Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīghanikāya

Volume I

Suttas 1-13

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

Suttantapiṭake

Dīghanikāyo

Sīlakkhandhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.

Brahmajālasuttaɱ

1. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā antarā ca rājagahaɱ antarā ca nālandaɱ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Suppiyo'pi kho paribbājako antarā ca rājagahaɱ antarā ca nālandaɱ addhānamaggapaṭipanno hoti saddhiɱ antevāsinā brahmadattena māṇavena.

Tatra sudaɱ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaɱ bhāsati, dhammassa vaṇṇaɱ bhāsati, saṅghassa vaṇṇaɱ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaɱ piṭṭhito piṭṭhito anubaddhā1 honti bhikkhusaṅghaɱ ca.

2. Atha kho bhagavā ambalaṭṭhikāyaɱ rājāgārake ekarattivāsaɱ upagaɱchi saddhiɱ bhikkhusaṅghena. Suppiyo'pi kho paribbājako ambalaṭṭhikāyaɱ rājāgārake ekarattivāsaɱ upagaɱchi saddhiɱ antevāsinā brahmadattena māṇavena. Tatra'pi sudaɱ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati. Suppiyassa [page 002] pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaɱ bhāsati, dhammassa vaṇṇaɱ bhāsati, saṅghassa vaṇṇaɱ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
- - - - - - - - - - - - - - - - - - - - - - - - - -
1. Anubandhā, ma cha saɱ.

[BJT Page 004]

3. Atha kho sambahulānaɱ bhikkhūnaɱ rattiyā paccūsasamayaɱ paccuṭṭhitānaɱ maṇḍalamāḷe sannisinnānaɱ sannipatitānaɱ ayaɱ saṅkhiyādhammo udapādi: "acchariyaɱ āvuso, abbhutaɱ āvuso, yāvañcidaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaɱ nānādhimuttikatā suppaṭividitā. Ayaɱ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaɱ bhāsati, dhammassa vaṇṇaɱ bhāsati, saṅghassa vaṇṇaɱ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghaɱ cā"ti.

4. Atha kho bhagavā tesaɱ bhikkhūnaɱ imaɱ saṅkhiyādhammaɱ viditvā yena maṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāya nu'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā? Kā ca pana vo antarā kathā vippakatā?"Ti.

Evaɱ vutte te bhikkhū bhagavantaɱ etadavocuɱ: "idha bhante amhākaɱ rattiyā paccūsasamayaɱ paccuṭṭhitānaɱ maṇḍalamāḷe sannisinnānaɱ sannipatitānaɱ ayaɱ saṅkhiyādhammo udapādi "acchariyaɱ āvuso, abbhutaɱ āvuso yāvañcidaɱ tena bhagavatā arahatā sammāsambuddhena sattānaɱ nānādhimuttikatā suppaṭividitā. Ayaɱ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saṅghassa avaṇṇaɱ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaɱ bhāsati, dhammassa vaṇṇaɱ bhāsati, saṅghassa vaṇṇaɱ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaɱ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghañcā'ti. Ayaɱ kho no bhante antarākathā vippakatā. Atha bhagavā anuppatto"ti.

5. "Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ, dhammassa vā avaṇṇaɱ bhāseyyuɱ, saṅghassa vā [page 003] avaṇṇaɱ bhāseyyuɱ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ, dhammassa vā avaṇṇaɱ bhāseyyuɱ, saṅghassa vā avaṇṇaɱ bhāseyyuɱ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaɱ yevassa tena antarāyo. Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ, dhammassa vā avaṇṇaɱ bhāseyyuɱ, saṅghassa vā avaṇṇaɱ bhāseyyuɱ, tatra tumhe assatha kupitā vā anattamanā vā, api nu paresaɱ subhāsitaɱ dubbhāsitaɱ tumhe ājāneyyāthā?"Ti.

"No hetaɱ bhante. "

"Mamaɱ vā bhikkhave pare avaṇṇaɱ bhāseyyuɱ, dhammassa vā avaṇṇaɱ bhāseyyuɱ, saṅghassa vā avaṇṇaɱ bhāseyyuɱ, tatra tumhehi abhūtaɱ abhūtato nibbeṭhetabbaɱ: 'iti'petaɱ abhūtaɱ. Iti'petaɱ atacchaɱ. Natthi cetaɱ amhesu. Na ca panetaɱ amhesu saɱvijjatī'ti. "

[BJT Page 006]

6. "Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ, dhammassa vā vaṇṇaɱ bhāseyyuɱ, saṅghassa vā vaṇṇaɱ bhāseyyuɱ, tatra tumhehi na ānando na somanassaɱ na cetaso ubbilāvitattaɱ1 karaṇīyaɱ. Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ, dhammassa vā vaṇṇaɱ bhāseyyuɱ, saṅghassa vā vaṇṇaɱ bhāseyyuɱ, tatra ce tumhe assatha ānandino sumanā ubbilāvino2, tumhaɱ yevassa tena antarāyo. Mamaɱ vā bhikkhave pare vaṇṇaɱ bhāseyyuɱ, dhammassa vā vaṇṇaɱ bhāseyyuɱ, saṅghassa vā vaṇṇaɱ bhāseyyuɱ, tatra vā tumhehi bhūtaɱ bhūtato paṭijānitabbaɱ: "iti'petaɱ bhūtaɱ, iti'petaɱ tacchaɱ. Atthi cetaɱ amhesu. Saɱvijjati ca panetaɱ amhesū'ti. "

7. "Appamattakaɱ kho panetaɱ bhikkhave oramattakaɱ sīlamattakaɱ, yena puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya. Katamañca taɱ bhikkhave appamattakaɱ oramattakaɱ sīlamattakaɱ, yena puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya. ?

8. [page 004] "pāṇātipātaɱ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

9. "Adinnādānaɱ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

10. "Abrahmacariyaɱ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

11. "Musāvādaɱ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaɱvādako lokassā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

1. Ubbillāvitattaɱ, ma cha saɱ.
2. Ubbillāvino, ma cha saɱ.

[BJT Page 008]

12. "Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo. Ito sutvā na amutra akkhātā imesambhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsambhedāya. Iti bhinnānaɱ vā sandhātā saɱhitānaɱ vā anuppadātā. Samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

13. "Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato samaṇo gotamo. Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiɱ vācaɱ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

14. "Samphappalāpaɱ pahāya samphappalāpā paṭivirato samaṇo gotamo, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā kālena [page 005] sāpadesaɱ pariyantavatiɱ atthasaɱhitanti" iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

15. "Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo. Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo. Uccāsayanamahāsayanā paṭivirato samaṇo gotamo. Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakamaɱsapaṭiggahaṇā paṭivirato samaṇo gotamo. Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo. Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo. Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo. Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo. Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo. Dūteyya pahiṇagamanānuyogā paṭivirato samaṇo gotamo. Kayavikkayā paṭivirato samaṇo gotamo. Tulākūṭa - kaɱsakūṭa - mānakūṭā paṭivirato samaṇo gotamo. Ukkoṭana - vañcananikati - sāciyogā paṭivirato samaṇo gotamo. Chedana - vadhabandhana - viparāmosa - ālopasahasākārā paṭivirato samaṇo gotamo "ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

Cullasīlaɱ niṭṭhitaɱ.

[BJT Page 010]

16. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ anuyuttā viharanti seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ aggabījaɱ bījabījameva pañcamaɱ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

17. [page 006] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti. Seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

18. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti. Seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhānaɱ pāṇissaraɱ vetālaɱ1 kumbhathūnaɱ sobhanakaɱ2 caṇḍālaɱ vaɱsaɱ dhovanaɱ3 hatthiyuddhaɱ assayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyuhaɱ anīkadassanaɱ. Iti vā itievarūpā visūkadassanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

1. Vetālaɱ, [PTS]
2. Sobhaṇa garakaɱ, [PTS]
3. Dhopanaɱ, [PTS]
4. Meṇḍakayuddhaɱ, katthaci.

[BJT Page 012]

19. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti - seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ [page 007] dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

20. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti. Seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ1 cittakaɱ paṭikaɱ paṭalikaɱ tulikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā itievarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

21. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti - seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ mukhalepanaɱ hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ asiɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

1. Goṇakaɱ, katthaci.

[BJT Page 014]

22. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti. Seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ1 [page 008] sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

23. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ viggāhikakathaɱ anuyuttā viharanti. Seyyathīdaɱ: na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ2 te viparāvattaɱ. Āropito te vādo. Niggahito tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

24. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogaɱ anuyuttā viharanti. Seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ 'idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā'ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

25. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

Majjhimasīlaɱ niṭṭhitaɱ.

1. Itthi kathaɱ purisa kathaɱ, machasaɱ.
2. Adhiciṇṇaɱ, machasaɱ.

[BJT Page 016]

26. [page 009] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ supinaɱ lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ kaṇahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ homaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ1 saraparittāṇaɱ migapakkhaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

27. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: maṇilakkhaṇaɱ daṇḍalakkhaṇaɱ vatthalakkhaṇaɱ asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārīlakkhaṇaɱ dāsalakkhaṇaɱ dāsīlakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ usabhalakkhaṇaɱ golakkhaṇaɱ ajalakkhaṇaɱ meṇḍalakkhaṇaɱ kukkuṭalakkhaṇaɱ vaṭṭalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

28. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: 'raññaɱ niyyānaɱ bhavissati. Raññaɱ atiyānaɱ bhavissati. Abbhantarānaɱ raññaɱ upayānaɱ bhavissati. Bāhirānaɱ [page 010] raññaɱ apayānaɱ bhavissati. Bāhirānaɱ raññaɱ upayānaɱ bhavissati. Abbhantarānaɱ raññaɱ apayānaɱ bhavissati. Abbhantarānaɱ raññaɱ jayo bhavissati. Bāhirānaɱ raññaɱ parājayo bhavissati. Bāhirānaɱ raññaɱ jayo bhavissati. Abbhantarānaɱ raññaɱ parājayo bhavissati'. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā bhikkhave puthujjano tathāgatassa vaṇaṇaɱ vadamāno vadeyya.

1. Pakkhajjhānaɱ, katthaci

[BJT Page 018]

29. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: candaggāho bhavissati, suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaɱ pathagamanaɱ bhavissati, candimasuriyānaɱ uppathagamanaɱ bhavissati, nakkhattānaɱ pathagamanaɱ bhavissati, nakkhattānaɱ uppathagamanaɱ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundubhi bhavissati, candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati, evaɱvipāko suriyaggāho bhavissati, evaɱvipāko nakkhattaggāho bhavissati, evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati, evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati, evaɱ vipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati, evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati, evaɱvipāko ukkāpāto bhavissati, evaɱvipāko disāḍāho bhavissati, evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundūbhi bhavissati, evaɱvipākaɱ candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā [page 011] itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

30. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaɱ bhavissati, dubbhikkhaɱ bhavissati, khemaɱ bhavissati, bhayaɱ bhavissati, rogo bhavissati, ārogyaɱ bhavissati. Muddā gaṇanā saṅkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

31. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saṅkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ1 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumārikapañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhānaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

1. Nitthaddhanaɱ. Bahūsu.

[BJT Page 020]

32. [page 012] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūrikammaɱ1 vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

33. Idaɱ kho taɱ bhikkhave appamattakaɱ oramattakaɱ sīlamattakaɱ yena puthujjano tathāgatassa vaṇṇaɱ vadamāno vadeyya.

Mahāsīlaɱ niṭṭhitaɱ.

34. Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ. Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ?

35. Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni [page 013] adhivuttipadāni abhivadanti aṭṭhādasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi?

1. Bhūtakammaɱ. Kesūci.

[BJT Page 022]

36. Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataɱ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataɱ attānañca lokañca paññāpenti catūhi vatthūhi?

37. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: "ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra upapādiɱ1 tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. "

Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ [page 014] anussarati. So evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saɱsaranti cavanti upapajjanti, atthitveva sassatisamaɱ. Taɱ kissa hetu? Ahaɱ hi ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusāmi yathāsamāhite citte anekavihitaɱ pubbenivāsaɱ anussarāmi. Seyyathīdaɱ: "ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Imināmahaɱ etaɱ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saɱsaranti cavanti upapajjanti atthitveva sassatisama"nti.

Idaɱ bhikkhave paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā sassatavādā ssasataɱ attānañca lokañca paññāpenti.

