akkhāyati dhammen' eva no adhammena. Dhammo hi Vāseṭṭha seṭṭho jane tasmiɱ diṭṭhe c' eva dhamme abhisamparāyañ ca.

32. 'Brahmunā p' esā Vāseṭṭha {Sanaɱkumārena} gāthā bhāsitā:

"'Khattiyo seṭṭho jane tasmiɱ ye gotta-{paṭisārino},
Vijjā-caraṇa-sampanno so seṭṭho deva-mānuse ti."

'Sā kho pan' esā Vāseṭṭha Brahmunā {Sanaɱkumārena} gāthā sugītā no duggītā, subhāsitā no dubbhāsitā atthasaɱhitā no anattha-saɱhitā anumatā mayā. Aham pi Vāseṭṭha evaɱ vadāmi:

[page 098]

"'Khattiyo seṭṭho jane tasmiɱ ye gotta-paṭisārino,
Vijjā-caraṇa-sampanno seṭṭho deva-mānuse ti."'

Idam avoca Bhagavā. Attamanā Vāseṭṭha-Bhāradvājā Bhagavato bhāsitaɱ abhinandun ti.

Aggañña-Suttantaɱ Niṭṭhitaɱ Catutthaɱ.

[page 099]

 


 

XXVIII. Sampasādanīya Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Nāḷandāyaɱ viharati Pāvārikambavane. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca:

'Evaɱ pasanno ahaɱ bhante Bhagavati, na cāhu na ca bhavissati na c' etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaɱ sambodhiyan ti.'

'Uḷārā kho te ayaɱ Sāriputta āsabhī vācā bhāsitā, ekaɱso gahito, sīha-nādo nadito: "Evaɱ pasanno ahaɱ bhante Bhagavati, na cāhu na ca bhavissati na c' etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaɱ sambodhiyan ti." Kin nu Sāriputta ye te ahesuɱ atītam addhānaɱ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -Evaɱ-sīlā te Bhagavanto ahesuɱ iti pi, evaɱ-dhammā

[page 100]

. . . evaɱ-paññā ... evaɱ-vihārī ... evaɱ vimuttā te Bhagavanto ahesuɱ iti pīti?'

'No h' etaɱ bhante.'

'Kim pana Sāriputta ye te bhavissanti anāgatam addhānaɱ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -- Evaɱ-sīlā te Bhagavanto bhavissanti iti pi, evaɱ-dhammā ... evaɱ-paññā ... evaɱ-vihārī ... evaɱ-vimuttā te Bhagavanto bhavissanti iti pīti?'

'No h' etaɱ bhante.'

'Kim pana Sāriputta ahaɱ te etarahi arahaɱ SammāSambuddho cetasā ceto paricca vidito -- Evaɱ-sīlo Bhagavā iti pi, evaɱ dhammo ... evaɱ-pañño ... evaɱ-vihārī ... evaɱ-vimutto Bhagavā iti pīti?'

'No h' etaɱ bhante.'

'Ettha carahi te Sāriputta atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaɱ n' atthi. Atha kiñ carahi te ayaɱ Sāriputta uḷārā āsabhī vācā bhāsitā, ekaɱso gahito, sīha-nādo nadito -- Evaɱ pasanno ahaɱ bhante Bhagavati, na cāhu na ca bhavissati na c' etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaɱ sambodhiyan ti?'

2. 'Na kho me bhante atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaɱ atthi.

Api ca me bhante dhammanvayo vidito. Seyyathā pi bhante rañño paccantimaɱ nagaraɱ daḷhuddāpaɱ daḷhapākāra-toraṇaɱ eka-dvāraɱ,

[page 101]

tatr' assa dovāriko paṇḍito viyatto medhāvī aññātānaɱ nivāretā, ñātānaɱ pavesetā.

So tassa nagarassa samantā anupariyāya pathaɱ anukkamante na passeyya pākāra-sandhiɱ vā pākāravivaraɱ vā {antamaso} bilāla-nissakkana-mattam pi.

Tassa evam assa, -- "Ye kho keci oḷārikā pāṇā imaɱ nagaraɱ pavisanti vā nikkhamanti vā, sabbe te iminā va dvārena pavisanti vā nikkhamanti vā ti." Evam eva kho me bhante dhammanvayo vidito. Ye te ahesuɱ atītam addhānaɱ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaɱ bhāvetvā anuttaraɱ sammāsambodhiɱ abhisambujjhiɱsu. Ye pi te bhante bhavissanti anāgatam addhānaɱ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaɱ bhāvetvā, anuttaraɱ sammā-{sambodhiɱ} abhisambujjhissanti. Bhagavā pi bhante etarahi arahaɱ Sammā-Sambuddho pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkāraṇe, catusu satipaṭṭhānesu supatiṭṭhita-citto, satta bojjhaṅge yathā-bhūtaɱ bhāvetvā, anuttaraɱ sammāsambodhiɱ abhisambuddho. Idhāhaɱ bhante yena Bhagavā ten' upasaɱkamiɱ dhamma-savanāya.

[page 102]

Tassa me bhante Bhagavā dhammaɱ desesi uttaruttariɱ paṇīta-paṇītaɱ kaṇha-sukka-sappaṭibhāgaɱ. Yathā yathā me bhante Bhagavā dhammaɱ desesi uttaruttariɱ paṇīta-paṇītaɱ kaṇha-sukka-sappaṭibhāgaɱ, tathā tathā 'haɱ tasmiɱ dhamme abhiññā idh' ekaccaɱ dhammaɱ dhammesu niṭṭham agamaɱ, satthari pasīdiɱ, -- "SammāSambuddho Bhagavā, svākkhāto Bhagavatā Dhammo, supaṭipanno Saɱgho ti."

3. 'Aparam pana bhante etad ānuttariyaɱ, yathā Bhagavā dhammaɱ deseti kusalesu dhammesu. Tatr' ime kusalā dhammā, seyyathīdaɱ cattāro satipaṭṭhānā, cattāro {samma-ppadhānā}, cattāro iddhipādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha bhante bhikkhu āsavānaɱ khayā anāsavaɱ ceto-vimuttim paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Etad ānuttariyaɱ bhante kusalesu dhammesu. Taɱ Bhagavā asesam abhijānāti. Taɱ Bhagavato asesam abhijānato uttarim abhiññeyyaɱ n' atthi, yad abhijānaɱ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaɱ kusalesu dhammesu.

4. 'Aparam pana bhante etad ānuttariyaɱ, yathā Bhagavā dhammaɱ deseti āyatana-paññattīsu. Chay imāni bhante ajjhattika-bāhirāni āyatanāni, cakkhuɱ c' eva rūpā ca, sotañ c' eva saddā ca, ghānañ c' eva gandhā ca, jivhā c' eva rasā ca, kāyo c' eva phoṭṭhabbā ca, mano c' eva dhammā ca. Etad {ānuttariyaɱ} bhante āyatanapaññattīsu. Taɱ Bhagavā asesam abhijānāti. Taɱ Bhagavato asesam abhijānato uttariɱ abhiññeyyaɱ n' atthi, yad abhijānaɱ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaɱ āyatana-paññattīsu.

[page 103]

5. 'Aparam pana bhante etad ānuttariyaɱ, yathā Bhagavā dhammaɱ deseti gabbhāvakkantīsu. Catasso imā bhante gabbhāvakkantiyo. Idha bhante ekacco asampajāno c' eva mātu kucchiɱ okkamati, asampajāno mātu kucchismiɱ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaɱ paṭhamā gabbhāvakkanti. Puna ca paraɱ bhante idh' ekacco sampajāno pi kho mātu kucchiɱ okkamati, asampajāno mātu kucchismiɱ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaɱ dutiyā gabbhāvakkanti. Puna ca paraɱ bhante idh' ekacco sampajāno mātu kucchiɱ okkamati, sampajāno mātu kucchismiɱ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaɱ tatiyā gabbhāvakkanti. Puna ca paraɱ bhante idh' ekacco sampajāno c' eva mātu-kucchiɱ okkamati, sampajāno mātu kucchismiɱ ṭhāti, sampajāno mātu kucchismā nikkhamati. Ayaɱ catutthā gabbhāvakkanti.

Etad ānuttariyaɱ bhante gabbhāvakkantīsu.

6. 'Aparam pana bhante etad ānuttariyaɱ, yathā Bhagavā dhammaɱ deseti ādesana-vidhāsu. Catasso imā bhante ādesana-vidhā. Idha bhante ekacco nimittena ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. So bahuɱ ce pi ādisati -- Tath' eva taɱ hoti, no aññathā, ayaɱ paṭhamā ādesana-vidhā. Puna ca paraɱ bhante idh' ekacco na h' eva kho nimittena ādisati, api ca kho manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. So bahuñ ce pi ādisati -- Tath' eva taɱ hoti no aññathā, ayaɱ dutiyā ādesana-vidhā. Puna ca paraɱ bhante idh' ekacco na h' eva kho nimittena ādisati, na pi manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati, api ca kho vitakkayato vicārayato vitakka-vipphāra-saddaɱ sutvā ādisati -- Evam pi te mano,

[page 104]

ittham pi te mano, iti pi te cittan ti. So bahuñ ce pi ādisati -- Tath' eva taɱ hoti no aññathā, ayaɱ tatiyā ādesana-vidhā. Puna ca paraɱ bhante idh' ekacco na h' eva kho nimittena ādisati, na pi manussānaɱ vā amanussānaɱ vā devatānaɱ vā saddaɱ sutvā ādisati, na pi vitakkayato vicārayato vitakkavipphāra-saddaɱ sutvā ādisati, api ca kho avitakkaɱ avicāraɱ samādhiɱ samāpannassa cetasā ceto paricca pajānāti -- Yathā imassa bhoto mano-saɱkhārā paṇihitā, tathā imassa cittassa anantarā amuɱ nāma vitakkaɱ vitakkessatīti. So bahuñ ce pi ādisati -- Tath' eva taɱ hoti no aññathā, ayaɱ catutthā ādesana-vidhā. Etad ānuttariyaɱ bhante ādesana-vidhāsu.

7. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti dassana-samāpattīsu. Catasso imā bhante dassana-samāpattiyo. Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte imam eva kāyaɱ uddhaɱ pāda-talā adho kesa-matthakā taca-pariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati:-- Atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhī aṭṭhi-miñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ anta-guṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghānikā lasikā muttan ti. Ayaɱ paṭhamā dassana-samāpatti. Puna ca paraɱ bhante idh' ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaɱ ceto-samādhiɱ phusati,

[page 105]

yathā samāhite citte imam eva kāyaɱ uddhaɱ pāda-talā adho kesa-matthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati:-- Atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhī aṭṭhi-miñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medu assu vasā {kheḷo} siṅghānikā lasikā muttaɱ. Atikkamma ca purisassa chavi-maɱsa-lohitaɱ aṭṭhiɱ paccavekkhati. Ayaɱ dutiyā dassana-samāpatti Puna ca paraɱ bhante ... pe ... atikkamma ca purisassa chavi-maɱsa-lohitaɱ aṭṭhiɱ paccavekkhati, purisassa ca viññāṇa-sotaɱ pajānāti ubhayato abbocchinnaɱ idha-loke patiṭṭhitañ ca {paraloke} patiṭṭhitañ ca.

Ayaɱ tatiyā dassana-samāpatti. Puna ca paraɱ bhante ... pe ... atikkamma ca purisassa chavimaɱsa-lohitaɱ aṭṭhiɱ paccavekkhati, purisassa ca viññāṇasotaɱ pajānāti ubhayato abbocchinnaɱ idha-loke appatiṭṭhitañ ca {paraloke} appatiṭṭhitañ ca. Ayaɱ catutthā dassana-samāpatti. Etad ānuttariyaɱ bhante dassanasamāpattīsu.

8. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti puggala-paññattīsu. Satt' ime bhante puggalā, ubhato-bhāga-vimutto, paññā-vimutto, kāya-{sakkhī}, diṭṭhi-ppatto, saddhā-vimutto, dhammānusārī, saddhānusārī. Etad ānuttariyaɱ bhante puggala-paññattīsu.

9. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti padhānesu.

[page 106]

Satt' ime bhante bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. Etad ānuttariyaɱ bhante padhānesu.

10. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti paṭipadāsu. Catasso imā bhante paṭipadā, dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Tatra bhante yāyaɱ paṭipadā dukkhā dandhābhiññā, ayaɱ bhante paṭipadā ubhayen' eva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra bhante yāyaɱ paṭipadā dukkhā khippābhiññā, ayaɱ bhante paṭipadā dukkhattā hīnā akkhāyati. Tatra bhante yāyaɱ paṭipadā sukhā dandhābhiññā, ayaɱ bhante paṭipadā dandhattā hīnā akkhāyati. Tatra bhante yāyaɱ paṭipadā sukhā khippābhiññā, ayaɱ bhante paṭipadā ubhayen' eva paṇītā akkhāyati sukhattā ca khippattā ca.

Etad ānuttariyaɱ bhante paṭipadāsu.

11. 'Aparam pana bhante etad ānuttariyaɱ, yathā Bhagavā dhammaɱ deseti bhassa-samācāre. Idha bhante ekacco na c' eva musāvādūpasaɱhitaɱ vācaɱ bhāsati, na ca vebhūtiyaɱ na ca {pesuṇiyaɱ} na ca sārambhajaɱ jayāpekkho, mantā mantā vācam bhāsati nidhānavatiɱ kālena. Etad ānuttariyaɱ bhante bhassa-samācāre.

12. 'Aparam pana bhante etad ānuttariyaɱ, yathā Bhagavā dhammaɱ deseti purisa-sīla-samācāre. Idha bhante ekacco sacco c' assa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaɱ nijigiɱsitā,

[page 107]

indriyesu gutta-dvāro, bhojane mattaññū, sama-kārī, jāgariyānuyogam anuyutto, atandito āraddha-viriyo, ñāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, mutimā, na ca kāmesu giddho, sato ca nipako ca. Etad ānuttariyaɱ bhante purisa-sīla-samācāre.

13. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti anusāsana-vidhāsu. Catasso imā bhante anusāsana-vidhā. Jānāti bhante Bhagavā {parapuggalaɱ} paccattaɱ yoniso-manasikārā, -- Ayaɱ puggalo yathānusiṭṭhaɱ tathā paṭipajjamāno, tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno bhavissati avinipātadhammo niyato sambodhi-parāyano ti. Jānāti bhante Bhagavā {parapuggalaɱ} paccattaɱ yoniso-manasikārā, -- Ayaɱ puggalo yathānusiṭṭhaɱ tathā paṭipajjamāno, tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāga-dosamohānaɱ tanuttā {sakadāgāmī} bhavissati, sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissatīti. Jānāti bhante Bhagavā {parapuggalaɱ} paccattaɱ yoniso-manasikārā, -- Ayaɱ puggalo yathānusiṭṭhaɱ tathā paṭipajjamāno, pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammo tasmā lokā ti. Jānāti bhante Bhagavā {parapuggalaɱ} paccattaɱ yoniso-manasikārā, -- Ayaɱ puggalo {yathānusiṭṭhaɱ} tathā paṭipajjamāno āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatīti. Etad ānuttariyaɱ bhante {anusāsani}-vidhāsu.

[page 108]

14. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti para-puggala-vimutti-ñāṇe.

Jānāti bhante Bhagavā para-puggalaɱ paccattaɱ yonisomanasikārā -- Ayaɱ puggalo tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno bhavissati avinipāta-dhammo niyato sambodhi-parāyano ti. Jānāti bhante Bhagavā parapuggalaɱ paccattaɱ yoniso-manasikārā, -- Ayaɱ puggalo tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāga-dosa-mohānaɱ tanuttā sakadāgāmī sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissatīti. Jānāti bhante Bhagavā paraɱ puggalaɱ paccattaɱ yoniso-manasikārā, -- Ayaɱ puggalo pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvatti-dhammo tasmā lokā ti. Jānāti bhante Bhagavā paraɱ puggalaɱ paccattaɱ yoniso-manasikārā, -- Ayaɱ puggalo āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatīti. Etad ānuttariyaɱ bhante paraɱ puggalaɱ vimutti-ñāṇe.

15. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti sassata-vādesu. Tayo 'me bhante sassata-vādā. Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati, yathā samāhite citte aneka-vihitaɱ pubbe-nivāsaɱ anussarati -- seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiɱsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekāni pi jāti-satāni anekāni pi jāti-sahassāni anekāni pi jāti-sata-sahassāni. "Amutrāsiɱ evaɱ-nāmo evaɱgotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto.

[page 109]

So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evamāhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto.

So tato cuto idhūpapanno ti" -- iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati. So evam āha:

"Atītaɱ {p' ahaɱ} addhānaɱ jānāmi, saɱvaṭṭi vā loko vivaṭṭi vā ti, -- anāgataɱ {p' ahaɱ} addhānaɱ na jānāmi, {saɱvaṭṭissati} vā loko vivaṭṭissati vā ti. Sassato attā ca loko ca vañjho kūṭaṭṭho esika-ṭṭhāyi-ṭṭhito, te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." Ayaɱ paṭhamo sassata-vādo. Puna ca paraɱ bhante idh' ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaɱ ceto-samādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbe-nivāsaɱ anussarati -- seyyathīdaɱ ekam pi saɱvaṭṭa-vivaṭṭaɱ dve pi saɱvaṭṭa-vivaṭṭāni tīṇi pi saɱvaṭṭa-vivaṭṭāni cattāri pi saɱvaṭṭa-vivaṭṭāni pañca pi saɱvaṭṭa-vivaṭṭāni dasa pi saɱvaṭṭa-vivaṭṭāni vīsam pi saɱvaṭṭa-vivaṭṭāni. "Amutrāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto amutra upapādiɱ.

Tatrāpāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evamāhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto.

So tato cuto idhūpapanno ti" -- iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati. So evam āha:

"Atītaɱ kho ahaɱ addhānaɱ jānāmi, saɱvaṭṭi pi loko vivaṭṭi pi loko, anāgataɱ ca kho ahaɱ addhānaɱ jānāmi saɱvaṭṭissati vā loko vivaṭṭissati vā ti.

[page 110]

Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." Ayaɱ dutiyo sassata-vādo. Puna ca paraɱ bhante idh' ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaɱ ceto samādhiɱ phusati yathā samāhite citte aneka-vihitaɱ pubbe-nivāsaɱ anussarati -- seyyathīdaɱ dasa pi saɱvaṭṭavivaṭṭāni vīsatim pi saɱvaṭṭa-vivaṭṭāni tiɱsam pi saɱvaṭṭa-vivaṭṭāni cattārīsam pi saɱvaṭṭa-vivaṭṭāni. "Amutrāsiɱ evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱgotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno ti" -- iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati. So evam āha: "Atītaɱ {p' ahaɱ} addhānaɱ jānāmi saɱvaṭṭi pi loko vivaṭṭi pi loko, anāgataɱ {p' ahaɱ} addhānaɱ jānāmi saɱvaṭṭissati pi loko vivaṭṭissati pi loko ti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. te ca sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." Ayaɱ tatiyo sassatavādo. Etad ānuttariyaɱ bhante sassata-vādesu.

16. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti pubbe-nivāsānussati-ñāṇe.

Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaɱ ceto-samādhiɱ phusati yathā samāhite citte aneka-vihitaɱ pubbe-{nivāsaɱ} anussarati -- seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiɱsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jātisata-sahassam pi aneke pi saɱvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saɱvaṭṭa-vivaṭṭa-kappe.

[page 111]

"{Amutrāsiɱ} evaɱ-nāmo evaɱ-gotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱ-nāmo evaɱgotto evaɱ-vaṇṇo evam-āhāro evaɱ-sukha-dukkha-paṭisaɱvedī evam-āyu-pariyanto. So tato cuto idhūpapanno ti" -- iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati. Santi bhante devā yesaɱ na sakkā gaṇanāya vā saɱkhāto vā āyuɱ saɱkhātuɱ, api ca yasmiɱ yasmiɱ atta-bhāve abhinivuttha-pubbaɱ hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññi-nāsaññīsu, iti sākāraɱ sa-uddesaɱ pubbe-nivāsaɱ anussarati. Etad ānuttariyaɱ bhante pubbe-nivāsānussatiñāṇe.

17. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti sattānaɱ cutūpapāta-ñāṇe.

Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya ... pe ... tathā-rūpaɱ cetosamādhiɱ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaɱ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayam upapannā. Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī ... pe ... manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti."

[page 112]

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.

Etad {ānuttariyaɱ} bhante sattānaɱ cutūpapāta-ñāṇe.

18. 'Aparam pana bhante etad ānuttariyaɱ yathā Bhagavā dhammaɱ deseti iddhi-vidhāsu. Dve 'mā bhante iddhiyo. Atthi bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. Atthi bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati. Katamā ca bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati? Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaɱ ceto-samādhiɱ phusati yathā-samāhite citte aneka-vihitaɱ iddhi-vidhaɱ paccanubhoti. Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaɱ tiro-bhāvaɱ tiro-kuḍḍaɱ tiropākāraɱ tiro-pabbataɱ asajjamān gacchati seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaɱ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kamati seyyathā pi pakkhi-sakuṇo, ime pi candima-suriye evaɱ-mahiddhike evaɱ-mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena vasaɱ vatteti. Ayaɱ bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. Katamā ca bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati? Idha bhante bhikkhu sace ākaṅkhati -- "Paṭikkūle appaṭikkūla-saññī vihareyyan ti," appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati -- "Appaṭikkūle paṭikkūla-saññī vihareyyan ti,"

[page 113]

paṭikkūla-saññī tattha viharati. Sace ākaṅkhati -- "Paṭikkūle ca appaṭikkūle ca appaṭikkūla-saññī vihareyyan ti," appaṭikkūla-saññī tattha viharati. Sace ākaṅkhati -- "{Appaṭikkūle} ca paṭikkūle ca paṭikkūla-saññī vihareyyan ti," paṭikkūla-saññī tattha viharati. Sace ākaṅkhati -- "Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajāno ti," upekhako tattha viharati sato sampajāno. Ayaɱ bhante iddhi anāsavā anupadhikā "ariyā ti" vuccati.

'Etad ānuttariyaɱ bhante iddhi-vidhāsu. Tam Bhagavā asesam abhijānāti. Tam Bhagavato asesam abhijānato uttariɱ abhiññeyyaɱ n' atthi yad abhijānaɱ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaɱ iddhi-vidhāsu.

20. 'Yan taɱ bhante saddhena kula-puttena pattabbaɱ āraddha-viriyena thāmavatā purisa-thāmena purisa-viriyena purisa-parakkamena purisa-dhorayhena, anuppattaɱ tam Bhagavatā. Na ca bhante Bhagavā kāmesu kāmasukhallikānuyoga-yutto hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anattha-saɱhitaɱ, na ca atta-kilamathānuyogam anuyutto dukkhaɱ anariyaɱ anattha-saɱhitaɱ, catunnaɱ Bhagavā jhānānaɱ abhicetasikānaɱ diṭṭha-dhammasukha-vihārānaɱ nikāma-lābhī akiccha-lābhī akasira-lābhī.

Sace maɱ bhante evaɱ puccheyya -- "Kin nu kho āvuso Sāriputta, ahesuɱ atītam addhānaɱ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaɱ puṭṭho ahaɱ bhante "No ti" vadeyyaɱ. "Kim pan' āvuso Sāriputta bhavissanti anāgatam addhānaɱ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaɱ puṭṭho ahaɱ bhante "No ti" vadeyyaɱ.

[page 114]

"Kim pan' āvuso Sāriputta, atth' etarahi añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo '{bhiññataro} sambodhiyan ti?" Evaɱ puṭṭho ahaɱ bhante "No ti" vadeyyaɱ. Sace pana maɱ bhante evaɱ puccheyya -- "Kin nu kho āvuso Sāriputta ahesuɱ atītam addhānaɱ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā samasamā sambodhiyan ti?" Evaɱ puṭṭho ahaɱ bhante "Evan ti" vadeyyaɱ. "Kim pan' āvuso Sāriputta, bhavissanti anāgatam addhānaɱ aññe Samaṇā vā Brāhmaṇa vā Bhagavatā samasamā sambodhiyan ti?" Evaɱ puṭṭho ahaɱ bhante "Evan" ti vadeyyaɱ. "Kim pan' āvuso Sāriputta atth' etarahi añño Samaṇo vā Brāhmaṇo Bhagavatā samasamo sambodhiyan ti?" Evaɱ puṭṭho ahaɱ bhante "No ti" vadeyyaɱ. Sace pana maɱ bhante evaɱ puccheyya -- "Kasmā pan' āyasmā Sāriputto ekaccaɱ abbhanujānāti ekaccaɱ nābbhanujānātīti?" Evaɱ puṭṭho ahaɱ bhante evaɱ vyākareyyaɱ -- "Sammukhā me taɱ āvuso Bhagavato sutaɱ, sammukhā paṭiggahītaɱ:

'Ahesuɱ atītam addhānaɱ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.' Sammukhā me taɱ āvuso Bhagavato sutaɱ, sammukhā paṭiggahītaɱ: 'Bhavissanti anāgataɱ addhānaɱ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.' Sammukhā me taɱ āvuso Bhagavato sutaɱ, sammukhā paṭiggahītaɱ: 'Aṭṭhānam etaɱ anavakāso yaɱ ekissā loka-dhātuyā dve arahanto Sammā-Sambuddhā apubbaɱ acarimaɱ uppajjeyyuɱ. N' etaɱ ṭhānaɱ vijjatīti.' " Kaccāhaɱ bhante evaɱ puṭṭho evaɱ vyākaramāno vutta-vādī c' eva Bhagavato homi,

[page 115]

na ca Bhagavantaɱ abhūtena abbhācikkhāmi, dhammassa cānudhammaɱ vyākaromi, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti.'

'Taggha tvaɱ Sāriputta evaɱ puṭṭho evaɱ vyākaramāno vutta-vādī c' eva mama hosi, na ca maɱ abhūtena abbhācikkhasi, dhammassa cānudhammaɱ vyākarosi, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti.'

21. Evaɱ vutte āyasmā Udāyi Bhagavantaɱ etad avoca:

'Acchariyaɱ bhante abbhutaɱ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaɱ mahiddhiko evaɱ mahānubhāvo, atha ca pana na attānaɱ {pātu-karissati}. Ekamekañ ce pi ito bhante dhammaɱ añña-titthiyā paribbājakā attani samanupasseyyuɱ, te tāvataken' eva paṭākaɱ parihareyyuɱ.

Acchariyaɱ bhante abbhutaɱ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaɱ mahiddhiko evaɱ mahānubhāvo, atha ca pana na attānaɱ {pātu-karissatīti}.'

'Passa kho tvaɱ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaɱ mahiddhiko evaɱ mahānubhāvo, atha ca pana na attānaɱ {pātu-karissatīti}." Ekamekañ ce pi ito Udāyi dhammaɱ añña-titthiyā paribbājakā attani samanupasseyyuɱ, te tāvataken' eva {paṭākaɱ} parihareyyuɱ. Passa kho tvaɱ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaɱ mahiddhiko evaɱ mahānubhāvo, atha ca pana na attānaɱ {pātu-karissatīti}."

[page 116]

22. Atha kho Bhagavā āyasmantaɱ Sāriputtaɱ āmantesi: 'Tasmāt iha tvaɱ Sāriputta imaɱ dhamma-pariyāyaɱ abhikkhaṇaɱ bhāseyyāsi bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Yesam pi hi Sāriputta moghapurisānaɱ bhavissati Tathāgate kaṅkhā vā vimati vā, tesam pi imaɱ dhamma-pariyāyaɱ sutvā yā Tathāgate kaṅkhā vā vimati vā sā pahīyissatīti.'

Iti h' idaɱ āyasmā Sāriputto Bhagavato sammukhā sampasādaɱ pavedesi. Tasmā imassa veyyākaraṇassa 'Sampasādanīyan' t' eva adhivacanan ti.

Sampasādanīya-Suttantaɱ

Pañcamaɱ.

[page 117]

 


 

XXIX. Pāsādika Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Sakkesu viharati. (Vedhaññā nāma Sakyā, tesaɱ ambavane pāsāde). Tena kho pana samayena Nigaṇṭho Nāthaputto Pāvāyaɱ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍana-jātā kalaha-jātā vivādāpannā aññamaññaɱ mukha-sattīhi vitūdantā viharanti -- 'Na tvaɱ imaɱ dhamma-vinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi, kiɱ tvaɱ imaɱ dhamma-vinayaɱ ājānissasi? -- Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, -- Sahitam me, asahitan te, -- Pure vacanīyaɱ pacchā avaca, {pacchā} vacanīyaɱ pure avaca, -Aviciṇṇan te viparāvattaɱ -- Āropito te vādo, niggahīto 'si -- Cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti.' Vadho yeva kho maññe Nigaṇṭhesu Nāthaputtiyesu vattati. Ye pi Nigaṇṭhassa Nāthaputtassa sāvakā gihī odāta-vasanā,

[page 118]

te pi Nigaṇṭhesu Nāthaputtiyesu nibbiṇṇarūpā viratta-rūpā paṭivāna-rūpā, yathā taɱ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasamasaɱvattanike {asammā-sambuddha}-ppavedite bhinna-thūpe appaṭisaraṇe.

2. Atha kho Cundo Samaṇuddeso Pāvāyaɱ vassaɱ vuttho, yena Sāmagāmo yen' āyasmā Ānando ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Cundo Samaṇuddeso āyasmantaɱ Ānandaɱ etad avoca:

'Nigaṇṭho bhante Nāthaputto Pāvāyaɱ adhunā kālakato.

Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti.'

Evaɱ vutte āyasmā Ānando Cundaɱ Samaṇuddesaɱ etad avoca: 'Atthi kho idaɱ āvuso Cunda kathā-pābhataɱ Bhagavantaɱ dassanāya, āyām' āvuso Cunda, yena Bhagavā ten' upasaɱkamissāma, upasaɱkamitvā etam atthaɱ Bhagavato ārocessāmāti.'

'Evaɱ bhante ti' kho Cundo Samaṇuddeso āyasmato Ānandassa paccassosi.

3. Atha kho āyasmā ca Ānando Cundo ca Samaṇuddeso yena Bhagavā ten' {upasaɱkamiɱsu}, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ {nisīdiɱsu.} Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantam etad avoca:

'Ayaɱ bhante Cundo Samaṇuddeso evam āha -- Nigaṇṭho Nāthaputto Pāvāyaɱ adhunā kālakato. Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti.

'Evaɱ h' etaɱ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saɱvattanike asammāsambuddha-ppavedite.

[page 119]

4. Idha Cunda satthā ca hoti asammā-sambuddho;

dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaɱvattaniko asammāsambuddha-ppavedito; sāvako ca tasmiɱ dhamme na dhammānudhamma-{paṭipanno} viharati na sāmīci-paṭipanno na anudhamma-cāri, vokkamma ca tamhā dhammā vattati. So evam assa vacanīyo -- 'Tassa te āvuso lābhā, tassa te suladdhaɱ, satthā ca te asammāsambuddho, dhammo ca durakkhāto duppavedito {aniyyāniko} anupasama-saɱvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiɱ dhamme na dhammānudhammapaṭipanno viharasi na sāmīci-paṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasīti.' Iti kho Cunda {satthā} pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaɱ pāsaɱso. Yo kho Cunda evarūpaɱ sāvakaɱ evaɱ vadeyya -- 'Et' āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,' yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuɱ apuññaɱ pasavanti.

Taɱ kissa hetu? Evaɱ h' etaɱ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saɱvattanike asammāsambuddha-ppavedite.

5. Idha pana Cunda satthā ca hoti asammā-sambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaɱvattaniko asammāsambuddha-ppavedito, {sāvako} ca tasmiɱ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya taɱ dhammaɱ vattati. So evam assa vacanīyo -- 'Tassa te āvuso alābhā, tassa te dulladdhaɱ, satthā ca te asammāsambuddho,

[page 120]

dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saɱvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiɱ dhamme dhammānudhammapaṭipanno viharasi sāmīci-paṭipanno anudhamma-cārī, samādāya taɱ dhammaɱ vattasīti.' Iti kho Cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako pi tattha evaɱ gārayho. Yo kho Cunda evarūpaɱ sāvakaɱ evaɱ vadeyya -- 'Addhā yasmā ñāya-paṭipanno ñāyam ārādhessatīti,' yo ca pasaɱsati yañ ca pasaɱsati yo ca pasattho bhiyyoso-mattāya viriyaɱ ārabhati, sabbe te bahuɱ apuññaɱ pasavanti. Taɱ kissa hetu? Evaɱ h' etaɱ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saɱvattanike {asammā-sambuddha}ppavedite.

6. Idha pana Cunda satthā ca hoti Sammā-Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiɱ dhamme na dhammānudhamma-paṭipanno viharati na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattati. So evam assa vacanīyo -- 'Tassa te āvuso alābhā, tassa te dulladdhaɱ, satthā ca te SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiɱ dhamme na dhammānudhamma-paṭipanno viharasi na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattasīti.' Iti kho Cunda satthā pi tattha pāsaɱso, dhammo pi tattha pāsaɱso, sāvako ca tattha evaɱ gārayho. Yo kho Cunda evarūpaɱ sāvakaɱ evaɱ vadeyya -- 'Et' āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,' yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuɱ puññaɱ pasavanti. Taɱ kissa hetu? Evaɱ h' etaɱ Cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasama-saɱvattanike SammāSambuddha-ppavedite.

[page 121]

7. Idha pana Cunda satthā ca hoti Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiɱ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya taɱ dhammaɱ vattati. So evam assa vacanīyo -- 'Tassa te āvuso lābhā, tassa te suladdhaɱ, satthā ca te arahaɱ {Sammā-} Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiɱ dhamme dhammānudhamma-paṭipanno viharasi, sāmīci-paṭipanno anudhamma-cārī, samādāya taɱ dhammaɱ vattasīti.' Iti kho Cunda satthā pi tattha pāsaɱso, dhammo pi tattha pāsaɱso, sāvako pi tattha evaɱ pāsaɱso. Yo kho Cunda evarūpaɱ sāvakaɱ evaɱ vadeyya -- 'Addhā yasmā ñāya-paṭipanno {ñāyaɱ} ārādhessatīti,' yo ca pasaɱsati yañ ca pasaɱsati, yo ca pasattho bhiyyosomattāya viriyaɱ ārabhati, sabbe te bahuɱ puññaɱ pasavanti. Taɱ kissa hetu? Evaɱ h' etaɱ Cunda hoti svākkhāte dhamma-vinaye suppavedite niyyānike upasamasaɱvattanike SammāSambuddha-ppavedite.