1. Udapādiɱ sī mu.

[BJT Page 24]

38. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataɱ attānañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaɱ cetosamādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarati - seyyathīdaɱ: ekampi saɱvaṭṭavivaṭṭaɱ dve'pi saɱvaṭṭavivaṭṭāni tīṇi'pi saɱvaṭṭavivaṭṭāni cattāri'pi saɱvaṭṭavivaṭṭāni pañca'pi saɱvaṭṭavivaṭṭāni' dasa'pi saɱvaṭṭavivaṭṭāni 'amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī [page 015] evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

So evamāha: 'sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saɱsaranti cavanti upapajjanti atthitveva sassatisamaɱ. Taɱ kissa hetu? Ahaɱ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaɱ cetosamādhiɱ phusāmi yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarāmi - seyyathīdaɱ: ekampi saɱvaṭṭavivaṭṭaɱ dve'pi saɱvaṭṭavivaṭṭāni tīṇi'pi saɱvaṭṭavivaṭṭāni cattāri'pi saɱvaṭṭavivaṭṭāni pañca'pi saɱvaṭṭavivaṭṭāni' dasa'pi saɱvaṭṭavivaṭṭāni 'amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraɱ sauddesaɱ aneka vihitaɱ pubbenivāsaɱ anussarāmi. Iminā'pāhaɱ etaɱ jānāmi yathā sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saɱsaranti cavanti upapajjanti. Atthitveva sassatisamaɱ'ti. "

Idaɱ bhikkhave dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā sassatavādā sassatā attānañca lokañca paññāpenti.

39. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataɱ attānañca lokañca paññāpenti?

[BJT Page 26]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarati - seyyathīdaɱ: dasa'pi saɱvaṭṭavivaṭṭaɱ vīsatimpi saɱvaṭṭavivaṭṭāni tiɱsampi saɱvaṭṭavivaṭṭāni cattārīsampi saɱvaṭṭavivaṭṭāni "amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. 1 Tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraɱ sauddesaɱ aneka vihitaɱ pubbenivāsaɱ anussarati.

So evamāha: "sassato attā ca 016 loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saɱsaranti cavanti upapajjanti atthitveva sassatisamaɱ. Taɱ kissa hetu? Ahaɱ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusāmi yathā samāhite citte anekavihitaɱ pubbenivāsaɱ anussarāmi - seyyathīdaɱ: dasa'pi saɱvaṭṭavivaṭṭāni vīsatimpi saɱvaṭṭavivaṭṭāni tiɱsampi saɱvaṭṭavivaṭṭāni cattārīsampi saɱvaṭṭavivaṭṭāni "amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Iminā mahaɱ etaɱ jānāmi. Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito teva sattā sandhāvanti saɱsaranti cavanti upapajjanti atthitveva sassatisamaɱ'ti. "

Idaɱ bhikkhave tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataɱ attānaɱ ca lokaɱ ca paññāpenti.

40. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataɱ attānañca lokañca paññāpenti. ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī. So takkapariyāhataɱ vīmaɱsānucaritaɱ sayampaṭibhānaɱ evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saɱsaranti cavanti upapajjanti atthitveva sassatisamanti.

1. Udapādiɱ, sī mu.

[BJT Page 28]

Idaɱ bhikkhave catutthaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataɱ attānaɱ ca lokaɱ ca paññāpenti.

41. Imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā sassataɱ attānañca lokañca paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā sassatavādā sassataɱ attānañca lokañca paññāpenti, sabbe te imeheva catūhi etesaɱ vā aññatarena natthi ito bahiddhā.

42. Tayidaɱ bhikkhave tathāgato pajānāti: 'ime kho diṭṭhiṭṭhānā evaɱgahitā evaɱparāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraɱ pajānāti. Taɱ ca pajānanaɱ [page 017] na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

43. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā1 atakkāvacarā nipuṇā paṇḍita vedanīyā2 ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

Paṭhamakabhāṇavāraɱ

44. Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti catūhi vatthūhi. ?
1. Panītā, ma cha saɱ
2. Vedanīyā, ma cha saɱ

[BJT Page 30]

45. Hoti kho so bhikkhave samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko saɱvaṭṭati. Saɱvaṭṭamāne loke yebhuyyena sattā ābhassarasaɱvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraɱ dīghamaddhānaɱ tiṭṭhanti.

Hoti kho so bhikkhave samayo yaɱ kadāci karahaci dīghassa addhuno accayena ayaɱ loko vivaṭṭati. Vivaṭṭamāne loke suññaɱ brahmavimānaɱ pātubhavati. Athaññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaɱ brahmavimānaɱ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraɱ dīghamaddhānaɱ tiṭṭhati. Tassa tattha ekakassa dīgharattaɱ nibbusitattā anabhirati paritassanā uppajjati: 'aho vata aññe'pi sattā itthattaɱ āgaccheyyunti'. Atha aññatare'pi sattā āyukkhayā [page 018] vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaɱ upapajjanti tassa sattassa sahavyataɱ. Te'pi tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraɱ dīghamaddhānaɱ tiṭṭhanti.

Tatra bhikkhave yo so satto paṭhamaɱ upapanno tassa evaɱ hoti: 'ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaɱ. Mayā ime sattā nimmitā. Taɱ kissa hetu? Mamaɱ hi pubbe etadahosi: aho vata aññe'pi sattā itthattaɱ āgaccheyyunti. Iti mamañca2 manopaṇidhi. Ime ca sattā itthattaɱ āgatā'ti. Ye'pi te sattā pacchā upapannā3 tesampi evaɱ hoti: ayaɱ kho bhavaɱ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaɱ. Iminā mayaɱ bhotā brahmuṇā nimmitā. Taɱ kissa hetu? Mamaɱ hi mayaɱ addasāma idha paṭhamaɱ upapannaɱ. Mayaɱ panamhā pacchā upapannā'ti.

1. Saɱjitā. [PTS]
2. Mama ca. Machasaɱ.
3. Upapannā. Sī mu. 1.

[BJT Page 32]

46. Tatra bhikkhave yo so satto paṭhamaɱ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaɱ kho panetaɱ bhikkhave vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati.

Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathā samāhite citte taɱ pubbenivāsaɱ anussarati, tato paraɱ nānussarati. So evamāha:

'Yo kho so bhavaɱ brahmā mahābrahmā abhibhu anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaɱ, yena mayaɱ bhotā brahmuṇā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaɱ tatheva ṭhassati. Ye pana mayaɱ ahumhā tena bhotā [page 019] brahmuṇā nimmitā, te mayaɱ aniccā addhuvā appāyukā cavanadhammā itthattaɱ āgatā'ti.

Idaɱ bhikkhave paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti.

47. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti?

[BJT Page 34]

Santi bhikkhave khiḍḍāpadosikā nāma devā. Te ativelaɱ hassakhiḍḍāratidhammasamāpannā vibharanti. Tesaɱ ativelaɱ hassakhiḍḍāratidhammasamāpannānaɱ viharataɱ sati mussati. Satiyā sammosā te devā tamhā kāyā cavanti.

Ṭhānaɱ kho panetaɱ bhikkhave vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati. Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathāsamāhite citte taɱ pubbenivāsaɱ anussarati, tato paraɱ nānussarati.

So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaɱ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaɱ na ativelaɱ hassakhiḍḍāratidhammasamāpannānaɱ viharataɱ sati na mussati. Satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaɱ tatheva [page 020] ṭhassati. Ye pana mayaɱ ahumbha khiḍḍāpadosikā, te mayaɱ ativelaɱ hassakhiḍḍāratidhammasamāpannā viharimbha. Tesaɱ no ativelaɱ hassakhiḍḍāratidhammasamāpannānaɱ viharataɱ sati mussi. Satiyā sammosā evaɱ mayaɱ tambhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaɱ āgatā'ti.

Idaɱ bhikkhave dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇa brāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti.

48. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti?

Santi bhikkhave manopadāsikā nāma devā. Te ativelaɱ aññamaññaɱ upanijjhāyanti. Te ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.

[BJT Page 36]

Ṭhānaɱ kho bhikkhave vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati. Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathāsamāhite citte taɱ pubbenivāsaɱ anussarati tato paraɱ nānussarati.

So evamāha: ye kho te bhonto devā na manopadosikā, te na ativelaɱ aññamaññaɱ upanijjhāyanti. Te na ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaɱ [page 021] tatheva ṭhassanti. Ye pana mayaɱ ahumha manopadosikā, te mayaɱ ativelaɱ aññamaññaɱ upanijjhāyimha. Te mayaɱ ativelaɱ aññamaññaɱ upanijjhāyantā aññamaññamhi1 cittāni padūsimha. Te mayaɱ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaɱ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaɱ āgatā'ti.

Idaɱ bhikkhave tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti.

49. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca asassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attatāṇañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī. So takkapariyāhataɱ vimaɱsānucaritaɱ sayampaṭibhānaɱ evamāhaɱ: yaɱ kho idaɱ vuccati cakkhunti'pi sotanti'pi ghāṇaɱ'ti'pi kāyo'ti'pi, ayaɱ attā anicco addhuvo asassato vipariṇāmadhammo. Yaɱ ca kho idaɱ vuccati cittanti vā mano'ti vā viññāṇanti vā ayaɱ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaɱ tatheva ṭhassatī ti.

Idaɱ bhikkhave catutthaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti.

1. Aññamaññaɱ. Sīmu.

[BJT Page 38]

Ime hi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti catūhi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

50. Tayidaɱ bhikkhave tathāgato pajānāti: "ime [page 022] diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱ abhisamparāyā"ti. Taɱ ca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Taɱ ca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱyeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

51. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

52. Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaɱ lokassa paññāpenti catūhi vatthūhi?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati yathāsamāhite citte antasaññī lokasmiɱ viharati. So evamāha: "antavā ayaɱ loko parivaṭumo. Tiɱ kissa hetu? Ahaɱ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusāmi yathā samāhite citte antasaññī lokasmiɱ viharāmi. Iminā mahaɱ etaɱ jānāmi: yathā antavā ayaɱ loko parivaṭumo"ti.

Idaɱ bhikkhave paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

[BJT Page 40]

53. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaɱ lokassa paññāpenti?

Idhe bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati, yathāsamāhite citte anantasaññī lokasmiɱ viharati. So evamāha: "ananto ayaɱ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaɱsu: antavā ayaɱ loko parivaṭumo'ti, tesaɱ musā. Ananto ayaɱ loko apariyanto. Taɱ kissa hetu? Ahaɱ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusāmi yathāsamāhite citte antasaññī lokasmiɱ viharāmi. Imināmahaɱ etaɱ jānāmi yathā ananto ayaɱ loko apariyanto'ti. "

Idaɱ bhikkhave dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

54. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaɱ lokassa paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ [page 023] cetosamādhiɱ phusati, yathā samāhite citte uddhamadho antasaññī lokasmiɱ viharati tiriyaɱ anattasaññī. So evamāha: "antavā ca ayaɱ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaɱsu: 'antavā ayaɱ loko parivaṭumo'ti, tesaɱ musā. Ye'pi te samaṇabrāhmaṇā evamāhaɱsu: 'ananto ayaɱ loko apariyanto'ti, tesampi musā. Antavā ca ayaɱ loko ananto ca. Taɱ kissa hetu? Ahaɱ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusāmi yathā samāhite citte uddhamadho antasaññī lokasmiɱ viharāmi tiriyaɱ anantasaññī. Imināmahaɱ etaɱ jānāmi: yathā antavā ca ayaɱ loko ananto" cāti.

Idaɱ bhikkhave tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

55. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaɱ lokassa paññāpenti?

[BJT Page 42]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī. So takkapariyāhataɱ vīmaɱsānucaritaɱ sayampaṭibhānaɱ evamāha: "nevāyaɱ loko antavā na panānanto. Ye te samaṇabrāhmaṇā evamāhaɱsu: 'antavā ayaɱ loko parivaṭumo'ti, tesaɱ musā. Ye'pi te samaṇabrāhmaṇā [page 024] evamāhaɱsu: 'ananto ayaɱ loko apariyanto'ti, tesampi musā. Ye'pi te samaṇabrāhmaṇā evamāhaɱsu: 'antavā ca ayaɱ loko ananto cā'ti tesampi musā. Nevāyaɱ loko antavā na panānanto"ti.

Idaɱ bhikkhave catutthaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti.

56. Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaɱ lokassa paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

57. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱ abhisamparāyā"ti. Tañca tathāgato pajānāti, tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

58. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, ye hi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

[BJT Page 44]

59. Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhaɱ samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ catūhi vatthūhi?

60. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaɱ kusalanti yathābhūtaɱ nappajānāti. Idaɱ akusalanti yathābhūtaɱ nappajānāti. Tassa evaɱ hoti: "ahaɱ kho idaɱ kusalanti yathābhūtaɱ nappajānāmi. Idaɱ [page 025] akusalanti yathābhūtaɱ nappajānāmi. Ahañceva kho pana idaɱ kusalanti yathābhūtaɱ nappajānanto, idaɱ akusalanti yathābhūtaɱ nappajānanto, idaɱ kusalanti vā vyākareyyaɱ, idaɱ akusalanti vā vyākareyyaɱ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taɱ mamassa musā. Yaɱ mamassa musā, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.

Iti so musāvādabhayā musāvādaparijegucchā nevidaɱ kusalanti vyākaroti. Na panidaɱ akusalanti vyākaroti. Tattha tattha pañhaɱ puṭṭho samāno vācāvikkhepaɱ āpajjati amarāvikkhepaɱ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

Idaɱ bhikkhave paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ.

61. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaɱ kusalanti yathābhūtaɱ nappajānāti. Idaɱ akusalanti yathābhūtaɱ nappajānāti. Tassa evaɱ hoti: "ahaɱ kho idaɱ kusalanti yathābhūtaɱ nappajānāmi. Idaɱ akusalanti yathābhūtaɱ nappajānāmi. Ahañceva kho pana idaɱ kusalanti yathābhūtaɱ nappajānanto, idaɱ akusalanti yathābhūtaɱ nappajānanto, idaɱ kusalanti vā vyākareyyaɱ, idaɱ akusalanti vā vyākareyyaɱ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taɱ mamassa upādānaɱ. Yaɱ mamassa upādānaɱ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.

[BJT Page 46]
[page 026]
Iti so upādānabhayā upādānaparijegucchā nevidaɱ kusalanti vyākaroti. Na panidaɱ akusalanti vyākaroti. Tattha tattha pañhaɱ puṭṭho samāno vācāvikkhepaɱ āpajjati amarāvikkhepaɱ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

Idaɱ bhikkhave dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ.

62. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaɱ kusalanti yathābhūtaɱ nappajānāti. Idaɱ akusalanti yathābhūtaɱ nappajānāti. Tassa evaɱ hoti: "ahaɱ kho idaɱ kusalanti yathābhūtaɱ nappajānāmi. Idaɱ akusalanti yathābhūtaɱ nappajānāmi. Ahañceva kho pana idaɱ kusalanti yathābhūtaɱ nappajānanto, idaɱ akusalanti yathābhūtaɱ nappajānanto, idaɱ kusalanti vā vyākareyyaɱ, idaɱ akusalanti vā vyākareyyaɱ, santi hi kho pana samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te maɱ tattha samanuyuñjeyyuɱ samanugāheyyuɱ samanubhāseyyuɱ, tesāhaɱ na sampāyeyyaɱ. Yesāhaɱ na sampāyeyyaɱ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.

Iti so anuyogabhayā anuyogaparijegucchā nevidaɱ kusalanti vyākaroti. Na panidaɱ akusalanti vyākaroti. Tattha tattha pañhaɱ puṭṭho samāno vācāvikkhepaɱ āpajjati amarāvikkhepaɱ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.

Idaɱ bhikkhave tatiyaɱ ṭhānaɱ yaɱ āgamma yaɱ [PTS Page 27] ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ.

[BJT Page 48]

63. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momuho. So mandattā momuhattā tattha tattha pañhaɱ puṭṭho samāno vācāvikkhepaɱ āpajjati amarāvikkhepaɱ: "atthi paro loko'ti iti ce maɱ pucchasi, atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natthi paro loko'ti? Iti ce maɱ pucchasi, natthi paro loko'ti iti ce me assa, natthi paro loko'ti iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti ce maɱ pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sattā opapātikā? Iti ce maɱ pucachasi, atthi sattā opapātikā iti ce maɱ assa, atthi sattā opapātikā iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sattā opapātikā iti ce maɱ pucchasi, natthi sattā opapātikā iti ce me assa, natthi satthā opapātikā iti te naɱ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sattā opapātikā iti ce maɱ pucchasi, atthi ca natthi ca sattā opapātikā iti ce me assa, atthi ca natthi ca sattā opapātikā iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā? Iti ce maɱ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti ce naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā iti ce maɱ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko? Iti ce maɱ pucchasi, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti ce me assa, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko? Iti ce maɱ pucchasi, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti ce me assa, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko? Iti ce maɱ pucchasi, atthi ca natthi ca sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti ce me assa, atthi ca natthi ca sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Nevatthi na natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko? Iti ce maɱ pucchasi, nevatthi na natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti ce me assa, nevatthi na natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Hoti tathāgato parammaraṇā iti ce maɱ pucchasi, hoti tathāgato parammaraṇā iti ce me assa, hoti tathāgato parammaraṇā iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā iti ce maɱ pucchasi, na hoti tathāgato parammaraṇā iti ce me assa, na hoti tathāgato parammaraṇā iti te naɱ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Na hoti tathāgato parammaraṇā? Hoti ca na hoti ca tathāgato parammaraṇā iti ce maɱ pucchasi, hoti ca na hoti ca tathāgato parammaraṇā iti ce me assa, hoti ca na hoti ca tathāgato parammaraṇā iti te naɱ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti ca na hoti ca tathāgato parammaraṇā? Neva hoti na na hoti tathāgato parammaraṇā iti ce maɱ pucchasi, iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā iti te naɱ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Neva hoti na na hoti tathāgato parammaraṇā ti? Iti ce maɱ pucchasi "neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā'ti iti te naɱ vyākareyyaɱ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no 'ti'pi me no"ti.

Idaɱ bhikkhave catutthaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ.

64. Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā [PTS Page 28] tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti, amarāvikkhepaɱ, sabbe te imeheva catūhi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

[BJT Page 50]

65. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.
66. Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti dvīhi vatthūhi?

Santi bhikkhave asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaɱ kho panetaɱ bhikkhave vijjati yaɱ aññataro satto tamhā kāyā cavitvā itthattaɱ āgacchati. Itthattaɱ āgato samāno agārasmā anagāriyaɱ pabbajati. Agārasmā anagāriyaɱ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaɱ cetosamādhiɱ phusati, yathāsamāhite citte saññuppādaɱ anussarati tato [page 029] paraɱ nānussarati. So evamāha: "adhiccasamuppanno attā ca loko ca. Taɱ kissa hetu? Ahaɱ hi pubbe nāhosiɱ. So'mhi etarahi ahutvā santattāya1 pariṇato"ti.

Idaɱ bhikkhave paṭhamaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti.

1. Sattattāya, katthaci.

[BJT Page 52]

67. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti?

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaɱsī. So takkapariyāhataɱ vīmaɱsānucaritaɱ sayampaṭibhānaɱ evamāha: "adhiccasamuppanno attā ca loko cā"ti.

Idaɱ bhikkhave dutiyaɱ ṭhānaɱ yaɱ āgamma yaɱ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti.

68. Imehi kho te bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti dvīhi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti, sabbe te imeheva dvīhi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

69. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā [page 030] pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

70. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

71. Tayidaɱ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

[BJT Page 54]

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

72. Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi?

73. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā [page 031] saññīvādā uddhamāghātanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanika saññivādā uddhamāghātanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi?

Rūpī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Arūpī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Neva rūpī na rūpī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Antavā attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Anantavā attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Antavā ca anantavā ca attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Nevantavā1 ca nānantavā ca attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Ekattasaññī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Nānattasaññī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Parittasaññī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Appamāṇasaññī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Ekantasukhī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Ekantadukkhī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Sukhadukkhī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti. Adukkhamasukhī attā hoti arogo parammaraṇā saññīti naɱ paññāpenti.

1. Nevantavā ca. Katthaci

[BJT Page 56]

74. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā saññivādā uddhamāghātanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā saññivādā uddhamāghātanā saññiɱ attānaɱ paññāpenti sabbe te imeheva soḷasahi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

75. Tayidaɱ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

76. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaɱ abhiññā sacchikatvā [page 032] pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

Dutiyabhāṇavāraɱ.

77. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi?

78. 'Rūpī attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti. 'Neva rūpi nārūpī attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti. 'Antavā attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā asaññī'ti naɱ paññāpenti.

[BJT Page 58]

79. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiɱ attānaɱ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

80. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā [page 033] pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

81. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi?

82. "Rūpi attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naɱ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naɱ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naɱ paññāpenti. 'Nevarūpī nārūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naɱ paññāpenti. 'Antavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naɱ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naɱ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naɱ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī"ti naɱ paññāpenti.

83. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiɱ attānaɱ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

84. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

[BJT Page 60]

85. [page 034] santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi?

86. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaɱvādī hoti evaɱdiṭṭhi: 'yato kho bho ayaɱ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

87. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi neso natthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinto hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārā1 hārabhakkho, taɱ tvaɱ na jānāsi na passasi. Tamahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

88. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi. Na so natthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taɱ tvaɱ na jānāsi na passasi. Tamahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

89. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi. Neso natthiti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā2 nānāttasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago. Taɱ tvaɱ na [page 035] jānāsi na passasi. Tamahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho ayaɱ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

1. Kabalīkārāhāra bhakkho, machasaɱ
2. Atthaṅgamā, machasaɱ.

[BJT Page 62]

90. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi. Neso natthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññaṇañcāyatanūpago. Taɱ tvaɱ na jānāsi na passasi. Tamahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

91. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi. Na so natthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho aññā attā sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago taɱ tvaɱ na jānāsi na passasi. Tamhaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaɱ vināsaɱ viditvā paññāpenti.

92. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi. Neso natthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākiñcaññāyatanaɱ samatikkamma santametaɱ paṇītametanti nevasaññānāsaññāyatanūpago. Taɱ tvaɱ na jānāsi na passasi. Tamahaɱ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti parammaraṇā. Ettāvatā kho bho ayaɱ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

93. Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi. Ye hi keci bhikkhave samaṇā vā [PTS Page 36] brāhmaṇā vā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti, sabbe te imeheva sattahi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

94. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

95. Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhamma nibbānavādā sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti pañcahi vatthūhi?

[BJT Page 64]

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaɱvādī hoti evaɱdiṭṭhi ' yato kho bho ayaɱ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho bho ayaɱ attā paramadiṭṭhadhammanibbānaɱ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti.

97. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi. Neso natthīti vadāmi. No ca kho bho ayaɱ attā ettāvatā paramadiṭṭhadhammanibbānaɱ patto hoti taɱ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāmadhammā tesaɱ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā yato [page 037] kho bho ayaɱ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ettāvatā kho bho ayaɱ attā paramadiṭṭhadhammanibbānaɱ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti.

98. Tamañño evamāha: ' atthi kho bho eso attā yaɱ tvaɱ vadesi. Neso natthiti vadāmi. No ca kho bho ayaɱ attā ettāvatā paramadiṭṭhadhammanibbānaɱ patto hoti. Taɱ kissa hetu? Yadeva tattha vitakkitaɱ vicāritaɱ etenetaɱ oḷārikaɱ akkhāyati. Yato kho bho ayaɱ attā vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodībhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ettāvatā kho bho ayaɱ attā paramadiṭṭhadhammanibbānaɱ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti.

99. Tamañño evamāha: 'atthi kho bho eso attā yaɱ tvaɱ vadesi. Neso natthiti vadāmi. No ca kho bho ayaɱ attā ettāvatā paramadiṭṭhadhammanibbānaɱ patto hoti. Taɱ kissa hetu? Yadeva tattha pītigataɱ cetaso ubbillāvitattaɱ etenetaɱ oḷārikaɱ akkhāyati. Yato kho bho ayaɱ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedeti, yantaɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Ettāvatā kho bho ayaɱ attā paramadiṭṭhadhammanibbānaɱ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti.

[BJT Page 66]

100. Tamañño evamāha: 'atthi kho bho eso attā, yaɱ tvaɱ vadesi, neso natthiti vadāmi. No ca kho bho ayaɱ attā ettāvatā paramadiṭṭhadhammanibbānaɱ patto hoti. Taɱ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo etenetaɱ oḷārikaɱ akkhāyati. Yato kho bho ayaɱ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā1 adukkhamasukhaɱ [page 038] upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, ettāvatā kho bho ayaɱ attā paramadiṭṭhadhammanibbānaɱ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti.

101. Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti pañcahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti, sabbe te imeheva pañcahi vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

102. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

103. Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

104. Tayidaɱ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaɱ gahitā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ [page 039] na parāmasati. Aparāmasato cassa paccattaɱ yeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādā vimutto bhikkhave tathāgato.

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

105. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaɱ vā aññatarena. Natthi ito bahiddhā.

1. Atthaṅgamā, kesuci potthakesu.

[BJT Page 68]

106. Tayidaɱ bhikkhave tathāgato pajānāti: ime diṭṭhiṭṭhānā evaɱ āgatā evaɱ parāmaṭṭhā evaɱgatikā bhavissanti evaɱabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraɱ pajānāti. Tañca pajānanaɱ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ viditvā anupādāvimutto bhikkhave tathāgato.

107. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaɱ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaɱ vaṇṇaɱ sammā vadamānā vadeyyuɱ.

108. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataɱ attānañca lokañca paññāpenti catūhi [page 040] vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhāgatānaɱ paritasitavipphanditameva.

109. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ asassataɱ attānañca lokañca paññāpenti catūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇahāgatānaɱ paritasitavipphanditameva.

110. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catūhi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhāgatānaɱ paritasitavipphanditameva.

111. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha1 tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ catūhi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ taṇhāgatānaɱ paritasitavipphanditameva.

1. Tatra tatra. Kesuci potthakesu

[BJT Page 070]

112. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ parisitavipphanditameva.

113. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphanditameva.

114. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphanditameva.

115. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphanditameva.

116. [page 041] tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññīvādā uddhamāghātanā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphanditameva.

117. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphandimeva.

118. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti pañcahi vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphanditameva.

119. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphanditameva.

[BJT Page 72]

120. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ ajānataɱ apassataɱ vedayitaɱ, taṇhāgatānaɱ paritasitavipphanditameva.

121. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā [page 042] sassataɱ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

122. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

123. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

124. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ catūhi vatthuhi, tadapi phassapaccayā.

125. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi phassapaccayā.

126. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.

127. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi, tadapi phassapaccayā.

128. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, tadapi phassapaccayā.

[BJT Page 74]

129. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññivādā uddhamāghātanā nevasaññiɱ nāsaññiɱ attānaɱ paññāpeti aṭṭhahi vatthūhi, tadapi phassapaccayā.

130. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi, tadapi phassapaccayā.

131. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti pañcahi vatthūhi, tadapi phassapaccayā.

132. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā [page 043] aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.

133. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.

134. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataɱ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

135. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaɱ sassataɱ ekaccaɱ asassataɱ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

136. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaɱ lokassa paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

137. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaɱ puṭṭhā samānā vācāvikkhepaɱ āpajjanti amarāvikkhepaɱ catūhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

[BJT Page 76]

138. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaɱ attānañca lokañca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

139. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

140. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā [page 044] saññīvādā uddhamāghātanā saññiɱ attānaɱ paññāpenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

141. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

142. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

143. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

144. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaɱ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

145. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

146. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaɱvedissantīti netaɱ ṭhānaɱ vijjati.

[BJT Page 78]

147. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataɱ attānañca lokañca paññāpenti catuhi vatthūhi, ye'pi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā, ye'pi te samaṇabrāhmaṇā antānantikā, ye'pi te samaṇabrāhmaṇā amarāvikkhepikā, ye'pi te [page 045] samaṇabrāhmaṇā adhiccasamuppannikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, ye'pi te samaṇabrāhmaṇā ucchedavādā, ye'pi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā, ye'pi te samaṇabrāhmaṇā aparantakappikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca, pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaɱvedenti. Tesaɱ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Yato kho bhikkhave bhikkhu channaɱ phassāyatanānaɱ samudayaɱ ca atthagamaɱ ca assādaɱ ca ādīnavaɱ ca nissaraṇaɱ ca yathābhūtaɱ pajānāti, ayaɱ imehi sabbeheva uttaritaraɱ pajānāti.

148. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. ) Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )* Seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaɱ udakadahaɱ otthareyya, tassa evamassa: "ye kho keci imasmiɱ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti). Ettha pariyāpannā [page 046] antojālīkatā 'va ummujjamānā ummujjanti, (nimujjamānā nimujjantī"ti)* evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimmujjamānā nimujjanti. )* Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*

*()Ciṇhantarita padāni potthakesu na dissanti.

[BJT Page 80]

149. Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naɱ dakkhinti devamanussā. Kāyassa bhedā uddhaɱ jīvitapariyādānā na naɱ dakkhinti devamanussā.

Seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibaddhāni, sabbāni tāni tadanvayāni bhavanti, evameva kho bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naɱ dakkhinti devamanussā. Kāyassa bhedā uddhaɱ jīvitapariyādānā na naɱ dakkhinti devamanussā'ti.

150. Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: 'acchariyaɱ bhante, abbhutaɱ bhante, ko nāmāyaɱ bhante dhammapariyāyo?'Ti.

"Tasmātiha tvaɱ ānanda imaɱ dhammapariyāyaɱ atthajālanti'pi naɱ dhārehi. Dhammajālanti'pi naɱ dhārehi. Brahmajālanti'pi naɱ dhārehi. Diṭṭhijālanti'pi naɱ dhārehi. Anuttaro saṅgāmavijayo'ti'pi naɱ dhārehī"ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Imasmiɱ ca pana veyyākaraṇasmiɱ bhaññamāne dasasahassī lokadhātu akampitthāti.

Brahmajālasuttaɱ niṭṭhitaɱ paṭhamaɱ.

[BJT Page 82]

2

[page 047]
Sāmaññaphalasuttaɱ

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto tadahuposathe paṇṇarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto tadahuposathe udānaɱ udānesi:

"Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. Kannu khvajja samaṇaɱ vā brāhmaṇaɱ vā payirupāseyyāma yanno payirupāsato cittaɱ pasīdeyyā"ti

2. Evaɱ vutte aññataro rājāmacco rājānaɱ māgadhaɱ ajātasattuɱ vedehiputtaɱ etadavoca: 'ayaɱ deva pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaɱkaro1 sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taɱ devo pūraṇaɱ kassapaɱ payirupāsatu. Appevanāma devassa pūraṇaɱ kassapaɱ payirupāsato cittaɱ pasīdeyyā'ti. Evaɱ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

3. Aññataro'pi kho rājāmacco rājānaɱ māgadhaɱ ajātasattuɱ vedehiputtaɱ etadavoca: 'ayaɱ deva [page 048] makkhalī gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaɱkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taɱ devo makkhaliɱ gosālaɱ payirupāsatu. Appevanāma devassa makkhaliɱ gosālaɱ payirupāsato cittaɱ pasīdeyyā'ti. Evaɱ vutte rājā māgadho ajātasattu tuṇhī ahosi.

1. Titthakaro, bahusu.

[BJT Page 84]

4. Aññataro'pi kho rājāmacco rājānaɱ māgadhaɱ ajātasattuɱ vedehiputtaɱ etadavoca: 'ayaɱ deva ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaɱkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taɱ devo ajitaɱ kesakambalaɱ payirupāsatu. Appevanāma devassa ajitaɱ kesakambalaɱ payirupāsato cittaɱ pasīdeyyā'ti. Evaɱ vutte rājā māgadho ajātasattu tuṇhī ahosi.

5. Aññataro'pi kho rājāmacco rājānaɱ māgadhaɱ ajātasattuɱ vedehiputtaɱ etadavoca: 'ayaɱ deva pakudho kaccāyano1 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaɱkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taɱ devo pakudhaɱ kaccāyanaɱ payirupāsatu. Appevanāma devassa pakudhaɱ kaccāyanaɱ payirupāsato cittaɱ pasīdeyyā'ti. Evaɱ vutte rājā māgadho ajātasattu tuṇhī ahosi.

6. Aññataro'pi kho rājāmacco rājānaɱ māgadhaɱ ajātasattuɱ vedehiputtaɱ etadavoca: 'ayaɱ deva sañjayo beḷaṭṭhaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaɱkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taɱ devo sañjayaɱ beḷaṭṭhaputtaɱ payirupāsatu. Appevanāma devassa sañjayaɱ beḷaṭṭhaputtaɱ payirupāsato cittaɱ pasīdeyyā'ti. Evaɱ vutte rājā māgadho ajātasattu tuṇhī ahosi.

7. Aññataro'pi kho rājāmacco rājānaɱ māgadhaɱ ajātasattuɱ vedehiputtaɱ etadavoca: 'ayaɱ deva [page 049] nigaṇṭho nātaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaɱkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taɱ devo nigaṇṭhaɱ nātaputtaɱ payirupāsatu. Appevanāma devassa nigaṇṭhaɱ nātaputtaɱ payirupāsato cittaɱ pasīdeyyā'ti. Evaɱ vutte rājā māgadho ajātasattu tuṇhī ahosi.

8. Tena kho pana samayena jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa avidūre tuṇhībhūto nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto jīvakaɱ komārabhaccaɱ etadavoca: 'tvaɱ pana samma jīvaka kiɱ tuṇhī?'Ti.

1. Kaccāno, katthaci.

[BJT Page 86]

"Ayaɱ deva bhagavā arahaɱ sammāsambuddho amhākaɱ ambavane viharati mahatā bhikkhusaṅghena saddhiɱ aḍḍhateḷasehi bhikkhusatehi. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'iti pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. Taɱ devo bhagavantaɱ payirupāsatu. Appevanāma devassa bhagavantaɱ payirupāsato cittaɱ pasīdeyyā"ti.

"Tena hi samma jīvaka hatthiyānāni kappāpehī"ti.

9. 'Evaɱ devā'ti kho jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā1 pañcamattāni hatthinikāsatāni2 kappāpetvā rañño ca ārohanīyaɱ nāgaɱ, rañño māgadhassa ajātasattussa vedehiputtassa paṭivedesi: 'kappitāni kho te deva hatthiyānāni yassa'dāni kālaɱ maññasī'ti.

Atha kho rājā māgadho ajātasattu vedehiputto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaɱ nāgaɱ abhirūhitvā ukkāsu dhāriyāmānāsu rājagahamhā niyyāsi mahacca rājānubhāvena. Yena jīvakassa komārabhaccassa ambavanaɱ tena pāyāsi.

10. Atha kho rañño māgadhassa ajātasattussa vedehiputtassa avidūre ambavanassa ahudeva bhayaɱ ahu chambhitattaɱ ahu lomahaɱso. Atha kho rājā māgadho [page 050] ajātasattu vedehiputto bhīto saɱviggo lomahaṭṭhajāto jīvakaɱ komārabhaccaɱ etadavoca: 'kacci maɱ samma jīvaka na vañcesi? Kacci maɱ samma jīvaka na palambhesi? Kacci maɱ samma jīvaka na paccatthikānaɱ desi? Kathaɱ hi nāma tāva mahato bhikkhusaṅghassa aḍḍhateḷasānaɱ bhikkhusatānaɱ neva khipitasaddo bhavissati na ukkāsitasaddo na nigghoso?'Ti.

"Mā bhāyi mahārāja3 na taɱ deva vañcemi. Na taɱ deva palambhemi. Na taɱ deva paccatthikānaɱ demi. Abhikkama mahārāja, abhikkama mahārāja. Ete maṇḍalamāḷe4 dīpā jhāyantī"ti.

1. Paṭissuṇitvā, machasaɱ.
2. Hatthikā, sī. Hatthiniyā, katthaci.
3. Mā hāyi mahārāja mā bhāyi mahārāja, sitri.
4. Maṇḍalasāḷe, machasaɱ.

[BJT Page 88]

11. Atha kho rājā māgadho ajātasattu vedehiputto yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko'va yena maṇḍalamāḷassa dvāraɱ tenupasaṅkami. Upasaṅkamitvā jīvakaɱ komārabhaccaɱ etadavoca: kahaɱ pana samma jīvaka bhagavā?Ti.

"Eso mahārāja bhagavā. Eso mahārāja bhagavā majjhimaɱ thambhaɱ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassā"ti.

12. Atha kho rājā māgadho ajātasattu vedehiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ dhito kho rājā māgadho ajātasattu vedehiputto tuṇhībhūtaɱ tuṇhībhūtaɱ bhikkhusaṅghaɱ anuviloketvā rahadamiva vippasannaɱ, udānaɱ udānesi: 'iminā me upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato'ti.

"Āgamā kho tvaɱ mahārāja yathāpemaɱ"ti?

"Piyo me bhante udāyibhaddo1 kumāro. Iminā me bhante upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato"ti.

13. Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaɱ abhivādetvā bhikkhusaṅghassa añjalimpaṇāmetvā [page 051] ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā māgadho ajātasattu vedehiputto bhagavantaɱ etadavoca: "puccheyyāmahaɱ bhante bhagavantaɱ kiñcideva desaɱ, sace me bhagavā okāsaɱ karoti pañhassa veyyākaraṇāyā"ti.

"Puccha mahārāja yadākaṅkhasī"ti.

14. "Yathā nu kho imāni bhante puthusippāyatanāni seyyathīdaɱ2: hatthārohā assārohā rathikā dhanuggahā3 celakā calakā piṇḍadāyakā4 uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā5 āḷārikā6 kappakā nahāpakā7 sūdā8 mālākārā9 rajakā pesakārā naḷakārā10 kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni11 puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. 12 Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti14 sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho bhante evameva15 diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetunti". 16

1. Udayabhaddo, kesuvi.
2. Seyyathīdaɱ, machasaɱ.
3. Dhanuggāhā, sitri.
4. Dosikā, sitira. Dāsaka [PTS]
5. Dāsikaɱ, machasaɱ.
6. Ālārikā, sitira.
7. Nahāpakaɱ, machasaɱ. Nahāpikā, syā.
8. Sūrā, machasaɱ.
9. Māla, machasaɱ.
10. Nāla, syā.
11. Gatāni, sī. [I.]
12. Pinenti, machasaɱ. Pīṇenti, syā (sabbattha)
13. Samaṇabrāhmaṇesu, sī. [I.] Sītira.
14. Patiṭṭha, sī. [I]
15. Evamevaɱ, (katthaci. )
16. Paññāpenti, sī. [I.]

[BJT Page 90]

15. "Abhijānāsi no tvaɱ mahārāja imaɱ pañhaɱ aññe samaṇabrāhmaṇe pucchitā"ti.

"Abhijānāmahaɱ bhante imaɱ pañhaɱ aññe samaṇabrāhmaṇe pucchitā"ti.

"Yathākathaɱ pana te mahārāja byākariɱsu, sace te agaru bhāsassū"ti.

"Na kho me bhante garu yatthassa bhagavā vā nisinno bhagavantarūpo vā"ti. [page 052] "tena hi mahārāja bhāsassū"ti.

16. "Ekamidāhaɱ bhante samayaɱ yena pūraṇo kassapo tenupasaṅkamiɱ. Upasaṅkamitvā pūraṇena kassapena saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho ahaɱ bhante pūraṇaɱ kassapaɱ etavocaɱ: yathā nu kho imāni bho kassapa puthusippāyatanāni seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho kassapa evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetunti".

17. Evaɱ vutte bhante pūraṇo kassapo maɱ etadavoca: karoto kho mahārāja kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamayato1 kilamāpayato phandayato phandāpayato pāṇamatipātayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato karoto na karīyati pāpaɱ. Khurapariyantena ce'pi cakkena yo imissā paṭhaviyā2 pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, natthi tato nidānaɱ pāpaɱ, natthipāpassa āgamo. Dakkhiṇañce'pi gaṅgāya3 tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaɱ pāpaɱ, natthi pāpassa āgamo. Uttarañce'pi gaṅgāya3 tīraɱ gaccheyya dadanto dāpento yajanto yajāpento, natthi tato nidānaɱ puññaɱ, natthi puññassa āgamo. [page 053] dānena damena saɱyamena saccavajjena natthi puññaɱ natthi puññassa āgamo'ti.

1. Kilamato, kesuci.
2. Karato phandato, [PTS]
3. Gaɱgātīraɱ, [PTS]

[BJT Page 92]

Itthaɱ kho me bhante pūraṇo1 kassapo sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno akiriyaɱ byākāsi. 2

Seyyathāpi bhante ambaɱ vā puṭṭho labujaɱ byākareyya2 labujaɱ vā puṭṭho ambaɱ byākareyya2, evameva kho me bhante pūraṇo1 kassapo sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno akiriyaɱ byākāsi. 2

Tassa mayhaɱ etadahosi: 'kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyā'ti. So kho ahaɱ bhante pūraṇassa kassapassa bhāsitaɱ neva abhinandiɱ nappaṭikkosiɱ. 3 Anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tameva vācaɱ anuggaṇhanto4 anikujjanto5 uṭṭhāyāsanā pakkāmiɱ. 6

18. Ekamidāhaɱ bhante samayaɱ yena makkhalī gosālo tenupasaɱkamiɱ. Upasaɱkamitvā makkhalinā gosālena7 saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇiyaɱ8 vītisāretvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho ahaɱ bhante makkhaliɱ gosālaɱ9 etadavocaɱ:10 'yathā nu kho imāni bho gosāla puthusippāyatanāni seyyathīdaɱ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetunti".

19. Evaɱ vutte bhante makkhali gosālo maɱ etadavoca: 'natthi mahārāja hetu natthi paccayo sattānaɱ saɱkilesāya. Ahetu appaccayā sattā saɱkilissanti. Natthi hetu natthi paccayo sattānaɱ visuddhiyā. Ahetu appaccayā sattā visujjhanti. Natthi attakāre natthi parakāre natthi purisakāre natthi balaɱ natthi viriyaɱ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaɱ paṭisaɱvedenti.

Cuddasa [page 054] kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni, pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca.

1. Purāṇo, machasaɱ.
2. Vyā, [PTS]
3. Napaṭikkosiɱ, [PTS]
4. Anugaṇhanto, [PTS]
5. Anikkujjanto, machasaɱ. Syā.
6. Pakkāmiɱ, machasaɱ.
7. Makkhaligosālena, [PTS]
8. Sāraṇīyaɱ, machasaɱ
9. Makkhaligosālaɱ, [PTS]
10. Etadavoca, [PTS]
11. Paññāpenti [PTS]

[BJT Page 94]

Dvaṭṭhi paṭipadā, dvaṭṭhantarakappo, chaḷabhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiɱsa nirayasate, chattiɱsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta pavuṭasatāni, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cūḷāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.

Tattha natthi imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmīti paripakkaɱ vā kammaɱ phussa phussa byantī karissāmīti hevaɱ natthi. Doṇamite sukhadukkhe pariyantakate. Saɱsāre natthi hāyanavaḍḍhane, natthi ukkaɱsāvakaɱse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paḷeti, evameva bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissantīti.

Itthaɱ kho me bhante makkhalī gosālo sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno saɱsārasuddhiɱ byākāsi. Seyyathāpi bhante ambaɱ vā puṭṭho labujaɱ byākareyya, labujaɱ vā puṭṭho ambaɱ byākareyya, evameva kho me bhante makkhalī gosālo sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno saɱsārasuddhiɱ byākāsi. Tassa mayhaɱ bhante etadahosi: kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyāti. So kho ahaɱ bhante makkhalissa [page 055] gosālassa bhāsitaɱ neva abhinandiɱ nappaṭikkosiɱ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tameva vācaɱ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiɱ.

20. Ekamidāhaɱ bhante samayaɱ yena ajito kesakambalo1 tenupasaṅkamiɱ. Upasaṅkamitvā ajitena kesakambalena2 saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇīyaɱ3 vītisāretvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho ahaɱ bhante ajitaɱ kesakambalaɱ4 etadavocaɱ:5 'yathā nu kho imāni bho ajita puthusippāyatanāni seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetunti?"8.

1. Kesakambalī, katthaci.
2. Kesakambalinā, katthaci
3. Sāraṇīyaɱ. Machasaɱ.
4. Kesakambaliɱ, katthaci
5. Etadavoca, katthaci.
6. Seyyathīdaɱ, machasaɱ.
7. Kho ajito, katthaci
8. Paññāpenti, machasaɱ.

[BJT Page 96]

Evaɱ vutte bhante ajito kesakambalo1 maɱ etadavoca: "natthi mahārāja dinnaɱ. Natthi yiṭṭhaɱ. Natthi hutaɱ. Natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko. Natthi ayaɱ loko. Natthi paro2 loko. Natthi mātā. Natthi pitā. Natthi sattā opapātikā. Natthi loke samaṇabrāhmaṇā sammaggatā3 sammāpaṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaɱ puriso yadā kālaɱ karoti, paṭhavī paṭhavikāyaɱ anupeti anupagacchati. Āpo āpokāyaɱ anupeti anupagacchati. Tejo tejokāyaɱ anupeti anupagacchati. Vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ induyāni saɱkamanti. Āsandipañcamā purisā mataɱ ādāya gacchanti. Yāva āḷahanā padāni paññāyanti. Kāpotakāni aṭṭhīni bhavanti. Bhasmantā āhutiyo. Dattupaññattaɱ yadidaɱ dānaɱ. Tesaɱ tucchaɱ musā vilāpo ye keci atthikavādaɱ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti parammaraṇā"ti.

Itthaɱ kho me bhante ajito kesakambalo sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno ucchedaɱ byākāsi. Seyyathāpi bhante ambaɱ vā puṭṭho labujaɱ [page 056] byākareyya, labujaɱ vā puṭṭho ambaɱ byākareyya, evameva kho bhante ajito kesakambalo sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno ucchedaɱ byākāsi.

Tassa mayhaɱ bhante etadahosi: 'kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyā'ti so kho ahaɱ bhante ajitassa kesakambalassa bhāsitaɱ neva abhinandiɱ nappaṭikkosiɱ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tameva vācaɱ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiɱ.

1. Kesakambali, [PTS]
2. Paraloko, katthaci.
3. Samaggatā, samaggagatā, machasaɱ.

[BJT Page 98]

21. Ekamidāhaɱ bhante samayaɱ yena pakudho kaccāyano tenupasaṅkamiɱ. Upasaṅkamitvā pakudhena kaccāyanena saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho ahaɱ bhante pakudhaɱ kaccāyanaɱ etadavocaɱ: yathā nu kho imāni bho kaccāyana puthusippāyatanāni, seyyathīdaɱ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho kaccāyana evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetu?Nti.

Evaɱ vutte bhante pakudho kaccāyano maɱ etadavoca: "sattime mahārāja kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaɱ vyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattame. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaɱ vyābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Yo'pi tiṇhena satthena sīsaɱ chindati, na koci kañci jīvitā voropeti. Sattannaɱ yeva kāyānamantarena satthaɱ vivaramanupatatī"ti.

[page 057] itthaɱ kho me bhante pakudho kaccāyano sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno aññena aññaɱ byākāsi. Seyyathāpi bhante ambaɱ vā puṭṭho labujaɱ byākareyya, labujaɱ vā puṭṭho ambaɱ byākareyya, evameva kho me bhante pakudho kaccāyano sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno aññena aññaɱ byākāsi.

Tassa mayhaɱ bhante etadahosi: kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyā?Ti. So kho ahaɱ bhante pakudhassa kaccāyanassa bhāsitaɱ neva abhinandiɱ. Nappaṭikkosiɱ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tameva vācaɱ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiɱ.

22. Ekamidāhaɱ bhante samayaɱ yena nigaṇṭho nātaputto tenupasaṅkamiɱ. Upasaṅkamitvā nigaṇṭhena nātaputtena saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho ahaɱ bhante nigaṇṭhaɱ nātaputtaɱ etadavocaɱ:

[BJT Page 100]

"Yathā nu kho imāni bho aggivessana puthusippāyatanāni, seyyathīdaɱ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho bho aggivessana evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetu"?Nti

Evaɱ vutte bhante nigaṇṭho nātaputto maɱ etadavoca: "idha mahārāja nigaṇṭho cātuyāmasaɱvarasaɱvuto hoti. Kathañca mahārāja nigaṇṭho cātuyāmasaɱvarasaɱvuto hoti? Idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyuto ca, sabbavāridhuto ca, sabbavāriphuṭo 1ca. Evaɱ kho mahārāja nigaṇṭho cātuyāmasaɱvarasaɱvuto hoti. Yato kho mahārāja nigaṇṭho evaɱ cātuyāmasaɱvarasaɱvuto hoti, ayaɱ vuccati mahārāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cā"ti.

[page 058] itthaɱ kho me bhante nigaṇṭho nātaputto sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno cātuyāmasaɱvaraɱ byākāsi. Seyyathāpi bhante ambaɱ vā puṭṭho labujaɱ byākareyya, labujaɱ vā puṭṭho ambaɱ byākareyya, evameva kho bhante nigaṇṭho nātaputto sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno cātuyāmasaɱvaraɱ byākāsi.