8. Idha pana Cunda satthā ca loke udapādi arahaɱ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c' assa honti sāvakā saddhamme, na ca tesaɱ kevalaɱ paripūraɱ brahmacariyaɱ āvikataɱ hoti uttāni-kataɱ sabba-saṅgāha-pada-kataɱ sappāṭihīrakataɱ yāvad eva manussehi suppakāsitaɱ,

[page 122]

atha nesaɱ satthuno antaradhānaɱ hoti. Evarūpo kho Cunda satthā sāvakānaɱ kālakato anutappo hoti. Taɱ kissa hetu? 'Satthā ca no loke udapādi arahaɱ SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c' amha saddhamme, na ca no kevalaɱ paripūraɱ brahmacariyaɱ āvikataɱ hoti uttāni-kataɱ sabbasaṅgāha-pada-kataɱ sappāṭihīra-kataɱ yāvad eva manussehi suppakāsitaɱ, atha no satthuno antaradhānaɱ hotīti.' Evarūpo kho Cunda satthā sāvakānaɱ kālakato anutappo hoti.

9. Idha pana Cunda satthā ca loke udapādi arahaɱ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito, viññāpitatthā c' assa honti sāvakā saddhamme, kevalañ ca tesaɱ paripūraɱ brahmacariyaɱ āvikataɱ hoti uttāni-kataɱ sabba-saṅgāha-pada-kataɱ sappāṭihīra-kataɱ yāvad eva manussehi suppakāsitaɱ, atha nesaɱ satthuno antaradhānaɱ hoti. Evarūpo kho Cunda satthā sāvakānaɱ kālakato ananutappo hoti. Taɱ kissa hetu? 'Satthā ca no loke udapādi arahaɱ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaɱvattaniko SammāSambuddha-ppavedito, viññāpitatthā c' amha saddhamme, kevalañ ca no paripūraɱ brahmacariyaɱ āvikataɱ hoti uttāni-kataɱ sabba-saṅgāha-padakataɱ sappāṭihīra-kataɱ yāvad eva manussehi suppakāsitaɱ,

[page 123]

atha no satthuno antaradhānaɱ hotīti.' Evarūpo kho Cunda satthā sāvakānaɱ kālakato ananutappo hoti.

10. Etehi ce pi Cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, no ca kho satthā hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti ten' aṅgena. Yato ca kho Cunda etehi c' eva aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cira-pabbajito addhagato vayo anuppatto, evan taɱ brahmacariyaɱ paripūraɱ hoti ten' aṅgena.

11. Etehi ce pi Cunda aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, no ca kho assa therā bhikkhū sāvakā honti vyattā vinītā visāradā patta-yogakkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ; evaɱ taɱ brahmacariyaɱ aparipūraɱ hoti ten' aṅgena.

12. Yato ca kho Cunda etehi c' eva aṅgehi samannāgataɱ brahmacariyaɱ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, therā c' assa bhikkhū sāvakā honti ... pe ... no ca khv assa majjhimā bhikkhū sāvakā honti ... pe ... majjhimā 'ssa bhikkhū sāvakā honti ... pe ... no ca khv assa navā bhikkhū sāvakā honti ... pe ... navā c' assa bhikkhū sāvakā honti ... pe ... no ca khv assa therā bhikkhuniyo sāvikā honti ... pe ... therā c' assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa majjhimā bhikkhuniyo sāvikā honti

[page 124]

... pe ... majjhimā c' assa {bhikkhuniyo} sāvikā honti ... pe ... no ca khv assa navā bhikkhuniyo sāvikā honti ... pe ... navā c' assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā brahmacārino

. . . pe ... upāsakā c' assa sāvakā honti gihī odātavasanā brahmacārino ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā kāma-bhogino ... pe ... upāsakā c' assa sāvakā honti gihī odāta-vasanā kāmabhogino ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... upāsikā c' assa sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo ... pe ... upāsikā c' assa sāvikā honti gihiniyo odāta-vasanā kāmabhoginiyo ... pe ... no ca khv assa brahmacariyaɱ iddhañ c' eva hoti phītañ ca vitthārikaɱ bāhu-jaññaɱ

puthu-bhūtaɱ yāvad eva-manussehi suppakāsitaɱ ... pe

. . . brahmacariyaɱ c' assa hoti iddhañ c' eva phītañ ca vitthārikaɱ bāhu-jaññaɱ puthu-bhūtaɱ yāvad eva manussehi suppakāsitaɱ, no ca kho lābhagga-yasagga-ppattaɱ, evan taɱ brahmacariyaɱ aparipūraɱ hoti ten' {aṅgena}.

13. Yato ca kho Cunda etehi c' eva aṅgehi {samannāgataɱ} brahmacariyaɱ hoti satthā ca hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, therā c' assa bhikkhū sāvakā honti vyattā vinītā ... pe ... sappāṭihāriyaɱ dhammaɱ desetuɱ, majjhimā c' assa bhikkhū sāvakā honti, navā c' assa bhikkhū sāvakā honti, therā c' assa bhikkhuniyo sāvikā honti, majjhimā c' assa bhikkhuniyo sāvikā honti, navā c' assa bhikkhuniyo sāvikā honti, upāsakā c' assa sāvakā honti gihī odāta-vasanā brahmacārino,

[page 125]

upāsakā c' assa sāvakā honti gihī odāta-vasanā kāma-bhogino, upāsikā c' assa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, upāsikā c' assa sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo, brahmacariyaɱ c' assa hoti iddhañ c' eva phītañ ca vitthārikaɱ bāhujaññaɱ puthu-bhūtaɱ yāvad eva manussehi suppakāsitaɱ lābhagga-yasagga-ppattañ ca, evaɱ taɱ brahmacariyaɱ paripūraɱ hoti ten' aṅgena.

14. Ahaɱ kho pana Cunda etarahi satthā loke uppanno arahaɱ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañ ca tesaɱ paripūraɱ brahmacariyaɱ āvikataɱ uttāni-kataɱ saṅgāha-pada-kataɱ sappāṭihīrakataɱ yāvad eva manussehi suppakāsitaɱ. Ahaɱ kho pana Cunda etarahi satthā thero rattaññū cira-pabbajito addha-gato vayo anuppatto.

15. Santi kho pana me Cunda etarahi therā bhikkhū sāvakā vyattā vinītā visāradā patta-yoga-kkhemā, alaɱ samakkhātuɱ saddhammassa, alaɱ uppannaɱ parappavādaɱ sahadhammena suniggahītaɱ niggahetvā sappāṭihāriyaɱ dhammaɱ desetuɱ. Santi kho pana me Cunda majjhimā bhikkhū sāvakā vyattā. Santi kho pana me Cunda etarahi navā bhikkhū sāvakā. Santi kho pana me Cunda etarahi therā bhikkhuniyo sāvikā. Santi kho pana me Cunda etarahi majjhimā bhikkhuniyo sāvikā.

Santi kho pana me Cunda etarahi navā bhikkhuniyo sāvikā. Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā brahmacārino. Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā kāmabhogino. Santi kho pana me Cunda etarahi upāsikā sāvikā gihiniyo odāta-vasanā brahmacāriniyo. Santi kho pana me Cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāma-bhoginiyo

[page 126]

... pe ... etarahi kho pana me Cunda brahmacariyaɱ iddhañ ca phītañ ca vitthārikaɱ bāhu-jaññaɱ puthu-bhūtaɱ {yāvad} eva manussehi suppakāsitaɱ.

16. Yāvatā kho Cunda etarahi satthāro loke uppannā, nāhaɱ Cunda aññaɱ ekaɱ satthāram pi samanupassāmi evaɱ lābhagga-yasagga-ppattaɱ yatharivāhaɱ. Yāvatā kho Cunda etarahi saɱghā vā gaṇā loke uppannā, nāhaɱ Cunda aññaɱ ekaɱ saɱghaɱ pi samanupassāmi evaɱ lābhagga-yasagga-ppattaɱ yathariva Cunda bhikkhusaṅgho. Yaɱ kho taɱ Cunda sammā-vadamāno vadeyya -- 'Sabbākāra-sampannaɱ sabbākāra-paripūraɱ anūnaɱ anadhikaɱ svākkhātaɱ kevala-paripūraɱ brahmacariyaɱ suppakāsitan ti,' idam eva taɱ sammā-vadamāno vadeyya -- 'Sabbākāra-sampannaɱ ... pe ... brahmacariyaɱ suppakāsitan ti.' Uddako sudaɱ Cunda Rāmaputto evaɱ vācaɱ bhāsati: 'Passan na passatīti.' Kiñ ca passan na passatīti? Khurassa sādhu-nisitassa talam assa passati, dhārañ ca kho tassa na passati. Idaɱ vuccati Cunda -'Passan na passatīti.' Taɱ kho pan' etaɱ Cunda -Uddakena Rāmaputtena bhāsitaɱ hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anattha-saɱhitaɱ khuram eva sandhāya. Yañ ca taɱ Cunda sammā-vadamāno vadeyya --

[page 127]

'Passaɱ na passatīti,' idam eva taɱ sammā-vadamāno vadeyya -- 'Passaɱ na passatīti.' {Kiñ ca} passaɱ na passatīti? Evaɱ sabbākāra-sampannaɱ sabbākāra-paripūraɱ anūnaɱ anadhikaɱ svākkhātaɱ kevala-paripūraɱ brahmacariyaɱ suppakāsitan ti. Iti h' etaɱ passati, idam ettha apakaḍḍheyya, evan taɱ parisuddhataraɱ assāti. Iti h' etaɱ na passati, idam ettha upakaḍḍheyya, evan taɱ paripūraɱ assāti. Iti h' etaɱ na passati, idaɱ vuccati -'Passaɱ na passatīti.' Yaɱ kho taɱ Cunda sammāvadamāno vadeyya -- 'Sabbākāra-sampannaɱ ... pe ... brahmacariyaɱ suppakāsitan ti,' idam etaɱ sammāvadamāno vadeyya -- 'Sabbākāra-sampannaɱ sabbākāraparipūraɱ anūnaɱ anadhikaɱ svākkhātaɱ kevala-paripūraɱ brahmacariyaɱ suppakāsitan ti.'

17. Tasmāt iha Cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeh' eva saṅgamma samāgamma atthena atthaɱ vyañjanena vyañjanaɱ saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-ṭṭhitikaɱ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaɱ.

Katame ca te Cunda mayā dhammā abhiññā desitā yattha sabbeh' eva saṅgamma samāgamma atthena atthaɱ vyañjanena vyañjanaɱ saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-ṭṭhitikaɱ, tad assa bahujana-hitāya bahujana-sukhāya {lokānukampāya} atthāya hitāya sukhāya deva-manussānaɱ? Seyyathīdaɱ cattāro satipaṭṭhānā, cattāro samma-{ppadhānā,} cattāro iddhi-pādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā,

[page 128]

ariyo aṭṭhaṅgiko Maggo. Ime kho te Cunda dhammā mayā abhiññā desitā, yattha sabbeh' eva saɱgamma samāgamma atthena atthaɱ vyañjanena vyañjanaɱ saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-{ṭṭhitikaɱ}, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaɱ.

18. Tesañ ca vo Cunda samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhitabbaɱ, aññataro sabrahmacārī saṅghe dhammaɱ bhāseyya. Tatra ce tumhākaɱ evam assa -- 'Ayaɱ kho āyasmā atthañ c' eva micchā {gaṇhāti}, vyañjanāni ca micchā ropetīti,' tassa n' eva abhinanditabbaɱ na paṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- 'Imassa nu kho āvuso atthassa imāni vā vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarāni; imesaɱ vā vyañjanānaɱ ayaɱ vā attho eso vā attho, katamo opāyikataro ti?' So ce evaɱ vadeyya -- 'Imassa kho āvuso atthassa imān' eva vyañjanāni opāyikatarāni yāni c' eva etāni, imesaɱ vyañjanānaɱ ayam eva attho opāyikataro yo c' eva eso ti,' so n' eva ussādetabbo na apasādetabbo. Anussādetvā na apasādetvā so va sādhukaɱ saññāpetabbo, tassa ca atthassa tesañ ca vyañjanānaɱ nisantiyā.

19. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaɱ bhāseyya. Tatra ce tumhākaɱ evam assa -- 'Ayaɱ kho āyasmā atthaɱ hi kho micchā gaṇhāti, vyañjanāni sammā ropetīti,'

[page 129]

tassa n' eva abhinanditabbaɱ na paṭikkositabbaɱ. Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- 'Imesaɱ nu kho āvuso vyañjanānaɱ ayaɱ vā attho eso vā attho, katamo opāyikataro ti?' So ce evaɱ vadeyya -- 'Imesaɱ kho āvuso vyañjanānaɱ ayam eva attho opāyikataro, yo c' eva eso ti,' so n' eva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā so yeva sādhukaɱ saññāpetabbo tass' ev' atthassa nisantiyā.

20. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaɱ bhāseyya, tatra ce tumhākaɱ evam assa -- 'Ayaɱ kho āyasmā atthaɱ hi kho sammā gaṇhāti, vyañjanāni micchā ropetīti,' tassa n' eva abhinanditabbaɱ na paṭikkositabbaɱ.

Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -'Imassa nu kho āvuso atthassa imāni ca vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarānīti?' So ce evaɱ vadeyya -- 'Imassa nu kho āvuso atthassa imān' eva vyañjanāni opāyikatarāni, yāni c' eva etānīti,' so n' eva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā so yeva sādhukaɱ saññāpetabbo tesaɱ ñeva vyañjanānaɱ nisantiyā.

21. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaɱ bhāseyya, tatra ce tumhākaɱ evam assa -- 'Ayaɱ kho āyasmā atthaɱ ñeva sammā gaṇhāti, vyañjanāni sammā ropetīti,' tassa 'Sādhūti' bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ. Tassa 'Sādhūti' bhāsitaɱ abhinanditvā anumoditvā so evam assa vacanīyo -- 'Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma evaɱ atthūpetaɱ vyañjanūpetan ti.'

22. Navaɱ ahaɱ Cunda diṭṭha-dhammikānaɱ yeva āsavānaɱ saɱvarāya dhammaɱ desemi.

[page 130]

Na panāhaɱ Cunda samparāyikānaɱ yeva āsavānaɱ paṭighātāya dhammaɱ desemi, diṭṭha-dhammikānaɱ c' evāhaɱ Cunda āsavānaɱ saɱvarāya dhammaɱ desemi samparāyikānañ ca āsavānaɱ paṭighātāya. Tasmāt iha Cunda yaɱ vo mayā cīvaraɱ anuññātaɱ, alaɱ vo taɱ yāvad eva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaɱsa-makasa-vātātapasiriɱsapa-samphassānaɱ paṭighātāya yāvad eva hirikopīna-paṭicchādanatthaɱ. Yo vo mayā piṇḍapāto anuññāto, alaɱ vo so yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya -- 'Iti purāṇañ ca vedanaɱ paṭihaṅkhāmi navañ ca vedanaɱ na {uppādessāmi}, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.' Yaɱ vo mayā senāsanaɱ anuññātaɱ, alaɱ vo taɱ yāvad eva sītassa paṭighātāya uṇhassa paṭighātāya daɱsa-makasa-{vātātapa}-siriɱsapa-samphassānaɱ paṭighātāya yāvad eva utu-parissaya-vinodakaɱ paṭisallāṇārāmatthaɱ. Yo vo mayā {gilāna-paccaya}-bhesajja-parikkhāro anuññāto, alaɱ vo so yāvad eva uppannānaɱ veyyābādhikānaɱ vedanānaɱ paṭighātāya abyāpajjhaparamatāyāti.

23. Ṭhānaɱ kho pan' etaɱ Cunda vijjati, yaɱ añña-titthiyā paribbājakā evaɱ vadeyyuɱ -- 'Sukhallikānuyogam anuyuttā Samaṇā Sakya-puttiyā viharantīti.' Evaɱ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Katamo so āvuso sukhallikānuyogo? Sukhallikānuyogā pi hi bahū aneka-vihitā nāna-ppakārakā ti.' Cattāro 'me Cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti. Katame cattāro? Idha Cunda ekacco bālo pāṇe vadhitvā attānaɱ sukheti pīṇeti, ayaɱ paṭhamo sukhallikānuyogo. Puna ca paraɱ Cunda idh' ekacco adinnaɱ ādiyitvā attānaɱ sukheti pīṇeti,

[page 131]

ayaɱ dutiyo sukhallikānuyogo. Puna ca paraɱ Cunda idh' ekacco musā-bhaṇitvā attānaɱ sukheti pīṇeti, ayaɱ tatiyo sukhallikānuyogo. Puna ca paraɱ Cunda idh' ekacco pañcahi kāma-guṇehi samappito samaṅgi-bhūto parivāreti, ayaɱ catuttho sukhallikānuyogo. Ime kho Cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti.

24. Ṭhānaɱ kho pan' etaɱ Cunda vijjati, yaɱ aññatitthiyā evaɱ puccheyyuɱ -- 'Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti?' Te 'Mā h' evan 'ti 'ssu vacanīyā, na vo te sammā {vadamānā} vadeyyuɱ, abbhācikkheyyuɱ vo te asatā abhūtena.

Cattāro 'me Cunda sukhallikānuyogā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Katame cattāro? Idha Cunda bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ {savicāraɱ} vivekajaɱ pīti-sukhaɱ paṭhamajjhānaɱ upasampajja viharati. Ayaɱ paṭhamo sukhallikānuyogo. Puna ca paraɱ Cunda bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pīti-sukhaɱ dutiya-jjhānaɱ upasampajja viharati. Ayaɱ dutiyo sukhallikānuyogo. Puna ca paraɱ Cunda bhikkhu pītiyā ca virāgā ... pe ... ayaɱ tatiyo sukhallikānuyogo.

Puna ca paraɱ Cunda bhikkhu sukhassa ca pahānā . . .

[page 132]

pe ... ayaɱ catuttho sukhallikānuyogo. Ime kho Cunda cattāro sukhallikānuyogā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ -- 'Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti.' Te 'Evan' ti 'ssu vacanīyā, sammā vo te vadamānā vadeyyuɱ, na vo te abbhācikkheyyuɱ asatā abhūtena.

25. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ añña titthiyā paribbājakā evaɱ vadeyyuɱ -- 'Ime pana āvuso cattāro sukhallikānuyoge anuyuttānaɱ viharataɱ kati phalāni kat' ānisaɱsā pāṭikaṅkhā ti?' {Evaɱ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -'Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaɱ viharataɱ cattāri phalāni cattāro ānisaɱsā pāṭikaṅkhā.

Katame cattāro? Idh' āvuso bhikkhu tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano. Idaɱ paṭhamaɱ phalaɱ paṭhamo ānisaɱso. Puna ca paraɱ āvuso bhikkhu tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāga-dosa-mohānaɱ tanuttā {sakadāgāmī} hoti sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karoti. Idaɱ dutiyaɱ phalaɱ dutiyo ānisaɱso. Puna ca paraɱ āvuso bhikkhu pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvatti-dhammo tasmā lokā. Idaɱ tatiyaɱ phalaɱ tatiyo ānisaɱso. Puna ca paraɱ āvuso bhikkhu āsavānam khayā anāsavaɱ ceto-vimuttim paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Idaɱ catutthaɱ phalaɱ catuttho ānisaɱso. Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaɱ viharataɱ imāni cattāri phalāni cattāro ānisaɱsā pāṭikaṅkhā ti.'

26. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ

[page 133]

-- 'Aṭṭhita-dhammā Samaṇā Sākya-puttiyā viharantīti.' {Evaɱ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā SammāSambuddhena sāvakānaɱ dhammā desitā paññattā {yāva-} jīvaɱ anatikkamanīyā. Seyyathā pi āvuso inda-khīlo vā ayo-khīlo vā gambhīra-nemo sunikhāto acalo asampavedhī, evam eva kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena sāvakānaɱ dhammā desitā paññattā {yāva-}jīvaɱ anatikkamanīyā. Yo so āvuso bhikkhu arahaɱ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho {parikkhīṇa}-bhava-saṅyojano sammad-aññā vimutto, abhabbo so nava ṭhānāni ajjhācarituɱ.

Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ. Abhabbo khīṇāsavo bhikkhu adinnaɱ theyyasaɱkhātaɱ ādātuɱ. Abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ paṭisevituɱ. Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituɱ. Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaɱ kāme paribhuñjituɱ, seyyathā pi pubbe agāriya-bhūto. Abhabbo khīṇāsavo bhikkhu chandāgatiɱ gantuɱ. Abhabbo khīṇāsavo bhikkhu dosāgatiɱ gantuɱ. Abhabbo khīṇāsavo bhikkhu mohāgatiɱ gantuɱ. Abhabbo khīṇāsavo bhikkhu bhayāgatiɱ gantuɱ.

Yo so āvuso bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṅyojano sammad-aññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun ti.'

[page 134]

27. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ -- 'Atītaɱ kho addhānaɱ ārabbha Samaṇo Gotamo atīrakaɱ ñāṇa-dassanaɱ paññāpeti, no ca kho anāgataɱ addhānaɱ ārabbha atīrakaɱ ñāṇa-dassanaɱ paññāpeti; tayidaɱ kiɱ su tayidaɱ kathaɱ sūti?' Ten' eva añña-titthiyā paribbājakā añña-vihitakena ñāṇa-dassanena añña-vihitakaɱ ñāṇadassanaɱ paññāpetabbaɱ maññanti, yatheriva bālā avyattā. Atītaɱ kho Cunda addhānaɱ ārabbha Tathāgatassa satānusāri-viññāṇaɱ hoti. So yāvatakaɱ ākaṅkhati tāvatakaɱ anussarati. Anāgatañ ca kho addhānaɱ ārabbha Tathāgatassa bodhijaɱ ñāṇaɱ uppajjati -- 'Ayam antimā jāti, n' atthi dāni punabbhavo ti.'

28. Atītañ ce pi Cunda hoti abhūtaɱ atacchaɱ anatthasaɱhitaɱ, na taɱ Tathāgato vyākaroti. Atītaɱ ce pi Cunda hoti bhūtaɱ tacchaɱ anattha-saɱhitaɱ, tam pi Tathāgato na vyākaroti. Atītaɱ ce pi Cunda hoti bhūtaɱ tacchaɱ attha-saɱhitaɱ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. Anāgataɱ ce pi Cunda hoti abhūtaɱ atacchaɱ anattha-saɱhitaɱ, na taɱ Tathāgato vyākaroti. Anāgataɱ ce pi Cunda hoti bhūtaɱ tacchaɱ anattha-saɱhitaɱ, tam pi Tathāgato na vyākaroti.

Anāgataɱ ce pi Cunda hoti bhūtaɱ tacchaɱ atthasaɱhitaɱ tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya saɱkhittaɱ. Paccuppannaɱ ce pi Cunda hoti abhūtaɱ atacchaɱ anattha-saɱhitaɱ, na taɱ Tathāgato vyākaroti. Paccuppannaɱ ce pi Cunda hoti bhūtaɱ tacchaɱ anattha-saɱhitaɱ,

[page 135]

tam pi Tathāgato na vyākaroti.

{Paccuppannaɱ} ce pi Cunda hoti bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. Iti kho Cunda atītānāgata-paccuppannesu dhammesu Tathāgato kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī. Tasmā Tathāgato ti vuccati.

29. Yaɱ kho Cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇa-brāhmaṇiyā pajāya sadevamanussāya diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā, sabbaɱ Tathāgatena abhisambuddhaɱ. Tasmā Tathāgato ti vuccati. Yañ ca Cunda rattiɱ Tathāgato anuttaraɱ sammā-sambodhiɱ abhisambujjhati, yañ ca rattim anupādisesāya nibbānadhātuyā parinibbāyati, yaɱ etasmiɱ antare bhāsati lapati niddisati, sabbaɱ taɱ tath' eva hoti no aññathā. Tasmā Tathāgato ti vuccati. Yathā-vādī Cunda Tathāgato tathākārī, yathā-kārī tathā-vādī. Iti yathā-vādī tathā-kārī, yathā-kārī tathā-vādī, tasmā Tathāgato ti vuccati. Sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato abhibhū anabhibhūto aññadatthu-daso vasavattī. Tasmā Tathāgato ti vuccati.

30. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ -- 'Kin nu kho āvuso hoti Tathāgato param maraṇā? idam eva saccaɱ, mogham aññan ti?' {Evaɱ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Avyākataɱ kho āvuso Bhagavatā:

[page 136]

Hoti Tathāgato param maraṇā, idam eva saccaɱ, mogham aññan ti.' Ṭhānaɱ kho pan' etaɱ Cunda vijjati, yaɱ añña-titthiyā paribbājakā evaɱ vadeyyuɱ -'Kiɱ pan' āvuso na hoti Tathāgato param maraṇā? idam eva saccaɱ, mogham aññan ti?' {Evaɱ-}vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Etam pi kho āvuso Bhagavatā avyākataɱ: Na hoti Tathāgato param maraṇā, idam eva saccaɱ, mogham aññan ti.' Ṭhānaɱ kho pan' etaɱ Cunda vijjati, yaɱ añña-titthiyā paribbājakā {evaɱ} vadeyyuɱ -- 'Kin nu kho āvuso hoti ca na hoti ca Tathāgato param maraṇā ... pe ... n' eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaɱ, mogham aññan ti?' {Evaɱ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Etam pi kho āvuso Bhagavatā avyākataɱ: N' eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaɱ, mogham aññan ti.'

31. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ -- 'Kasmā pan' etaɱ āvuso Samaṇena Gotamena avyākatan ti?' {Evaɱ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -'Na h' etaɱ āvuso attha-saɱhitaɱ na dhamma-saɱhitaɱ na ādibrahmacariyakaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Tasmā taɱ Bhagavatā avyākatan ti.'

32. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ añña-titthiyā paribbājakā evaɱ vadeyyuɱ -- 'Kiɱ pan' āvuso Samaṇena Gotamena vyākatan ti?' {Evaɱ-vādino} Cunda aññatitthiyā paribbājakā evam assu {vacanīyā} -- 'Idaɱ dukkhan ti kho āvuso Bhagavatā vyākataɱ, Ayaɱ dukkha-samudayo ti kho āvuso Bhagavatā vyākataɱ, Ayaɱ dukkha-nirodha ti kho āvuso Bhagavatā vyākataɱ, Ayaɱ dukkha-nirodhogāminī paṭipadā ti kho āvuso Bhagavatā vyākatan ti.'

[page 137]

33. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ añña-titthiyā paribbājakā evaɱ vadeyyuɱ -- 'Kasmā pan' etaɱ āvuso Samaṇena Gotamena vyākatan ti?' {Evaɱ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- 'Etaɱ hi āvuso attha-saɱhitaɱ, etaɱ dhamma-saɱhitaɱ, etaɱ ādi-brahmacariyakaɱ, ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tasmā taɱ Bhagavatā vyākatan ti.'

34. Ye pi te Cunda pubbanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiɱ no ahaɱ tathā vyākarissāmi? Ye pi te Cunda aparanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiɱ vo ahaɱ te tathā vyākarissāmi?

Katame te Cunda pubbanta-sahagatā diṭṭhi-nissayā ye vo mayā vyākatā yathā te vyākattabbā yathā ca te na vyākattabbā? Santi Cunda eke Samaṇa-Brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino -- 'Sassato attā ca loko ca, idam eva saccaɱ mogham aññan ti.' Santi pana Cunda eke Samaṇa-Brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino --

'Asassato attā ca loko ca ... pe . . .
Sassato ca asassato ca attā ca loko ca ... pe . . .
N' eva sassato nāsassato attā ca loko ca ... pe . . .
Sayaɱ-kato attā ca loko ca ... pe . . .
Paraɱ-kato attā ca loko ca ... pe . . .
Sayaɱ-kato ca paraɱ-kato ca attā ca loko ca ... pe . . .

[page 138]

Asayaɱ-kāro aparaɱ-kāro adhicca-samuppanno attā ca loko ca. Idam eva saccaɱ, {mogham} aññan ti.'

'Sassataɱ sukha-dukkhaɱ:
Asassataɱ sukha-dukkhaɱ:
Sassatañ ca asassatañ ca sukha-dukkhaɱ:
N' eva sassataɱ nāsassataɱ sukha-dukkhaɱ:
Sayaɱ-kataɱ sukha-dukkhaɱ:
Paraɱ-kataɱ sukha-dukkhaɱ:
Sayaɱ-katañ ca paraɱ-katañ ca sukha-dukkhaɱ.

Asayaɱ-kāraɱ aparaɱ-kāraɱ adhicca-samuppannaɱ sukha-dukkhaɱ. Idam eva saccaɱ, mogham aññan ti.

35. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino -- 'Sassato attā ca loko ca, idam eva saccaɱ, mogham aññan ti,' tyāhaɱ upasaɱkamitvā {evaɱ} vadāmi -Atthi nu kho idaɱ, āvuso, vuccati 'Sassato attā ca loko cāti?' Yañ ca kho te evam āhaɱsu -- 'Idam eva saccaɱ, mogham aññan ti,' taɱ tesaɱ nānujānāmi. Taɱ kissa hetu? Aññathā-saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaɱ Cunda paññattiyā n' eva attano sama-samaɱ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaɱ adhippaññatti.

36. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino --

'Asassato attā ca loko ca:
Sassato ca asassato ca attā ca loko ca:
N' eva sassato nāsassato attā ca loko ca:
Sayaɱ-kato attā ca loko ca:
Paraɱ-kato attā ca loko ca:
Sayaɱ-kato ca paraɱ-kato ca attā ca loko ca:
Asayaɱ-kāro ca aparaɱ-kāro ca adhicca-samuppanno attā ca loko ca:
Sassataɱ sukha-dukkhaɱ:

[page 139]

Asassataɱ sukha-dukkhaɱ:
Sassatañ ca asassatañ ca sukha-dukkhaɱ:
N' eva sassataɱ nāsassataɱ sukha-dukkhaɱ:
Sayaɱ-kataɱ sukha-dukkhaɱ:
Paraɱ-kataɱ sukha-dukkhaɱ:
Sayaɱ-katañ ca paraɱ-katañ ca sukha-dukkhaɱ:
Asayaɱ-kāraɱ aparaɱ-kāraɱ adhicca-samuppannaɱ sukha-dukkhaɱ. Idam eva saccaɱ, mogham aññan ti: '

Tyāhaɱ upasaɱkamitvā evaɱ vadāmi -- Atthi kho idaɱ, āvuso, vuccati 'Asayaɱ-kāraɱ aparaɱ-{kāraɱ} adhiccasamuppannaɱ sukha-dukkhan ti?' Yañ ca kho te evam āhaɱsu, -- 'Idam eva saccaɱ, mogham aññan ti,' taɱ tesaɱ nānujānāmi. Taɱ kissa hetu? Aññathā-saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaɱ Cunda paññattiyā n' eva attano sama-samaɱ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaɱ adhippaññatti. Ime kho te Cunda pubbantasahagatā diṭṭhi-nissayā, ye vo mayā vyākatā yathā te vyākattabbā, yathā ca te na vyākattabbā, kiɱ vo ahaɱ te tattha vyākarissāmi?

37. Katame ca te Cunda aparanta-sahagatā diṭṭhinissayā ye vo mayā vyākatā yathā te vyākattabbā yathā ca te na vyākattabbā?

Santi Cunda eke Samaṇa-Brāhmaṇā evaɱ-vādino evaɱdiṭṭhino -- 'Rūpī attā hoti arogo param maraṇā, idam eva saccaɱ, mogham aññan ti.'

Santi pana Cunda eke Samaṇa-Brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino -- 'Arūpī attā hoti. . . .

Rūpī ca arūpī ca attā hoti. . . .

N' eva rūpī nārūpī attā hoti. . . .

[page 140]

Saññī attā {hoti}. . . .

Asaññī attā hoti. . . .

N' eva saññī nāsaññī attā hoti. . . .

Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaɱ, mogham aññan ti.'

38. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino -- 'Rūpī attā hoti arogo param maraṇā, idam eva saccaɱ, mogham aññan ti,' tyāhaɱ upasaɱkamitvā evaɱ vadāmi -- Atthi kho idaɱ, āvuso, vuccati 'Rūpī attā hoti arogo param maraṇā ti?' Yañ ca kho te evam āhaɱsu 'Idam eva saccaɱ, mogham aññan ti,' taɱ tesaɱ nānujānāmi. Taɱ kissa hetu? Aññathā-saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaɱ Cunda paññattiyā n' eva attano sama-samaɱ samanupassāmi kuto bhiyyo, atha kho Cunda aham eva tattha bhiyyo yadidaɱ adhippaññatti.

39. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaɱ-vādino evaɱ-diṭṭhino --

Arūpī attā hoti ... pe. . . .

Rūpī ca arūpī ca attā hoti. . . .

N' eva rūpī nārūpī attā hoti. . . .

Saññī attā hoti. . . .

Asaññī attā hoti. . . .

N' eva saññī nāsaññī attā hoti. . . .

Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaɱ, mogham aññan ti: '

Tyāhaɱ upasaɱkamitvā evaɱ vadāmi -- Atthi kho idaɱ, āvuso, vuccati 'Attā ucchijjati vinassati, na hoti param maraṇā ti?' Yañ ca kho te Cunda evam āhaɱsu -- 'Idam eva saccaɱ, mogham aññan ti,' taɱ tesaɱ nānujānāmi.

Taɱ kissa hetu? Aññathā saññino pi h' ettha Cunda sant' eke sattā. Imāya pi kho ahaɱ Cunda paññattiyā n' eva attano sama-samaɱ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaɱ adhippaññatti. Ime kho Cunda aparanta-sahagatā diṭṭhi-nissayā ye vo mayā vyākatā,

[page 141]

yathā te vyākattabbā; yathā ca te na vyākattabbā, kiɱ vo ahaɱ te tathā vyākarissāmi?

40. Imesañ ca Cunda pubbanta-sahagatānaɱ diṭṭhinissayānaɱ imesañ ca aparanta-sahagatānaɱ {diṭṭhi}-nissayānaɱ pahānāya samatikkamāya evaɱ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha Cunda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ. Imesañ ca Cunda pubbanta-sahagatānaɱ diṭṭhi-nissayānaɱ imesañ ca aparanta-sahagatānaɱ diṭṭhi-nissayānaɱ pahānāya samatikkamāya evam mayā ime cattāro satipaṭṭhānā desitā paññattā ti.

41. Tena kho pana samayena āyasmā Upavāno Bhagavato piṭṭhito ṭhito hoti Bhagavantaɱ vījayamāno. Atha kho āyasmā Upavāno Bhagavantaɱ etad avoca:

'Acchariyaɱ bhante, abbhutaɱ bhante, pāsādiko vatāyaɱ bhante dhamma-pariyāyo, atipāsādiko vatāyaɱ bhante dhamma-pariyāyo. Ko nāmo ayaɱ bhante dhamma-pariyāyo ti?'

'Tasmāt iha tvaɱ Upavāna imaɱ dhamma-pariyāyaɱ "Pāsādiko" ti eva naɱ dhārehīti.'

Idam avoca Bhagavā. Attamano āyasmā Upavāno Bhagavato bhāsitaɱ abhinandīti.

Pāsādika-Suttantaɱ Chaṭṭhaɱ.

[page 142]

 


 

XXX. Lakkhaṇa Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi 'Bhikkhavo' ti. 'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

'Dvattiɱs' imāni bhikkhave MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. Sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato. Tass' imāni satta ratanāni bhavanti, seyyathīdaɱ cakka-ratanaɱ hatthi-ratanaɱ assa-ratanaɱ maṇi-ratanaɱ itthi-ratanaɱ gahapati-ratanaɱ pariṇāyaka-ratanam eva sattamaɱ. {Paro-} sahassaɱ kho pan' assa putta bhavanti sūrā vīraṅga-rūpā parasena-ppamaddanā. So imaɱ pathaviɱ sāgara-pariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaɱ pabbajati arahaɱ hoti Sammā-Sambuddho loke vivatta-cchaddo.

2. 'Katamāni ca tāni bhikkhave MahāPurisassa dvattiɱsa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo honti anaññā?

[page 143]

Sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti ... pe. ... Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti SammāSambuddho loke vivatta-cchaddo.

'Idha bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti.

Yam pi bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaɱ bhavati.

'Puna ca paraɱ bhikkhave MahāPurisassa {heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni {suvibhattantarāni}. Yam pi bhikkhave MahāPurisassa ... pe ... idam pi bhikkhave MahāPurisassa {MahāPurisa}-lakkhaṇaɱ bhavati.

'Puna ca paraɱ bhikkhave MahāPuriso āyata-paṇhī hoti ... pe . . .

'Dīgh-aṅgulī hoti ... pe . . .

'Mudu-taluṇa-hattha-pādo hoti ... pe . . .

'Jāla-hattha-pādo hoti ... pe . . .

'Ussaṅkha-pādo hoti ... pe . . .

'Eṇi-jaṅgho hoti ... pe . . .

'{Ṭhitako} va anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati ... pe . . .

'Kosohita-vattha-guyho hoti ... pe . . .

'Suvaṇṇa-vaṇṇo hoti kañcana-sannibha-ttaco ... pe . . .

'Sukhuma-cchavī hoti sukhumattā chaviyā rajojallaɱ kāye na upalippati ... pe . . .

[page 144]

'Ekeka-lomo hoti, ekekāni lomāni loma-kūpesu jātāni

. . . pe . . .

'Uddhagga-lomo hoti, uddhaggāni lomāni jātāni nīlāni añjana-vaṇṇāni kuṇḍala-vattāni padakkhiṇāvattakajātāni ... pe . . .

'{Brahmujju}-gatto hoti ... pe . . .

'{Sattussado} hoti ... pe . . .

'Sīha-pubbaddha-kāyo hoti ... pe . . .

'Cit-antaraɱso hoti ... pe . . .

'Nigrodha-parimaṇḍalo hoti, yāvatakv assa kāyo tāvatakv assa vyāmo, yāvatakv assa vyāmo tāvatakv assa kāyo

. . . pe . . .

'Samavatta-kkhandho hoti ... pe . . .

'Rasaggas-aggī hoti ... pe . . .

'Sīha-hanu hoti ... pe . . .

'Cattārīsa-danto hoti ... pe . . .

'Sama-danto hoti ... pe . . .

'Avivara-danto hoti ... pe . . .

'Susukka-dāṭho hoti ... pe . . .

'Pahūta-jivho hoti ... pe . . .

'Brahma-ssaro hoti ... pe . . .

'Karavīka-bhāṇī hoti ... pe . . .

'Abhinīla-netto hoti ... pe . . .

'Go-pakhumo hoti ... pe . . .

'Uṇṇā bhamuk-antare jātā hoti odātā mudu-tūlasannibhā. Yam pi bhikkhave MahāPurisassa uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla-sannibhā, idam pi bhikkhave {MahāPurisassa} MahāPurisa-lakkhaṇaɱ bhavati.

[page 145]

'Puna ca paraɱ bhikkhave MahāPuriso uṇhīsa-sīso hoti.

Yam pi bhikkhave MahāPuriso uṇhīsa-sīso hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaɱ bhavati.

3. 'Imāni kho tāni bhikkhave dvattiɱsa MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. Sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhammarāja cāturanto vijitāvī janapada-tthāvariya-ppatto sattaratana-samannāgato. Tass' imāni satta ratanāni bhavanti:

seyyathīdaɱ cakka-ratanaɱ hatthi-ratanaɱ assa-ratanaɱ maṇi-ratanaɱ itthi-ratanaɱ gahapati-ratanaɱ {pariṇāyaka}ratanam eva sattamaɱ. {Paro-}sahassaɱ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.

So imaɱ paṭhaviɱ sāgara-pariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho panāgārasmā anagāriyaɱ pabbajati, arahaɱ hoti SammāSambuddho loke vivatta-cchaddo. Imāni kho te bhikkhave MahāPurisassa dvattiɱsa MahāPurisa-lakkhaṇāni bāhirakā pi isayo dhārenti, no ca kho te jānanti "Imassa kammassa katattā idaɱ lakkhaṇaɱ paṭilabhatīti."

4. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno daḷha-samādāno ahosi kusalesu dhammesu avatthita-samādāno, kāya-sucarite vacī-sucarite manosucarite, dāna-saɱvibhāge sīla-samādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brāhmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu:

[page 146]

so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, suppatiṭṭhita-pādo hoti, samaɱ pādaɱ bhūmiyaɱ nikkhipati, samaɱ uddharati, samaɱ sabbāvantehi pāda-talehi bhūmiɱ phusati.

5. 'So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. Tass' imāni satta ratanāni bhavanti, seyyathīdaɱ cakka-ratanaɱ hatthi-ratanaɱ assa-ratanaɱ maṇi-ratanaɱ itthi-ratanaɱ gahapati-ratanaɱ pariṇāyakaratanam eva sattamaɱ. {Paro-}sahassaɱ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.

So imaɱ paṭhaviɱ sāgara-pariyantaɱ akhilam animittam akaṇṭakaɱ iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.

Rājā samāno kiɱ labhati? Avikkhambhiyo hoti kenaci manussa-bhūtena paccatthikena pacāmittena. Rājā samāno idaɱ labhati. Sace kho panāgārasmā anāgāriyaɱ pabbajati, arahaɱ hoti Sammā-Sambuddho loke vivattacchaddo. Buddho samāno kiɱ labhati? Avikkhambhiyo hoti abbhantarehi vā bāhirakehi vā paccatthikehi vā paccāmittehi rāgena vā dosena vā mohena vā Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiɱ.

[page 147]

Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

6. Tatth' etaɱ vuccati:

Sacce ca dhamme ca dame ca saɱyame
soceyya-sīlālay-uposathesu ca,
Dāne ahiɱsāya asāhase rato
daḷhaɱ samādāya samattam ācari
So tena kammena divaɱ samakkami,
sukhañ ca khiḍḍā-ratiyo ca ānubhi.
Tato cavitvā punar āgato idha
samehi pādehi phusī {vasundharaɱ}.
Vyākaɱsu veyyañjanikā samāgatā:
'Samappatiṭṭhassa na hoti khambhanā,
Gihissa vā pabbajitassa vā puna
taɱ lakkhaṇaɱ bhavati tadattha-jotakaɱ.
Akkhambhiyo hoti agāram āvasaɱ
parābhibhū sattubhi sattu-maddano,
Manussa-bhūtena na hoti kenaci,
sukhambhiyo tassa phalena kammuno.
Sace ca pabbajjam upeti tādiso
nekkhamma-chandābhirato {vicakkhaṇo},
Aggo na so gacchati jātu gabbhaɱ
nar-uttamo, esa hi tassa dhammatā ti.'

7. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno bahujana-sukhāya ahosi,

[page 148]

ubbegaɱ uttāsaɱ bhayaɱ apanuditā dhammikañ ca rakkhāvaraṇa-guttiɱ saɱvidhātā saparivārañ ca dānaɱ adāsi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisalakkhaṇaɱ paṭilabhati. {Heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni.

8. 'So tena lakkhaṇena samannāgato, sace agāraɱ ajjhāvasati Rājā hoti Cakkhavatti ... pe ... Rājā samāno kiɱ labhati? Mahā-parivāro hoti, mahā 'ssa hoti parivāro brāhmaṇa-gahapatikā negama-jānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati. Sace pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti Sammā-Sambuddho loke vivatta-cchaddo. Buddho samāno kiɱ labhati? Mahā-parivāro hoti, mahā 'ssa hoti parivāro bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

9. Tatth' etaɱ vuccati:

Pure puratthā purimāsu jātisu,
manussa-bhūto bahunnaɱ sukhāvaho,
Ubbega-uttāra-bhayāpanūdano
guttīsu rakkhāvaraṇesu ussuko.

[page 149]

So tena kammena divaɱ samakkami,
sukhañ ca khiḍḍā-ratiyo ca ānubhi.
Tato cavitvā punar āgato idha,
cakkāni pādesu duvesu vindati,
Samanta-nemīni sahassārāni ca.
Vyākaɱsu veyyañjanikā samāgatā,
Disvā kumāraɱ sata-puñña-lakkhaṇaɱ,
'Parivāravā hessati sattu-maddano,
Tathā hi cakkāni samanta-nemīni.
Sace na pabbajam upeti tādiso,
Vatteti cakkaɱ paṭhaviɱ pasāsati,
tassānuyuttā idha bhavanti khattiyā,
Mahā-yasaɱ samparivārayanti naɱ.
Sace ca pabbajjam upeti tādiso
Nekkhamma-chandābhirato {vicakkhaṇo}
deva-manussāsura-sakka-rakkhasā
Gandhabba-nāgā vihagā catu-ppadā,
anuttaraɱ deva-manussa-pūjitaɱ
Mahā-yasaɱ samparivārayanti nan ti.'

10. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato ahosi, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabba-pāṇabhūta-hitānukampī vihāsi, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cuto itthattaɱ āgato samāno imāni tīni MahāPurisalakkhaṇāni paṭilabhati,

[page 150]

āyata-paṇhī ca hoti dīgh-aṅgulī ca {Brahmujju-gatto} ca.

11. 'So tehi lakkhaṇehi samannāgato, sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiɱ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuɱ kenaci manussa-bhūtena paccatthikena paccāmittena. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuɱ paccatthikehi paccāmittehi Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiɱ. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

12. Tatth' etaɱ vuccati:

Maraṇa-vadha-bhayattano viditvā
pativirato param maraṇāy' ahosi.
Tena sucaritena saggam agamā,
sukata-phala-vipākam anubhosi.
Caviya punar idh' āgato samāno,
paṭilabhati idha tīṇi lakkhaṇāni,
Bhavati vipula-dīgha-pāṇiko
Brahmā viy' ujju subho sujāta-gatto,
Subhujo susu {susaṇṭhito}14 sujāto.
Mudu-{taluṇ-aṅguliy'} assa honti dīghā,

[page 151]

Tīhi purisa-varagga-lakkhaṇehi
cira-yapanāya kumāram ādisanti.
Bhavati yadi gihī ciraɱ yapeti,
cirataraɱ pabbajati yadi tato hi,
Yāpayati vas-iddhi-bhāvanāya
iti dīghāyukatāya tan nimittan ti.

13. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno dātā ahosi paṇītānaɱ rasitānaɱ khādanīyānaɱ bhojanīyānaɱ sāyanīyānaɱ lehanīyānaɱ pānānaɱ, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ {uppajjati} ... pe ... So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, sattussado hoti. Satt' ussadā honti, ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu {aɱsa}kūṭesu ussadā honti, khandhe ussado hoti.

14. 'So tena lakkhaṇena {samannāgato} sace agāram ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiɱ labhati? Lābhī hoti paṇītānaɱ rasitānaɱ khādanīyānaɱ bhojanīyānaɱ sāyanīyānaɱ lehanīyānaɱ pānānaɱ. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Lābhī hoti paṇītānaɱ rasitānaɱ khādanīyānaɱ bhojanīyānaɱ sāyanīyānaɱ lehanīyānaɱ pānānaɱ. Buddho samāno idaɱ labhati.'

[page 152]

Etam atthaɱ Bhagavā avoca.

15. Tatth' etaɱ vuccati:

Khajja-bhojjaɱ atha leyya-sāyiyaɱ
uttamagga-rasa-dāyako ahu.
Tena so sucaritena kammunā
Nandane ciram abhippamodati.
Satta-v-ussade idhādhigacchati,
hattha-pāda-mudutañ ca vindati.
Āhu vyañjana-nimitta-kovidā
khajja-bhojja-rasa-lābhitāya.
Na taɱ gihissa pi tadattha-jotakaɱ,
pabbajjam pi tad adhigacchati,
Khajja-bhojja-rasa-{lābhī-r-uttamaɱ}
āhu sabba-gihi-bandhana-cchidan ti.

16. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno catūhi saṅgaha-vatthūhi janaɱ saṅgahitā ahosi dānena peyya-vācena attha-cariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipullattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapajjati. So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati,

[page 153]

mudu-taluṇa-hatthapādo hoti jāla-hattha-pādo ca.

17. 'So tehi lakkhaṇehi samannāgato, sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiɱ labhati? Susaṅgahita-parijano hoti, susaṅgahitā 'ssa honti brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rāja samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Susaṅgahitaparijano hoti, susaṅgahitā 'ssa honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.

Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

18. Tatth' etaɱ vuccati:

Dānam pi ca attha-cariyatam pi ca
piya-vadatañ ca samāna-chandatañ ca
Kariya cariya susaṅgahaɱ bahunnaɱ
anavamatena guṇena yāti saggaɱ.
Caviya punar idhāgato samāno
kara-caraṇa-mudutañ ca jālino ca,
Atirucira-suvaggu-dassaneyyaɱ
paṭilabhati daharo susu kumāro.

[page 154]

Bhavati parijanassa vo vidheyyo,
mahimaɱ āvasiko susaṅgahito,
Piya-vadu hita-sukhataɱ jigiɱsamāno
abhirucitāni guṇāni ācarati.
Yadi ca jahati sabba-kāma-guṇa-bhogaɱ
kathayati dhamma-kathaɱ Jino janassa,
Vacana-ppaṭikarassābhippasannā
sutvā dhammānudhammaɱ ācarantīti.

19. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno bahuno janassa atthūpasaɱhitaɱ dhammūpasaɱhitaɱ vācaɱ bhāsitā ahosi, bahujanaɱ nidaɱseti, pāṇīnaɱ hita-sukhāvaho ahu dhamma-yāgī, so tassa kammassa {katattā} upacitattā ... pe ... So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ussaṅkha-pādo ca hoti uddhagga-lomo ca.

20. 'So tehi lakkhaṇehi samannāgato, sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiɱ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāma-bhogīnaɱ. Rājā samāno idaɱ labhati ... pe ... Buddho samano kiɱ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabba-sattānaɱ. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

21. Tatth' etaɱ vuccati:

[page 155]

Attha-dhamma-sahitaɱ pure giraɱ
erayaɱ bahujanaɱ nidaɱsayi
Pāṇīnaɱ hita-sukhāvaho ahu
dhamma-yāgam assaji amaccharī.
Tena so sucaritena kammunā
sugatiɱ vajati tattha modati,
Lakkhaṇāni ca dve idh' āgato
uttama-sukhāni saɱvindati.
Ubbham uppatita-loma-vāsaso
pāda-gaṇṭhi-r-ahu sādhu saṇṭhitā,
Maɱsa-lohitācitā tacotatā
upari ca pana {sobhanā} ahu.
Geham āvasati ce tathā-vidho
aggataɱ vajati kāma-bhogīnaɱ.
Tena uttaritaro na vijjati,
Jambudīpaɱ abhibhuyya irīyati.

[page 156]

Pabbajam pi ca anoma-nikkamo
aggataɱ vajati sabba-pāṇinaɱ.
Tena uttaritaro na vijjati,
sabbaɱ lokaɱ abhibhuyya viharatīti.

22. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno sakkaccaɱ vācetā ahosi sippaɱ vā vijjaɱ vā caraṇaɱ vā kammaɱ vā, "Kinti me khippaɱ ājāneyyuɱ, khippaɱ vijāneyyuɱ, khippaɱ sampaṭipajjeyyuɱ, na ciraɱ kilisseyyun ti," so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, eṇi-jaṅgho hoti.

23. 'So tena lakkhaṇena samannāgato, sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Yāni etāni rājārahāni rāj-aṅgāni rājūpabhogāni rājānucchavikāni, tāni khippaɱ paṭilabhati. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaɱ paṭilabhati.

Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

24. Tatth' etaɱ vuccati:

Sippesu vijjā-caraṇesu kammasu
'Kathaɱ vijāneyya lahūti?' icchati,

[page 157]

Yatūpaghātāya na hoti kassaci
vāceti khippaɱ, na ciraɱ kilissati.
Taɱ kammaɱ katvā kusalaɱ sukhudrayaɱ
jaṅghā manuññā labhate susaṇṭhitā,
Vaṭṭā sujātā anupubbam uggatā
uddhagga-lomā sukhuma-ttac' otthatā.
Eṇeyya-jaṅgho ti tam āhu puggalaɱ,
sampattiyā khippam idh' āhu lakkhaṇaɱ,
Ekeka-lomāni yadābhikaṅkhati,
apabbajaɱ khippam idhādhigacchati.
Sace ca pabbajjam upeti tādiso
nekkhamma-chandābhirato vicakkhaṇo,
Anucchavikassa yadānulomikaɱ
taɱ vindati khippam anoma-nikkamo ti.

25. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno Samaṇaɱ vā Brāhmaṇaɱ vā upasaɱkamitvā paripucchitā ahosi: "Kiɱ bhante kusalaɱ, kiɱ akusalaɱ? Kiɱ sāvajjaɱ, kiɱ anavajjaɱ? Kiɱ sevitabbaɱ, kiɱ na sevitabbaɱ? Kim me kayiramānaɱ dīgha-rattaɱ ahitāya dukkhāya assa? Kiɱ vā pana me kayiramānaɱ dīgha-rattaɱ hitāya sukhāya assāti?", so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaɱ āgato samāno idaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, sukhuma-cchavī hoti,

[page 158]

sukhumattā chaviyā rajojallaɱ kāye na upalippati.

26. 'So tena {lakkhaṇena} samannāgato, sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiɱ labhati? Mahā-pañño hoti, nāssa hoti koci paññāya sadiso vā visiṭṭho vā kāma-bhogīnaɱ. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Mahā-pañño hoti puthu-pañño hāsu-pañño javana-pañño tikkha-pañño nibbedhika-pañño, nāssa hoti koci paññāya sadiso vā visiṭṭho vā sabba-sattānaɱ. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

27. Tatth' {etaɱ} vuccati:

Pure puratthā purimāsu jātisu
aññātu-{kāmo} paripucchitā ahu,
Sussūsitā pabbajitaɱ upāsitā
atthantaro atthakathaɱ nisāmayi.
Paññā-paṭilābha-katena kammunā
manussa-bhūto sukhuma-cchavī ahu.
Vyākaɱsu uppāda-nimitta-kovidā,
'Sukhumāni atthāni avecca dakkhati.
Sace na pabbajjam upeti tādiso,
vatteti cakkaɱ paṭhaviɱ pasāsati,
Atthānusiṭṭhīsu pariggahesu ca
na tena seyyo sadiso va vijjati.

[page 159]

Sace pabbajjam upeti tādiso
nekkhamma-chandābhirato vicakkhaṇo,
Paññā-visiṭṭhaɱ labhate anuttaraɱ
pappoti bodhim vara-bhūri-medhaso ti.'

28. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno akkodhano ahosi anupāyāsa-bahulo, bahum pi vutto samāno nābhisajji na kuppi na vyāpajji na patiṭṭhayi, na kopañ ca dosañ ca appaccayañ ca pātvākāsi, dātā ca ahosi sukhumānaɱ mudukānaɱ attharaṇānaɱ pāpuraṇānaɱ khoma-sukhumānaɱ kappāsika-sukhumānaɱ koseyyasukhumānaɱ kambala-sukhumānaɱ, so tassa kammassa ... pe ... So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, suvaṇṇa-vaṇṇo hoti kañcana-sannibha-ttaco hoti.

29. 'So tena lakkhaṇena samannāgato, sace agāraɱ ajjhāvasati, Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Lābhī hoti sukhumānaɱ mudukānaɱ attharaṇānaɱ pāpuraṇānaɱ khoma-sukhumānaɱ kappāsika-sukhumānaɱ koseyya-sukhumānaɱ kambala-{sukhumānaɱ}.

Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Lābhī hoti sukhumānaɱ mudukānaɱ attharaṇānaɱ pāpuraṇānaɱ khoma-sukhumānam kappāsikasukhumānaɱ koseyya-sukhumānaɱ kambala-sukhumānaɱ.

Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

30. Tatth' etaɱ vuccati:

Akkodhañ ca adhiṭṭhahi adāsi ca
dānaɱ vatthāni ca sukhumāni succhavīni.

[page 160]

Purimatara-bhave ṭhito abhivissajji
mahim iva suro abhivassaɱ.
Taɱ katvāna ito cuto dibbaɱ
upapajja sukata-phala-vipākam,
Anubhotvā kanaka-tanu-sannibho
idha bhavati sura-varataro-r-iva indo.
Geham āvasati naro apabbajja
micchaɱ mahati-mahiɱ anusāsati,
Pasayha abhivasana-varataraɱ paṭilabhati
vipulaɱ sukhumañ ca succhaviñ ca.
Lābhī acchādana-vattha-mokkha-pāpuraṇānaɱ
bhavati yadi anagāriyatam upeti,
Sahī purima-kata-phalaɱ anubhavati,
na bhavati katassa panāso ti.

31. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno cira-ppanaṭṭhe sucira-ppavāsino ñāti-mitte suhajje sakhino samānetā ahosi, mātaram pi puttena samānetā ahosi, puttam pi mātarā samānetā ahosi, pitaram pi puttena samānetā ahosi,

[page 161]

puttam {pi} pitarā samānetā ahosi, bhātaram pi bhātarā samānetā ahosi, bhātaram pi bhaginiyā samānetā ahosi, bhaginim pi bhātarā samānetā ahosi, samaggiɱ katvā ca abbhanumoditā ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, kosohita-vattha-guyho hoti.

32. 'So tena lakkhaṇena samannāgato sace agāram ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Pahūta-putto hoti, {paro-}sahassaɱ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.

Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Pahūta-putto hoti, aneka-sahassaɱ kho pan' assa puttā bhavanti, sūrā vīr-aṅga-rūpā parasena-ppamaddanā. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

33. Tatth' etaɱ vuccati:

'Pure puratthā purimāsu jātisu
cira-ppanaṭṭhe sucira-ppavāsino
Ñāti-suhajje sakhino samānayi,
samaggi-katvā c' anumoditā ahu.
So tena kammena divaɱ samakkami,
sukhañ ca khiḍḍā-ratiyo ca ānubhi.
Tato cavitvā puna-r-āgato idha
kosohitam vindati vattha-chādiyaɱ.

[page 162]

Pahūta-putto bhavati tathā-vidho,
{paro-}sahassassa bhavanti atujā,
Sūrā ca vīrā ca amitta-tāpanā
gihissa pīti-jananā piyaɱ vadā.
Bahuttarā pabbajitassa iriyato
puttā bhavanti vacanānucārino,
Gihissa vā pabbajitassa vā puna,
taɱ lakkhaṇaɱ bhavati tadattha-jotakan ti.

Paṭhamaka-{Bhāṇavāraɱ}.

2. . 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno mahājana-saṅgahaɱ samekkhamāno saɱjānāti, sāmaɱ jānāti, purisam jānāti, purisa-visesaɱ jānāti: " Ayam idam arahati, ayam idam arahatīti," tattha tattha purisa-visesa-karo ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako ca anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati.

2. 'So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiɱ labhati?

[page 163]

Aḍḍho hoti mahaddhano mahā-bhogo pahūtajātarūpa-rajato pahūta-vittupakaraṇo pahūta-dhanadhañño paripuṇṇako sakoṭṭhāgāro. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Aḍḍho hoti mahaddhano mahā-bhogo. Tass' imāni dhanāni honti, seyyathīdaɱ saddhā-dhanaɱ sīla-dhanaɱ hiridhanaɱ ottappa-dhanaɱ suta-dhanaɱ cāga-dhanaɱ paññā-dhanaɱ. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

3. Tatth' etaɱ vuccati:

Tulaya paviceyya cintayitvā
mahājana-saṅgahataɱ samekkhamāno,
'Ayam idam arahatīti' tattha tattha
purisa-visesa-karo pure ahosi.
Sa hi ca pana ṭhito anonamanto
phusati karehi ubhohi jannukāni,
Mahiruha-parimaṇḍalo ahosi
sucarita-kamma-vipāka-sesakena.
Bahu-vividha-nimitta-lakkhaṇaññū
abhinipuṇā manujā vyākariɱsu:
'Bahu-vividha-gihīnaɱ ārahāni
paṭilabhati daharo susu kumāro,

[page 164]

Idha mahi-patissa kāma-bhogā
gihī patirūpakā bahū bhavanti,
Yadi ca jahati sabbaɱ kāma-bhogaɱ,
labhati anuttaram uttamaɱ dhanaggan ti.'

4. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno bahuno janassa attha-kāmo ahosi hita-kāmo phāsu-kāmo yogakkhema-kāmo -- "kinti 'me saddhāya vaḍḍheyyuɱ, sīlena vaḍḍheyyum, sutena vaḍḍheyyuɱ, cāgena vaḍḍheyyuɱ, dhammena vaḍḍheyyuɱ, paññāya vaḍḍheyyuɱ, dhana-dhaññena vaḍḍheyyuɱ, khetta-vatthunā vaḍḍheyyuɱ, dipada-catuppadehi vaḍḍheyyuɱ, putta-dārehi vaḍḍheyyuɱ, {dāsa-kammakara}-porisehi vaḍḍheyyuɱ, ñātīhi vaḍḍheyyuɱ, mittehi vaḍḍheyyuɱ, bandhavehi vaḍḍheyyun ti," -- so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cuto itthattaɱ āgato samāno imāni tīṇi MahāPurisa-lakkhaṇāni paṭilabhati, sīha-pubbaddha-kāyo ca hoti citantaraɱso ca samavatta-kkhando ca.

5. 'So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Aparihāna-dhammo hoti,

[page 165]

na parihāyati dhana-dhaññena khetta-vatthunā dipada-catuppadehi putta-dārehi dāsakammakara-porisehi ñāti-mittehi bandhavehi, na parihāyati sabba-sampattiyā. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Aparihāna-dhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabba-sampattiyā. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

6. Tatth' etaɱ vuccati:

Saddhāya sīlena sutena buddhiyā cāgena dhammena bahūhi sādhūhi,
Dhanena dhaññena ca khetta-vatthunā puttehi dārehi catuppadehi ca,
Ñātīhi mittehi ca bandhavehi balena vaṇṇena sukhena cūbhayaɱ,
'Kathaɱ na hāyeyyuɱ pare ti' icchati attha-{ssamiddhī} ca panābhikaṅkhati.
Sasīha-pubbaddha-susaṇṭhito ahu samavatta-kkhandho ca cit-antaraɱso,
Pubbe suciṇṇena katena kammunā ahāniyā pubba-nimittamassataɱ.
Gihī pi dhaññena dhanena vaḍḍhati puttehi dārehi catuppadehi ca,
Akiñcano pabbajito p' anuttaraɱ pappoti bodhiɱ asahāna-dhammatan ti.

[page 166]

7. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe-manussa-bhūto samāno, sattānaɱ aviheṭhaka-jātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisalakkhaṇaɱ paṭilabhati, rasaggas-aggī hoti, uddhaggassa rasa-haraṇiyo gīvāya jātā honti samabhivāhiniyo.

8. 'So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

9. Tatth' etaɱ vuccati:

Na pāṇinā na ca pana daṇḍa-leḍḍunā satthena vā maraṇa-vadhena vā puna,
Ubbādhanāya paritajjanāya vā na heṭhayī jantum aheṭhako ahu.
Ten' eva so sugatim upecca modati sukha-pphalaɱ kariyasukhāni vindati,

[page 167]

Sampajjasā rasa-haraṇī susaṇṭhitā idh' āgato labhati rasaggas-aggitaɱ.
Ten' āhu naɱ abhinipuṇā vicakkhaṇā: 'Ayan naro sukhabahulo bhavissati,
Gihissa vā pabbajitassa vā puna taɱ lakkhaṇaɱ bhavati tadattha-jotakan ti.'

10. 'Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno na visaṭam na ca visācitaɱ na pana viceyya-pekkhitā uju tathā pasaṭam udu-mano piya-cakkhunā bahujanaɱ udikkhitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, abhinīla-netto ca hoti go-pakhumo ca.

11. 'So tehi lakkhaṇehi samannāgato, sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Piya-dassano hoti bahuno janassa, piyo hoti manāpo brāhmaṇa-gahapatikānaɱ negama-jānapadānaɱ gaṇaka-mahāmattānaɱ anīkaṭṭha-dovārikānaɱ amaccānaɱ pārisajjānaɱ rājūnaɱ bhogiyānaɱ kumārānaɱ.

[page 168]

Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Piya-dassano hoti bahuno janassa, piyo hoti manāpo bhikkhūnaɱ bhikkhunīnaɱ upāsakanaɱ upāsikānaɱ devānaɱ manussānaɱ asurānaɱ nāgānaɱ gandhabbānaɱ. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

12. Tatth' etaɱ vuccati:

Na ca visaṭaɱ na ca visācitaɱ
na ca pana viceyya-pekkhitā
Uju tathā pasaṭam udu-mano
piya-cakkhunā bahujanaɱ udikkhitā.
Sugatisu so phala-vipākaɱ
anubhavati tattha modati,
Idha ca pana bhavati go-pakhumo
abhinīlanetta-nayano sudassano.
Abhiyogino ca nipuṇā
bahū pana nimitta-kovidā
Sukhuma-nayana-kusalā manujā
'piya-dassano' ti abhiniddisanti {naɱ}.
Piya-dassano gihī pi santo
bhavati bahunnaɱ piyāyito,

[page 169]

Yadi ca na bhavati gihī Samaṇo hoti
piyo bahunnaɱ soka-nāsano ti.'

13. 'Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno bahujana-pubbaṅgamo ahosi kusalesu dhammesu bahujana-pāmokkho kāya-sucarite vacīsucarite mano-sucarite dāna-saɱvibhāge sīla-samādāne uposathūpavāse metteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule-jeṭṭhāpacāyitāya aññatar-aññataresu adhikusalesu dhammesu, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cute itthattaɱ āgato samāno imaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, uṇhīsa{-sīso} hoti.

14. 'So tena lakkhaṇena samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labbhati? Mahā 'ssa jano anvāyiko hoti, brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Mahā 'ssa jano anvāyiko hoti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.

Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

15. Tatth' etaɱ vuccati:

Pubbaṅgamo sucaritesu ahu
dhammesu dhammacariyābhirato,
Anvāyiko bahujanassa ahu,
saggesu vedayittha puñña-phalaɱ.

[page 170]

Veditvā so sucaritassa phalaɱ
uṇhīsa-sīsattaɱ idh' ajjhagamā,
Vyākaɱsu vyañjana-nimitta-dharā,
'Pubbaṅgamo bahunnaɱ hessatāyaɱ.
Paṭibhogiyāni manujesu idha
pubbe va tassa abhiharanti tadā.
Yadi khattiyo bhavati bhūmi-pati
paṭihārakaɱ bahujane labhati.
Atha ce pi pabbajati so manujo
dhammesu hoti paguṇo visavī.
Tassānusāsanī guṇābhirato
anvāyiko bahujano bhavatīti.'

16. 'Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno musā-vādaɱ pahāya musā-vādā paṭivirato ahosi sacca-vādī sacca-sandho theto paccayiko avisaɱvādako lokassa, so tassa kammassa katattā upacitattā ussannattā vipulattā ... pe ... So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ekeka-lomo ca hoti uṇṇā ca bhamuk-antare jātā hoti odātā mudutūla-sannibhā.

17. 'So tehi lakkhaṇehi samannāgato sace āgāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Mahā 'ssa jano upavattati brāhmaṇa-gahapatikā negamajānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.

[page 171]

Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Mahā 'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

18. Tatth' etaɱ vuccati:

'{Sacca-ppaṭiñño} purimāsu jātisu
advejjha-vāco alikaɱ vivajjayi,
Na so visaɱvādayitā pi kassaci
bhūtena tacchena tathena tosayi.
Setā susukkā mudu-tūla-sannibhā
uṇṇā sujātā bhamuk-antare ahu,
Na loma-kūpesu duve ajāyisuɱ,
ekeka-lomūpacit-aṅgavā ahu.
Taɱ lakkhaṇaññū bahavo samāgatā
vyākaɱsu uppāda-nimitta-kovidā:
'Uṇṇā ca lomā ca yatha susaṇṭhitā
upavattati edisakaɱ bahujjano.
Gihim pi santaɱ upavattati jano
bahu puratthā pakatena kammunā,
Akiñcanaɱ pabbajitaɱ anuttaraɱ
Buddham pi santaɱ upavattati jano ti.'

19. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ ... pe ... pubbe manussa-bhūto samāno {pisuṇā}-vācam pahāya {pisuṇāya} vācāya paṭivirato ahosi, ito sutvā na amutra akkhātā imesam bhedāya, amutra vā sutvā na-y-imesaɱ akkhātā amūsam bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiɱ vācam bhāsitā ahosi,

[page 172]

so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. ... pe ... So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, cattārīsadanto hoti avivara-danto ca.

20. 'So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Abhejja-pariso hoti abhejjā 'ssa honti brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati ... pe ... Buddho {samāno} kiɱ labhati? Abhejja-pariso hoti abhejjā 'ssa honti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.'

Etaɱ atthaɱ Bhagavā avoca.

21. Tatth' etaɱ vuccati:

Vebhūtiyaɱ sahita-bheda-kāriɱ
bheda-ppavaḍḍhana-vivāda-kāriɱ
Kalaha-pavaḍḍhana-akicca-kāriɱ
sahitānaɱ bheda-jananiɱ n' {abhaṇī}.
Avivāda-vaḍḍhana-kāriɱ ciraɱ
bhinnānusandhi-jananiɱ {abhaṇi},

[page 173]

Kalahaɱ janassa panudi samaṅgī
sahitehi nandati modati ca.
Sugatīsu so phala-vipākaɱ
anubhavati tattha modati,
Dantā idha honti avivarā sahitā
caturo dasa 'ssa mukhajā susaṇṭhitā.
Yadi khattiyo bhavati bhūmi-pati,
aviheṭhiyā 'ssa parisā bhavanti,
Samaṇo ca hoti virajo vimalo,
parisā 'ssa hoti anugatā acalā ti.'

22. 'Yam pi bhikkhave ... pe ... pubbe manussabhūto samāno pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaɱ-gamā porī bahujana-kantā bahujana-manāpā, tathā-rūpaɱ vācaɱ bhasitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-{lakkhaṇāni} paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīka-{bhāṇī}.