Tassa mayhaɱ bhante etadahosi: kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyā?'Ti. So kho ahaɱ bhante nigaṇṭhassa nātaputtassa bhāsitaɱ neva abhinandiɱ. Nappaṭikkosiɱ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tameva vācaɱ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiɱ.

23. Ekamidāhaɱ bhante samayaɱ yena sañjayo belaṭṭhiputto2 tenupasaṅkamiɱ. Upasaṅkamitvā sañjayena belaṭṭhiputtena saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinno kho ahaɱ bhante sañjayaɱ belaṭṭhiputtaɱ etadavocaɱ: "yathā nu kho imāni bho sañjaya puthusippāyatanāni, seyyathīdaɱ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu kho sañjaya evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetu"?Nti

1. Phuṭṭho, [PTS] Phuḍo (jenamāgadhī).
2. Belaṭṭhaputto, katthaci.

[BJT Page 102]

Evaɱ vutte bhante sañjayo belaṭṭhiputto maɱ etadavoca: 'atthi paro loko?'Ti iti ce maɱ pucchasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi paro loko?'Ti iti ce maɱ pucchasi, 'natthi paro loko'ti iti ce me assa, 'natthi paro loko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?'Ti iti ce maɱ pucchasi, 'atthi ca natthi ca paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi paro loko?'Ti iti ce maɱ pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa, 'nevatthi na natthi paro loko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sattā opapātikā?'Ti iti ce maɱ pucchasi, 'atthi sattā opapātikā'ti iti ce me assa, 'atthi sattā opapātikā'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sattā opapātikā?'Ti iti ce maɱ pucchasi, 'atthi ca natthi ca sattā opapātikā'ti iti ce me assa, 'atthi ca natthi ca sattā opapātikā'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sattā opapātikā?'Ti iti ce maɱ pucchasi, 'nevatthi na natthi sattā opapātikā'ti iti ce me assa, 'nevatthi na natthi sattā opapātikā'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko?'Ti iti ce maɱ pucchasi, 'atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti ce me assa, 'atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko?'Ti iti ce maɱ pucchasi, 'natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti ce me assa, 'natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko?'Ti iti ce maɱ pucchasi, 'atthi ca natthi ca sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti ce me assa, 'atthi ca natthi ca sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko?'Ti iti ce maɱ pucchasi, 'nevatthi na natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti ce me assa, 'nevatthi na natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti tathāgato [page 059] parammaraṇā?'Ti iti ce maɱ pucchasi, 'hoti tathāgato parammaraṇā'ti iti ce me assa, 'hoti tathāgato parammaraṇā'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. ' Na hoti tathāgato parammaraṇā?'Ti iti ce maɱ pucchasi, 'na hoti tathāgato parammaraṇā'ti iti ce me assa, 'na hoti tathāgato paramaraṇā'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti ca na hoti ca tathāgato parammaraṇā?'Ti iti ce maɱ pucchasi, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti ce me assa, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Neva hoti na na hoti tathāgato parammaraṇā?'Ti iti ce maɱ pucchasi, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti te naɱ byākareyyaɱ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no'ti.

Itthaɱ kho me bhante sañjayo belaṭṭhiputto sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno vikkhepaɱ byākāsi. Seyyathāpi bhante ambaɱ vā puṭṭho labujaɱ byākareyya, labujaɱ vā puṭṭho ambaɱ byākareyya, evameva kho bhante sañjayo belaṭṭhiputto sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno vikkhepaɱ byākāsi.

Tassa mayhaɱ bhante etadahosi: ayañca imesaɱ samaṇabrāhmaṇānaɱ sabbabālo sabbamūḷho. Kathaɱ hi nāma sandiṭṭhikaɱ sāmaññaphalaɱ puṭṭho samāno vikkhepaɱ byākarissati?Ti. Tassa mayhaɱ bhante etadahosi: kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ apasādetabbaɱ maññeyyā?Ti. So kho ahaɱ bhante sañjayassa belaṭṭhiputtassa bhāsitaɱ neva abhinandiɱ. Nappaṭikkosiɱ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaɱ anicchāretvā tameva vācaɱ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiɱ.

[BJT Page 104]

24. So 'haɱ bhante bhagavantampi pucchāmi: yathā nu kho imāni bhante puthusippāyatanāni, seyyathīdaɱ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaɱgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaɱ sippaphalaɱ upajīvanti. Te tena attānaɱ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraɱ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaɱ dakkhiṇaɱ patiṭṭhāpenti sovaggikaɱ sukhavipākaɱ saggasaɱvattanikaɱ. Sakkā nu [page 060] kho me bhante evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetu"?Nti

"Sakkā mahārāja ". Tena hi mahārāja taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naɱ byākareyyāsi".

25. "Taɱ kimmaññasi, mahārāja, idha te assa puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. Tassa evamassa: 'acchariyaɱ vata bho, abbhutaɱ vata bho, puññānaɱ gati puññānaɱ vipāko. Ayaɱ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaɱ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. So vatassāhaɱ puññāni kareyyaɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

So aparena samayena kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya. So evaɱ pabbajito samāno kāyena saɱvuto vihareyya, vācāya saɱvuto vihareyya, manasā saɱvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

Tañce te purisā evamāroceyyuɱ: 'yagghe deva jāneyyāsi, yo te puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako, so deva kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. So evaɱ pabbajito samāno kāyena saɱvuto viharati, vācāya saɱvuto viharati, manasā saɱvuto viharati, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaɱ evaɱ vadeyyāsi: etu me bho so puriso. Punadeva hotu dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako"ti.

[BJT Page 106]

"No hetaɱ bhante. Atha kho naɱ mayameva [page 061] abhivādeyyāmapi, paccuṭṭheyyāmapi, āsanenapi nimanteyyāma. Abhinimanteyyāmapi naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiɱ saɱvidaheyyāmā"ti.

"Taɱ kimmaññasi mahārāja, yadi evaɱ sante hoti vā sandiṭṭhikaɱ sāmaññaphalaɱ no vā?"Ti.

"Addhā kho bhante evaɱ sante hoti sandiṭṭhikaɱ sāmaññaphalaɱ"ti.

"Idaɱ kho te mahārāja mayā paṭhamaɱ diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññatta"nti.

26. "Sakkā pana bhante aññampi evameva diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññapetu?"Nti.

"Sakkā mahārāja. Tena hi mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naɱ byākareyyāsi. Taɱ kimmaññasi mahārāja idha te assa puriso kassako gahapatiko kārakārako rāsivaḍḍhako, tassa evamassa: "acchariyaɱ vata bho abbhutaɱ vata bho puññānaɱ gati puññānaɱ vipāko. Ayaɱ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaɱ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa kassako gahapatiko kārakārako rāsivaḍḍhako. So vatassāhaɱ puññāni kareyyaɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya. So evaɱ pabbajito samāno kāyena saɱvuto vihareyya, vācāya saɱvuto vihareyya, manasā saɱvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

Taɱ ce te purisā evamāroceyyuɱ: 'yagghe deva jāneyyāsi. Yo te puriso kassako gahapatiko kārakārako rāsivaḍḍhako, so deva kesamassuɱ ogāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. So evaɱ pabbajito samāno kāyena saɱvuto viharati vācāya saɱvuto viharati, manasā saɱvuto viharati, [page 062] ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaɱ evaɱ vadeyyāsi: 'etu me bho so puriso. Punadeva hotu kassako gahapatiko kārakārako rāsivaḍḍhako'ti?

[BJT Page 108]

"No hotaɱ bhante. Atha kho naɱ mayameva abhivādeyyāmapi paccuṭṭheyyāmapi, āsanenapi nimanteyyāma, abhinimanteyyāmapi naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiɱ saɱvidaheyyāmā"ti.

"Taɱ kimmaññesi mahārāja, yadi evaɱ sante hoti vā sandiṭṭhikaɱ sāmaññaphalaɱ no vā?"Ti.

"Addhā kho bhante evaɱ sante hoti sandiṭṭhikaɱ samāññaphala"nti.

"Idaɱ kho te mahārāja mayā dutiyaɱ diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññattanti".

27. "Sakkā pana bhante aññampi diṭṭheva dhamme sandiṭṭhikaɱ sāmaññaphalaɱ paññāpetuɱ imehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇitatarañcā?"Ti

"Sakkā mahārāja. Tena hi mahārāja suṇohi sādhukaɱ manasi karohi bhāsissāmī"ti.

"Evaɱ bhante"ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi.
28. Bhagavā etadavoca: "idha mahārāja tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ. Brahmacariyaɱ pakāseti.

29. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ [page 063] sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT Page 110]

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.

29. Kathañca mahārāja bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. [page 064] amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
[BJT Page 112]

30. Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

31. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 [page 065] paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

[BJT Page 114]

33. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

34. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

35. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti [page 066] evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 116]

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā [page 067] viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

[BJT Page 118]

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [page 068] micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

[BJT Page 120]

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhumivālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [page 069] micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

46. Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

[BJT Page 122]

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

48. Sa kho1 so mahārāja bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmitto na [page 070] kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho mahārāja bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho mahārāja bhikkhu sīlasampanno hoti.

49. Kathañca mahārāja bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghāṇindriyaɱ ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho mahārāja bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

[BJT Page 124]

50. Kathañca mahārāja bhikkhu satisampajaññena samannāgato hoti? Idha mahārāja bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho [page 071] mahārāja bhikkhu satisampajaññena samannāgato hoti.

51. Kathañca mahārāja bhikkhu santuṭṭho hoti? Idha mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho mahārāja bhikkhu santuṭṭho hoti.

52. So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇīdhāya parimukhaɱ satiɱ upaṭṭhapetvā.

53. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasannacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 126]

54. Seyyathāpi mahārāja puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. [page 072] tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

55. Seyyathāpi mahārāja puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

56. Seyyathāpi mahārāja puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

57. Seyyathāpi mahārāja puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So [page 073] tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

[BJT Page 128]

59. Seyyathāpi mahārāja puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

60. Evameva kho mahārāja bhikkhu yathā guṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

61. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.

62. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanteti1 parisanneti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

63. [page 074] seyyathāpi mahārāja dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya3 sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho mahārāja bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti. Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

1. Abhisandeti sīmu, machasaɱ.
2. Parisandeti. Sīmu, machasaɱ.
3. Sandeyya. Sīmu, machasaɱ.

[BJT Page 130]

64. Puna ca paraɱ mahārāja bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

65. Seyyathāpi mahārāja udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa -

Evameva kho mahārāja bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti [page 075] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

66. Puna ca paraɱ mahārāja bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati.

So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

67. Seyyathāpi mahārāja uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni1 tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni3 paripūrāni, paripphuṭāni nāssā4 kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa.

1. Anto nimugga posinī, bau. Sa. Sa.
2. Abhisandāni, bau. Sa. Sa.
3. Parisandāni, lau. Sa. Sa.
4. Nāssa, bahusu.

[BJT Page 132]

Evameva kho mahārāja bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

68. Puna ca paraɱ mahārāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena [page 076] pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Seyyathāpi mahārāja puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho mahārāja bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

69. Puna ca paraɱ mahārāja so bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti.

70. Seyyathāpi mahārāja maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā"ti.

[BJT Page 134]

Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. [page 077] idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

71. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya1 cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ,

Seyyathāpi mahārāja puriso muñjamhā isikaɱ2 pavāheyya3. Tassa evamassa: ayaɱ muñjo ayaɱ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti4.

Seyyathāpi vā pana mahārāja puriso asiɱ kosiyā pavāheyya. Tassa evamassa: "ayaɱ asi ayaɱ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.

Seyyathāpi vā pana mahārāja puriso ahaɱ karaṇḍā uddhareyya. Tassa evamassa: "ayaɱ ahi ayaɱ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti5.

Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ. Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

1. Abhinimmināya. Bausasa.
2. Īsikaɱ. Bausasa.
3. Pabbābheyya. Bausasa.
4. Pabbāḷahā. Bausasa.
5. Uddharito. Syā.

[BJT Page 136]

72. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. [page 078] so anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve [page 079] pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti.

[BJT Page 138]

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

74. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

75. Seyyathāpi mahārāja puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

76. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. [page 080] sadosaɱ vā cittaɱ sadosaɱ cittatanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

77. Seyyathāpi mahārāja itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya -

[BJT Page 140]

Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti.

So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti*. [page 081] anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

78. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaɱmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

79. Seyyathāpi mahārāja puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya tamhā'pi gāmā aññaɱ gāmaɱ gaccheyya. So tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya. Tassa evamassa: 'ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇahī ahosiɱ. Tamhāpi gāmā agacchiɱ tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. So'mpi tamhā [page 082] gāmā sakaññeva gāmaɱ paccāgato'ti.

[BJT Page 142]

Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

80. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena [page 083] satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT Page 144]

81. Seyyathāpi mahārāja majjhe siɱghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake nisinne'pi, tassa evamassa: ete manussā gehaɱ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siɱghāṭake nisinnā'ti.

Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

82. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ [page 084] pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ
Pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyāti pajānāti.

[BJT Page 146]

83. Seyyathāpi mahārāja pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati, bhavāsavā'pī cittaɱ vimuccati, avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

[page 085] idaɱ kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja sandiṭṭhikā sāmaññaphalā aññaɱ sandiṭṭhikaɱ sāmaññaphalaɱ uttaritaraɱ vā paṇītataraɱ vā natthīti.

84. Evaɱ vutte rājā māgadho ajātasattu vedehiputto bhagavantaɱ etadavoca: 'abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathāpi bhante nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Accayo maɱ bhante accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ yo'haɱ pītaraɱ dhammikaɱ dhammarājānaɱ issariyassa kāraṇā jīvitā voropesiɱ. Tassa me bhante bhagavā accayaɱ accayato paṭiggaṇhātu āyatiɱ saɱvarāyā'ti.

[BJT Page 148]

85. Taggha tvaɱ mahārāja accayo accagamā yathābālaɱ yathāmūḷhaɱ yathāakusalaɱ yo tvaɱ pitaraɱ dhammikaɱ dhammarājānaɱ jīvitā coropesi. Yato ca kho tvaɱ mahārāja accayaɱ accayato disvā yathādhammaɱ paṭikarosi. Tante mayaɱ paṭigaṇhāma. Vuddhi hesā mahārāja ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjatīti.

86. Evaɱ vutte rājā māgadho ajātasattu vedehiputto bhagavantaɱ etadavoca: handa ca dāni mayaɱ bhante gacchāmi bahukiccā mayaɱ bahukaraṇīyā'ti.

"Yassa 'dāni tvaɱ mahārāja kālaɱ maññasī"ti.

Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

87. Atha kho bhagavā acirapakkantassa rañño māgadhassa [page 086] ajātasattussa vedehiputtassa bhikkhū āmantesi: khatāyaɱ bhikkhave rājā, upahatāyaɱ bhikkhave rājā. Sacāyaɱ bhikkhave rājā pitaraɱ dhammikaɱ dhammarājānaɱ jīvitā na voropessatha imasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ uppajjissathāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

Sāmaññaphalasuttaɱ niṭṭhitaɱ dutiyaɱ.

[BJT Page 150]

3

[page 087]
Ambaṭṭhasuttaɱ

1. Evaɱ me1 sutaɱ ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi yena icchānaṅgalaɱ2 nāma kosalānaɱ brāhmaṇagāmo tadavasari. Tatra sudaɱ bhagavā icchānaṅgale3 viharati icchānaṅgalavanasaṇḍe.

2. Tena kho pana samayena brāhmaṇo pokkharasātī4 ukkaṭṭhaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā pasenadinā5 kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ. Assosi kho brāhmaṇo pokkharasāti:

"Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi icchānaṅgalaɱ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taɱ kho pana bhagavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī6 satthā devamanussānaɱ buddho bhagavā. 7 So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ8 kevalaparipuṇṇaɱ parisuddhaɱ [page 088] brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

3. Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo9 antevāsī hoti ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yamahaɱ jānāmi taɱ tvaɱ jānāsi, yaɱ tvaɱ jānāsi tamahaɱ jānāmīti.

1. Evamema, [PTS]
2. Naṅkala, [PTS] Icchānaṅkalantipi pāṭho, a.
3. Icchānaṅkalo, [PTS] Sabbattha.
4. Sādi, sabbattha. Pokkharasātī itipi vuccati, a.
5. Pasenadi, [PTS] Passenadinā, sīmu.
6. Sārathī, sīmu. Syā.
7. Bhagavāti, machasaɱ. Syā.
8. Savyañjanaɱ, [PTS]
9. Ambaṭṭho māṇavo, [PTS] Mānavo, [PTS - n.]

[BJT Page 152]

4. Atha kho brāhmaṇo pokkharasāti ambaṭṭhaɱ māṇavaɱ āmantesi: "ayaɱ tāta ambaṭṭha samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi icchānaṅgalaɱ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

Ehi tvaɱ tāta ambaṭṭha yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaɱ gotamaɱ jānāhi yadi vā taɱ bhavantaɱ gotamaɱ tathāsantaɱyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaɱ gotamo tādiso, yadivā na tādiso, tathā mayaɱ taɱ bhavantaɱ gotamaɱ vedissāmāti.

5. "Yathā kathaɱ panāhaɱ bho taɱ bhavantaɱ gotamaɱ jānissāmi yadi vā taɱ bhavantaɱ gotamaɱ tathāsantaɱyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaɱ gotamo tādiso yadi vā na tādiso"ti.

6. "Āgatāni kho tāta ambaṭṭha amhākaɱ mantesu dvattiɱsamahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā: sace agāraɱ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. [page 089] tassimāni sattaratanāni bhavanti. Seyyathīdaɱ: cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ parināyakaratanameva sattamaɱ. Parosahassaɱ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.

Sace kho pana agārasmā anagāriyaɱ pabbajati arahaɱ hoti sammāsambuddho loke vivattacchado1. Ahaɱ kho pana tāta ambaṭṭha mantānaɱ dātā tvaɱ mantānaɱ paṭiggahetā"ti.

1. Vivittacchaddo. Bau. Sa. Sa. Vivaṭṭacchado. Syā. Vivaṭṭacchado. Machasaɱ.

[BJT Page 154]

"Evaɱ bho'ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaɱ pokkharasātiɱ abhivādetvā padakkhiṇaɱ katvā vaḷavārathamāruyha sambahulehi māṇavehi1 saddhiɱ yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaɱ pāvisi.

7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kahannu kho bho etarahi so bhavaɱ gotamo viharati? Taɱ hi mayaɱ bhavantaɱ gotamaɱ dassanāya idhūpasaṅkantā"ti.

8. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "ayaɱ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiɱ kathāsallāpo hotī"ti. Te ambaṭṭhaɱ māṇavaɱ etadavocuɱ: "eso ambaṭṭha vihāro saɱvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭehi. Vivarissati te bhagavā dvāranti. "

9. Atha kho ambaṭṭho māṇavo yena so vihāro saɱvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭesi. Vivari bhagavā dvāraɱ. Pāvisi ambaṭṭho māṇavo. Māṇavakā'pi pavisitvā bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ambaṭṭho pana māṇavo caṅkamanto'pi nisinnena bhagavatā [page 090] kañci kañci kathaɱ sārāṇīyaɱ vītisāreti. Ṭhito'pi nisinnena bhagavatā kañci kañci kathaɱ sārāṇīyaɱ vītisāreti.

10. Atha kho bhagavā ambaṭṭhaɱ māṇavaɱ etadavoca: evannu kho te2 ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiɱ kathāsallāpo hoti yathayidaɱ caraɱ tiṭṭhaɱ nisinnena mayā kañci kañci kathaɱ sārāṇīyaɱ vītisāresī?"Ti.

"Nohidaɱ bho gotama. Gacchanto vā hi bho gotama gacchantena brāhmaṇo brāhmaṇena saddhiɱ sallapitumarahati. Ṭhito vā hi bho gotama ṭhitena brāhmaṇo brāhmaṇena saddhiɱ sallapitumarahati. Nisinno vā hi bho gotama nisinnena brāhmaṇo buhmaṇena saddhiɱ sallapitumarahati. Sayāno vā hi bho gotama sayānena brāhmaṇo brāhmaṇena saddhiɱ sallapitumarahati. Ye ca kho te bho gotama muṇḍakā samaṇakā ibbhā kaṇhā2 bandhupādāpaccā, tehipi me saddhiɱ evaɱ kathāsallāpo hoti yathariva bhotā gotamenā"ti.

1. Mānavakehi, katthavi.
2. Kiṇahā, machasaɱ.

[BJT Page 156]

11. "Atthikavato kho pana te ambaṭṭha idhāgamanaɱ ahosi. Yāyeva kho panatthāya āgaccheyyātho tameva atthaɱ sādhukaɱ manasi kareyyātho1. Avusitavā yeva kho pana bho ayaɱ ambaṭṭho māṇavo, vusitamānī2 kimaññatra avusitattā"ti.

12. Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaɱyeva khuɱsento bhagavantaɱyeva vambhento bhagavantaɱyeva upavadamāno samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaɱ etadavoca: "caṇḍā bho gotama sakyajāti, pharusā bho gotama sakyajāti, lahusā [page 091] bho gotama sakyajāti, rabhasā bho gotama sakyājāti. Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. Tayidaɱ bho gotama nacchannaɱ tayidaɱ nappaṭirūpaɱ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garu karonti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.

Itiha ambaṭṭho māṇavo idaɱ paṭhamaɱ sakkesu ibbhavādaɱ nipātesi.

13. "Kimpana te ambaṭṭha sakyā aparaddhunti?"

"Eka midāhaɱ bho gotama samayaɱ ācariyassa brāhmaṇassa pokkharasātissa kenavideva karaṇīyena kapilavatthuɱ agamāsiɱ. Yena sakyānaɱ santhāgāraɱ tenupasaṅkamiɱ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaɱ aṅgulipatodakehi sañjagghantā saɱkīḷantā aññadatthu mamaññeva maññe anujagghantā. Na maɱ koci āsanena'pi nimantesi. Tayidaɱ bho gotama nacchannaɱ, tayidaɱ nappaṭirūpaɱ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.

1. Kareyyātha, sīmu. [II]
2. Vāsitavāmānī, sīmu. [II.]

[BJT Page 158]

Itiha ambaṭṭho māṇavo idaɱ dutiyaɱ sakkesu ibbhavādaɱ nipātesi.

14. "Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaɱ kho panetaɱ ambaṭṭha sakyānaɱ yadidaɱ kapilavatthu. Na arahatāyasmā ambaṭṭho imāya appamattāya abhisajjituntī. "

15. "Cattāro'me bho gotama vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaɱ hi bho gotama catunnaɱ vaṇṇānaɱ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇasseva paricārikā sampajjanti. Tayidaɱ bho [page 092] gotama nacchannaɱ tayidaɱ nappaṭirūpaɱ yadi me sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe karukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.

Itiha ambaṭṭho māṇavo idaɱ tatiyaɱ sakkesu ibbhavādaɱ nipātesi.

16. Atha kho bhagavato etadahosi: atibāḷhaɱ kho ayaɱ ambaṭṭho māṇavo sakkesu ibbhavādena nimmāneti1. Yannūnāhaɱ gottaɱ puccheyyenti.

Atha kho bhagavā ambaṭṭhaɱ māṇavaɱ etadavoca: 'kathaɱ gottosi ambaṭṭhā?Ti' "kaṇhāyano'hamasmi bho gotamā"ti.

17. "Porāṇaɱ kho pana te ambaṭṭha mātāpettikaɱ nāmagottaɱ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānaɱ. Sakyā kho pana ambaṭṭha rājānaɱ okkākaɱ pitāmahaɱ dahanti.

"Bhūtapubbaɱ ambaṭṭha rājā okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaɱ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi ukkāmukhaɱ2 karakaṇḍaɱ3 hatthinikaɱ nipuraɱ4. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaɱ kappesuɱ. Te jātisambhedabhayā sakāhi bhaganīhi saddhiɱ saɱvāsaɱ kappesuɱ.

1. Nimmādeti, katthaci.
2. Ekāmukhaɱ, katthaci.
3. Karakaṇḍuɱ, katthaci.
4. Sinipuraɱ bau. Sa. Sa. Sinupuraɱ, [PTS]

[BJT Page 160]

Atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi: "kahannu kho bho etarahi kumārā sammantīti"?

"Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaganīhi saddhiɱ saɱvāsaɱ kappenti"ti.

Atha kho ambaṭṭha rājā okkāko udānaɱ udānesi: [page 093] "sakyā vata bho kumārā paramasakyā vata bho kumārā"ti. Tadagge kho pana ambaṭṭha sakyā paññāyanti. So'va1 nesaɱ pubbapuriso.