23. 'So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Ādeyya-vāco hoti, ādiyanti 'ssa vacanaɱ brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Ādeyya-vāco hoti,

[page 174]

ādiyanti 'ssa vacanaɱ bhikkhū bhikkhuniyo upāsakā {upāsikāyo} devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

24. Tatth' etaɱ vuccati:

Akkosa-bhaṇḍana-vihesa-kāriɱ
ubbāyikaɱ bahujana-pamaddanam,
Abāḷhaɱ giraɱ so na 'bhaṇi pharusaɱ,
madhuraɱ bhaṇi susaɱhitaɱ sakhilaɱ.
Manaso piyā hadayaɱ-gāminiyo
vācā. So erayati kaṇṇa-sukhā,
Vācā suciṇṇa-phalam ānubhavi,
saggesu vedayatha puñña-phalaɱ.
Veditvā so sucaritassa phalaɱ
brahma-ssarattam idha-m-ajjhagamā,
Jivhā 'ssa hoti vipulā thūlā,
ādeyya-vākya-vacano bhavati.
Gihino pi ijjhati yathā {bhaṇato},
atha ce pi pabbajati so manujo,

[page 175]

Ādiyanti 'ssa vacanaɱ janatā
bahuno bahuɱ bhaṇitaɱ bhaṇato ti.

25. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno samphappalāpaɱ pahāya samphappalāpā paṭivirato ahosi, kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiɱ vācaɱ bhāsitā ahosi kālena sāpadesaɱ pariyantavatiɱ attha-saɱhitaɱ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati ... pe ... So tato cuto itthattaɱ āgato samāno imaɱ MahāPurisa-lakkhaṇaɱ paṭilabhati, sīha-hanu hoti.

26. 'So tena {lakkhaṇena} samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti. Rājā samāno kiɱ labhati? Appadhaɱsiko hoti kenaci manussa-bhūtena paccattatthikena paccāmittena. {Rājā} samāno idaɱ labhati ... pe ... Buddho samāno kiɱ labhati? Appadhaɱsiko hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā {Brahmunā} vā kenaci vā lokasmiɱ. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

27. Tatth' etaɱ vuccati:

Na samphappalāpaɱ na muddhataɱ
avikiṇṇa-vacana-vyappatho va ahosi,
Ahitam pi ca apanudi hitam pi ca
bahujana-sukhañ ca {abhaṇi}.

[page 176]

Taɱ katvāna ito cuto dibbaɱ upapajji,
sukata-phala-vipākam anubhosi,
Caviya punar idh' āgato samano
dvidu-gama-varatara-hanuttam alattha.
Rājā hoti suduppadhaɱsiyo manuj-indo
manujānādhipati mahānubhāvo,
Tidiva-pura-vara-samo bhavati
sura-varataro-r-iva indo.
Gandhabbāsura-sakka-rakkhasehi
surehi na hi bhavati suppadhaɱsiyo.
Tathatto yadi bhavati gihī tathā-vidho
idha disā ca paṭidisā ca vidisā cāti.'

28. 'Yam pi bhikkhave Tathāgato purimaɱ jātiɱ purimaɱ bhavaɱ purimaɱ niketaɱ pubbe manussa-bhūto samāno micchājīvam pahāya sammā-ājīvena jīvikaɱ kappesi tulākūṭa-kaɱsakūṭa-mānakūṭa-ukkoṭana-vañcana-nikati-sāci-yogā chedana-vadha-bandhana-viparāmosa-ālopa-sāhasākārā paṭivirato ahosi, so tassa kammassa katattā upacitattā

[page 177]

... pe ... So tato cuto itthattaɱ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, sama-danto ca hoti susukka-dāṭho ca.

29. 'So tehi lakkhaṇehi samannāgato sace agāraɱ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. Tass' imāni satta ratanāni bhavanti, seyyathīdaɱ cakka-ratanaɱ hatthi-ratanaɱ assa-ratanaɱ {maṇi}-ratanaɱ itthi-ratanaɱ gahapati-ratanaɱ pariṇāyakaratanam eva sattamaɱ. {Paro-}sahassaɱ kho pan' assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā.

So imaɱ paṭhaviɱ sāgara-pariyantaɱ akhilam animittam akaṇṭakam iddhaɱ phītaɱ khemaɱ sivaɱ nirabbudaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.

Rājā samāno kiɱ labhati? Suci-parivāro hoti, suci 'ssa honti parivārā brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaɱ labhati.

30. 'Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti Sammā-Sambuddho loke vivatta-cchaddo.

Buddho samāno kiɱ labhati? Suci-parivāro hoti, suci 'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaɱ labhati.'

Etam atthaɱ Bhagavā avoca.

31. Tatth' etaɱ vuccati:

Micchājīvañ ca avassaji samena
vuttiɱ sucinā so janayittha dhammikena,

[page 178]

Ahitam pi ca apanudi hitam pi ca
bahujana-sukhañ ca ācari.
Sagge vedayati naro sukha-pphalāni
karitvā nipuṇehi viduhi samabhi-
Vaṇṇitāni tidiva-pura-vara-samo
abhiramati rati-khiḍḍā-samaṅgī.
Laddhā mānusakaɱ bhavaɱ tato caviya
na sukata-phala-vipāka-sesakena,
Paṭilabhati lapanajaɱ samam api
16 suvisuddhaɱ suvisukkaɱ.
Taɱ veyyañjanikā samāgatā bahavo
vyākaɱsu {nipuṇa}-sammatā manuj-indā:
'Suci-jana-parivāra-gano bhavati
dijā-sama-sukka-suci-sobhana-danto.
Rañño hoti bahujano suci-parivāro
mahati-mahiɱ anusāsato.

[page 179]

Pasayha na ca janapada-tudanaɱ
hitam pi ca bahujana-sukhaɱ caranti.
Atha ce pabbajati bhavati vipāpo samaṇo
samita-rajo vivatta-cchaddo,
Vigata-daratha-kilamatho
imam pi ca param pi ca passati lokaɱ.
Tass' ovāda-karā bahu-gihī ca pabbajitā ca
asuciɱ vigarahitaɱ dhunanti pāpaɱ.
Sa hi suci-parivuto bhavati,
mala-khila-kali-kilese 'panudetīti.'

Lakkhaṇa-Suttantaɱ Niṭṭhitaɱ.

[page 180]

 


 

XXXI. Siṅgālovāda Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷu-vane Kalandaka-nivāpe. Tena kho pana samayena Siṅgālako gahapati-putto kālass' eva vuṭṭhāya, Rājagahā nikkhamitvā, alla-vattho alla-keso pañjaliko puthud Disā namassati puratthimaɱ Disaɱ dakkhiṇaɱ Disaɱ pacchimaɱ Disaɱ uttaraɱ Disaɱ heṭṭhimam Disaɱ uparimaɱ Disaɱ.

2. Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaram ādāya Rājagahaɱ piṇḍāya pāvisi. Addasā kho Bhagavā Siṅgālakaɱ gahapati-puttaɱ kālass' eva vuṭṭhāya Rājagahā nikkhamitvā alla-vatthaɱ alla-kesaɱ pañjalikaɱ puthuddisā namassantaɱ puratthimaɱ disaɱ dakkhiṇaɱ disaɱ pacchimaɱ disaɱ uttaraɱ disaɱ heṭṭhimaɱ disaɱ uparimaɱ disaɱ. Disvā Siṅgālakaɱ gahapatiputtaɱ etad avoca:

'Kin nu tvaɱ gahapati-putta kālass' eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthuddisā namassasi puratthimaɱ disaɱ

[page 181]

... pe ... uparimaɱ disan ti?'

'Pitā maɱ bhante kālaɱ karonto avaca -- "Disā tāta namasseyyāsīti." So kho ahaɱ bhante pitu vacanaɱ sakkaronto {garukaronto} mānento pūjento kālass' eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthuddisā namassāmi puratthimaɱ disaɱ ... pe ... uparimaɱ disan ti.'

'Na kho gahapati-putta Ariyassa vinaye evaɱ chaddisā namassitabbā ti.'

'Yathā kathaɱ pana bhante Ariyassa vinaye chaddisā namassitabbā? Sādhu me bhante Bhagavā tathā dhammaɱ desetu yathā Ariyassa vinaye chaddisā namassitabbā ti.'

'Tena hi gahapati-putta suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti.'

'Evam bhante ti' kho Siṅgālako gahapati-putto Bhagavato paccassosi. Bhagavā etad avoca:

3. 'Yato kho gahapati-putta ariya-sāvakassa cattāro kamma-kilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaɱ na karoti, cha ca bhogānaɱ apāya-mukhāni na sevati, so evaɱ cuddasa pāpakā 'pagato, chaddisā paṭicchādī, ubho-loka-vijayāya paṭipanno hoti, tassa ayañ c' eva loko āraddho hoti paro ca loko. Kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati.

'Katam' assa cattāro kamma-kilesā pahīnā honti? Pāṇātipāto kho gahapati-putta kamma-kileso, adinnādānaɱ kamma-kileso, kāmesu micchācāro kamma-kileso, musāvādo kamma-kileso. Imassa cattāro kamma-kilesā pahīnā hontīti.'

Idam avoca Bhagavā.

4. Idaɱ vatvā Sugato, athāparaɱ etad avoca Satthā:

[page 182]

'Pāṇātipāto adinnādānaɱ musā-vādo ca vuccati,
Para-dāra-gamanañ c' eva nappasaɱsanti paṇḍitā ti.'

5. 'Katamehi {catūhi} ṭhānehi pāpa-kammaɱ na karoti? Chandāgatiɱ gacchanto pāpa-kammaɱ karoti, dosāgatiɱ gacchanto pāpa-kammaɱ karoti, mohāgatiɱ gacchanto pāpa-kammaɱ karoti, bhayāgatiɱ gacchanto pāpa-kammaɱ karoti. Yato kho gahapati-putta Ariya-sāvako n' eva chandāgatiɱ gacchati, na dosagatiɱ gacchati, na mohāgatiɱ gacchati, na bhayāgatiɱ gacchati, imehi catūhi ṭhānehi pāpa-kammaɱ na karotīti.'

Idam avoca Bhagavā.

6. Idaɱ vatvā Sugato athāparaɱ etad avoca Satthā.

'Chandā dosā bhayā mohā
yo dhammaɱ ativattati,
Nihīyati tassa {yaso}
kāla-pakkhe va candimā
Chandā dosā bhayā mohā
yo dhammaɱ nātivattati,
Āpūrati tassa yaso
sukka-pakkhe va candimā ti.'

7. 'Katamāni cha bhogānaɱ apāya-mukhāni na sevati? Surā-meraya-majja-pamāda-ṭṭhānānuyogo kho gahapatiputta bhogānaɱ apāya-mukhaɱ. Vikāla-visikhā-cariyānuyogo bhogānaɱ apāya-mukhaɱ. Samajjābhicaraṇaɱ bhogānaɱ apāya-mukhaɱ. Jūta-ppamāda-ṭṭhānānuyogo bhogānaɱ apāya-mukhaɱ. Pāpa-mittānuyogo bhogānaɱ apāya-mukhaɱ. Ālassānuyogo bhogānaɱ apāya-mukhaɱ.

8. Cha kho 'me gahapati-putta ādīnavā surā-merayamajja-pamāda-ṭṭhānānuyoge: sandiṭṭhikā dhanañjāni, kalaha-ppavaḍḍhanī, rogānaɱ āyatanaɱ, akitti-sañjananī, kopīna-niddaɱsanī,

[page 183]

paññāya dubbalī-karaṇī tv eva chaṭṭhaɱ padaɱ bhavati. Ime kho gahapati-putta cha ādīnavā surā-meraya-majja-pamāda-ṭṭhānānuyogo.

9. Cha kho 'me gahapati-putta ādīnavā vikāla-visikhācariyānuyoge: attā pi 'ssa agutto {arakkhito} hoti, putta-dāro pi 'ssa agutto arakkhito hoti, sāpateyyam pi 'ssa aguttaɱ arakkhitaɱ hoti, saɱkiyo ca hoti pāpakesu ṭhānesu, abhūtaɱ vacanañ ca tasmiɱ rūhati, bahunnañ ca dukkha-dhammānaɱ purakkhato hoti. Ime kho gahapatiputta cha ādīnavā vikāla-visikhā-cariyānuyoge.

10. 'Cha kho 'me gahapati-putta ādīnavā samajjābhicaraṇe: "Kuvaɱ naccaɱ, kuvaɱ gītaɱ, kuvaɱ vāditaɱ, kuvaɱ akkhānaɱ, kuvaɱ pānissaraɱ, kuvaɱ kumbhathūnan ti?" Ime kho gahapati-putta cha ādīnavā samajjābhicaraṇe.

11. 'Cha kho 'me gahapati-putta ādīnavā jūta-ppamādaṭṭhānānuyoge: jayaɱ veraɱ pasavati, jino vittam anusocati, sandiṭṭhikā dhanañjāni, sabhā-gatassa vacanaɱ na rūhati, mittāmaccānaɱ paribhūto hoti, āvāha-vivāhakānaɱ apatthito hoti, akkha-dhutto purisa-puggalo nālaɱ dārābharaṇāyāti. Ime kho gahapati-putta cha ādīnavā jūtappamāda-ṭṭhānānuyoge.

12. 'Cha kho 'me gahapati-putta ādīnavā pāpa-mittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vañcanikā, ye sāhasikā, tyāssa mittā honti, te sahāyā.

[page 184]

Ime kho gahapati-putta cha ādīnavā pāpa-mittānuyoge.

13. 'Cha kho 'me gahapati-putta ādīnavā ālassānuyoge:

"Ati-sītan ti" kammaɱ na karoti, "Ati-uṇhan ti" kammaɱ na karoti, "Ati-sāyan ti" kammaɱ na karoti, "Atipāto ti" kammaɱ na karoti, "Ati-chāto 'smīti" kammaɱ na karoti, "Ati-dhāto 'smīti" kammaɱ na karoti. Tassa evaɱ kiccāpadesa-bahulassa viharato anuppannā c' eva bhogā n' uppajjanti, uppannā ca bhogā parikkhayaɱ gacchanti. Ime kho gahapati-putta cha ādīnavā ālassānuyoge ti.'

Idam avoca Bhagavā.

14. Idaɱ vatvā Sugato athāparaɱ etad avoca Satthā:

'Hoti pāna-sakhā nāma,
hoti sammiya-sammiyo,
Yo ca atthesu jātesu
sahāyo hoti, so sakhā.
Ussūra-seyyā para-dāra-sevanā
vera-ppasaṅgo ca anatthatā ca,
Pāpā ca mittā su-kadariyatā ca,
ete cha ṭhānā purisaɱ dhaɱsayanti.
Pāpa-mitto pāpa-sakho
pāpācāra-gocaro,
Asmā lokā paramhā ca
ubhayā dhaɱsate naro.
Akkh-itthiyo vāruṇī nacca-gītaɱ
divā-{suppaɱ} pāricariyā akālaɱ,
Pāpā ca mittā su-kadariyatā ca,
ete cha ṭhānā purisaɱ dhaɱsayanti.
Akkhehi dibbanti, suraɱ pivanti,
yant' itthiyo pāṇasamā paresaɱ,

[page 185]

Nihīna-sevī na ca vuddha-sevī,
nihīyati kāla-pakkhe va cando.
Yo vāruṇī adhano akiñcano
pipāso pibam papāgato,
Udakam iva iṇaɱ vigāhati,
akulaɱ kāhati khippam attano.
Na divā suppanā-sīlena
ratti-n-uṭṭhāna-dassinā
Niccaɱ mattena soṇḍena
sakkā āvasituɱ gharaɱ.
"Ati-sītaɱ ati-uṇhaɱ
ati-sāyaɱ," idaɱ ahu,
Iti vissaṭṭha-kammanto,
atthā accenti mānave.
Yo ca sītañ ca uṇhañ ca
tiṇā bhiyyo na maññati
Karaɱ purisa-kiccāni,
so sukhā na vihāyatīti.'

15. 'Cattāro 'me {gahapati-putta} amittā mitta-paṭirūpakā veditabbā. Aññadatthu-haro amitto mitta-paṭirūpako veditabbo: vacī-paramo amitto mitta-paṭirūpako veditabbo:

anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo: apāyasahāyo amitto mitta-paṭirūpako veditabbo.

16. 'Catūhi kho gahapati-putta ṭhānehi aññadatthu-haro amitto mitta-paṭirūpako veditabbo.

[page 186]

Aññadatthu-haro hoti:

appena bahum icchati: bhayassa kiccaɱ karoti: sevati attha-kāraṇā. Imehi kho gahapati-putta catūhi ṭhānehi aññadatthu-haro amitto mitta-paṭirūpako veditabbo.

17. 'Catūhi kho gahapati-putta ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo. Atītena paṭisantharati: anāgatena paṭisantharati: niratthakena saṅgaṇhāti: paccuppannesu kiccesu vyasanaɱ dasseti. Imehi kho gahapatiputta catūhi ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo.

18. 'Catūhi kho gahapati-putta ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo. Pāpakam pi 'ssa anujānāti: kalyāṇam pi 'ssa nānujānāti: sammukhā 'ssa vaṇṇaɱ bhāsati: parammukhā 'ssa avaṇṇaɱ bhāsati.

Imehi kho gahapati-putta catūhi ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo.

19. 'Catūhi kho gahapati-putta ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo. Surā-meraya-majjapamāda-ṭṭhānānuyoge sahāyo hoti: vikāla-visikhā-cariyānuyoge sahāyo hoti: samajjābhicaraṇe sahāyo hoti: jūtappamāda-ṭṭhānānuyoge sahāyo hoti. Imehi kho gahapatiputta catūhi ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo ti.

Idam avoca Bhagavā.

20. Idaɱ vatvā Sugato, athāparaɱ etad avoca Satthā:

'{Aññadatthu-}haro mitto,
yo ca mitto vacī-paro,
Anuppiyañ ca yo āha,
apāyesu ca yo sakhā,
Ete amitte cattāro
iti viññāya paṇḍito
Ārakā parivajjeyya
maggaɱ paṭibhayaɱ yathā ti.'

[page 187]

21. 'Cattāro 'me gahapati-putta mittā suhadā veditabbā.

Upakāro mitto suhado veditabbo: samāna-sukha-dukkho mitto suhado veditabbo: atth-akkhāyī mitto suhado veditabbo: anukampako mitto suhado veditabbo.

22. 'Catūhi kho gahapati-putta ṭhānehi upakāro mitto suhado veditabbo. Pamattaɱ rakkhati: pamattassa sāpateyyaɱ rakkhati: bhītassa saraṇaɱ hoti: uppannesu kicca-karaṇīyesu tad diguṇaɱ bhogaɱ anuppādeti. Imehi kho gahapati-putta catūhi ṭhānehi upakāro mitto suhado veditabbo.

23. 'Catūhi kho gahapati-putta ṭhānehi samāna-sukhadukkho mitto suhado veditabbo. Guyham assa ācikkhati:

guyham assa parigūhati: āpadāsu na vijahati: jīvitam pi 'ssa atthāya pariccattaɱ hoti. Imehi kho gahapati-putta catūhi ṭhānehi samāna-sukha-dukkho mitto suhado veditabbo.

24. 'Catūhi kho gahapati-putta ṭhānehi atth-akkhāyī mitto suhado veditabbo. Pāpā nivāreti: kalyāṇe niveseti: assutaɱ sāveti: saggassa maggaɱ ācikkhati. Imehi kho gahapati-putta catūhi ṭhānehi atth-akkhāyī mitto suhado veditabbo.

25. 'Catūhi kho gahapati-putta ṭhānehi anukampako mitto suhado veditabbo. Abhaven' assa na nandati:

bhaven' assa nandati: avaṇṇaɱ bhaṇamānaɱ nivāreti:

vaṇṇaɱ bhaṇamānaɱ pasaɱsati. Imehi kho gahapatiputta catūhi ṭhānehi anukampako mitto suhado veditabbo ti.'

Idam avoca Bhagavā.

26. Idaɱ vatvā Sugato, athāparaɱ etad avoca Satthā:

[page 188]

'Upakāro ca yo mitto,
1 yo ca mitto sukhe dukkhe,
Atth-akkhāyī ca yo mitto,
yo ca mittānukampako,
Ete pi mitte cattāro
iti viññāya paṇḍito
Sakkaccaɱ payirupāseyya,
mātā puttaɱ va orasaɱ.
Paṇḍito sīla-sampanno
jalaɱ aggīva bhāsati.
Bhoge saɱharamānassa
bhamarass' eva iriyato,
Bhogā sannicayaɱ yanti,
vammiko v' upacīyati.
Evaɱ bhoge samāhantvā,
alam-attho kule gihi.
Catudhā vibhaje bhoge,
save mittāni ganthati,
Ekena bhoge bhuñjeyya,
dvīhi kammaɱ payojaye,
Catutthañ ca nidhāpeyya,
āpadāsu bhavissatīti.'

27. 'Kathañ ca gahapati-putta ariya-sāvako chaddisā paṭicchādī hoti? Cha-y-imā gahapati-putta disā veditabbā. Puratthimā disā mātā-pitaro veditabbā. Dakkhiṇā disā ācariyā veditabbā.

[page 189]

Pacchimā disā puttadārā veditabbā. Uttarā disā mittāmaccā veditabbā. Heṭṭhimā disā dāsa-kammakarā porisā veditabbā. Uparimā disā Samaṇa-Brāhmaṇā veditabbā.

28. 'Pañcahi kho gahapati-putta ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhātabbā. "Bhato nesaɱ bharissāmi, kiccaɱ nesaɱ karissāmi, kula-vaɱsaɱ ṭhapessāmi, dāyajjam paṭipajjāmi, atha ca pana petānaɱ kālakatānaɱ dakkhiṇaɱ anuppadassāmīti." Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaɱ anukampanti.

Pāpā nivārenti, kalyāṇe nivesenti, sippaɱ sikkhāpenti, paṭirūpena dārena saɱyojenti, samaye dāyajjaɱ niyyādenti. Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaɱ anukampanti. Evam assa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.

29. 'Pañcahi kho gahapati-putta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā: uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaɱ sippa-paṭiggahaṇena. Imehi kho gahapati-putta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiɱ anukampanti. Suvinītaɱ vinenti, suggahitaɱ gāhāpenti, sabba-sippa-sutaɱ samakkhāyino bhavanti, mittāmaccesu parivedenti, disāsu parittānaɱ karonti. Imehi kho gahapati-putta pañcahi ṭhānehi ante{vāsinā} dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiɱ anukampanti.

[page 190]

Evam assa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

30. 'Pañcahi kho gahapati-putta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā: sammānanāya, avimānanāya, anaticariyāya, issariya-vossaggena, alaɱkārānuppadānena. Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaɱ anukampati. Susaɱvihita-kammantā ca hoti, susaṅgahita-parijanā ca, anaticārinī ca, sambhataɱ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaɱ anukampati. Evam assa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.

31. 'Pañcahi kho gahapati-putta ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhātabbā: dānena, peyyavajjena, attha-cariyāya, samānattatāya, avisaɱvādanatāya Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaɱ anukampanti. Pamattaɱ rakkhanti, pamattassa sāpateyyaɱ rakkhanti, bhītassa saraṇaɱ honti, āpadāsu na vijahanti, apara-pajaɱ ca pi 'ssa paṭipūjenti. Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaɱ anukampanti. Evam assa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.

32. 'Pañcahi kho gahapati-putta ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhātabbā:

[page 191]

yathābalaɱ kammanta-saɱvidhānena, bhatta-vettanānuppadānena, {gilānupaṭṭhānena}, acchariyānaɱ rasānaɱ saɱvibhāgena, samaye vossaggena. Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaɱ anukampanti.

Pubbuṭṭhāyino ca honti, pacchā-nipātino ca, dinna-dāyino ca, sukata-kamma-kārakā, kitti-vaṇṇa-harā ca. Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayirakaɱ anukampanti. Evam assa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.

33. 'Pañcahi kho gahapati-putta ṭhānehi kala-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhātabbā: mettena kāya-kammena, mettena vacī-kammena, mettena mano-kammena, anāvaṭa-dvāratāya āmisānuppadānena.

Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā chahi ṭhānehi kula-puttaɱ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇa-manasā anukampanti, assutaɱ sāventi, sutaɱ pariyodapenti, saggassa maggam {ācikkhanti}.

Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kula-puttaɱ anukampanti. Evam assa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā ti.'

Idam avoca Bhagavā.

34. Idaɱ vatvā Sugato, athāparaɱ etad avoca Satthā:

'Mātā-pitā disā pubbā,
ācariyā dakkhiṇā disā,

[page 192]

Putta-dārā disā pacchā,
mittāmaccā ca uttarā,
Dāsa-kammakarā heṭṭhā,
uddhaɱ Samaṇa-Brāhmaṇā,
Etā disā namasseyya
alam-attho kule gihī.
Paṇḍito sīla-sampanno,
saṇho ca paṭibhānavā,
Nivāta-vutti atthaddho,
tādiso labhate yasaɱ.
Uṭṭhānako analaso,
āpadāsu na vedhati,
Acchidda-vutti medhāvī,
tādiso labhate yasaɱ.
Saṅgāhako mitta-karo,
vadaññū vīta-maccharo,
Netā vinetā anunetā,
tādiso labhate yasaɱ.
Dānañ ca peyya-vajjañ ca,
attha-cariyā ca yā idha,
Samānattatā ca dhammesu,
tattha tattha yathā 'rahaɱ.
Ete kho saṅgahā loke,
rathass' āṇīva yāyato,
Ete ca saṅgahā n' assu,
na mātā putta-kāraṇā
Labhetha mānaɱ pūjaɱ vā,
pitā vā putta-kāraṇā.
Yasmā ca saṅgahe ete
samavekkhanti paṇḍitā,

[page 193]

Tasmā mahattaɱ papponti,
pāsaɱsā ca bhavanti te ti.'

35. Evaɱ vutte Siṅgālako gahapati-putto Bhagavantaɱ etad avoca:

'Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andha-kāre vā tela-pajjotaɱ dhāreyya "Cakkhumanto rūpāni dakkhintīti": evam evaɱ {Bhagavatā} aneka-pariyāyena dhammo pakāsito. Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi, Dhammañ ca bhikkhu-Saɱghañ ca. Upāsakaɱ maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.'

Siṅgālovāda-Suttantaɱ.

[page 194]

 


 

XXXII. Āṭānāṭiya Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho cattāro Mahārājā mahatiyā ca Yakkha-senāya mahatiyā ca Gandhabba-senāya mahatiyā ca Kumbhaṇḍa-senāya mahatiyā ca Nāga-senāya, catuddisaɱ rakkhaɱ ṭhapetvā, catuddisaɱ gumbaɱ ṭhapetvā, catuddisaɱ ovaraṇaɱ ṭhapetvā, abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaɱ Gijjha-kūṭaɱ obhāsetvā, yena Bhagavā ten' upasaɱkamiɱsu, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Te pi kho Yakkhā app ekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu: app ekacce Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu: {app} ekacce yena Bhagavā ten' añjalim paṇāmetvā ekamantaɱ nisīdiɱsu: app ekacce nāma-gottaɱ sāvetvā ekamantam nisīdiɱsu: app ekacce tuṇhī-bhūtā ekamantaɱ {nisīdiɱsu.}

2. Ekamantaɱ nisinno kho Vessavaṇo Mahārājā Bhagavantaɱ etad avoca:

'Santi hi bhante uḷārā Yakkhā Bhagavato appasannā, santi hi bhante uḷārā Yakkhā Bhagavato pasannā: santi hi bhante majjhimā Yakkhā Bhagavato appasannā,

[page 195]

santi hi bhante majjhimā Yakkhā Bhagavato pasannā: santi hi bhante nīcā Yakkhā Bhagavato appasannā, santi hi bhante nīcā Yakkhā Bhagavato pasannā. Yebhuyyena kho pana bhante Yakkhā appasannā yeva Bhagavato. Taɱ kissa hetu? Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaɱ deseti, adinnādānā veramaṇiyā dhammaɱ deseti, kāmesu micchācārā veramaṇiyā dhammaɱ deseti, musā-vādā veramaṇiyā dhammaɱ deseti, surā-merayamajja-pamādaṭṭhānā veramaṇiyā dhammaɱ deseti. Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musā-vādā, appaṭiviratā surāmeraya-majja-pamādaṭṭhānā. Tesaɱ taɱ hoti appiyaɱ amanāpaɱ. Santi hi bhante Bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti appassaddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni. Tattha santi uḷārā Yakkhā nivāsino ye imasmim Bhagavato pāvacane appasannā. Tesaɱ pasādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaɱ rakkhaɱ bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsuvihārāyāti.'

Adhivāsesi Bhagavā tuṇhi-bhāvena.

3. Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaɱ viditvā tāyaɱ velāyaɱ imaɱ Āṭānāṭiyaɱ rakkhaɱ abhāsi:

'Vipassissa nam' atthu
cakkhumantassa sirīmato.
Sikhissa pi nam' atthu
sabba-{bhūtānukampino}.
Vessabhussa nam' atthu
nahātakassa tapassino.

[page 196]

Nam' atthu Kakusandhassa
Māra-senā pamaddino.
Konāgamanassa nam' atthu
brāhmaṇassa vusīmato.
Kassapassa nam' atthu
vippamuttassa sabbadhi.
Aṅgīrasassa nam' atthu
Sakya-puttassa sirīmato,
Yo imaɱ dhammam adesesi
sabba-dukkhāpanudanaɱ.
Ye cāpi nibbutā loke
yathābhūtaɱ vipassisuɱ,
Te janā apisunā
mahantā vīta-sāradā.
Hitaɱ deva-manussānaɱ
yaɱ namassanti Gotamaɱ
Vijjā-{caraṇa}-sampannaɱ.
mahantaɱ vīta-saradaɱ.
4. 'Yato uggacchati suriyo
ādicco maṇḍalī mahā,
Yassa c' uggacchamānassa
saɱvarī pi nirujjhati,
Yassa c' uggate suriye
"Divaso" ti pavuccati,
Rahado pi tattha gambhīro
samuddo saritodako.
Evan taɱ tattha jānanti
"Samuddo saritodako."

[page 197]

Ito "sā purimā disā"
iti naɱ ācikkhatī jano.
Yaɱ disaɱ abhipāleti
Mahārājā yassassi so
Gandhabbānaɱ ādhipati,
"Dhataraṭṭho" iti nāma so,
Ramati nacca-gītehi
Gandhabbehi purakkhato.
Puttā pi tassa bahavo,
eka-nāmā ti me sutaɱ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaɱ disvāna,
Buddhaɱ ādicca-bandhunaɱ,
Dūrato va namassanti
mahantaɱ vīta-sāradaɱ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi,
amanussā pi taɱ vadanti!
Sutaɱ n' etaɱ abhiṇhaso,
tasmā evaɱ vademase,
"Jinaɱ vandatha Gotamaɱ,
Jinaɱ vandāma Gotamaɱ,
Vijjā-caraṇa-sampannaɱ
Buddhaɱ vadāma Gotamaɱ"
5. 'Yena Petā pavuccanti
pisuṇā piṭṭhi-maɱsikā
Pāṇātipātino luddhā
corā nekatikā janā,

[page 198]

Ito "sā dakkhiṇā disā"
iti naɱ ācikkhatī jano.
Yaɱ disaɱ abhipāleti
Mahārājā yasassi so
Kumbhaṇḍānaɱ ādhipati,
"Virūḷho" iti nāma so
Ramati nacca-gītehi,
Kumbhaṇḍehi purakkhato.
Puttā pi tassa bahavo
eka-nāmā ti me sutaɱ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaɱ disvāna,
Buddhaɱ ādicca-bandhunaɱ,
Dūrato va namassanti
mahataɱ vīta-sāradaɱ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi,
amanussā pi taɱ vandanti!
Sutaɱ n' etaɱ abhiṇhaso,
tasmā evaɱ vademase,
"Jinaɱ vadatha Gotamaɱ,
Jinaɱ vandāma Gotamaɱ,
Vijjā-caraṇa-sampannaɱ
Buddhaɱ vandāma Gotamaɱ."
6. 'Yattha c' oggacchati suriyo
ādicco maṇḍalī mahā,
Yassa c' oggacchamānassa
divaso pi nirujjhati,
Yassa c' oggate suriye
"{Saɱvarī}" ti pavuccati,
Rahado pi tattha gambhīro
samuddo saritodako.
Evan taɱ tattha jānanti
"Samuddo saritodako."
Ito "sā pacchimā disā"
iti naɱ acikkhatī jano.

[page 199]

Yaɱ disaɱ abhipāleti
Mahārājā yasassi so
Nāgānaɱ ādhipati,
"Virūpakkho" iti nāma so
Ramati nacca-gītehi,
Nāgehi purakkhato.
Puttā pi tassa bahavo
eka-nāmā ti me sutaɱ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaɱ disvāna,
Buddhaɱ ādicca-bandhunaɱ,
Dūrato va namassanti
mahantaɱ vīta-sāradaɱ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi,
amanussā pi taɱ vandanti!
Sutaɱ n' etaɱ abhiṇhaso,
tasmā evaɱ vademase,
"Jinaɱ vandatha Gotamaɱ,
Jinaɱ vandāma Gotamaɱ,
Vijjā-caraṇa-sampannaɱ
Buddhaɱ vandāma Gotamaɱ."
7. 'Yena Uttara-kurū rammā
Mahā-Neru sudassano
Manussā tattha jāyanti
amamā apariggahā.
Na te bījaɱ pavapanti,
na pi nīyanti naṅgalā,
Akaṭṭha-pākimaɱ sāliɱ
paribhuñjanti mānusā.
Akaṇaɱ athusaɱ suddhaɱ
sugandhaɱ taṇḍula-pphalaɱ

[page 200]

Tuṇḍi-kīre pacitvāna,
tato bhuñjati bhojanaɱ.
Gāvim eka-khuraɱ katvā
anuyanti diso disaɱ,
Pasuɱ eka-khuraɱ katvā
anuyanti diso disaɱ,
Itthī-vāhanaɱ katvā
anuyanti diso disaɱ,
Purisa-vāhanaɱ katvā
anuyanti diso disaɱ,
Kumāri-vāhanaɱ katvā
anuyanti diso disaɱ,
Kumāra-vāhanaɱ katvā
anuyanti diso disaɱ,
Te yāne abhirūhitvā
sabbā disā anupariyanti
Pacārā tassa rājino.
Hatthi-yānaɱ assa-yānaɱ
dibbaɱ yānaɱ upaṭṭhitaɱ,
Pāsādā sivikā c' eva
Mahārājassa yasassino.
Tassa ca nagarā ahu
antalikkhe sumāpitā,
Āṭānāṭā Kusināṭā
Parakusināṭā
Nāṭapuriyā
Parakusitanāṭā.

[page 201]

Uttarena Kapīvanto,
Janogham aparena ca,
Navanatiyo
Ambara-Ambaravatiyo,
Āḷakamandā nāma rāja-dhāni.
Kuverassa kho pana
Mārisa, Mahārājassa
Visāṇā nāma rāja-dhāni.
Tasmā Kuvero Mahārājā
"Vessavaṇo" ti pavuccati.
Paccesanto pakāsenti
Tatolā Tattalā Tatotalā
Ojasi Tejasi Tatojasi
Sūro rājā Ariṭṭho Nemi.
Rahado pi tattha Dharanī nāma
yato meghā pavassanti,
Vassā yato patāyanti.
Sabhā pi tattha Bhagalavati nāma
yattha Yakkhā payirupāsanti.
Tattha nicca-phalā rukkhā
nānā-dija-gaṇāyutā
Mayūra-koñcābhirudā
kokilābhīhi vaggubhi.
Jīvaɱ jīvaka-sadd' ettha
atho oṭṭhava-cittakā

[page 202]

Kukutthakā kulīrakā
vane pokkhara-sātakā.
Suka-sāḷika-sadd' ettha
daṇḍa-mānavakāni ca,
Sobhati sabba-kālaɱ sā
Kuvera-nalinī sadā.
Ito "sā uttarā disa"
iti naɱ ācikkhatī jano.
Yaɱ disaɱ abhipāleti,
Magārājā yasassi so
Yakkhānaɱ ādhipati,
"Kuvero" iti nāma so
Ramati nacca-gītehi,
yakkhehi purakkhato.
Puttā pi tassa bahavo
eka-nāmā ti me sutaɱ,
Asīti dasa eko ca
Inda-nāmā mahabbalā.
Te cāpi Buddhaɱ disvāna,
Buddhaɱ ādicca-bandhunaɱ,
Dūrato va namassanti
mahantaɱ vītā-sāradaɱ.
Namo te purisājañña!
Namo te purisuttama!
Kusalena samekkhasi
amanussā pi taɱ vadanti!
Sutaɱ n' etaɱ {abhiṇhaso},
tasmā evaɱ vademase,
"Jinaɱ vandatha Gotamaɱ,
Jinaɱ vandāma Gotamaɱ,
Vijjā-caraṇa-sampannaɱ
Buddhaɱ vandāma Gotaman" ti.'

[page 203]

8. 'Ayaɱ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsu-vihārayāti.'

'Yassa kassaci Mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya ayaɱ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā, tañ ce amanusso Yakkho vā Yakkhinī vā Yakkha-potako vā Yakkha-potikā vā Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkhapacāro vā, Gandhabbo vā Gandhabbī vā ... pe ... Kumbhaṇḍo vā ... pe ... Nāgo vā ... pe ... paduṭṭha-citto bhikkhuɱ vā bhikkhuniɱ vā upāsakaɱ vā upāsikaɱ vā gacchantaɱ vā anugaccheyya, ṭhitaɱ vā upatiṭṭheyya, nisinnaɱ vā upanisīdeyya, nipannaɱ vā upanipajjeyya, na me so Mārisa amanusso labheyya gāmesu vā nigamesu vā sakkāraɱ vā {garu-kāraɱ} vā. Na me so Mārisa amanusso labheyya Āḷakamandāya rāja-dhāniyā vatthuɱ vā vāsaɱ vā. Na me so Mārisa amanusso labheyya Yakkhānaɱ samitiɱ gantuɱ Api ssu naɱ Mārisa amanussā anāvayham pi naɱ kareyyuɱ avivayhaɱ.

Api ssu naɱ Mārisa amanussā attāhi pi {paripuṇṇāhi} paribhāsāhi paribhāseyyuɱ. Api ssu naɱ Mārisa amanussā rittam pi pattaɱ sīse nikkujjeyyuɱ. Api ssu naɱ Mārisa amanussā sattadhā pi 'ssa muddhaɱ phāleyyuɱ.

9. 'Santi hi Mārisa amanussā caṇḍā ruddā rabhasā.

Te n' eva Mahārājānaɱ ādiyanti, na Mahārājānaɱ purisakānaɱ ādiyanti, na Mahārājānaɱ purisakānaɱ purisakānaɱ ādiyanti. te kho te Mārisa amanussā Mahārājānaɱ avaruddhā nāma vuccanti.

[page 204]

Seyyathāpi Mārisa rañño Māgadhassa vijite mahā-corā, te n' eva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaɱ ādiyanti, na rañño Māgadhassa purisakānaɱ purisakānaɱ ādiyanti, te kho te Mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti, -- evam eva kho Mārisa santi amanussā caṇḍā {ruddā} rubhasā. Te n' eva Mahārājānaɱ ādiyanti, na Mahārājānaɱ purisakānaɱ ādiyanti, na Mahārānaɱ purisakānaɱ purisakānaɱ ādiyanti. Te kho te Mārisa amanussā mahārājānaɱ avaruddhā nāma vuccanti. Yo hi koci Mārisa amanusso Yakkho vā Yakkhinī vā ... pe ... paduṭṭha-citto bhikkhuɱ vā bhikkhuniɱ vā upāsakaɱ vā upāsikaɱ vā gacchantaɱ vā anugaccheyya, ṭhitaɱ vā upatiṭṭheyya nisinnaɱ vā upanisīdeyya, nipannaɱ vā {upanipajjeyya}, imesaɱ Yakkhānaɱ Mahā-Yakkhānaɱ Senāpatīnaɱ Mahā-Senāpatīnaɱ ujjhāpetabbaɱ vikkanditabbaɱ viravitabbaɱ -- "Ayaɱ Yakkho gaṇhāti, ayaɱ Yakkho āvisati, ayaɱ Yakkho heṭheti, ayaɱ Yakkho viheṭheti, ayaɱ Yakkho hiɱsati, ayaɱ Yakkho vihiɱsati, ayaɱ Yakkho na muñcatīyi."

10. 'Katamesaɱ Yakkhānaɱ Mahā-Yakkhānaɱ Senāpatīnaɱ Mahā-Senāpatīnaɱ?

Indo Somo Varuṇo ca
Bhāradvājo Pajāpati,
Candano Kāmaseṭṭho ca
Kinnughaṇḍu Nighaṇḍu ca,
Panādo Opamañño ca
Devasūto ca Mātali,
Cittaseno ca Gandhabbo
Naḷo rājā Janesabho,
Sātāgiro Hemavato
Puṇṇako Karatiyo Gulo,

[page 205]

Sīvako Mucalido ca
Vessāmitto Yugandharo
Gopālo Suppagedho ca
Hirī Nettī ca Mandiyo
Pañcāla-caṇḍo Ālavako
Pajjunno Sumano Sumukho
Dadhimukho Maṇi Mānicaro Dīgho
Atho Serissako sahā.

'Imesaɱ Yakkhānaɱ Mahā-Yakkhānaɱ Senāpatīnaɱ Mahā-Senāpatīnaɱ ujjhāpetabbaɱ vikkanditabbaɱ viravitabbaɱ -- "Ayaɱ Yakkho gaṇhāti, ayaɱ Yakkho {āvisati}, ayaɱ Yakkho heṭheti, ayaɱ Yakkho viheṭheti, ayaɱ Yakkho hiɱsati, ayaɱ Yakkho vihiɱsati, ayaɱ yakkho na muñcatīti."

11. 'Ayaɱ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkhāya avihiɱsāya phāsu-vihārāyāti.'

'Handa ca dāni mayaɱ Mārisa gacchāma, bahu-kiccā mayaɱ, bahu-karaṇīyā ti.'

'Yassa dāni tumhe Mahārājāno kālaɱ maññathāti.'

Atha kho cattāro Mahārājā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyiɱsu.

Te pi kho Yakkhā uṭṭhāy' āsanā app ekacce Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth' eva anatradhāyiɱsu:

app ekacce Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ {sārāṇīyaɱ} kathaɱ {vītisāretvā}, tatth' ev' antaradhāyiɱsu:

[page 206]

app ekacce yena Bhagavā ten' añjalim paṇāmetvā tatth' ev' antaradhāyiɱsu: app ekacce nāmagottaɱ sāvetvā tatth' ev' {antaradhāyiɱsu}: app ekacce tuṇhī-bhūtā tatth' ev' antaradhāyiɱsu

12. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:

'Imaɱ bhikkhave rattiɱ cattāro Mahārājā mahatiyā ca Yakkha-senāya ...

Vipassissa nam' atthu cakkhumantassa sirīmato!
Sikhissa pi nam' atthu sabba-bhūtānukampino.
So yeva purima-peyyālena vitthāretabbo.

'Ayaɱ kho sā Mārisa Āṭānāṭiyā rakkhā ... antaradhāyiɱsu.

13. 'Uggaṇhātha bhikkhave Āṭānāṭiyaɱ rakkhaɱ, pariyāpuṇātha bhikkhave Āṭānātiyaɱ rakkhaɱ, dhāretha bhikkhave Āṭānāṭiyaɱ rakkhaɱ, attha-saɱhitā 'yaɱ bhikkhave Āṭānāṭiyā rakkhā bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ guttiyā rakkāya avihiɱsāya phāsu-vihārāyāti.'

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinadun ti.

Āṭānāṭiya-Suttantaɱ Navamaɱ.

[page 207]

 


 

XXXIII. Saṅgīti Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Mallesu cārikaɱ caramāno mahatā bhikkhu-saɱghena saddhiɱ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaɱ nagaraɱ tad avasari. Tatra sudaɱ Bhagavā Pāvāyaɱ viharati Cundassa kammāra-puttassa amba-vane.

2. Tena kho pana samayena Pāveyyakānaɱ Mallānaɱ Ubbhaṭakaɱ nāma navaɱ {santhāgāraɱ} acira-kāritaɱ hoti anajjhāvutthaɱ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena. Assosuɱ kho Pāveyyakā Mallā -'Bhagavā kira Mallesu cārikaɱ caramāno mahatā bhikkhusaghena saddhiɱ pañca-mattehi bhikkhu-satehi Pāvaɱ anuppatto Pāvāyaɱ viharati Cundassa kammāra-puttassa amba-vane ti.' Atha kho Pāveyyakā Mallā yena Bhagavā ten' {upasaɱkamiɱsu}, {upasaɱkamitvā} Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho Pāveyyakā Mallā Bhagavantaɱ etad avocuɱ:

'Idha bhante Pāveyyakānaɱ Mallānaɱ {Ubbhaṭakaɱ} nāma navaɱ santhāgāraɱ acira-kāritaɱ anajjhāvutthaɱ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena.

[page 208]

Taɱ bhante Bhagavā paṭhamaɱ paribhuñjatu, Bhagavatā paṭhamaɱ paribhuttaɱ pacchā Pāveyyakānaɱ Mallānaɱ dīgha-rattaɱ hitāya sukhāyāti.'

Adhivāsesi Bhagavā tuṇhī-bhāvena.

3. Atha kho Pāveyyakā Mallā Bhagavato adhivāsanaɱ viditvā, uṭṭhāy' āsanā Bhagavataɱ abhivādetvā, padakkhiṇaɱ katvā yena santhāgāraɱ ten' upasaɱkamiɱsu, upasaɱkamitvā sabba-santhariɱ santhāgāraɱ santharāpetvā, āsanāni paññāpetvā, udaka-maṇikaɱ patiṭṭhāpetvā, telappadīpaɱ āropetvā, yena Bhagavā ten' upasaɱkamiɱsu.

Upasaɱkamitvā Bhagavataɱ abhivādetvā, ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhita kho Pāveyyakā Mallā Bhagavantaɱ etad avocuɱ:

'Sabba-santhāriɱ santhataɱ bhante santhāgāraɱ.

āsanāni paññattāni, udaka-maṇiko patiṭṭhāpito, telappadīpo āropito, yassa dāni bhante Bhagavā kālaɱ maññatīti.'

4. Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya saddhiɱ bhikkhu-saɱghena yena santhāgāraɱ ten' upasaɱkami. Upasaɱkamitvā pāde pakkhāletvā, santhāgāraɱ pavisitvā majjhima-tthambhaɱ nissāya puratthābhimukho nisīdi. Bhikkhu-saɱgho pi pāde pakkhāletvā santhāgāraɱ pavisitvā pacchimaɱ bhittiɱ nissāya puratthābhimukho nisīdi Bhagavantaɱ yeva purakkhatvā.

[page 209]

Pāveyyakā pi kho Mallā pāde pakkhāletvā santhāgāraɱ pavisitvā puratthimaɱ bhittiɱ nissāya pacchābhimukhā nisīdiɱsu Bhagavataɱ yeva purakkhatvā. Atha kho Bhagavā Pāveyyake Malle bahud eva rattiɱ dhammiyā kathāya sandassetvā samādepetvā samuttejetvā sampahaɱsetvā uyyojesi:

'Abhikkantā kho Vāseṭṭhā ratti, yassa dāni tumhe kālaɱ maññathāti.'

'Evam bhante ti' kho Pāveyyakā Mallā Bhagavato paṭissutvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

5. Atha kho Bhagavā acira-pakkantesu Mallesu tuṇhībhūtaɱ tuṇhī-bhūtaɱ bhikkhu-saɱghaɱ anuviloketvā āyasmantaɱ Sāriputtaɱ āmantesi:

'Vigata-thīna-middho kho Sāriputta bhikkhu-saɱgho, paṭibhātu taɱ Sāriputta bhikkhūnaɱ dhammi-kathā. Piṭṭhi me āgilāyati, tam ahaɱ āyamissāmīti.'

'Evam bhante ti' kho āyasmā Sāriputto Bhagavato paccassosi.

Atha kho Bhagavā catugguṇaɱ saɱghāṭiɱ paññāpetvā dakkhiṇena passena sīha-seyyaɱ kappesi, pāde pādaɱ accādhāya sato sampajāno uṭṭhāna-saññaɱ manasi-karitvā.

6. Tena kho pana samayena Nigaṇṭho Nātha-putto Pāvāyaɱ adhunā kālakato hoti.

[page 210]

Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍana-jātā kalahajātā vivādāpannā aññamaññaɱ mukha-sattīhi vitudantā virahanti -- 'Na tvaɱ imaɱ dhamma-vinayaɱ ājānāsi! Ahaɱ imaɱ dhamma-vina-vinayaɱ ājānāmi! kiɱ tvaɱ imaɱ dhamma-vinayaɱ ājānissasi? Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, sahitam me asahitan te, pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca, {aviciṇṇan} te viparāvattaɱ, āropito te vādo, niggahīto 'si cara, vāda-ppamokkhāya nibbeṭhehi vā sace pahosīti.' Vadho yeva kho maññe Nigaṇṭhesu Nātha-puttiyesy vattati. Ye pi te nigaṇṭhassa Nāthaputtassa sāvakā gihī odāta-vasanā, te pi Nigaṇṭhesu Nātha-puttiyesu nibbiṇṇa-rūpā paṭivāna-rūpā, yathā taɱ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saɱvattanike asammāsambuddha-ppavedite bhinna-thūpe appaṭisaraṇe.

7. Atha kho āyasmā Sāriputto bhikkhū āmantesi:

Nigaṇṭho āvuso Nātha-putto Pāvāyaɱ adhunā {kālakato.} Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe. Evaɱ h' etaɱ āvuso durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saɱvattanike asammāsambuddha-ppavedite.

[page 211]

Ayaɱ kho pan' āvuso asmākaɱ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito. Tattha sabbeh' eva saɱgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-ṭṭhitikaɱ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaɱ.

Katamo c' āvuso asmākaɱ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saɱvattaniko SammāSambuddha-ppavedito, yattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-ṭṭhitikaɱ, tad assa bahujana-hitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ?

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammad-akkhāto.

Tattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-ṭṭhitikaɱ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaɱ.

8. Katamo eko dhammo?

Sabbe sattā āhāra-ṭṭhitikā, sabbe sattā saɱkhāraṭṭhitikā. Ayaɱ kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammadakkhāto. Tattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ,

[page 212]

yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-ṭṭhitikaɱ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaɱ.

9. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ.

Katame dve?

(i) Nāmañ ca rūpañ ca.

(ii) Avijjā ca bhava-taṇhā ca.

(iii) Bhava-diṭṭhi ca vibhava-diṭṭhi ca.

(iv) Ahirikañ ca anottappañ ca.

(v) Hiri ca ottappañ ca.

(vi) Dovacassatā ca pāpa-mittatā ca.

(vii) Sovacassatā ca kalyāṇa-mittatā ca.

(viii) Āpatti-kusalatā ca āpatti-vuṭṭhāna-kusalatā ca.

(ix) Samāpatti-kusalatā ca samāpatti-vuṭṭhāna-kusalatā ca.

(x) Dhātu-kusalatā ca manasikāra-kusalatā ca.

(xi) Āyatana-kusalatā ca paṭiccasamuppāda-kusalatā ca.

(xii) Ṭhāna-kusalatā ca aṭṭhāna-kusalatā ca.

[page 213]

(xiii) Ajjavañ ca lajjavañ ca.

(xiv) Khanti ca soraccañ ca.

(xv) Sākhalyañ ca paṭisanthāro ca.

(xvi) Avihiɱsā ca soceyyañ ca.

(xvii) Muṭṭhasaccañ ca asampajaññañ ca.

(xviii) Sati ca sampajaññañ ca.

(xix) Indriyesu agutta-dvāratā ca bhojane amattaññutā ca.

(xx) Indriyesu gutta-dvāratā ca bhojane mattaññutā ca.

(xxi) Paṭisaɱkhāna-balañ ca bhāvanā-balañ ca.

(xxii) Sati-balañ ca samādhi-balañ ca.

(xxiii) Samatho ca vipassanā ca.

(xxiv) Samatha-nimittañ ca paggaha-nimittañ ca.

(xxv) Paggaho ca avikkhepo ca.

(xxvi) Sīla-sampadā ca diṭṭhi-sampadā ca.

(xxvii) Sīla-vipatti ca diṭṭhi-vipatti ca.

[page 214]

(xxviii) Sīla-visuddhi ca diṭṭhi-visuddhi ca.

(xxix) Diṭṭhi-visuddhi kho pana yathā diṭṭhissa ca padhānaɱ.

(xxx) Saɱvego ca saɱvejaniyesu ṭhānesu saɱviggassa ca yoniso padhānaɱ.

(xxxi) {Asantuṭṭhitā} ca kusalesu dhammesu appaṭivānitā ca padhānasmiɱ.

(xxxii) Vijjā ca vimutti ca.

(xxxiii) Khaye ñāṇaɱ anuppāde ñāṇaɱ.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... sukhāya deva-manussānaɱ.

10. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ. Katame tayo?

(i) Tīṇi akusala-mūlāni. Lobho akusala-mūlaɱ, doso akusala-mūlaɱ, moho akusala-mūlaɱ.

(ii) Tīṇi kusala-mūlāni. Alobho kusala-mūlaɱ, adoso kusala-mūlaɱ, amoho kusala-mūlaɱ.

(iii) Tīṇi duccaritāni. Kāya-duccaritaɱ, vacī-duccaritaɱ, mano-duccaritaɱ.

[page 215]

(iv) Tīṇi sucaritāni. Kāya-sucaritaɱ, vacī-sucaritaɱ, mano-sucaritaɱ.

(v) Tayo akusala-vitakkā. Kāma-vitakko, vyāpādavitakko, vihiɱsā-vitakko.

(vi) Tayo kusala-vitakkā. Nekkhamma-vitakko, avyāpāda-vitakko, avihiɱsā-vitakko.

(vii) Tayo akusala-saɱkappā. Kāma-saɱkappo, vyāpāda-saɱkappo, vihiɱsā-saɱkappo.

(viii) Tayo kusala-saɱkappā. Nekkhamma-saɱkappo, avyāpāda-saɱkappo, avihiɱsā-saɱkappo.

(ix) Tisso akusala-saññā. Kāma-saññā, vyāpāda-saññā, vihiɱsā-saññā.

(x) Tisso kusala-saññā. Nekkhamma-saññā, avyāpādasaññā, avihiɱsā-saññā.

(xi) Tisso akusala-dhātuyo. Kāma-dhātu, vyāpāda-dhātu, vihiɱsā-dhātu.

(xii) Tisso kusala-dhātuyo. Nekkhamma-dhātu, avyāpāda-dhātu, avihiɱsā-dhātu.

(xiii) Aparā pi tisso dhātuyo. Kāma-dhātu, rūpa-dhātu, arūpa-dhātu.

(xiv) Aparā pi tisso dhātuyo. Rūpa-dhātu, arūpa-dhātu, nirodha-dhātu.

(xv) Aparā pi tisso dhātuyo. Hīnā dhātu, majjhimā dhātu, paṇītā dhātu.

[page 216]

(xvi) Tisso taṇhā. Kāma-taṇhā, bhava-taṇhā, vibhavataṇhā.

(xvii) Aparā pi tisso taṇhā. Kāma-taṇhā, rūpa-taṇhā, arūpa-taṇhā.

(xviii) Aparā pi tisso taṇhā. Rūpa-taṇhā, arūpa-taṇhā, nirodha-taṇhā.

(xix) Tīṇi saṅyojanāni. Sakkāya-diṭṭhi, vicikicchā, sīlabbata-parāmāso.

(xx) Tayo āsavā. Kāmāsavo, bhavāsavo, avijjāsavo.

(xxi) Tayo bhavā. Kāma-bhavo, rūpa-bhavo, arūpabhavo.

(xxii) Tisso esanā. Kāmesanā, bhavesanā, brahmacariyesanā.

(xxiii) Tisso vidhā. 'Seyyo 'ham asmīti' vidhā, 'Sadiso 'ham asmīti' vidhā. 'Hīno 'ham asmīti' vidhā.

(xxiv) Tayo addhā. Atīto addhā, anāgato addhā, paccuppanno addhā.

(xxv) Tayo antā. Sakkāyo anto, sakkāya-samudayo anto, sakkāya-nirodho anto.

(xxvi) Tisso vedanā. Sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā.

(xxvii) Tisso dukkhatā. Dukkha-dukkhatā, saɱkhāradukkhatā, vipariṇāma-dukkhatā.

[page 217]

(xxviii) Tayo rāsī. Micchatta-niyato rāsi, sammattaniyato rāsi, aniyato rāsi.

(xxix) Tisso kaṅkhā. Atītaɱ vā addhānaɱ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati. Anāgataɱ vā addhānaɱ ārabbha kaṅkhati vicikicchati nādhimuccati ca sampasīdati. Etarahi vā paccuppannaɱ addhānaɱ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.

(xxx) Tīṇi Tathāgatassa ārakkheyyāni. Parisuddhakāya-samācāro āvuso Tathāgato, n' atthi Tathāgatassa kāya-duccaritaɱ yaɱ Tathāgato rakkheyya 'Mā me idaɱ paro aññāsīti.' Parisuddha-vacī-samācāro āvuso Tathāgato, n' atthi Tathāgatassa vacī-duccaritaɱ yaɱ Tathāgato rakkheyya 'Mā me idaɱ paro aññāsīti.' Parisuddhamano-samācāro āvuso Tathāgato, n' atthi Tathāgatassa mano-duccaritaɱ yaɱ Tathāgato rakkheyya 'Mā me idaɱ paro aññāsīti.'

(xxxi) Tayo kiñcanā. Rāgo kiñcanaɱ, doso kiñcanaɱ, moho kiñcanaɱ.

(xxxii) Tayo aggī. Rāgaggi; dosaggi, mohaggi.

(xxxiii) Apare pi tayo aggī. Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi.

(xxxiv) Tividhena rūpa-saṅgaho. Sanidassana-sappaṭighaɱ rūpaɱ, anidassana-sappaṭighaɱ rūpaɱ, anidassanaappaṭighaɱ rūpaɱ.

(xxxv) Tayo saɱkhārā. Puññābhisaɱkhāro, apuññābhisaɱkhāro, āneñjābhisaɱkhāro.

[page 218]

(xxxvi) Tayo puggalā. Sekho puggalo, asekho puggalo, n' eva sekho nāsekho puggalo.

(xxxvii) Tayo therā. Jāti-thero, dhamma-thero, sammuti-thero.

(xxxviii) Tīṇi puñña-kiriya-vatthūni. Dāna-mayaɱ puñña-kiriya-vatthu, sīla-mayaɱ puñña-kiriya-vatthu, bhāvanā-mayaɱ puñña-kiriya-vatthu.

(xxxix) {Tīṇi} codanā-vatthūni. Diṭṭhena, sutena, parisaɱkāya.

(xl) Tisso kāmupapattiyo. Sant' āvuso sattā, paccupaṭṭhita-kāmā, te paccupaṭṭhitesu kāmesu vasaɱ vattenti seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.

Ayaɱ paṭhamā kāmupapatti. Sant' āvuso sattā nimmita-kāmā, te nimmetvā nimmetvā kāmesu vasaɱ vattenti seyyathā pi devā Nimmāna-ratī. Ayaɱ dutiyā kāmupapatti. Sant' āvuso sattā para-nimmita-kāmā, te paranimmitesu kāmesu vasaɱ vattenti, seyyathā pi devā Paranimmita-vasavattī. Ayaɱ tatiyā kāmupapatti.

(xli) Tisso sukhupapattiyo. Sant' āvuso sattā uppādetvā uppādetvā sukhaɱ viharanti, seyyathā pi devā Brahma-kāyikā. Ayaɱ paṭhamā sukhupapatti. Sant' āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, te kadāci karahaci udānaɱ udānenti 'Aho sukhaɱ aho sukhan ti,' seyyathā pi devā Ābhassarā. Ayaɱ dutiyā sukhupapatti. Sant' āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, tesan taɱ yeva tusitā sukhaɱ {paṭisaɱvedenti},

[page 219]

seyyathā pi devā Subha-kiṇṇā. Ayaɱ tatiyā sukhupapatti.

(xlii) Tisso paññā. Sekhā paññā, asekhā paññā, n' eva sekhā nāsekhā paññā.

(xliii) Aparā pi tisso paññā. Cintā-mayā paññā, sutamayā paññā, bhāvanā-mayā paññā.

(xliv) Tīṇ' āvudhāni. Sutāvudhaɱ, pavivekāvudhaɱ, paññāvudhaɱ.

(xlv) Tīṇ' indriyāni. Anaññātaɱ-ñassāmitindriyaɱ, aññindriyaɱ, aññātāvindriyaɱ.

(xlvi) Tīṇi cakkhūni. Maɱsa-cakkhu, dibba-cakkhu, paññā-cakkhu.

(xlvii) Tisso sikkhā. Adhisīla-sikkhā, adhicitta-sikkhā, adhipaññā-sikkhā.

(xlviii) Tisso bhāvanā. Kāya-bhāvanā, citta-bhāvanā, paññā-bhāvanā.

(xlix) Tīṇānuttariyāni. Dassanānuttariyaɱ, paṭipadānuttariyaɱ, vimuttānuttariyaɱ.

(l) Tayo samādhī. Savitakko savicāro samādhi, avitakko vicāra-matto samādhi, avitakko avicāro samādhi.

(li) Apare pi tayo samādhī. Suññato samādhi, animitto samādhi, appaṇihito samādhi.

(lii) Tīṇi soceyyāni. Kāya-soceyyaɱ, vacī-soceyyaɱ, mano-soceyyaɱ

[page 220]

(liii) Tīṇi moneyyāni. Kāya-moneyyaɱ, vacī-moneyyaɱ, mano-moneyyaɱ.

(liv) Tīṇi kosallāni. Āya-kosallaɱ, apāya-kosallaɱ, upāya-kosallaɱ.

(lv) Tayo madā. Ārogya-mado, yobbana-mado, jīvitamado.

(lvi) Tīṇādhipateyyāni. Attādhipateyyaɱ, lokādhipateyyaɱ, dhammādhipateyyaɱ.

(lvii) Tīṇi kathā-vatthūni. Atītaɱ vā addhānaɱ ārabbha kathaɱ katheyya -- 'Evaɱ ahosi atītaɱ addhānan ti.' Anāgataɱ vā addhānaɱ ārabbha kathaɱ katheyya -- 'Evaɱ bhavissati anāgatam addhānan ti.' Etarahi vā paccuppannaɱ addhānaɱ ārabbha kathaɱ katheyya -'Evaɱ hoti etarahi paccuppannan ti.'

(lviii) Tisso vijjā. Pubbe-nivāsānussati-ñāṇaɱ vijjā, sattāraɱ cutūpapāte ñāṇaɱ vijjā, āsavānaɱ khaye ñāṇaɱ vijjā.

(lix) Tayo vihārā. Dibbo vihāro, Brahma-vihāro, ariyo vihāro.

(lx) Tīṇi pāṭihāriyāni. Iddhi-pāṭihāriyaɱ, ādesanāpāṭihāriyaɱ, anusāsani-pāṭihāriyaɱ.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ.

[page 221]

11. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ, yathayidaɱ brahmacariyaɱ ... pe ... Katame cattāro?

(i) Cattāro satipaṭṭhānā. Idh' āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ.

(ii) Cattāro {samma-ppadhānā.} Idh' {āvuso} bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya {bhiyyo}-bhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.

(iii) Cattāro iddhipādā. Idh' āvuso bhikkhu chandasamādhi-padhāna-saɱkhāra-samannāgataɱ iddhipādaɱ bhāveti. Citta-samādhi-padhāna-saɱkhāra-samannāgataɱ iddhipādaɱ bhāveti. Viriya-samādhi-padhānasaɱkhāra-samannāgataɱ iddhipādaɱ bhāveti.

[page 222]

Vīmaɱsā-samādhi-padhāna-saɱkhāra-samannāgataɱ iddhipādaɱ bhāveti.

(iv) Cattāri jhānāni. Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhama-jjhānaɱ upasampajja viharati. Vitakka-{vicārānaɱ} vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pīti-sukhaɱ dutiya-jjhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaɱvedeti, yan taɱ ariyā ācikkhanti -- 'Upekhako satimā sukha-vihārī ti' tatiya-jjhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaɱ atthaṅgamā {adukkha-m-asukhaɱ} upekhā-satipārisuddhiɱ catuttha-jjhānaɱ upasampajja viharati.

(v) Catasso samādhi-bhāvanā. Atth' āvuso samādhibhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukhavihārāya saɱvattati. Atth' āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāyā saɱvattati. Atth' āvuso samādhi-bhāvanā bhāvitā bahulīkatā sati-sampajaññāya saɱvattati. Atth' āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaɱ khayāya saɱvattati.

Katam' āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saɱvattati? Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi paṭhamajjhānaɱ ... pe ... dutiyajjhānaɱ ... tatiyajjhānaɱ ... catutthajjhānaɱ upasampajja viharati. Ayaɱ āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saɱvattati.

[page 223]

Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saɱvattati? Idh' āvuso bhikkhu ālokasaññaɱ manasi-karoti, divā-saññaɱ adhiṭṭhāti yathā divā tathā rattiɱ, yathā rattiɱ tathā divā, iti vivaṭena cetasā apariyonaddhena sappabhāsaɱ cittaɱ bhāveti. Ayaɱ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saɱvattati. Katamā ca āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saɱvattati? Idh' āvuso bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. Ayaɱ āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saɱvattati. Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaɱ khayāya saɱvattati? Idh' āvuso bhikkhu pañcas' upādāna-kkhandhesu udayabbayānupassī viharati -- 'Iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saɱkhārā ... iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.' Ayaɱ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaɱ khayāya saɱvattati.

(vi) Catasso appamaññāyo. Idh' āvuso bhikkhu mettā sahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddham adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.

[page 224]

Karuṇāsahagatena cetasā ... Muditā-sahagatena cetasā ... Upekhā-sahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddham adho tiriyaɱ sabbadhi {sabbattatāya} sabbāvantaɱ lokaɱ upekhā sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.

(vii) Cattāro arūpā. Idh' āvuso bhikkhu sabbaso rūpa-saññānaɱ samatikkamā paṭigha-saññānaɱ atthagamā nānatta-saññānaɱ amanasikārā 'Ananto ākāso ti' ākāsānañcāyatanaɱ upasampajja viharati. Sabbaso ākāsānañcāyatanaɱ samatikkamma 'Anantaɱ viññāṇan ti' viññāṇañcāyatanaɱ upasampajja viharati. Sabbaso viññāṇañcāyatanaɱ samatikkamma 'Natthi kiñcīti' ākiñcaññāyatanaɱ upasampajja viharati. Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññā-nāsaññāyatanaɱ upasampajja viharati.

(viii) Cattāri apassenāni. Idh' āvuso bhikkhu saɱkhāy' ekaɱ paṭisevati, saɱkhāy' ekaɱ adhivāseti, saɱkhāy' ekaɱ parivajjeti, saɱkhāy' ekaɱ vinodeti.

(ix) Cattāro ariya-vaɱsā. Idh' āvuso bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī, na ca cīvara-hetu anesanaɱ appaṭirūpaɱ āpajjati, aladdhā ca cīvaraɱ na paritassati, laddhā ca cīvaraɱ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-cīvarasantuṭṭhiyā n' ev' attān-ukkaɱseti na paraɱ vambheti.

Yo hi tattha dakkho analaso sampajāno patissato, yaɱ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaɱse ṭhito.

[page 225]

Puna ca paraɱ āvuso bhikkhu santuṭṭo hoti itarītarena piṇḍapātena, itarītara-piṇḍapāta-santuṭṭhiyā ca vaṇṇa-vādī, na ca piṇḍapāta-hetu anesanaɱ appatirūpaɱ āpajjati, aladdhā ca piṇḍapātaɱ na paritassati laddhā ca piṇḍapātam agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-piṇḍapāta-santuṭṭhiyā n' eva attān-ukkaɱseti na paraɱ vambheti. Yo hi tattha dakkho hoti analaso samapajāno patissato, ayaɱ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaɱse ṭhito. Puna ca paraɱ āvuso bhikkhu santuṭṭo hoti itarītarena senāsanena, itarītarasenāsana-{santuṭṭhiyā} ca vaṇṇa-vādī, na ca senāsana-hetu anesanaɱ appatirūpaɱ āpajjati, aladdhā ca senāsanaɱ na paritassati laddhā ca senāsanaɱ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-senāsana-santuṭṭhiyā n' eva attān-ukkaɱseti na paraɱ vambheti. Yo hi tattha dakkho hoti analaso sampajāno patissato, ayaɱ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaɱse ṭhito. Puna ca paraɱ āvuso bhikkhu pahānārāmo hoti pahāna-rato, bhāvanārāmo hoti bhāvanā-rato, tāya ca pana pahānārāmatāya pahāna-ratiyā bhāvanārāmatāya bhāvanā-ratiyā n' eva attān-ukkaɱseti na paraɱ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaɱ vuccat' āvuso bhikkhu porāṇe aggaññe ariya-vaɱse ṭhito.

(x) Cattāri padhānāni. Saɱvara-padhānaɱ, pahānapadhānaɱ, bhāvanā-padhānaɱ, anurakkhaṇā-padhānaɱ.

Katamañ c' āvuso saɱvara-padhānaɱ? Idh' āvuso bhikkhu cakkhunā rūpaɱ disvā na nimitta-ggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam etaɱ cakkhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā-domanassā pāpakā akusalā dhammā {anvāy'assaveyyuɱ},

[page 226]

tassa saɱvarāya paṭipajjati, rakkhati cakkhindriyaɱ, cakkhindriye saɱvaraɱ āpajjati.

Sotena saddaɱ sutvā ... pe ... ghānena gandhaɱ ghāyitvā ... jivhāya rasaɱ sāyitvā ... kāyena phoṭṭhabbaɱ phusitvā ... manasā dhammaɱ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇaɱ etaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāya-ssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. Idam vuccat' āvuso saɱvara-padhānaɱ. Katamañ c' āvuso pahāna-padhānaɱ? Idh' āvuso bhikkhu uppannaɱ kāma-vitakkaɱ nādhivaseti pajahati vinodeti byantikaroti anabhāvaɱ gameti, uppannaɱ vyāpāda-vitakkaɱ ... uppannaɱ vihiɱsā-vitakkaɱ ... uppannuppanne pāpake akusale dhamme nādhivaseti pajahati vinodeti byantikaroti anabhāvaɱ gameti. Idaɱ vuccat' āvuso pahāna-padhānaɱ. Katamañ c' āvuso bhāvanā-padhānaɱ? Idh' āvuso bhikkhu sati-sambojjhaṅgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodhanissitaɱ vossagga-pariṇāmiɱ; dhamma-vicaya-sambojjhaṅgaɱ bhāveti ... pe ... viriya-sambojjhaṅgaɱ bhāveti ... pīti-sambojjhaṅgaɱ bhāveti ... passaddhisambojjhaṅgaɱ bhāveti ... samādhi-sambojjhaṅgaɱ bhāveti ... upekhā-sambojjhaṅgaɱ bhāveti vivekanissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ. Idaɱ vuccat' āvuso bhāvanā-padhānaɱ. Katamañ c' āvuso anurakkhaṇā-padhānaɱ? Idh' āvuso bhikkhu uppannaɱ bhaddakaɱ samādhi-nimittaɱ anurakkhati aṭṭhika-saññaɱ puḷavaka-saññaɱ vinīlaka-saññaɱ vicchiddaka-saññaɱ uddhumātaka-saññaɱ. Idaɱ vuccat' āvuso anurakkhaṇā-padhānaɱ.

(xi) Cattāri ñāṇāni. Dhamme ñāṇaɱ, anvaye ñāṇaɱ, paricchede ñāṇaɱ, sammuti-ñāṇaɱ.

[page 227]

(xii) Aparāni pi cattāri ñāṇāni. Dukkhe {ñāṇaɱ}, samudaye ñāṇaɱ, nirodhe ñāṇaɱ, magge ñāṇaɱ.

(xiii) Cattāri sotāpattiyaṅgāni. Sappurisa-saɱsevo, saddhamma-savanaɱ, yoniso-manasikāro, dhammānudhamma-paṭipatti.

(xiv) Cattāri sotāpannassa aṅgāni. Idh' āvuso ariyasāvako Buddhe avecca-ppasādena samannāgato hoti -- 'Iti pi so Bhagavā arahaɱ Sammā-Sambuddho vijjā-caraṇasampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devā-manussānaɱ Buddho Bhagavā ti.' Dhamme avecca-ppasādena samannāgato hoti -- 'Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaɱ veditabbo viññūhīti.' Saɱghe {avecca-ppasādena} samannāgato hoti -- 'Supaṭipanno Bhagavato sāvakaSaɱgho, uju-paṭipanno Bhagavato sāvaka-saɱgho, ñāyapaṭipanno Bhagavato sāvaka-saɱgho, sāmīci-paṭipanno Bhagavato sāvaka-saɱgho yadidaɱ cattāri purisa-yugāni, aṭṭha purisa-puggalā, eso Bhagavato sāvaka-saɱgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-kāraṇīyo anuttaraɱ puñña-kkhettaɱ lokassāti.' Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi {asabalehi} akammāsehi bhujissehi viññuppasatthehi {aparāmaṭṭhehi} samādhi-saɱvattanikehi.

(xv) Cattāri sāmañña-phalāni. Sotāpatti-phalaɱ, sakadāgāmi-phalaɱ, anāgāmi-phalaɱ, arahatta-phalaɱ.

[page 228]

(xvi) Catasso dhātuyo. Paṭhavī-dhātu, āpo-dhātu, tejodhātu vāyo-{dhātu}.

(xvii) Cattāro āhārā. Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaɱ catutthaɱ.

(xviii) Catasso viññāṇa-ṭṭhitiyo. Rūpūpāyaɱ vā āvuso viññāṇaɱ tiṭṭhamānaɱ tiṭṭhati, rūpārammaṇaɱ rūpappatiṭṭhaɱ nandūpavesanaɱ vuddhiɱ {virūḷhiɱ} vepullaɱ āpajjati. Vedanūpāyaɱ vā āvuso viññāṇaɱ ... Saññūpāyaɱ vā ... Saɱkhārūpāyaɱ vā āvuso viññāṇaɱ tiṭṭhamānaɱ tiṭṭhati, saɱkhārārammaṇaɱ saɱkhārappatiṭṭhaɱ nandūpavesanaɱ vuddhiɱ virūḷhiɱ vepullaɱ āpajjati.

(xix) Cattāri agati-gamanāni. Chandāgatiɱ gacchati, dosāgatiɱ gacchati, mohāgatiɱ gacchati, bhayāgatiɱ gacchati.

(xx) Cattāro taṇhuppādā. Cīvara-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. Senāsana-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. {Iti-} bhavābhava-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati.

(xxi) Catasso paṭipadā. Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

[page 229]

(xxii) Aparā pi catasso paṭipadā. Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

(xxiii) Cattāri dhamma-padāni. Anabhijjhā dhammapadaɱ, avyāpādo dhamma-padaɱ, sammā-sati dhammapadaɱ, sammā-samādhi dhamma-padaɱ.

(xxiv) Cattāri dhamma-samādānāni. Atth' āvuso dhamma-samādānaɱ paccuppannaɱ dukkhañ c' eva āyatiñ ca dukkha-vipākaɱ. Atth' āvuso dhamma-samādānaɱ paccuppannaɱ dukkhaɱ āyatiñ ca sukha-vipākam. Atth' āvuso dhamma-samādānaɱ paccuppannaɱ sukhaɱ āyatiñ ca dukkha-vipākaɱ. Atth' āvuso dhamma-samādānaɱ paccuppannaɱ sukhañ c' eva āyatiñ ca sukha-vipākaɱ.

(xxv) Cattāro dhamma-kkhandhā. Sīla-kkhandho, samādhi-kkhandho, {paññā-}kkhandho, vimutti-kkhandho.

(xxvi) Cattāri balāni. Viriya-balaɱ, sati-balaɱ, samādhi-balaɱ, paññā-balaɱ.

(xxvii) Cattāri adhiṭṭhānāni. Paññā-adhiṭṭhānaɱ, saccādhiṭṭhānaɱ, cāgādhiṭṭhānaɱ, upasamādhiṭṭhānaɱ.

(xxviii) Cattāro pañha-vyākaraṇā. Ekaɱsa-vyākaraṇīyo pañho, vibhajja-vyākaraṇīyo pañho, paṭipucchā-vyākaraṇīyo pañho, ṭhapanīyo pañho.

[page 230]

(xxix) Cattāri kammāni. Atth' āvuso kammaɱ kaṇhaɱ kaṇha-vipākaɱ. Atth' āvuso kammaɱ sukkaɱ sukkavipākaɱ. Atth' āvuso kammaɱ kaṇha-sukkaɱ kaṇhasukka-vipākaɱ. Atth' āvuso kammaɱ akaṇhaɱ asukkaɱ akaṇha-asukka-vipākaɱ, kammakkhayāya saɱvattati.

(xxx) Cattāro sacchikaraṇīyā dhammā. Pubbenivāso satiyā sacchikaraṇīyo. Cutūpapāto cakkhunā sacchikaraṇīyo. Aṭṭha vimokhā kāyena sacchikaraṇīyā. Āsavānaɱ khayo paññāya sacchikaraṇīyo.

(xxxi) Cattāro oghā. Kāmogho, bhavogho, diṭṭhogho, avijjogho.

(xxxii) Cattāro yogā. Kāma-yogo, bhava-yogo, diṭṭhiyogo, avijjā-yogo.

(xxxiii) Cattāro visaɱyogā. Kāmayoga-visaɱyogo, bhavayoga-visaɱyogo, diṭṭhiyoga-visaɱyogo, avijjāyogavisaɱyogo.

(xxxiv) Cattāro ganthā. Abhijjhā kāya-gantho, vyāpādo kāya-gantho, sīlabbata-parāmāso kāya-gantho, idaɱ-saccābhiniveso kāya-gantho.

(xxxv) Cattāri upādānāni. Kāmūpādānaɱ, diṭṭhūpādānaɱ, sīlabbatūpādānaɱ, attavādūpādānaɱ.

(xxxvi) Catasso yoniyo. Aṇḍaja-yoni, jalābuja-yoni, saɱsedaja-yoni, opapātika-yoni.

[page 231]

(xxxvii) Catasso gabbhāvakkantiyo. Idh' āvuso ekacco asampajāno c' eva mātu kucchiyam okkamati, asampajāno mātu kucchismiɱ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaɱ paṭhamā gabbhāvakkanti. Puna ca paraɱ āvuso idh' ekacco sampajāno hi kho mātu kucchismim okkamati, asampajāno mātu-kucchismiɱ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaɱ dutiyā gabbhāvakkanti. Puna ca paraɱ āvuso idh' ekacco sampajāno mātu kucchismim okkamati, sampajāno mātu kucchismiɱ ṭhāti, asampajāno mātu kucchismā nikkhamati. Ayaɱ tatiyā gabbhāvakkanti. Puna ca paraɱ āvuso idh' ekacco sampajāno c' eva mātu kucchismim okkamati, sampajāno mātu kucchismiɱ ṭhāti, sampajāno mātu kucchismā nikkhamati. Ayaɱ catutthā gabbhāvakkanti.

(xxxviii) Cattāro attabhāva-paṭilābhā. Atth' āvuso attabhāva-paṭilābho yasmiɱ attabhāva-paṭilābhe attasaɱcetanā yeva kamati no para-saɱcetanā. Atth' āvuso attabhāva-paṭilābho yasmiɱ attabhāva-paṭilābhe para-saɱcetanā yeva kamati no atta-saɱcetanā. Atth' āvuso attabhāva-paṭilābho yasmiɱ attabhāva-paṭilābhe atta-saɱcetanā c' eva kamati para-saɱcetanā ca. Atth' āvuso attabhāva-paṭilābho yasmiɱ attabhāva-paṭilābhe n' eva atta saɱcetanā kamati no para-saɱcetanā.

(xxxix) Catasso dakkhiṇā-visuddhiyo. Atth' āvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atth' āvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atth' āvuso dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato.

[page 232]

Atth' āvuso dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca.

(xl) Cattāri saṅgaha-vatthūni. Dānaɱ, peyyavajjaɱ, attha-cariyā, samānattatā.

(xli) Cattāro anariya-vohārā. Musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo.

(xlii) Cattāro ariya-vohārā. Musā-vādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.

(xliii) Apare pi cattāro anariya-vohārā. Adiṭṭhe diṭṭhavāditā, assute suta-vāditā, amute muta-vāditā, aviññāte viññāta-vāditā.

(xliv) Apare pi cattāro ariya-vohārā. Adiṭṭhe adiṭṭhavāditā, assute assuta-vāditā, amute amuta-vāditā, aviññāte aviññāta-vāditā.

(xlv) Apare pi cattāro anariya-vohārā. Diṭṭhe adiṭṭhavāditā, sute assuta-vāditā, mute amuta-vāditā, viññāte aviññāta-vāditā.

(xlvi) Apare pi cattāro ariya-vohārā. Diṭṭhe diṭṭhavāditā, sute suta-vāditā, mute muta-vāditā, viññāte viññātavāditā.

(xlvii) Cattāro puggalā. Idh' āvuso ekacco puggalo attan-tapo hoti atta-paritāpanānuyogam anuyutto. Idh' āvuso ekacco puggalo paran-tapo hoti para-paritāpanānuyogam anuyutto. Idh' āvuso ekacco puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto, parantapo ca para-paritāpanānuyogam anuyutto. Idh' āvuso ekacca puggalo n' eva attan-tapo hoti na attaparitāpanānuyogam anuyutto na paran-tapo na paraparitāpanānuyogam anuyutto. So anattan-tapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sīti-bhūto sukhapaṭisaɱvedī brahma-bhūtena attanā viharati.

[page 233]

(xlviii) Apare pi cattāro puggalā. Idh' āvuso ekacco puggalo atta-hitāya paṭipanno hoti no para-hitāya. Idha pan' āvuso ekacco puggalo para-hitāya paṭipanno hoti no atta-hitāya. Idh' āvuso ekacco puggalo n' eva atta-hitāya paṭipanno hoti no para-hitāya. Idha pan' āvuso ekacco puggalo atta-hitāya c' eva paṭipanno hoti para-hitāya ca.

(xlix) Apare pi cattāro puggalā. Tamo tama-parāyano, tamo joti-parāyano, joti tama-parāyano, joti joti-parāyano.

(l) Apare pi cattāro puggalā. Samaṇa-m-acalo, samaṇapadumo, samaṇa-puṇḍarīko, samaṇa-sukhumālo.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ.

7 Paṭhamaka-{bhāṇavāraɱ} niṭṭhitaɱ.

2. . Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ. Katame pañca?

(i) {Pañca }kkhandhā. Rūpa-kkhandho, vedanākkhandho, saññā-kkhandho, saɱkhāra-kkhandho, viññāṇakkhandho.

(ii) Pañcūpādāna-kkhandhā. Rūpūpādāna-kkhandho, vedanūpādāna-kkhandho,

[page 234]

saññūpādāna-kkhandho, saɱkhārūpādāna-kkhandho, viññāṇūpādāna-kkhandho.

(iii) Pañca kāma-guṇā. Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā ... ghāna-viññeyyā gandhā ... jivhā-viññeyyā rasā ... kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaɱhitā rajanīyā.

(iv) Pañca gatiyo. Nirayo, tiracchāna-yoni, pettivisayo, manussā, devā.

(v) Pañca macchariyāni. Āvāsa-macchariyaɱ, kulamacchariyaɱ, lābha-macchariyaɱ, vaṇṇa-macchariyaɱ, dhamma-macchariyaɱ.

(vi) Pañca nīvaraṇāni. Kāmacchanda-nīvaraṇaɱ, vyāpāda-nīvaraṇaɱ, thīna-middha-nīvaraṇaɱ, uddhaccakukkucca-nīvaraṇaɱ, vicikicchā-nīvaraṇaɱ.

(vii) Pañc' oram-bhāgiyāni saṅyojanāni. Sakkāyadiṭṭhi, vicikicchā, sīlabbata-parāmāso, kāmacchando, vyāpādo.

(viii) Pañc' uddham-bhāgiyāni saṅyojanāni. Rūparāgo, arūpa-rāgo, māno, uddhaccaɱ, avijjā.

[page 235]

(ix) Pañca sikkhāpadāni. Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-meraya-majja-pamādaṭṭhānā veramaṇī.

(x) Pañca abhabba-ṭṭhānāni. Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ. Abhabbo khīṇāsavo bhikkhu adinnaɱ theyya-saɱkhātaɱādātuɱ. Abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ paṭisevituɱ. Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituɱ. Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaɱ kāme paribhuñjituɱ, seyyathā pi pubbe agāriya-bhūto.

(xi) Pañca vyasanāni. Ñāti-vyasanaɱ, bhoga-vyasanaɱ, roga-vyasanaɱ, sīla-vyasanaɱ, diṭṭhi-vyasanaɱ.

N' āvuso sattā ñāti-vyasana-hetu vā bhoga-vyasana-hetu vā roga-vyasana-hetu vā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjanti. Sīlavyasana-hetu vā āvuso sattā diṭṭhi-vyasana-hetu vā kāyassa bhedā param maraṇā ... pe ... nirayaɱ upapajjanti.

(xii) Pañca sampadā. Ñāti-sampadā, bhoga-sampadā, ārogya-sampadā, sīla-sampadā, diṭṭhi-sampadā. N' āvuso sattā ñāti-sampadā-hetu vā bhoga-sampadā-hetu vā ārogyasampadā-hetu vā kāyassa bhedā param {maraṇā} sugatiɱ saggaɱ lokaɱ uppajjanti. Sīla-sampadā-hetu vā āvuso sattā diṭṭhi-sampadā-hetu vā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

(xiii) Pañca ādīnavā dussīlassa sīla-vipattiyā. Idh' āvuso dussīlo sīla-vipanno pamādādhikaraṇaɱ mahatiɱ bhoga-jāniɱ nigacchati.

[page 236]

Ayaɱ paṭhamo ādīnavo dussīlassa sīla-vipattiyā. Puna ca paraɱ āvuso dussīlassa vipannassa pāpako kitti-saddo abbhuggacchati. Ayaɱ dutiyo ādīnavo {dussīlassa} sīla-vipattiyā. Puna ca paraɱ āvuso dussīlo sīla-vipanno yaɱ yad eva parisaɱ upasaɱkamati, yadi khattiya-parisaɱ yadi brāhmaṇa-parisaɱ yadi gahapati-parisaɱ yadi samaṇa-parisaɱ, avisārado upasaɱkamati maṅko-bhūto. Ayaɱ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna ca paraɱ āvuso dussīlo sīla-vipanno sammūḷho kālaɱ kāroti. Ayaɱ catuttho ādīnavo dussīlassa sīla-vipattiyā. Puna ca paraɱ āvuso dussīlo sīlavipanno kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Ayaɱ pañcamo ādīnavo dussīlassa sīla-vipattiyā.

(xiv) Pañca ānisaɱsā sīlavato sīla-sampadāya. Idh' āvuso sīlavā sīla-sampanno {appamādādhikaraṇaɱ} mahatiɱ {bhoga-kkhandhaɱ} adhigacchati. Ayaɱ paṭhamo ānisaɱso sīlavato sīla-sampadāya. Puna ca paraɱ āvuso sīlavato sīla-sampannassa kalyāṇo kitti-saddo abbhuggacchati.

Ayaɱ dutiyo ānisaɱso sīlavato sīla-sampadāya. Puna ca paraɱ āvuso sīlavā sīla-sampanno yaɱ yad eva parisaɱ upasaɱkamati, yadi khattiya-parisaɱ yadi {brāhmaṇa}-parisaɱ yadi gahapati-parisaɱ yadi samaṇa-parisaɱ, visārado upasaɱkamati amaṅku-bhūto. Ayaɱ tatiyo ānisaɱso sīlavato sīla-sampadāya. Puna ca paraɱ āvuso sīlavā sīla-sampanno asammūḷho kālaɱ karoti. Ayaɱ catuttho ānisaɱso sīlavato sīla-sampadāya. Puna ca paraɱ āvuso sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. Ayaɱ pañcamo ānisaɱso sīlavato sīla-sampadāya.

(xv) Codakena āvuso bhikkhunā paraɱ codetu-kāmena pañca dhamme ajjhattaɱ upaṭṭhapetvā paro codetabbo:-'Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, attha-saɱhitena vakkhāmi no anattha-saɱhitena,

[page 237]

metta-cittena vakkhāmi no dosantarenāti.' Codakena āvuso bhikkhunā paraɱ codetu-kāmena ime pañca dhamme ajjhattaɱ upaṭṭhapetvā paro codetabbo.

(xvi) Pañca padhāniyaṅgāni. Idh' āvuso bhikkhu saddho hoti, saddahati Tathāgatassa bhodhiɱ:-- 'Iti pi so Bhagavā arahaɱ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaɱ Buddho Bhagavā ti.' Appābādho hoti appātaṅko sama-vepākiniyā {gahaṇiyā} samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. Asatho hoti amāyāvī yathābhūtaɱ attānaɱ āvikattā Satthari vā viññūsu vā sabrahmacārīsu. Āraddha-viriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. Paññavā hoti uḍayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā-dukkha-kkhaya-gāminiyā.

(xvii) Pañca suddhāvāsā. Avihā, Atappā, Sudassā, Sudassī, Akaniṭṭhā.

(xviii) Pañca anāgāmino. Antarā-parinibbāyī, upahacca-parinibbāyī, asaɱkhāra-parinibbāyī, sasaɱkhāraparinibbāyī, uddhaɱsoto Akaniṭṭha-gāmī.

(xix) Pañca ceto-khilā. Idh' āvuso bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.

[page 238]

Yo so āvuso bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaɱ paṭhamo cetokhilo. Puna ca paraɱ āvuso bhikkhu Dhamme kaṅkhati vicikicchati ... pe ... Saɱghe kaṅkhati vicikicchati ... sikkhāya kaṅkhati vicikicchati ... sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaɱ pañcamo ceto-khilo.

(xx) Pañca cetaso vinibandhā. Idh' āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho. Yo so āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ... pe ... ayaɱ paṭhamo cetaso vinibandho. Puna ca paraɱ āvuso bhikkhu kāye avigata-rāgo hoti ... pe ... ayaɱ dutiyo cetaso vinibandho. Rūpe avigata-rāgo hoti ... pe ... ayaɱ tatiyo cetaso vinibandho. Yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyya-sukhaɱ phassa-sukhaɱ middhasukhaɱ anuyutto viharati. Puna ca paraɱ āvuso bhikkhu aññataraɱ deva-nikāyaɱ panidhāya brahmacariyaɱ carati -- 'Iminā 'haɱ vatena vā sīlena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.'

[page 239]

Yo so āvuso bhikkhu aññataraɱ deva-nikāyaɱ panidhāya brahmacariyaɱ carati -- 'Iminā 'haɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo bhavissāmi devaññataro vā ti,' tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa ... pe ... ayaɱ pañcamo cetaso vinibandho.

(xxi) Pañc' indriyāni. Cakkhundriyaɱ, sotindriyaɱ, ghānindriyaɱ, jivhindriyaɱ, kāyindriyaɱ.

(xxii) Aparāni pi pañc' indriyāni. Sukhindriyaɱ, dukkhindriyaɱ, somanassindriyaɱ, domanassindriyaɱ, upekhindriyaɱ.

(xxiii) Aparāni pi pañc' indriyāni. Saddhindriyaɱ, viriyindriyaɱ, satindriyaɱ, samādhindriyaɱ, paññindriyaɱ.

(xxiv) Pañca {nissāraṇīyā} dhātuyo. Idh' āvuso bhikkhuno kāme manasikaroto kāmesu cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, nekkhammaɱ kho pan' assa manasikaroto nekkhamme cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ kāmehi,

[page 240]

ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taɱ vedanaɱ vedeti, idam akkhātaɱ kāmānaɱ nissaraṇaɱ. Puna ca paraɱ āvuso bhikkhuno vyāpādaɱ manasikaroto vyāpāde cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avyāpādaɱ kho pan' assa manasikaroto avyāpāde cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ vyāpādena, ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taɱ vedanaɱ vedeti, idam akkhātaɱ vyāpādassa nissaraṇaɱ. Puna ca paraɱ āvuso bhikkhuno vihesaɱ manasikaroto vihesāya cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avihesaɱ kho pan' assa manasikaroto avihesāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ vihesāya, ye ca vihesā-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taɱ vedanaɱ vedeti, idam akkhātaɱ vihesāya nissaraṇaɱ. Puna ca paraɱ āvuso bhikkhuno rūpaɱ manasikaroto rūpesu cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, arūpaɱ kho pan' assa manasikaroto arūpesu cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa tam cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitam suvimuttaɱ visaɱyuttaɱ rūpehi, ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taɱ vedanaɱ vedeti, idam akkhātaɱ rūpānaɱ nissaraṇaɱ. Puna ca paraɱ āvuso bhikkhuno sakkāyaɱ manasikaroto sakkāye cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, sakkāya-nirodhaɱ kho pan' assa manasikaroto sakkāya-nirodhe cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taɱ cittaɱ sugataɱ subhāvitaɱ suvuṭṭhitaɱ suvimuttaɱ visaɱyuttaɱ sakkāyena, ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi,

[page 241]

na so taɱ vedanaɱ vedeti, idam akkhātaɱ sakkāyanissaraṇaɱ.

(xxv) Pañca vimuttāyatanāni. Idh' āvuso bhikkhuno Satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhuno Satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā so tasmiɱ dhamme attha-paṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa attha-paṭisaɱvedino dhammapaṭisaɱvedino pāmojjaɱ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ paṭhamaɱ vimuttāyatanaɱ. Puna ca paraɱ āvuso bhikkhuno na h' eva kho Satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, api ca kho yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena paresaɱ deseti. Yathā yathā āvuso bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena paresaɱ deseti, tathā tathā so tasmiɱ dhamme atthapaṭisaɱvedī ca hoti dhamma-paṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhamma-paṭisaɱvedino pāmojjaɱ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, {passaddha}-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati.

Idaɱ dutiyaɱ vimuttāyatanaɱ. Puna ca paraɱ āvuso bhikkhuno na h' eva kho Satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaɱ yathā-pariyattaɱ dhammaɱ vitthārena paresaɱ deseti, api ca kho yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti. Yathā yathā 'vuso bhikkhu yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, tathā tathā so tasmiɱ dhamme attha-paṭisaɱvedī ca hoti dhamma-paṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhamma-paṭisaɱvedino pāmojjaɱ jāyati, {pamuditassa} pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti,

[page 242]

sukhino cittaɱ samādhiyati.

Idaɱ tatiyaɱ vimuttāyatanaɱ. Puna ca paraɱ āvuso bhikkhuno na h' eva kho Satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vittārena paresaɱ deseti, na pi yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, api ca kho yathā-sutaɱ yathā-pariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati. Yathā yathā āvuso bhikkhu yathā-sutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, tathā tathā so tasmiɱ dhamme attha{paṭisaɱvedī} ca hoti dhamma-paṭisaɱvedī ca. Tassa atthapaṭisaɱvedino dhamma-paṭisaɱvedino pāmojjaɱ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Idaɱ catutthaɱ vimuttāyatanaɱ. Puna ca paraɱ āvuso bhikkhuno na h' eva kho Satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaɱ yathā-pariyattaɱ dhammaɱ vitthārena paresaɱ deseti, na pi yathā-sutaɱ yathā-pariyattaɱ dhammaɱ vitthārena sajjhāyaɱ karoti, na pi yathā-sutaɱ yathāpariyattaɱ dhammaɱ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, api ca kho assa aññataraɱ samādhinimittaɱ suggahītaɱ hoti sumanasikataɱ supadhāritaɱ suppaṭividdhaɱ paññāya. Yathā yathā āvuso bhikkhuno aññataraɱ samādhi-nimittaɱ suggahītaɱ hoti sumanasikataɱ supadhāritaɱ suppaṭividdhaɱ paññāya, tathā tathā so tasmiɱ dhamme attha-paṭisaɱvedī ca hoti dhammapaṭisaɱvedī ca. Tassa attha-paṭisaɱvedino dhammapaṭisaɱvedino pāmojjaɱ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti,

[page 243]

sukhino cittaɱ samādhiyati. Idaɱ pañcamaɱ vimuttāyatanaɱ.

(xxvi) Pañca vimutti-paripācaniyā saññā. Anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ na vivaditabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ.

2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ. Katame cha?

(i) Cha ajjhattikāni āyatanāni. Cakkhāyatanaɱ, sotāyatanaɱ, ghānāyatanaɱ, jivhāyatanaɱ, kāyāyatanaɱ, manāyatanaɱ.

(ii) Cha bāhirāni āyatanāni. Rūpāyatanaɱ, saddāyatanaɱ, gandhāyatanaɱ, rasāyatanaɱ, {phoṭṭhabbāyatanaɱ}, dhammāyatanaɱ.

(iii) Cha viññāṇa-kāyā. Cakkhu-viññāṇaɱ, sota-viññāṇaɱ, ghāna-viññāṇaɱ, jivhā-viññāṇaɱ, kāya-viññāṇaɱ, mano-viññāṇaɱ.

(iv) Cha phassa-kāyā. Cakkhu-samphasso, sota-samphasso, ghāna-samphasso, jivhā-samphasso, kāya-samphasso, mano-samphasso.

(v) Cha vedanā-kāyā. Cakkhu samphassajā vedanā, sota-samphassajā vedanā,

[page 244]

ghāna-samphassajā vedanā, jivhāsamphassajā vedanā, kāya-samphassajā vedanā, manosamphassajā vedanā.

(vi) Cha saññā-kāyā. Rūpa-saññā, sadda-saññā, {gandha-saññā}, rasa-saññā, phoṭṭhabba-saññā, dhamma-saññā.

(vii) Cha sañcetanā-kāyā. Rūpa-sañcetanā, sadda-sañcetanā, gandha-sañcetanā, rasa-sañcetanā, phoṭṭhabbasañcetanā, dhamma-sañcetanā.

(viii) Cha taṇhā-kāyā. Rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhammataṇhā.

(ix) Cha agāravā. Idh' āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saɱghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso.

(x) Cha gāravā. Idh' āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme sagāravo viharati sappatisso, Saɱghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, appamāde sagāravo viharati sappatisso, paṭisanthāre sagāravo viharati sappatisso.

(xi) Cha somanassūpavicārā. Cakkhunā rūpaɱ disvā somanassa-ṭṭhāniyaɱ rūpaɱ upavicarati. Sotena saddaɱ sutvā ... ghānena gandhaɱ ghāyitvā ... jivhāya rasaɱ sāyitvā ... kāyena phoṭṭhabbaɱ phusitvā ... manasā dhammaɱ viññāya somanassa-ṭṭhāniyaɱ dhammaɱ upavicarati.

[page 245]

(xii) Cha domanassūpavicārā. Cakkhunā rūpaɱ disvā domanassa-ṭṭhāniyaɱ rūpaɱ upavicarati ... pe ... manasā dhammaɱ viññāya domanassa-ṭṭhāniyaɱ dhammaɱ upavicarati.

(xiii) Cha upekkhūpavicārā. Cakkhunā rūpaɱ disvā upekhaṭṭhāniyaɱ rūpaɱ upavicarati. Sotena saddhaɱ sutvā ... ghānena gandhaɱ ghāyitvā ... jivhāya rasaɱ sāyitvā

. . . kāyena phoṭṭhabbaɱ phusitvā ... manasā dhammaɱ viññāya upekha-ṭṭhāniyaɱ dhammaɱ upavicarati.

(xiv) Cha sārāṇīyā dhammā. Idh' āvuso bhikkhuno mettaɱ kāya-kammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvī c' eva raho ca, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati. Puna ca paraɱ āvuso bhikkhuno mettaɱ vacī-kammaɱ ... mettaɱ mano-kammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu {āvī} c' eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saɱvattati. Puna ca paraɱ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso patta-pariyāpanna-mattam pi, tathārūpehi lābhehi appaṭivibhatta-bhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa-bhogī, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati. Puna ca paraɱ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaɱvattanikāni, {tathārūpesu} sīlesu sīla-sāmañña-gato viharati sabrahmacārīhi āvī c' eva raho ca,

[page 246]

ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saɱvattati. Puna ca paraɱ āvuso bhikkhu yā 'yaɱ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkhakkhayāya tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahmacārīhi āvī c' eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saɱvattati.

(xv) Cha vivāda-mūlāni. Idh' āvuso bhikkhu kodhano hoti upanāhī. Yo so āvuso bhikkhu kodhano hoti upanāhī, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saɱghe pi agāravo viharati appaṭisso, sikkhāya pi na paripūra-kārī hoti. Yo so āvuso bhikkhu Satthari agāravo viharati appaṭisso, Dhamme agāravo viharati appaṭisso, Saɱghe agāravo viharati appaṭisso, sikkhāya na paripūra-kārī, so Saɱghe vivādaɱ janeti.

Yo so hoti vivādo bahujana-ahitāya bahujana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaɱ. Evarūpañ ce tumhe āvuso vivāda-mūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha.

Evarūpañ ce tumhe āvuso vivāda-mūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaɱ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiɱ anavassavo hoti. Puna ca paraɱ āvuso bhikkhu makkhī hoti paḷāsī ... issukī hoti maccharī ... saṭho hoti māyāvī ... pāpiccho hoti micchā-diṭṭhi . . .

[page 247]

sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi. Yo so āvuso bhikkhu sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saɱghe ... pe

. . . sikkhāya na paripūra-kārī hoti. Yo so āvuso bhikkhu Satthari agāravo viharati {appaṭisso}, Dhamme ... Saṅghe ... sikkhāya na paripūrā-kārī, so Saɱghe vivādaɱ janeti. Yo so hoti vivādo bahujana-ahitāya bahujanaasukhāya bahujanassa anatthāya ahitāya dukkhāya devamanussānaɱ. Evarūpañ ce tumhe āvuso vivāda-mūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha. Evarūpañ ce tumhe āvuso vivāda-mūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivāda-mūlassa pahānaɱ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiɱ anavassavo hoti.

(xvi) Cha dhātuyo. Paṭhavī-dhātu, āpo-dhātu, tejodhātu, vāyo-dhātu, ākāsa-dhātu, viññāṇa-dhātu.

(xvii) Cha {nissāraṇīyā} dhātuyo. Idh' āvuso bhikkhu evaɱ vadeyya:-- 'Mettā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.

[page 248]

Atha ca pana me vyāpādo cittaɱ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaɱ avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya.' Aṭṭhānam etaɱ āvuso anavakāso. Yaɱ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan' assa vyāpādo cittaɱ pariyādāya ṭhassatīti, n' etam ṭhānaɱ vijjati. Nissaraṇaɱ h' etaɱ āvuso vyāpādassa, yadidaɱ mettā ceto-vimutti. Idha pana āvuso bhikkhu evaɱ vadeyya -- 'Karuṇā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaɱ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaɱ avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya.' Aṭṭhānam etaɱ āvuso anavakāso. Yaɱ karuṇāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan' assa vihesā cittaɱ pariyādāya ṭhassatīti, n' etaɱ ṭhānaɱ vijjati. Nissaraṇaɱ h' etaɱ āvuso vihesāya, yadidaɱ karuṇā ceto-vimutti. Idha pan' āvuso bhikkhu evaɱ vadeyya -- 'Muditā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me arati cittaɱ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaɱ avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya.' Aṭṭhānam etaɱ āvuso anavakāso. Yaɱ muditāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya,

[page 249]

atha ca pan' assa arati cittaɱ pariyādāya ṭhassatīti, n' etaɱ ṭhānaɱ vijjati. Nissaraṇaɱ h' etaɱ āvuso aratiyā, yadidaɱ muditā ceto-vimutti. Idha pan' āvuso bhikkhu evaɱ vadeyya -- 'Upekhā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.

Atha ca pana me rāgo cittaɱ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaɱ avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya.' Aṭṭhānam etaɱ āvuso anavakāso. Yaɱ upekhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya {anuṭṭhitāya} paricitāya susamāraddhāya, atha ca pan' assa rāgo cittaɱ pariyādāya ṭhassatīti, n' etaɱ ṭhānaɱ vijjati. Nissaraṇaɱ h' etaɱ āvuso rāgassa, yadidaɱ upekhā ceto-vimutti. Idha pan' āvuso bhikkhu evaɱ vadeyya -- 'Animittā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me nimittānusāri viññāṇaɱ hotīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaɱ avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya.' Aṭṭhānam etaɱ āvuso anavakāso.

Yaɱ animmitāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan' assa nimittānusāri viññāṇaɱ bhavissatīti, n' etaɱ ṭhānaɱ vijjati. Nissaraṇaɱ h' etaɱ āvuso sabba-nimittānaɱ, yadidaɱ animittā ceto-vimutti. Idha pan' āvuso bhikkhu evaɱ vadeyya -- "'Asmīti" kho me vighātaɱ, "ayam aham asmīti" na samanupassāmi. Atha ca pana me vicikicchā-kathaṅkathā-sallaɱ cittaɱ pariyādāya tiṭṭhatīti.' So 'Mā h' evan ti' 'ssa vacanīyo, 'Mā 'yasmā evaɱ avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ,

[page 250]

na hi Bhagavā evaɱ vadeyya.' Aṭṭhānam etaɱ āvuso anavakāso. Yaɱ 'asmīti' vighāte 'ayam aham asmīti' asamanupassato, atha ca pan' assa vicikicchā-kathaṅkathā-sallaɱ cittaɱ pariyādāya ṭhassatīti, n' etaɱ ṭhānaɱ vijjati. Nissaraṇaɱ h' etaɱ āvuso vicikicchā-kathaṅkathā-sallassa, yadidam 'asmīti' māna-samugghāto.

(xviii) Cha anuttariyāni. Dassanānuttariyaɱ, savanānuttariyaɱ, lābhānuttariyaɱ, sikkhānuttariyaɱ, pāricariyānuttariyaɱ, anussutānuttariyaɱ.

(xix) Cha anussati-ṭṭhānāni. Buddhānussati, Dhammānussati, Saɱghānussati, sīlānussati, cāgānussati, devatānussati.

(xx) Cha satata-vihārā. Idh' āvuso bhikkhu cakkhunā rūpaɱ disvā n' eva sumano hoti na dummano, upekhako viharati sato sampajāno; sotena saddaɱ sutvā ... ghānena gandhaɱ ghāyitvā ... jivhāya rasaɱ sāyitvā ... kāyena phoṭṭhabbaɱ phusitvā ... manasā dhammaɱ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno.

(xxi) Chaḷ ābhijātiyo. Idh' āvuso ekacco kaṇhābhijātiko samāno kaṇhaɱ dhammaɱ abhijāyati.

[page 251]

Idh' āvuso ekacco kaṇhābhijātiko samāno sukkaɱ dhammaɱ abhijāyati. Idh' āvuso ekacco kaṇhābhijātiko samāno akaṇhaɱ asukkaɱ nibbānaɱ abhijāyati. Idha pan' āvuso ekacco sukkābhijātiko samāno sukkaɱ dhammaɱ abhijāyati. Idh' āvuso ekacco sukkābhijātiko samāno kaṇhaɱ dhammaɱ abhijāyati. Idha pan' āvuso ekacco sukkābhijātiko samāno akaṇhaɱ asukkaɱ nibbānaɱ abhijāyati.

(xxii) Cha nibbedha-bhāgiya-saññā. Anicca-saññā, anicce dukkha-saññā, dukkhe anatta saññā, pahāna-saññā, virāga-saññā, nirodha-saññā.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ.

3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ. Katame satta?

(i) Satta dhanāni. Saddhā-dhanaɱ, sīla-dhanaɱ, hiridhanaɱ, ottappa-dhanaɱ, suta-dhanaɱ, cāga-dhanaɱ, {paññā}-dhanaɱ.

(ii) Satta sambojjhaṅgā. Sati-sambojjhaṅgo, dhammavicaya-sambojjhaṅgo,

[page 252]

viriya-sambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo.

(iii) Satta samādhi-parikkhārā. Sammā-diṭṭhi, sammāsaɱkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati.

(iv) Satta asaddhammā. Idh' āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti.

(v) Satta saddhammā. Idh' āvuso bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhita-sati hoti, paññavā hoti.

(vi) Satta sappurisa-dhammā. Idh' āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca.

(vii) Satta niddesa-vatthūni. Idh' āvuso bhikkhu sikkhā-samādāne tibbacchando hoti āyatiñ ca sikkhā-samādāne avigata-pemo. Dhamma-nisantiyā tibbacchando hoti āyatiñ ca dhamma-nisantiyā avigata-pemo. Icchāvinaye tibbacchando hoti āyatiñ ca icchā-vinaye avigatapemo. Paṭisallāne tibbacchando hoti āyatiñ ca paṭisallāne avigata-pemo. Viriyārambhe tibbacchando hoti āyatiñ ca viriyārambhe avigata-pemo. Sati-nepakke tibbacchando hoti āyatiñ ca sati-nepakke avigatapemo.

[page 253]

Diṭṭhi-paṭivedhe tibbacchando hoti āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo.

(viii) Satta saññā. Anicca-saññā, anatta-saññā, asubhasaññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā.

(ix) Satta balāni. Saddhā-balaɱ, viriya-balaɱ, hiribalaɱ, ottappa-balaɱ, sati-balaɱ, samādhi-balaɱ, paññābalaɱ.

(x) Satta viññāṇa-ṭṭhitiyo. Sant' āvuso sattā nānattakāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaɱ paṭhamā viññāṇaṭṭhiti. Sant' āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā pathamābhinibbattā.

Ayaɱ dutiyā viññāṇa-ṭṭhiti. Sant' āvuso sattā ekattakāyā nānatta-saññino, seyyathā pi devā Ābhassarā. Ayaɱ tatiyā viññāṇa-ṭṭhiti. Sant' āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subhakiṇhā. Ayaɱ catutthā viññāṇa-ṭṭhiti. Sant' āvuso sattā sabbaso rūpa-saññānaɱ samatikkamā, paṭigha-saññānaɱ atthagamā, nānatta-saññānaɱ amanasikārā, 'Ananto ākāso ti' ākāsānañcāyatanūpagā. Ayaɱ pañcamī viññāṇa-ṭṭhiti. Sant' āvuso sattā sabbaso {ākāsānañcāyatanaɱ} samaṭikkamma 'Anantaɱ viññāṇan ti' viññāṇañcāyatanūpagā. Ayaɱ chaṭṭhī viññāṇa-ṭṭhiti. Sant' āvuso sattā sabbaso {viññāṇañcāyatanaɱ} samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanūpagā. Ayaɱ sattamī viññāṇa-ṭṭhiti.

(xi) Satta puggalā dakkhiṇeyyā. Ubhato bhāga-vimutto,

[page 254]

paññā-vimutto, kāya-sakkhī, diṭṭhi-ppatto, saddhāvimutto, dhammānusārī, saddhānusārī.

(xii) Satta anusayā. Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

(xiii) Satta saṅyojanāni. Anunaya-saṅyojanaɱ, paṭighasaṅyojanaɱ, diṭṭhi-saṅyojanaɱ, vicikicchā-saṅyojanaɱ, māna-saṅyojanaɱ, bhavarāga-saṅyojanaɱ, avijjā-saṅyojanaɱ.

(xiv) Satta adhikarana-samathā uppannuppannānaɱ adhikaraṇānaɱ samathāya vūpasamāya. Sammukhāvinayo dātabbo, sati-vinayo dātabbo, amūḷha-vinayo dātabbo, patiññāya kāretabbaɱ, yebhuyyasikā, tassa-pāpiyyasikā, tiṇavatthārako.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ.

Dutiyaka-bhāṇavāraɱ.

3. . Atthi kho tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ. Katame aṭṭha?

(i) Aṭṭha micchattā. Micchā-diṭṭhi, micchā-saɱkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchāvāyāmo, micchā-sati, micchā-samādhi.

[page 255]

(ii) Aṭṭha sammattā. Sammā-diṭṭhi ... pe ... sammā-samādhi.

(iii) Aṭṭha puggala dakkhiṇeyyā. Sotāpanno sotāpattiphala-sacchikiriyāya paṭipanno, {sakadāgāmī} sakadāgāmiphala-sacchikiriyāya paṭipanno, {anāgāmī} anāgāmi-phalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno.

(iv) Aṭṭha kusīta-vatthūni. Idh' āvuso bhikkhunā kammaɱ kattabbaɱ hoti. Tassa evaɱ hoti -- 'Kammaɱ kho me kattabbaɱ bhavissati, kammaɱ kho pana me karontassa kāyo kilamissati, handāhaɱ nipajjāmīti.' So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ paṭhamaɱ kusīta-vatthuɱ. Puna ca paraɱ āvuso bhikkhunā kammaɱ kataɱ hoti. Tassa evaɱ hoti -'Ahaɱ kho kammaɱ akāsiɱ, kammaɱ kho pana me karontassa kāyo kilanto, handāhaɱ nipajjāmīti.' So nipajjati, na viriyaɱ ārabhati ... pe ... Idaɱ dutiyaɱ kusīta-vatthuɱ. Puna ca paraɱ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaɱ hoti -- 'Maggo kho me gantabbo bhavissati, maggaɱ kho pana me gacchantassa kāyo kilamissati, handāhaɱ nipajjāmīti.' So nipajjati, na viriyaɱ ārabhati. ... Idaɱ tatiyaɱ kusīta-vatthuɱ. Puna ca paraɱ āvuso bhikkhunā maggo gato hoti. Tassa evaɱ hoti -- 'Ahaɱ kho maggaɱ agamāsiɱ, maggaɱ kho pana me gacchantassa kāyo kilanto, handāhaɱ nipajjāmīti.' So nipajjati, na viriyaɱ ārabhati. ... Idaɱ catutthaɱ kusīta-vatthuɱ. Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ.

Tassa evaɱ hoti -- 'Ahaɱ kho gāmaɱ va nigamaɱ vā piṇḍāya caranto nālatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ,

[page 256]

tassa me kāyo kilanto akammañño, handāhaɱ nipajjāmīti.' So nipajjati,na viriyaɱ ārabhati. ... Idaɱ pañcamaɱ kusīta-vatthuɱ. Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa va bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti -- 'Ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo garuko akammañño māsācitaɱ maññe, handāhaɱ nipajjāmīti.' So {nipajjati}, na viriyaɱ ārabhati. ... Idaɱ chaṭṭhaɱ kusīta-vatthuɱ. Puna ca paraɱ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaɱ hoti -- 'Uppanno kho me appamattako {ābādho}, atthi kappo nipajjitum, handāhaɱ nipajjāmīti.' So nipajjati, na viriyaɱ ārabhati. ... Idam sattamaɱ kusīta-vatthuɱ. Puna ca paraɱ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā. Tassa evaɱ hoti -- 'Ahaɱ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaɱ nipajjāmīti.' So nipajjati, na viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ aṭṭhamaɱ kusīta-vatthuɱ.

(v) Aṭṭha ārabbha-vatthūni. Idh' āvuso bhikkhunā kammaɱ kattabbaɱ hoti. Tassa evaɱ hoti -- 'Kammaɱ kho me kattabbaɱ bhavissati, kammaɱ kho pana me karontena na sukaraɱ Buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.' So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaɱ paṭhamaɱ ārabbha-vatthuɱ. Puna ca paraɱ āvuso bhikkhunā kammaɱ kataɱ hoti.

[page 257]

Tassa evaɱ hoti -- 'Ahaɱ kho kammaɱ akāsiɱ, kammaɱ kho panāhaɱ karonto nāsakkhiɱ Buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi ... pe . . .' So viriyaɱ ārabhati. ... Idaɱ dutiyaɱ ārabbha-vatthuɱ. Puna ca paraɱ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaɱ hoti -'Maggo kho me gantabbo bhavissati, maggaɱ kho pana me gacchantena na sukaraɱ Buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi ... pe . . .' So viriyaɱ ārabhati. ... Idaɱ tatiyaɱ ārabbha-vatthuɱ. Puna ca paraɱ āvuso bhikkhunā maggo gato hoti. Tassa evaɱ hoti -- 'Ahaɱ kho maggaɱ agamāsiɱ, maggaɱ kho panāhaɱ gacchanto nāsakkhiɱ Buddhānaɱ sāsanaɱ manasikātuɱ, handāhaɱ viriyaɱ ārabhāmi ... pe . . .' So viriyaɱ ārabhati. ... Idaɱ catutthaɱ ārabbha-vatthuɱ. Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti -- 'Ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto nālatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo lahuko kammañño handāhaɱ viriyaɱ ārabhāmi ... pe . . .' So viriyaɱ ārabhati ... Idaɱ pañcamaɱ ārabbha-vatthuɱ. Puna ca paraɱ āvuso bhikkhu gāmaɱ vā nigamaɱ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. Tassa evaɱ hoti -- 'Ahaɱ kho gāmaɱ vā nigamaɱ vā piṇḍāya caranto alatthaɱ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, tassa me kāyo balavā kammañño, handāhaɱ viriyaɱ {ārabhāmi} ... pe . . .' So viriyaɱ ārabhati. ... Idaɱ chaṭṭhaɱ ārabbha-vatthuɱ. Puna ca paraɱ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaɱ hoti -'Uppanno kho me ayaɱ appamattako ābādho, ṭhānaɱ kho pan' etaɱ vijjati yaɱ me ābādho vaḍḍheyya, handāhaɱ viriyaɱ ārabhāmi ... pe . . .' So viriyaɱ ārabhati . . .

[page 258]

Idaɱ sattamaɱ ārabbha-vatthuɱ. Puna ca paraɱ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā.

Tassa evaɱ hoti -- 'Ahaɱ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, ṭhānam kho pan' etaɱ vijjati yaɱ me ābādho paccudāvatteyya, handāhaɱ viriyaɱ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.' So viriyaɱ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Idaɱ aṭṭhamaɱ ārabbha-vatthuɱ.

(vi) Aṭṭha dāna-vatthūni. Āsajja dānaɱ deti. Bhayā dānaɱ deti. 'Adāsi me' ti dānaɱ deti. 'Dassati me ti' dānaɱ deti. 'Sāhu dānan ti' dānaɱ deti. 'Ahaɱ pacāmi, ime na pacanti, narahāmi pacanto apacantānaɱ dānaɱ adātun ti' dānaɱ deti. 'Idaɱ me dānaɱ dadato kalyāṇo {kitti-saddo} abbhuggacchatīti' dānaɱ deti. Cittālaɱkāracittaparikkhāratthaɱ dānaɱ deti.

(vii) Aṭṭha dānuppattiyo. Idh' āvuso ekacco dānaɱ deti Samaṇassa vā Brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālā-gandha-vilepanaɱ seyyāvasatha-padīpeyyaɱ.

So yaɱ deti taɱ paccāsiɱsati. So passati khattiyamahāsālaɱ vā brāhmaṇa-mahāsālaɱ vā gahapati-mahāsālaɱ vā pañcahi kāma-guṇehi samappitaɱ {samaṅgi-bhūtaɱ} paricārayamānaɱ. Tassa evaɱ hoti -- 'Aho vatāhaɱ kāyassa bhedā param maraṇā khattiya-mahāsālānaɱ vā brāhmaṇa-mahāsālānaɱ vā gahapati-mahāsālānaɱ vā sahavyataɱ uppajjeyyan ti.' So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne vimuttaɱ uttariɱ abhāvitaɱ tatr' uppattiyā saɱvattati.

[page 259]

Tañ ca kho sīlavato vadāmi no dussīlassa. Ijjhat' āvuso sīlavato ceto-paṇidhi suddhattā. Puna ca paraɱ āvuso idh' ekacco dānaɱ deti Samaṇassa vā Brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālāgandha-vilepanaɱ seyyāvasatha-padīpeyyaɱ. So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti -- 'Cātummahārājikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.' Tassa evaɱ hoti -- 'Aho {vatāhaɱ} kāyassa bhedā param maraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ uppajjeyyan ti.' So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne vimuttaɱ uttariɱ abhāvitaɱ tatr' uppattiyā saɱvattati. Tañ ca kho sīlavato vadāmi no dussīlassa. Ijjhat' āvuso ceto-panidhi suddhattā. Puna ca paraɱ āvuso idh' ekacco dānaɱ deti Samaṇassa vā Brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālā-gandha-vilepanaɱ seyyāvasatha-padīpeyyaɱ.

So yaɱ deti taɱ paccāsiɱsati. Tassa sutaɱ hoti -'Tāvatiɱsā devā. ... Yāmā devā. ... Tusitā devā. ... Nimmāna-ratī devā. ... Paranimmita-vasavattī devā dīghāyukā vaṇṇavanto sukha-bahulā ti.' Tassa evaɱ hoti -- 'Aho vatāyaɱ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaɱ devānaɱ sahavyataɱ uppajjeyyan ti.' So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne vimuttaɱ uttariɱ abhāvitaɱ tatr' uppattiyā {saɱvattati}. Tañ ca kho sīlavato vadāmi no dussīlassa. Ijjhat' āvuso sīlavato ceto-panidhi suddhattā. Puna ca paraɱ āvuso idh' ekacco dānaɱ deti Samaṇassa vā Brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yānaɱ mālā-gandha-vilepanaɱ seyyāvasatha-padīpeyyaɱ.

So yaɱ deti taɱ {paccāsiɱsati}. Tassa sutaɱ hoti -'Brahmakāyikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.' Tassa evaɱ hoti -- 'Aho vatāhaɱ kāyassa bhedā param maraṇā Brahmakāyikānaɱ devānaɱ sahavyataɱ uppajjeyyan ti.' So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti. Tassa taɱ cittaɱ hīne vimuttaɱ uttariɱ abhāvitaɱ tatr' uppattiyā saɱvattati. Tañ ca kho sīlavato {vadāmi} no dussīlassa vītarāgassa no sarāgassa.

[page 260]

Ijjhat' āvuso sīlavato ceto-panidhi vītarāgattā.

(viii) Aṭṭha parisā. Khattiya-parisā, Brāhmaṇa-parisā, Gahapati-parisā, Samaṇa-parisā, Cātummahārājika-parisā, Tāvatiɱsa-parisā, Māra-parisā, Brahma-parisā.

(ix) Aṭṭha loka-dhammā. Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaɱsā ca sukhañca dukkhañca.

(x) Aṭṭha abhibhāyatanāni. Ajjhattaɱ rūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaɱ-saññī hoti.

Idaɱ paṭhamaɱ abhibhāyatanaɱ. Ajjhattaɱ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaɱsaññī hoti. Idaɱ dutiyaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaɱ-saññī hoti. Idaɱ tatiyaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya 'Jānāmi passāmīti' evaɱ-saññī hoti. Idaɱ catutthaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīlanibhāsāni seyyathā pi nāma ummā-pupphaɱ nīlaɱ nīlavaṇṇaɱ nīla-nidassanaɱ nīla-nibhāsaɱ seyyathā vā pana taɱ vatthaɱ {Bārāṇaseyyakaɱ} ubhato bhāga-vimaṭṭhaɱ nīlaɱ nīla-vaṇṇaɱ nīla-nidassanaɱ nīla-nibhāsaɱ evam eva ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni,

[page 261]

tāni abhibhuyya 'Jānāmi passāmīti' evaɱ-saññī hoti. Idaɱ pañcamaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni -- seyyathā pi nāma kaṇikārapupphaɱ pītaɱ pīta-vaṇṇaɱ pīta-nidassanaɱ pīta-nibhāsaɱ -- seyyathā vā pana taɱ vatthaɱ Bārāṇaseyyakaɱ ubhato-bhāga-vimaṭṭhaɱ pītaɱ pīta-vaṇṇaɱ pīta-nidassanaɱ pīta-nibhāsaɱ -- evam eva ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni, tāni abhibhuyya 'Jānāmi passāmīti' evaɱ-saññī hoti. Idaɱ chaṭṭhaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni -- seyyathā pi nāma bandhujīvakapupphaɱ lohitakaɱ lohitaka-vaṇṇaɱ lohitaka-nidassanaɱ lohitaka-nibhāsaɱ -- seyyathā vā pana taɱ vatthaɱ Bārāṇaseyyakaɱ ubhato-bhāga-vimaṭṭhaɱ lohitakaɱ lohitakavaṇṇaɱ lohitaka-nidassanaɱ lohitaka-nibhāsaɱ -- evam eva ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitakanibhāsāni, tāni abhibhuyya 'Jānāmi passāmīti' evaɱ-saññī hoti. Idaɱ sattamaɱ abhibhayatanaɱ. Ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni seyyathā pi nāma osadhi-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā seyyathā vā pana taɱ vatthaɱ Bārāṇaseyyakaɱ ubhato bhāga-vimaṭṭhaɱ odātaɱ odāta-vaṇṇaɱ odāta-nidassanaɱ odāta-nibhāsaɱ evam eva ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni, tāni abhibhuyya 'Jānāmi passāmīti' evaɱ-saññī hoti. Idaɱ aṭṭhamaɱ abhibhāyatanaɱ.

(xi) Aṭṭha vimokhā. Rūpī rūpāni passati. Ayaɱ paṭhamo vimokho. Ajjhattaɱ arūpa-saññī eko bahiddhā rūpāni passati.

[page 262]

Ayaɱ dutiyo vimokho. 'Subhan' t' eva adhimutto hoti. Ayaɱ tatiyo vimokho. Sabbaso rūpa-saññānaɱ samatikkamā, paṭighasaññānaɱ atthagamā, nānatta-saññānaɱ amanasikārā 'Ananto ākāso' ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ catuttho vimokho. Sabbaso ākāsānañcāyatanaɱ samatikkamma 'Anantaɱ viññāṇan' ti viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ pañcamo vimokho. Sabbaso viññāṇañcāyatanaɱ samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanaɱ {upasampajja} viharati.

Ayaɱ chaṭṭho vimokho. Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññā-nāsaññāyatanaɱ upasampajja viharati. Ayaɱ sattamo vimokho. Sabbaso {n'evasaññā}-nasaññāyatanaɱ samatikkamma saññā-vedayitanirodhaɱ upasampajja viharati. Ayaɱ aṭṭhamo vimokho.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā.

Tattha sabbeh' eva saɱgāyitabbaɱ na vivaditabbaɱ yathayidaɱ brahmacariyaɱ ... atthāya hitāya sukhāya devamanussānaɱ.

2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā.

Tattha sabbeh' eva saɱgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ. Katame nava?

(i) Nava āghāta-vatthūni. 'Anattham me acarīti' āghātaɱ bandhati. 'Anattham me caratīti' {āghātaɱ} bandhati. 'Anatthaɱ me carissatīti' āghātaɱ bandhati.

'Piyassa me manāpassa anatthaɱ acari ... anatthaɱ carati ... anatthaɱ carissatīti' āghātaɱ bandhati.

'Appiyassa me amanāpassa atthaɱ acari ... atthaɱ carati ... atthaɱ carissatīti' āghātaɱ bandhati.

(ii) Nava āghāta-paṭivinayā. 'Anattham me acari, taɱ kut' ettha labbhā ti?' āghātaɱ paṭivineti. 'Anattham me carati,

[page 263]

taɱ kut' ettha labbhā ti?' āghātaɱ paṭivineti.

'Anattham me carissatīti' 'taɱ kut' ettha labbhā ti?' āghātaɱ paṭivineti. 'Piyassa me manāpassa anatthaɱ acari ... anatthaɱ carati ... anatthaɱ carissatīti' 'taɱ kut' ettha labbhā ti?' āghātaɱ paṭivineti. 'Appiyassa me amanāpassa atthaɱ acari ... atthaɱ carati ... atthaɱ carissatīti,' 'taɱ kut' ettha labbhā ti?' āghātaɱ paṭivineti.

(iii) Nava sattāvāsā. Sant' āvuso sattā nānatta-kāyā nānatta-saññino seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. Ayaɱ paṭhamo sattāvāso. Sant' āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahmakāyikā paṭhamābhinibbattā. Ayaɱ dutiyo sattāvāso. Sant' āvuso sattā ekatta-kāyā nānatta-saññino seyyathā pi devā Ābhassarā. Ayaɱ tatiyo sattāvāso. Sant' āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subha-kiṇhā. Ayaɱ catuttho sattāvāso. Sant' āvuso sattā asaññino appaṭisaɱvedino seyyathā pi devā Asañña-sattā. Ayaɱ pañcamo sattāvāso. Sant' āvuso sattā sabbaso rūpa-saññānaɱ samatikkamā, paṭigha-saññānaɱ atthagamā, nānattasaññānaɱ amanasikārā, 'Ananto ākāso ti' ākāsānañcāyatanūpagā. Ayaɱ chaṭṭho sattāvāso. Sant' āvuso sattā sabbaso ākāsānañcāyatanaɱ samatikkamma 'Anantaɱ viññāṇan ti' viññāṇañcāyatanūpagā. Ayaɱ sattamo sattāvāso. Sant' āvuso sattā sabbaso viññāṇañcāyatanaɱ samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanūpagā. Ayaɱ aṭṭhamo sattāvāso. Sant' āvuso sattā sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaɱ navamo sattāvāso.

(iv) Nava akkhaṇā asamayā brahmacariya-vāsāya.

[page 264]

Idh' āvuso Tathāgato ca loke uppanno hoti arahaɱ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo nirayaɱ uppanno hoti. Ayaɱ paṭhamo akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraɱ āvuso Tathāgato ca loke uppanno hoti arahaɱ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo tiracchāna-yoniɱ uppanno hoti. Ayaɱ dutiyo {akkhaṇo} asamayo brahmacariya-vāsāya ... pe ... petti-visayaɱ uppanno hoti ... asura-kāyaɱ uppanno hoti ... pe ... dīghāyukaɱ deva-nikāyaɱ uppanno hoti ... pe ... paccantimesu janapadesu paccājāto hoti milakkhusu aviññātāresu {yattha} n' atthi gati bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Ayaɱ chaṭṭho akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraɱ āvuso Tathāgato ca loke uppanno hoti arahaɱ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugata-ppavedito, ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchā-diṭṭhiko viparīta-dassano -- 'N' atthi dinnaɱ, n' atthi {yiṭṭhaɱ}, n' atthi hutaɱ. n' atthi sukaṭa-dukkaṭānaɱ kammānaɱ phalaɱ vipāko, n' atthi ayaɱ loko n' atthi para-loko, n' atthi mātā n' atthi pitā,

[page 265]

n' atthi sattā opapātikā, n' atthi loke Samaṇa-{brāhmaṇa}-sammaggatā sammā-paṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti.' Ayaɱ sattamo akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraɱ āvuso Tathāgato ca loke uppanno hoti arahaɱ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugatappavedito; ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamūgo na paṭibalo subhāsita-dubbhāsitānaɱ attham aññātuɱ. Ayaɱ aṭṭhamo akkhaṇo asamayo brahmacariya-vāsāya. Puna ca paraɱ āvuso Tathāgato ca loke anuppanno hoti arahaɱ Sammā-Sambuddho, Dhammo ca na desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito;

ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaɱ attham aññātuɱ. Ayaɱ navamo akkhaṇo asamayo brahmacariya-vāsāya.

(v) Nava anupubba-vihārā. Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakka-vicārānaɱ vupasamā ... pe ... dutiyajjhānaɱ ... tatiyajjhānaɱ ... {catutthajjhānaɱ} upasampajja viharati. Sabbaso rūpa-saññānaɱ samatikkamā, paṭigha-saññānaɱ atthagamā, nānatta-saññānaɱ amanasikārā, 'Ananto ākāso ti' ākāsānañcāyatanaɱ upasampajja viharati. Sabbaso ākāsānañcāyatanaɱ samatikkamma 'Anantaɱ viññāṇan ti' viññāṇañcāyatanaɱ upasampajja viharati. Sabbaso viññāṇañcāyatanaɱ samatikkamma 'N' atthi kiñcīti' ākiñcaññāyatanaɱ upasampajja viharati.

[page 266]

Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññā-nāsaññāyatanaɱ upasampajja viharati. Sabbaso nevasaññā-nāsaññāyatanaɱ samatikkamma saññā-vedayitanirodhaɱ upasampajja viharati.

(vi) Nava anupubba-nirodhā. Paṭhamajjhānaɱ samāpannassa kāma-saññā niruddhā hoti. Dutiyajjhānaɱ samāpannassa vitakka-vicārā niruddhā honti. Tatiyajjhānaɱ samāpannassa pīti niruddhā hoti. Catutthajjhānaɱ samāpannassa assāsa-passāsa niruddhā honti. Ākāsānañcāyatanaɱ samāpannassa rūpa-saññā niruddhā hoti.

{Viññāṇañcāyatanaɱ} samāpannassa ākāsānañcāyatana-saññā niruddhā hoti. Ākiñcaññāyatanaɱ samāpannassa viññāṇañcāyatana-saññā niruddhā hoti. Nevasaññā-nāsaññāyatanaɱ samāpannassa ākiñcaññāyatana-saññā niruddhā hoti. Saññā-vedayita-nirodhaɱ samāpannassa saññā ca vedanā ca niruddhā honti.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā.

Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ.

3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammadakkhātā. Tattha sabbeh' eva saṅgāyitabbaɱ ... pe ... atthāya hitāya sukhāya deva-manussānaɱ. Katame dasa?

(i) Dasa nātha-karaṇā dhammā. Idh' āvuso bhikkhu sīlavā hoti,pātimokkha-saɱvara-saɱvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. Yaɱ p' āvuso bhikkhu sīlavā hoti,

[page 267]

pātimokkha-saɱvara-saɱvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu, ayam pi dhammo nāthakaraṇo. Puna ca paraɱ āvuso bhikkhu bahussuto hoti suta-dharo suta-sannicayo. Ye te dhammā ādikalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaɱ savyañjanaɱ kevala-{paripuṇṇaɱ} parisuddhaɱ brahmacariyaɱ abhivadanti, tathā-rūpassa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yam p' āvuso bhikkhu bahussuto hoti ... pe ... diṭṭhiyā suppaṭividdhā, ayam pi dhammo nātha-karaṇo. Puna ca paraɱ āvuso bhikkhu kalyāṇamitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko. Yam p' āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇasampavaṅko, ayam pi dhammo nātha-karaṇo. Puna ca paraɱ āvuso bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-ggāhī anusāsaniɱ. Yam p' āvuso bhikkhu subbaco hoti ... pe ... padakkhiṇa-ggāhī anusāsaniɱ, ayam pi dhammo nāthakaraṇo. Puna ca paraɱ āvuso bhikkhu yāni tāni sabrahmacārīnaɱ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaɱsāya samannāgato, alaɱ kātuɱ alaɱ saɱvidhātuɱ. Yam p' āvuso bhikkhu yāni tāni sabrahmacārīnaɱ ... pe ... alaɱ saɱvidhātuɱ, ayam pi dhammo nātha-karaṇo. Puna ca paraɱ āvuso bhikkhu dhamma-kāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo. Yam p' āvuso bhikkhu dhamma-kāmo hoti ... pe ... uḷāra-pāmujjo, ayam pi dhammo nātha-karaṇo. Puna ca paraɱ āvuso bhikkhu santuṭṭho hoti itarītara-cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi.

[page 268]

Yam p' āvuso bhikkhu santuṭṭho hoti ... pe ... parikkhārehi, ayam pi dhammo nātha-karaṇo. Puna ca paraɱ āvuso bhikkhu āraddha-viriyo viharati, akusalānaɱ dhammānaɱ pahānāya, kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. Yam p' āvuso bhikkhu āraddhaviriyo viharati ... pe ... anikkhitta-dhuro kusalesu dhammesu, ayam pi dhammo nātha-karaṇo. Puna ca paraɱ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. Yam p' āvuso bhikkhu satimā hoti ... pe ... saritā anussaritā, ayam pi dhammo nātha-karaṇo. Puna ca paraɱ āvuso bhikkhu paññavā hoti udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhaya-gāminiyā. Yam p' āvuso bhikkhu paññavā hoti ... pe ... sammā-dukkhakkhaya-gāminiyā, ayam pi dhammo nātha-karaṇo.

(ii) Dasa kasiṇāyatanāni. Paṭhavī-kasiṇam eko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Āpokasiṇam eko sañjānāti ... tejo-kasiṇam eko sañjānāti ... vāyo-kasiṇam eko sañjānāti ... nīla-kasiṇam eko sañjānāti ... pīta-kasiṇam eko sañjānāti ... lohitakasiṇam eko sañjānāti ... odāta-kasiṇam eko sañjānāti ... ākāsa-kasiṇam eko sañjānāti ... viññāṇa-kasiṇam eko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.

[page 269]

(iii) Dasa akusala-kammapathā. Pāṇātipāto, adinnādānaɱ, kāmesu micchācāro, musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi.

(iv) Dasa kusala-kammapathā. Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī,musāvādā veramaṇī, pisuṇāya vācāya veramanī, pharusāya vācāya veramaṇī, samphappalāpā veramanī, anabhijjhā, avyāpādo, sammā-diṭṭhi.

(v) Dasa ariya-vāsā. Idh' āvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅga-samannāgato ekārakkho caturāpasseno panunna-pacceka-sacco samavaya-saṭṭhesano anāvila-saɱkappo passaddha-kāya-saɱkhāro suvimuttacitto suvimutta-pañño. Kathañ c' āvuso bhikkhu pañcaṅgavippahīno hoti? Idh' āvuso bhikkhuno kāmacchando pahīno hoti, vyāpādo pahīno hoti, thīna-middhaɱ pahīnaɱ hoti, uddhacca-kukkuccaɱ pahīnaɱ hoti, vicikicchā pahīnā hoti. Evaɱ kho āvuso bhikkhu pañcaṅga-vippahīno hoti. Kathañ c' āvuso bhikkhu chaḷāṅga-samannāgato hoti? Idh' āvuso bhikkhu cakkhunā rūpaɱ disvā n' eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Sotena saddaɱ sutvā. ... Ghānena gandhaɱ ghāyitvā. ... Jivhāya rasaɱ sayitvā ... Kāyena phoṭṭhabbaɱ phusitvā. ... Manasā dhammaɱ viññāya n' eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Evaɱ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti. Kathañ c' āvuso bhikkhu ekārakkho hoti? Idh' āvuso bhikkhu satārakkhena cetasā samannāgato hoti. Evaɱ kho āvuso bhikkhu ekārakkho hoti.

[page 270]

Kathañ c' āvuso bhikkhu catur-āpasseno hoti? Idh' āvuso bhikkhu saɱkhāy' ekaɱ paṭisevati, saɱkhāy' ekaɱ adhivāseti, saɱkhāy' ekaɱ vinodeti, saɱkhāy' ekaɱ parivajjeti. Evaɱ kho āvuso bhikkhu catur-āpasseno hoti. Kathañ c' āvuso bhikkhu panunna-paccekasacco hoti? Idh' āvuso bhikkhuno yāni tāni puthusamaṇa-brāhmaṇānaɱ puthu-pacceka-saccāni sabbāni 'ssa tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaɱ kho āvuso bhikkhu panunna-pacceka-sacco hoti. Kathañ c' āvuso bhikkhu samavaya-saṭṭhesano hoti. Idh' āvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaɱ kho āvuso bhikkhu samavayasaṭṭhesano hoti. Kathañ c' āvuso bhikkhu anāvilasaɱkappo hoti? Idh' āvuso bhikkhuno kāma-saɱkappo pahīno hoti, vyāpāda-saɱkappo pahīno hoti, vihiɱsāsaɱkappo pahīno hoti. Evaɱ kho āvuso bhikkhu anāvilasaɱkappo hoti. Kathañ c' āvuso bhikkhu passaddhakāya-saɱkhāro hoti? Idh' āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā {adukkha-m-asukhaɱ} upekhāsati-pārisuddhiɱ catutthajjhānaɱ upasampajja viharati.

Evaɱ kho āvuso bhikkhu passaddha-kāya-saɱkhāro hoti. Kathañ c' āvuso bhikkhu suvimutta-citto hoti? Idh' āvuso bhikkhuno rāgā cittaɱ vimuttaɱ hoti, dosā cittaɱ vimuttaɱ hoti, mohā cittaɱ vimuttaɱ hoti. Evaɱ kho āvuso bhikkhu suvimutta-citto hoti. Kathañ c' āvuso bhikkhu suvimutta-pañño hoti? Idh' āvuso bhikkhu 'Rāgo me pahīno ucchinna-mūlo tālā-vatthukato anabhāvaɱ gato āyatiɱ anuppāda-dhammo ti' pajānāti, 'Doso me pahīno ucchinna-mūlo tālā-vatthukato anabhāvaɱ gato āyatiɱ anuppāda-dhammo ti' pajānāti,

[page 271]

'Moho me pahīno ucchinna-mūlo tāla-vatthukato anabhāvaɱ gato āyatiɱ anuppāda-dhammo ti' pajānāti. Evaɱ kho āvuso bhikkhu suvimutta-pañño hoti.

(vi) Dasa asekhā dhammā. Asekhā sammā-diṭṭhi, asekho sammā-saɱkappo, asekhā sammā-vācā, asekho sammā-kammanto, asekho sammā-ājīvo, asekho sammāvāyāmo, asekhā sammā-sati, asekhā sammā-samādhi, asekhaɱ sammā-ñāṇaɱ, asekhā sammā-vimutti.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammad-akkhātā.

Tattha sabbeh' eva saɱgāyitabbaɱ na vivaditabbaɱ yathayidaɱ brahmacariyaɱ addhaniyaɱ assa cira-ṭṭhitikaɱ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan ti.

4. Atha kho Bhagavā vuṭṭhahitvā āyasmantaɱ Sāriputtaɱ āmantesi -- 'Sādhu sādhu Sāriputta, sādhu kho tvaɱ Sāriputta bhikkhūnaɱ Saɱgīti-pariyāyaɱ abhāsīti.'

Idam avoca āyasmā Sāriputto. Samanuñño Satthā ahosi. Attamanā ca te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinandun ti.

Saṅgīti-Suttantaɱ samattaɱ.

[page 272]

 


 

XXIV. Dasuttara Suttanta

Evam me sutaɱ.

1. Ekaɱ samayaɱ Bhagavā Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu saɱghena saddhiɱ pañcamattehi bhikkhu-satehi. Tatra kho āyasmā Sāriputto bhikkhū āmantesi 'Āvuso bhikkhave ti.

'Āvuso ti' kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. Āyasmā Sāriputto etad avoca:

'Dasuttaraɱ pavakkhāmi Dhammaɱ nibbāna-pattiyā

Dukkhass' antakiriyāya sabba-gantha-ppamocanaɱ.'

2. Eko āvuso dhammo bahu-kāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hāna-bhāgiyo, eko dhammo visesa-bhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.

(i) Katamo eko dhammo bahu-kāro? Appamādo kusalesu dhammesu. Ayaɱ eko dhammo bahu-kāro.

(ii) Katamo eko dhammo bhāvetabbo? Kāya-gatā sati sāta-sahagatā. Ayaɱ eko dhammo bhāvetabbo.

(iii) Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaɱ eko dhammo pariññeyyo.

[page 273]

(iv) Katamo eko dhammo pahātabbo? Asmi-māno. Ayaɱ eko dhammo pahātabbo.

(v) Katamo eko dhammo hāna-bhāgiyo? Ayonisomanasikāro. Ayaɱ eko dhammo hāna-bhāgiyo.

(vi) Katamo eko dhammo visesa-bhāgiyo? Yonisomanasikāro. Ayaɱ eko dhammo visesa-bhāgiyo.

(vii) Katamo eko dhammo duppaṭivijjho? Ānantariko ceto-samādhi. Ayaɱ eko dhammo duppaṭivijjho.

(viii) Katamo eko dhammo uppādetabbo? Akuppaɱ ñāṇaɱ. Ayaɱ eko dhammo uppādetabbo.

(ix) Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāra-ṭṭhitikā. Ayaɱ eko dhammo abhiññeyyo.

(x) Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaɱ eko dhammo sacchikātabbo.

It' ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

3. Dve dhammā bahu-kārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hāna-bhāgiyā, dve dhammā visesa-bhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.

(i) Katame dve dhammā bahu-kārā? Sati ca sampajaññañ ca. Ime dva dhammā bahu kārā.

(ii) Katame dve dhammā bhāvetabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.

(iii) Katame dve dhammā pariññeyyā? Nāmañ ca rūpañ ca. Ime dve dhammā pariññeyyā.

[page 274]

(iv) Katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.

(v) Katame dve dhammā hāna-bhāgiyā? Dovacassatā ca pāpa-mittatā ca. Ime dve dhammā hāna-bhāgiyā.

(vi) Katame dve dhammā visesa-bhāgiyā? Sovacassatā ca kalyāṇa-mittatā ca. Ime dve dhammā visesa-bhāgiyā.

(vii) Katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaɱ saɱkilesāya, yo ca hetu yo ca paccayo sattānaɱ visuddhiyā. Ime dve dhammā duppaṭivijjhā.

(viii) Katame dve dhammā uppādetabbā? Khaye ñāṇaɱ, anuppāde ñāṇaɱ. Ime dve dhammā uppādetabbā.

(ix) Katame dve dhammā abhiññeyyā? Dve dhātuyo, saɱkhatā ca {dhātu} asaɱkhatā ca dhātu. Ime dve dhammā abhiññeyyā.

(x) Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.

It' ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

4. Tayo dhammā bahu-kārā, tayo dhammā bhāvetabbā, ... pe ... tayo dhammā sacchikātabbā.

(i) Katame tayo dhammā bahu-kārā? Sappurisasaɱsevo, saddhamma-savanaɱ, dhammānudhammapaṭipatti. Ime tayo dhammā bahu-kārā.

(ii) Katame tayo dhammā bhāvetabbā? Tayo samādhī, savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Ime tayo dhammā bhāvetabbā.

[page 275]

(iii) Katame tayo dhammā pariññeyyā? Tisso vedanā, sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā.

Ime tayo dhammā pariññeyyā.

(iv) Katame tayo dhammā pahātabbā? Tisso taṇhā, kāma-taṇhā, bhava-taṇhā, vibhava-taṇhā. Ime tayo dhammā pahātabbā.

(v) Katame tayo dhammā hāna-bhāgiyā? Tīṇi akusalamūlāni, lobho akusala-mūlaɱ, doso akusala-mūlaɱ, moho akusala-mūlaɱ. Ime tayo dhammā hāna-bhāgiyā.

(vi) Katame tayo dhammā visesa-bhāgiyā? Tīṇi kusalamūlāni, alobho kusala-mūlaɱ, adoso kusala-mūlaɱ, amoho kusala-mūlaɱ. Ime tayo dhammā visesa-bhāgiyā.

(vii) Katame tayo dhammā duppaṭivijjhā? Tisso {nissāraṇīyā} dhātuyo, kāmānam etaɱ nissaraṇaɱ yadidaɱ nekkhammaɱ, rūpānam etaɱ nissaraṇaɱ yadidaɱ āruppaɱ, yaɱ kho pana kiñci bhūtaɱ saɱkhataɱ paṭiccasamuppannaɱ nirodho tassa nissaraṇaɱ. Ime tayo dhammā duppaṭivijjhā.

(viii) Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni, atītaɱse ñāṇaɱ, anāgataɱse ñāṇaɱ, paccuppannaɱse ñāṇaɱ. Ime tayo dhammā uppādetabbā.

(ix) Katame tayo dhammā abhiññeyyā? Tisso dhātuyo, kāma-dhātu, rūpa-dhātu, arūpa-dhātu. Ime tayo dhammā abhiññeyyā.

(x) Katame tayo dhammā sacchikātabbā? Tisso vijjā, pubbe-nivāsānussati-ñāṇaɱ vijjā, sattānaɱ cutūpapāte ñāṇaɱ vijjā, āsavānaɱ khaye ñāṇaɱ vijjā. Ime tayo dhammā sacchikātabbā.

[page 276]

It' ime tiɱsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

5. Cattāro dhammā bahu-kārā, cattāro dhammā bhāvetabbā ... pe ... cattāro dhammā sacchikātabbā.

(i) Katame cattāro dhammā bahu-kārā? Cattāri cakkāni, patirūpa-desa-vāso, sappurisūpassayo, atta{sammā-paṇidhi}, pubbe ca kata-puññatā. Ime cattāro dhammā bahu-kārā.

(ii) Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā. Idh' āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ; vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaɱ. Ime cattāro dhammā bhāvetabbā.

(iii) Katame cattāro dhammā pariññeyyā? Cattāro āhārā, kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaɱ catutthaɱ. Ime kho cattāro dhammā pariññeyyā.

(iv) Katame cattāro dhammā pahātabbā? Cattāro oghā, kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.

(v) Katame cattāro dhammā hāna-bhāgiyā? Cattāro yogā, kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo. Ime cattāro dhammā hāna-bhāgiyā.

(vi) Katame cattāro dhammā visesa-bhāgiyā? Cattāro visaɱyoga, kāmayoga-visaɱyogo, bhavayoga-visaɱyogo, diṭṭhiyoga-visaɱyogo, avijjāyoga-visaɱyogo. Ime cattāro dhammā visesa-bhāgiyā.

[page 277]

(vii) Katame cattāro dhammā duppaṭivijjhā? Cattāro samādhī, hāna-bhāgiyo samādhi, ṭhiti-bhāgiyo samādhi, visesa-bhāgiyo samādhi, nibbedha-bhāgiyo samādhi. Ime cattāro dhammā duppaṭivijjhā.

(viii) Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni, dhamme ñāṇaɱ, anvaye ñāṇaɱ, paricce ñāṇaɱ, sammuti-ñāṇaɱ. Ime cattāro dhammā uppādetabbā.

(ix) Katame cattāro dhammā abhiññeyyā? Cattāri ariya-saccāni, dukkhaɱ ariya-saccaɱ, dukkha-samudayaɱ ariya-saccaɱ, dukkha-nirodhaɱ ariya-saccaɱ, dukkhanirodha-gāminī {paṭipadā} ariya-saccaɱ. Ime cattāro dhammā abhiññeyyā.

(x) Katame cattāro dhammā sacchikātabbā? Cattāri sāmañña-phalāni, sotāpatti-phalaɱ, sakadāgāmi-phalaɱ, anāgāmi-phalaɱ, arahatta-phalaɱ. Ime cattāro dhammā sacchikātabbā.

It' ime cattārīsaɱ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

6. Pañca dhammā bahu-kārā, pañca dhammā bhāvetabbā, ... pe ... pañca dhammā sacchikātabbā.

(i) Katame pañca dhammā bahu-kārā? Pañca padhāniyaṅgāni. Idh' āvuso bhikkhu saddho hoti ... [Text as in xxxiii. 2.1 (xvi), ante,237] ... Ime pañca dhammā bahu-kārā.

(ii) Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammā-samādhi, pīti-pharaṇatā, sukha-pharaṇatā, cetopharaṇatā,

[page 278]

āloka-pharaṇatā, paccavekkhana-nimittaɱ. Ime pañca dhammā bhāvetabbā.

(iii) Katame pañca dhammā pariññeyyā? Pañc' upādāna-kkhandhā, seyyathīdaɱ {rūpūpādāna-kkhandho} vedanūpādāna-kkhandho saññūpādāna-kkhandho saɱkhārūpādāna-kkhandho viññāṇūpādāna-kkhandho. Ime pañca dhammā pariññeyyā.

(iv) Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni, kāmacchanda-nīvaraṇaɱ, vyāpāda-nīvaraṇaɱ, thīna-middha-nīvaraṇaɱ, uddhacca-{kukkucca}-nīvaraṇaɱ, vicikicchā-nīvaraṇaɱ. Ime pañca dhammā pahātabbā.

(v) Katame pañca dhammā hāna-bhāgiyā? Pañca ceto-khilā. Idh' āvuso bhikkhu Satthari kaṅkhati ... [Text as in xxxiii. 2.1 (xix), ante,237] ... Ime pañca dhammā hāna-bhāgiyā.

(vi) Katame pañca dhammā visesa-bhāgiyā? Pañc' indriyāni, saddhindriyaɱ, viriyindriyaɱ, satindriyaɱ, samādhindriyaɱ, paññindriyaɱ. Ime pañca dhammā visesa-bhāgiyā.

(vii) Katame pañca dhammā duppaṭivijjhā? Pañca {nissāraṇīyā} dhātuyo. Idh' āvuso bhikkhuno kāmaɱ manasikaroto ... [Text as in xxxiii. 2.1 (xxiv), ante, 239] ... Ime pañca dhammā duppaṭivijjhā.

(viii) Katame pañca dhammā uppādetabbā? Pañcañāṇiko sammā-samādhi. 'Ayaɱ samādhi paccuppannasukho c' eva āyatiñ ca sukha-vipāko ti' paccattaɱ yeva ñāṇaɱ uppajjati. 'Ayaɱ samādhi ariyo nirāmiso' ti paccattaɱ yeva ñāṇaɱ uppajjati.

[page 279]

'Ayaɱ samādhi akāpurisa-sevito ti' paccattaɱ yeva ñāṇaɱ {uppajjati}. 'Ayaɱ samādhi santo paṇīto paṭippassaddha-laddho ekodibhāvādhigato na ca sasaɱkhāra-niggayha-vāritavato ti' paccattaɱ yeva ñāṇaɱ uppajjati. 'So kho panāhaɱ imaɱ samādhiɱ sato va samāpajjāmi, sato vuṭṭhahāmīti' paccattaɱ yeva ñāṇaɱ uppajjati. Ime pañca dhammā uppādetabbā.

(ix) Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni. Idh' āvuso bhikkhuno Satthā dhammaɱ deseti aññataro vā garuṭṭhāniko sabrahmacārī ... [Text as in xxxiii. 2.1 (xxv), ante,241] ... Ime pañca dhammā abhiññeyyā.

(x) Katame pañca dhammā sacchikātabbā? Pañca dhamma-kkhandhā, sīla-kkhandho, samādhi-kkhandho, paññā-kkhandho, vimutti-kkhandho, vimutti-ñāṇa-dassanakkhandho. Ime pañca dhammā sacchikātabbā.

It' ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

7. Cha dhammā bahu-kārā, cha dhammā bhāvetabbā ... pe ... cha dhammā sacchikātabbā.

(i) Katame cha dhammā bahu-kārā? Cha {sārāṇīyā} dhammā. Idh' āvuso bhikkhuno mettaɱ kāya-kammaɱ paccupaṭṭhitaɱ hoti

[page 280]

... [Text as in xxxiii. 2.2 (xiv), ante,245] ... Ime cha dhammā bahu-kārā.

(ii) Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānāni, Buddhānussati, Dhammānussati, Saɱghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.

(iii) Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni, cakkhāyatanaɱ, sotāyatanaɱ, ghānāyatanaɱ, jivhāyatanaɱ, kāyāyatanaɱ, {manāyatanaɱ}. Ime cha dhammā pariññeyyā.

(iv) Katame cha dhammā pahātabbā? Cha taṇhā-kāyā, rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhamma-tanhā. Ime cha dhammā pahātabbā.

(v) Katame cha dhammā hāna-bhāgiyā? Cha agāravā, Idh' āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme ... Saɱghe ... sikkhāya ... appamāde ... paṭisanthāre agāravo viharati appatisso. Ime cha dhammā hāna-bhāgiyā.

(vi) Katame cha dhammā visesa-bhāgiyā? Cha gāravā. Idh' āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme ... Saɱghe ... sikkhāya ... appamāde ... paṭisanthāre sagāravo viharati sappatisso. Ime cha dhammā visesa-bhāgiyā.

(vii) Katame cha dhammā duppaṭivijjhā? Cha nissāraṇīyā dhātuyo. Idh' āvuso bhikkhu evaɱ vadeyya:-'Mettā hi kho me ceto-vimutti bhāvitā ... [Text as in xxxiii. 2.2 (xvii), ante,247] ... Ime cha dhammā duppaṭivijjhā.

[page 281]

(viii) Katame cha dhammā uppādetabbā? Cha satatavihārā. Idh' āvuso bhikkhu cakkhunā rūpaɱ disvā n' eva sumano hoti na dummano, upekhako viharati sato sampajāno. Sotena saddaɱ sutvā ... pe ... Ghānena gandhaɱ ghāyitvā ... Jivhāya rasaɱ sāyitvā ... Kāyena phoṭṭhabbaɱ phusitvā ... Manasā dhammaɱ viññāya n' eva sumano hoti na dummano, upekhako viharati sato sampajāno. Ime cha dhammā uppādetabbā.

(ix) Katame cha dhammā abhiññeyyā? Cha anuttariyāni, dassanānuttariyaɱ, savanānuttariyaɱ, lābhānuttariyaɱ, sikkhānuttariyaɱ, pāricariyānuttariyaɱ, anussutānuttariyaɱ. Ime cha dhammā abhiññeyyā.

(x) Katame cha dhammā sacchikātabbā? Cha abhiññā.

Idh' āvuso bhikkhu aneka-vihitaɱ iddhi-vidham paccanubhoti ... pe ... yāva Brahmalokā pi kāyena vasaɱ vatteti: dibbāya sota-dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca: para-sattānam para-puggalānaɱ cetasā ceto paricca pajānāti, sarāgaɱ vā cittaɱ ... pe ... avimuttaɱ vā cittaɱ avimuttaɱ cittan ti pajānāti: aneka-vihitaɱ pubbe-nivāsaɱ anussarati seyyathīdaɱ ekam pi jātiɱ dve pi jātiyo ... pe ... iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbe-nivāsaɱ anussarati: dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... yathākammūpage satte pajānāti: āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.

Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

[page 282]

8. Satta dhammā bahu-kārā, satta dhammā bhāvetabbā ... pe ... satta dhammā sacchikātabbā.

(i) Katame satta dhammā bahu-kārā? Satta dhanāni, saddhā-dhanaɱ, sīla-dhanaɱ, hiri-dhanaɱ, ottappadhanaɱ, suta-dhanaɱ, cāga-dhanaɱ, paññā-dhanaɱ. Ime satta dhammā bahu-kārā.

(ii) Katame satta dhammā bhāvetabbā? Satta bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. Ime satta dhammā bhāvetabbā.

(iii) Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo. Sant' āvuso sattā nānatta-kāyā nānatta-saññino ... [Text as in xxxiii. 2.3 (x), ante,253] ... Ime satta dhammā pariññeyyā.

(iv) Katame satta dhammā pahātabbā? Sattānusayā, kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Ime satta dhammā pahātabbā.

(v) Katame satta dhammā hāna-bhāgiyā? Satta asaddhammā. Idh' āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appa-ssuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti. Ime satta dhammā hāna-bhāgiyā.

(vi) Katame satta dhammā visesa-bhāgiyā? Satta saddhammā. Idh' āvuso bhikkhu saddho hoti, hirimā hoti, ottāpī hoti, bahu-ssuto hoti, āraddha-viriyo hoti, upaṭṭhitasati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.

[page 283]

(vii) Katame satta dhammā duppaṭivijjhā? Satta sappurisa-dhammā. Idh' āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, {kālaññū} ca, parisaññū ca, puggalaññū ca. Ime satta dhammā duppaṭivijjhā.

(viii) Katame satta dhammā uppādetabbā? Satta saññā, anicca-saññā, anatta-saññā, asubha-saññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodha-saññā. Ime satta dhammā uppādetabbā.

(ix) Katame satta dhammā abhiññeyyā? Satta niddesavatthūni. Idh' āvuso bhikkhu sikkhā-samādāne tibbacchando hoti ... [Text as in xxxiii. 2.3 (vii), ante,252]

. . . Ime satta dhammā abhiññeyyā.

(x) Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni. Idh' āvuso khīṇāsavassa bhikkhuno aniccato sabbe saɱkhārā yathābhūtaɱ {samma-ppaññāya} sudiṭṭhā honti. Yam p' āvuso khīṇāsavassa bhikkhuno aniccato sabbe saɱkhārā yathābhūtaɱ {samma-ppaññāya} sudiṭṭhā honti, idam pi khīṇāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ paṭijānāti 'Khīṇā me āsavā ti.' Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaɱ {samma-ppaññāya} sudiṭṭhā honti ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno viveka-ninnaɱ cittaɱ hoti vivekapoṇaɱ viveka-pabbhāraɱ vivekaṭṭhaɱ nekkhammābhirataɱ vyanti-bhūtaɱ sabbaso āsava-ṭṭhāniyehi dhammehi.

Yam p' āvuso khīṇāsavassa bhikkhuno ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā.

[page 284]

Yam p' āvuso ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno pañc' indriyāni bhāvitāni honti subhāvitāni. Yam p' āvuso

. . . pe ... 'Khīṇā me āsavā ti.' Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāyitā. Yam p' āvuso ... pe ... 'Khīṇā me āsavā ti.' Puna ca paraɱ āvuso khīṇāsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito. Yam p' āvuso khīṇāsavassa bhikkhuno Ariyo {Aṭṭhaṅgiko} Maggo bhāvito hoti subhāvito, idam pi khīnāsavassa bhikkhuno balaɱ hoti, yaɱ balaɱ āgamma khīṇāsavo bhikkhu āsavānaɱ khayaɱ {paṭijānāti} 'Khīṇā me āsavā ti.' Ime satta dhammā sacchikātabbā.

Iti ime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

Paṭhamaka-bhāṇavāraɱ niṭṭhitaɱ.

2. . Aṭṭha dhammā bahu-kārā ... pe ... aṭṭha dhammā sacchikātabbā.

(i) Katame aṭṭha dhammā bahu-kārā? Aṭṭha hetū aṭṭha paccayā ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saɱvattanti. Idh' āvuso Satthāraɱ upanissāya viharati aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāriɱ, yatth' assa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti pemañ ca gāravo ca. Ayaɱ paṭhamo hetu paṭhamo paccayo ādibrahmacariyakāya paññāya appatiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati.

[page 285]

Taɱ kho pana Satthāraɱ upanissāya viharati aññataraɱ vā garuṭṭhāniyaɱ sabrahmacāriɱ yatth' assa tibbaɱ hirottappaɱ paccupaṭṭhitaɱ hoti pemañ ca gāravo ca, te kālena kālaɱ upasaɱkamitvā paripucchati paripañhati 'Idaɱ bhante kathaɱ? Imassa ko attho ti?' Tassa te āyasmanto avivaṭañ c' eva vivaranti anuttāni-katañ ca uttāni-karonti, aneka-vihitesu ca kaṅkhā-{ṭṭhāniyesu} dhammesu kaṅkhaɱ paṭivinodenti. Ayan dutiyo hetu dutiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati. Taɱ kho pana dhammaɱ sutvā dvayena vūpakāsena sampādeti, kāya-vūpakāsena ca citta-vūpakāsena ca. Ayaɱ tatiyo hetu tatiyo paccayo ... pe ... saɱvattati. Puna ca paraɱ āvuso bhikkhu sīlavā hoti, pātimokkha-saɱvara-saɱvuto viharati ācāra-gocara-sampanno, anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. Ayaɱ catuttho hetu catuttho paccayo ... pe ... saɱvattati. Puna ca paraɱ āvuso bhikkhu bahu-ssuto hoti suta-dharo suta-sannicayo, ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyānā sātthā savyañjanā kevala-{paripuṇṇaɱ} parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpassa dhammā bahu-ssutā hontidhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaɱ pañcamo hetu pañcamo paccayo ... pe ... saɱvattati. Puna ca paraɱ āvuso bhikkhu āraddha-viriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhitta-dhuro kusalesu dhammesu. Ayaɱ chaṭṭho hetu chaṭṭho paccayo

[page 286]

... pe ... saɱvattati. Puna ca paraɱ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. Ayaɱ sattamo hetu sattamo paccayo ... pe ... saɱvattati. Puna ca paraɱ āvuso bhikkhu pañcasu upādāna-kkhandhesu udayavyayānupassī viharati -- 'Iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā

. . . iti saɱkhārā ... iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.' Ayaɱ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saɱvattati. Ime aṭṭha dhammā bahu-kārā.

(ii) Katame aṭṭha dhammā bhāvetabbā? Ariyo Aṭṭhaṅgiko Maggo, seyyathīdaɱ sammā-diṭṭhi, sammā-saɱkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammāvāyāmo, sammā-sati, sammā-samādhi. Ime aṭṭha dhammā bhāvetabbā.

(iii) Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā, lābho ca alābho ayaso ca yaso ca nindā ca pasaɱsā ca sukhañ ca dukkhañ ca. Ime aṭṭha dhammā pariññeyyā.

(iv) Katame aṭṭha dhammā pahātabbā? Aṭṭha micchattā,

[page 287]

micchā-diṭṭhi, micchā-saɱkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchā-vāyāmo, micchāsati, micchā-samādhi. Ime aṭṭha dhammā pahātabbā.

(v) Katame aṭṭha dhammā hāna-bhāgiyā? Aṭṭha kusītavatthūni. Idh' āvuso bhikkhunā kammaɱ kattabbaɱ hoti ... [Text as in xxxiii. 3.1 (iv), ante,255] ... Ime aṭṭha dhammā hāna-bhāgiyā.

(vi) Katame aṭṭha dhammā visesa-bhāgiyā? Aṭṭha ārabbha-vatthūni ... [Text as in xxxiii. 3.1 (v), ante, 256] ... Ime aṭṭha dhammā visesa-bhāgiyā.

(vii) Katame aṭṭha dhammā duppaṭivijjhā? Aṭṭh' akkhaṇā asamayā brahmacariya-vāsāya ... [Text as in the nine akkhaṇas, xxxiii. 3.2 (iv), ante, 263, reduced to eight by the omission of the soction asura-kāyaɱ uppanno hoti] ... Ime aṭṭha dhammā duppaṭivijjhā.

(viii) Katame aṭṭha dhammā uppādetabbā? Aṭṭha MahāPurisa-vitakkā -- 'Appicchassa ayaɱ dhammo, nāyaɱ dhammo mahicchassa: santuṭṭhassa ayaɱ dhammo, nāyaɱ dhammo asantuṭṭhassa: pavivittassa ayaɱ dhammo, nāyaɱ dhammo saɱgaṇikārāmassa: āraddha-viriyassa ayaɱ dhammo, nāyaɱ dhammo kusītassa: upaṭṭhitasatissa ayaɱ dhammo, nāyam dhammo muṭṭha-ssatissa:

samāhitassa ayaɱ dhammo, nāyaɱ dhammo asamāhitassa:

paññāvato ayaɱ dhammo, nāyaɱ dhammo duppaññassa:

nippapañcārāmassa ayaɱ dhammo nippapañca-ratino, nāyaɱ dhammo papañcārāmassa papañca-ratino ti.' Ime aṭṭha dhammā uppādetabbā.

(ix) Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni ... [Text as in xxxiii. 3.1 (x), ante,260] ... Ime aṭṭha dhammā abhiññeyyā.

[page 288]

(x) Katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokhā ... [Text as in xxxiii. 3.1 (x), ante,261] ... Ime aṭṭha dhammā sacchikātabbā.

Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

2. Nava dhammā bahu-kārā ... pe ... nava dhammā sacchikātabbā.

(i) Katame nava dhammā bahu-kārā? Nava yonisomanasikāra-mūlakā dhammā. Yoniso-manasikaroto pāmojjaɱ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati, {samāhitena} cittena yathā-rūpaɱ pajānāti passati, yathā-bhūtaɱ jānaɱ passaɱ nibbindati, nibbindaɱ virajjati, virāgā vimuccati. Ime nava dhammā bahu-kārā.

(ii) Katame nava dhammā bhāvetabbā? Nava pārisuddhi-padhāniyaṅgāni, sīla-visuddhi pārisuddhi-padhāniyaṅgaɱ, citta-visuddhi pārisuddhi-padhāniyaṅgaɱ, diṭṭhivisuddhi pārisuddhi-padhāniyaṅgaɱ, kaṅkhā-vitaraṇavisuddhi pārisuddhi-padhāniyaṅgaɱ, maggāmagga-ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaɱ, paṭipadāñāṇa-dassana-visuddhi pārisuddhi-padhāniyaṅgaɱ, ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaɱ, paññā-visuddhi pārisuddhi-padhāniyaṅgaɱ, vimutti-visuddhi pārisuddhi-padhāniyaṅgaɱ. Ime nava dhammā bhāvetabbā.

(iii) Katame nava dhammā pariññeyyā? Nava sattāvāsā ... [Text as in xxxiii.. (iii),] ... Ime nava dhammā pariññeyyā.

(iv) Katame nava dhammā pahātabbā? Nava taṇhāmūlakā dhammā:

[page 289]

taṇhaɱ paṭicca pariyesanā; pariyesanaɱ paṭicca lābho; lābhaɱ paṭicca vinicchayo;

vinicchayaɱ {paṭicca} chanda-rāgo; chanda-rāgaɱ paṭicca ajjhosānaɱ; ajjhosānaɱ paṭicca pariggaho; pariggahaɱ paṭicca macchariyaɱ; macchariyaɱ paṭicca ārakkho;

ārakkhādhikaraṇaɱ paṭicca daṇḍādāna-satthādāna-kalahaviggaha-vivāda-tuvaɱtuva-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime nava dhammā pahātabbā.

(v) Katame nava dhammā hāna-bhāgiyā? Nava āghāta-vatthūni ... [Text as in xxxiii. 3.2 (i), ante, 262.] ... Ime nava dhammā hāna-bhāgiyā.

(vi) Katame nava dhammā visesa-bhāgiyā? Nava āghāta-paṭivinayā ... [Text as in xxxiii. 3.2 (ii), ante, 262.] ... Ime nava dhammā visesa-bhāgiyā.

(vii) Katame nava dhammā duppaṭivijjhā? Nava nānattā;

dhātu-nānattaɱ paṭicca uppajjati phassa-nānattaɱ;

phassa-nānattaɱ paṭicca uppajjati vedanā-nānattaɱ;

vedanā-nānattaɱ paṭicca uppajjati saññā-nānattaɱ;

saññā-nānattaɱ paṭicca uppajjati saɱkappa-nānattaɱ;

saɱkappa-nānattaɱ paṭicca uppajjati chanda-nānattaɱ;

chanda-nānattaɱ paṭicca uppajjati pariḷāha-nānattaɱ;

pariḷāha-nānattaɱ paṭicca uppajjati pariyesanā-nānattaɱ;

pariyesanā-nānattaɱ paṭicca uppajjati lābha-nānattaɱ.

Ime nava dhammā duppaṭivijjhā.

(viii) Katame nava dhammā uppādetabbā? Nava saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā,

[page 290]

pahāna-saññā, virāga-saññā. Ime nava dhammā uppādetabbā.

(ix) Katame nava dhammā abhiññeyyā? Nava anupubba-vihārā ... [Text as in xxxiii. 3.2 (v), ante, 265] ... Ime nava dhammā abhiññeyyā.

(x) Katame nava dhammā sacchikātabbā? Nava anupubba-nirodhā ... [Text as in xxxiii. 3.2 (vi),266] ... Ime nava dhammā sacchikātabbā.

It' ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

3. Dasa dhammā bahu-kārā ... pe ... dasa dhammā sacchikātabbā.

(i) Katame dasa dhammā bahu-kārā? Dasa nāthakaraṇa-dhammā ... [Text as in xxxiii. 3.3 (i),266] ... Ime dasa dhammā bahu-kārā.

(ii) Katame dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni ... [Text as in xxxiii. 3.3 (ii),268] ... Ime dasa dhammā bhāvetabbā.

(iii) Katame dasa dhammā pariññeyyā? Das' āyatanāni: cakkhāyatanaɱ, rūpāyatanaɱ, sotāyatanaɱ, saddāyatanaɱ, ghānāyatanaɱ, gandhāyatanaɱ, jivhāyatanaɱ, rasāyatanaɱ, kāyāyatanaɱ, phoṭṭhabbāyatanaɱ. Ime dasa dhammā pariññeyyā.

(iv) Katame dasa dhammā pahātabbā? Dasa micchattā: micchā-diṭṭhi, micchā-saɱkappo, micchā-vācā, micchākammanto, micchā-ājīvo, micchā-vāyāmo, micchā-sati, micchā-samādhi, micchā-ñāṇaɱ, micchā-vimutti. Ime dasa dhammā pahātabbā.

(v) Katame dasa dhammā hāna-bhāgiyā? Dasa akusalakammapathā ... [Text as in xxxiii. 3.3 (iii).269]

. . . Ime dasa dhammā hāna-bhāgiyā.

[page 291]

(vi) Katame dasa dhammā visesa-bhāgiyā? Dasa kusalakammapathā ... [Text as in xxxiii. 3.3 (iv),269]

. . . Ime dasa dhammā visesa-bhāgiyā.

(vii) Katame dasa dhammā duppaṭivijjhā? Dasa ariyavāsā ... [Text as in xxxiii. 3.3 (v),269] Ime dasa dhammā duppaṭivijjhā.

(viii) Katame dasa dhammā uppādetabbā? Dasa saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā. Ime dasa dhammā uppādetabbā.

(ix) Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni. Sammā-diṭṭhissa micchā-diṭṭhi nijjiṇṇā hoti, ye ca micchādiṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā-pāripūriɱ gacchanti. Sammā-saɱkappassa micchā-saɱkappo ... pe ... Sammā-vācassa micchā-vācā ... pe ... Sammākammantassa micchā-kammanto ... pe ... Sammāājīvassa micchā-ājīvo ... pe ... Sammā-vāyāmassa micchā-vāyāmo ... pe ... Sammā-satissa micchā-sati

. . . pe ... Sammā-samādhissa micchā-samādhi ... pe

. . . Sammā-ñāṇassa micchā-ñāṇaɱ ... pe ... Sammāvimuttissa micchā-vimutti nijjiṇṇā hoti, ye ca micchāvimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammā-vimutti paccayā ca aneke kusalā dhammā bhāvana-pāripūriɱ gacchanti. Ime dasa dhammā abhiññeyyā.

[page 292]

(x) Katame dasa dhammā sacchikātabbā? Dasa asekhā dhammā ... [Text as in xxxiii. 3. 3 (vi), 271] ... Ime dasa dhammā sacchikātabbā.

It' ime sataɱ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā ti.

Idam avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinandun ti.

Dasuttara-Suttantaɱ.

Pāṭika-Vaggo.

Pāṭiko-d-Umbarī c'eva Cakkavatti Aggaññakaɱ

[page 293]

Sampasādañ ca Pāsādaɱ MahāPurisa-Lakkhaṇaɱ
Sigālāṭānātiyakaɱ Saṅgītiñ ca Dasuttaraɱ,
Ekādasahi Suttehi Pāṭika-Vaggo ti vuccati.

Pahātuɱ sakalaɱ dukkhaɱ,
Viñituɱ sakalaɱ sukhaɱ,
Pappotuɱ amataɱ khemaɱ,
Dhamma-rājassa santike ti.

D§GHA-NIKĀYAṂ NIṬṬHITAṂ


Contact:
E-mail
Copyright Statement