Rañño ca kho pana ambaṭṭha okkākassa disā nāma dāsī ahosi. Sā kaṇhaɱ2 nāma janesi. Jāto kaṇho pabyāhāsi: "dhovatha maɱ amma, nahāpetha maɱ amma, imasmā maɱ amma asucismā parimocetha, atthāya vo bhavissāmī"ti.

Yathā kho pana ambaṭṭha etarahi manussā pisāce disvā 'pisācā'ti sañjānanti. Evameva kho ambaṭṭha tena samayena manussā pisāce 'kaṇhā'ti sañjānanti. Te evamāhaɱsu: ayaɱ jāto pabyāhāsi: 'kaṇho jāto pisāco jāto'ti.

Tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti. So ca kaṇhāyanānaɱ pubbapuriso. Iti kho te ambaṭṭha porāṇaɱ mātāpettikaɱ nāmagottaɱ anussarato ayyaputtā sakyā bhavanti. Dāsiputto tvamasi sakyānanti.

18. Evaɱ vutte te māṇavakā bhagavantaɱ etadavocuɱ: "mā bhavaɱ gotamo ambaṭṭhaɱ māṇavaɱ atibāḷhaɱ dāsiputtavādena nimmānesi. Sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo. Pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiɱ asmiɱ vacane paṭimantetu"nti.

1. Soca. Sīmu. 1.
2. Kaṇaɱ. Sīmu. [II.]

[BJT Page 162]

19. Atha kho bhagavā te māṇavake etadavoca: "sace kho tumhākaɱ māṇavakā evaɱ hoti 'dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto [page 094] ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiɱ asmiɱ vacane paṭimantetunti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddiɱ mantayavho1 asmiɱ vacane. Sace pana tumhākaɱ māṇavakā evaɱ hoti: sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiɱ asmiɱ vacane paṭimantetunti, tiṭṭhatha tumhe, ambaṭṭho māṇavo mayā saddhiɱ paṭimantetu"ti.

20. "Sujāto ca bho gotama ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiɱ asmiɱ vacane paṭimantetuɱ. Tuṇhī mayaɱ bhavissāma. Ambaṭṭho māṇavo bhotā gotamena saddhiɱ asmiɱ vacane paṭimantetū"ti.

21. Atha kho bhagavā ambaṭṭhaɱ māṇavaɱ etadavoca: ayaɱ kho pana te ambaṭṭha sahadhammiko pañho āgacchati. Akāmāpi vyākātabbo. Sace tvaɱ na vyākarissasi aññena vā aññaɱ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā, ettheva te sattadhā muddhā phalissati. Taɱ kiɱ maññasi ambaṭṭha? Kinti te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ kutopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaɱ pubbapuriso?Ti.

Evaɱ vutte ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaɱ māṇavaɱ etadavoca: taɱ kimmaññasi ambaṭṭha? Kinti te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ kukopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaɱ [page 095] pubbapuriso?Ti dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi.

Atha kho bhagavā ambaṭṭhaɱ māṇavaɱ etadavoca: vyākarohi 'dāni ambaṭṭha, na 'dāni te tuṇhībhāvassa kālo. Yo kho ambaṭṭha tathāgatena yāvatatiyakaɱ sahadhammikaɱ pañhaɱ puṭṭho na vyākaroti etthevassa sattadhā muddhā phalissati.

1. Mantaveha. Machasaɱ.

[BJT Page 164]

22. Tena kho pana samayena vajirapāṇi yakkho mahantaɱ ayokūṭaɱ ādāya ādittaɱ sampajjalitaɱ sajotibhūtaɱ ambaṭṭhassa māṇavassa uparivehāsaɱ ṭhito hoti: sacāyaɱ ambaṭṭho māṇavo bhagavatā yāvatatiyakaɱ sahadhammikaɱ pañhaɱ puṭṭho na vyākarissati etthevassa sattadhā muddhaɱ phālessāmīti. Taɱ kho pana vajirapāṇiɱ yakkhaɱ bhagavā ceva passati ambaṭṭho ca māṇavo.

23. Atha kho ambaṭṭho māṇavo bhīto saɱviggo lomahaṭṭhajāto bhagavantaɱyeva tāṇagavesī bhagavantaɱyeva leṇagavesī bhagavantaɱyeva saraṇagavesi upanisīditvā bhagavantaɱ etadavoca: "kiɱ me taɱ bhavaɱ gotamo āha? Puna bhavaɱ gotamo bravītū"ti.

"Taɱ kimmaññasī ambaṭṭha? Kinti te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallākānaɱ ācariyapācariyānaɱ bhāsamānānaɱ, kutoppabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaɱ pubbapuriso?Ti. "

"Evameva me bho gotama sutaɱ, yatheva bhavaɱ gotamo āha. Tatoppabhūtikā kaṇhāyanā. So ca kaṇhāyanānaɱ pubbapuriso"ti.

24. Evaɱ vutte te māṇavakā unnādino uccāsaddamahāsaddā ahesuɱ: "dujjāto kira bho ambaṭṭho māṇavo, akulaputto kira bho ambaṭṭho māṇavo, dāsiputto kira bho ambaṭṭho māṇavo sakyānaɱ, ayyaputtā kira bho ambaṭṭhassa māṇavassa sakyā bhavanti. Dhammavādiɱ yeva kira mayaɱ samaṇaɱ gotamaɱ apasādetabbaɱ amaññimhā"ti.

25. Atha kho bhagavato etadahosi: "atibāḷhaɱ kho [page 096] ime māṇavakā ambaṭṭhaɱ māṇavaɱ dāsiputtavādena nimmānenti. Yannūnāhaɱ parimoceyyanti. " Atha kho bhagavā te māṇavake etadavoca: "mā kho tumhe māṇavakā ambaṭṭhaɱ māṇavaɱ atibāḷhaɱ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇaɱ janapadaɱ gantvā brahme mante adhīyitvā rājānaɱ okkānaɱ upasaṅkamitvā maṭṭharūpiɱ1 dhītaraɱ yāci. Tassa rājā okkāko 'ko neva re ayaɱ mayhaɱ dāsiputto samāno maṭṭharūpiɱ dhītaraɱ yācatī'ti kupito anattamano khurappaɱ sannayhi. So taɱ khurappaɱ neva asakkhi muñcituɱ, no paṭisaɱharituɱ.

1. Maddarūpiɱ, machasaɱ.

[BJT Page 166]

Atha kho māṇavakā amaccā pārisajjā kaṇhaɱ isiɱ upasaṅkamitvā etadavocuɱ: "sotthi bhadante hotu rañño, sotthi bhadante hotu rañño"ti.

"Sotthi bhavissati rañño, api ca rājā yadi adho khurappaɱ muñcissati yāvatā rañño vijitaɱ ettāvatā paṭhavī udrīyissatī"ti.

"Sotthi bhadante hotu rañño, sotthi janapadassā"ti.

"Sotthi bhavissati rañño, sotthi janapadassa. Api ca rājā yadi uddhaɱ khurappaɱ muñcissati yāvatā rañño vijitaɱ ettāvatā sattavassāni devo na vassissatī"ti.

"Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatū"ti.

"Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati. Api ca rājā jeṭṭhakumāre khurappaɱ patiṭṭhāpetu, sotthi kumāro, pallomo bhavissatī"ti.

Atha kho māṇavakā, amaccā okkākassa ārocesuɱ: "devo jeṭṭhakumāre khurappaɱ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī"ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaɱ patiṭṭhāpesi. Sotthi kumāro pallomo bhavi.

Atha kho tassa rājā okkāko bhīto saɱviggo lomahaṭṭhajāto brahmadaṇḍena [page 097] tajjito maṭṭharūpiɱ dhītaraɱ adāsi. Mā kho tumhe māṇavakā ambaṭṭhaɱ māṇavaɱ atibāḷhaɱ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi.

26. Atha kho bhagavā ambaṭṭhaɱ māṇavaɱ āmantesi: "taɱ kimmaññasi ambaṭṭha? Idha khattiyakumāro brāhmaṇakaññāya saddhiɱ saɱvāsaɱ kappeyya, tesaɱ saɱvāsamanvāya putto jāyetha, yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaɱ vā udakaɱ vā?'Ti,

"Labhetha bho gotama".

"Api nu naɱ brāhmaṇā bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti.

[BJT Page 168]

"Bhojeyyuɱ bho gotama. "

"Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā?"Ti

"Vāceyyuɱ bho gotama. "

"Apinu'ssa itthisu āvaṭaɱ vā assa anāvaṭaɱ vā?"Ti

"Anāvaṭaɱ hi'ssa bho gotama".

"Api nu naɱ khattiyā khattiyābhisekena abhisiñceyyunti?"

"No hidaɱ bho gotama. "

"Taɱ kissa hetu?"

"Mātito hi bho gotama anuppanno"ti.

27. "Taɱ kimmaññasi ambaṭṭha? Idha brāhmaṇakumāro khattiyakaññāya saddhiɱ saɱvāsaɱ kappeyya, tesaɱ saɱvāsamanvāya putto jāyetha, yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaɱ vā udakaɱ vā?"Ti

"Labhetha bho gotama. "

"Api nu naɱ brāhmaṇā bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

"Bhojeyyuɱ bho gotama. "

"Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā?"Ti

"Vāceyyuɱ bho gotama. "

[page 098] "apinu'ssa itthisu āvaṭaɱ vā assa anāvaṭaɱ vā?"Ti

"Anāvaṭaɱ hi'ssa bho gotama. "

"Api nu naɱ khattiyā khattiyābhisekena abhisiñceyyunti?"

"No hidaɱ bho gotama. "

"Taɱ kissa hetu?"

"Pitito hi bho gotama anuppanno"ti.

28. "Iti kho ambaṭṭha itthiyā vā itthiɱ karitvā purisena vā purisaɱ karitvā khattiyā 'va seṭṭhā, hīnā brāhmaṇā. Taɱ kimmaññasi ambaṭṭha? Idha brāhmaṇā brāhmaṇaɱ kismicideva pakaraṇe khuramuṇḍaɱ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuɱ, api nu so labhetha brāhmaṇesu āsanaɱ vā udakaɱ vā?"Ti

[BJT Page 170]

"No hidaɱ bho gotama. "

"Api nu naɱ brāhmaṇā bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti

"No hidaɱ bho gotama. "

"Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā?"Ti.

"No hidaɱ bho gotama. "

"Api nu'ssa itthīsu āvaṭaɱ vā assa anāvaṭaɱ vā?Ti"

"Āvaṭaɱ hi'ssa bho gotama. "

29. "Taɱ kimmaññasi ambaṭṭha? Idha khattiyā khattiyaɱ kismicideva pakaraṇe khuramuṇḍaɱ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuɱ, api nu so labhetha brāhmaṇesu āsanaɱ vā udakaɱ vā?Ti"

"Labhetha bho gotama"

"Api nu naɱ brāhmaṇā bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhune vā?Ti"

"Bhojeyyuɱ bho gotama. "

"Api nu naɱ brāhmaṇā mante vāceyyuɱ vā no vā?"Ti

"Vāceyyuɱ bho gotama. "

"Api nu'ssa ithīsu āvaṭaɱ vā assa anāvaṭaɱ vā?"Ti

"Anāvaṭaɱ hi'ssa bho gotama. "

"Ettāvatā kho ambaṭṭha khattiyo paramanihīnataɱ [page 099] patto hoti, yadeva naɱ khattiyā khuramuṇḍaɱ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho ambaṭṭha yadā khattiyo paramanihīnataɱ patto hoti, tadāpi khattiyā'va seṭṭhā hīnā brāhmaṇā.

30. Brahmunā'pi ambaṭṭha sanaṅkumārena gāthā bhāsitā:

'Khattiyo seṭṭho janetasmiɱ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti

Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaɱhitā no anatthasaɱhitā, anumatā mayā. Ahampi1 ambaṭṭha evaɱ vadāmi:

'Khattiyo seṭṭho janetasmiɱ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti.

Bhāṇāvāro paṭhamo.

1. Ahampibhi, machasaɱ.

[BJT Page 172]

31. "Katamaɱ pana taɱ bho gotama caraṇaɱ, katamā ca pana sā vijjā?"Ti. "Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati: 'arahasi vā maɱ tvaɱ na vā maɱ tvaɱ arahasī'ti. Yattha kho ambaṭṭha āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaɱ vuccati jātivādo vā itipi, gottavādo vā itipi, mānavādo vā itipi:'arahasi vā maɱ tvaɱ na vā maɱ tvaɱ arahasī'ti. Ye hi keci ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho ambaṭṭha jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca [page 100] \[\\q [0-9][0-9][0-9]\/\] anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī"ti.

32. "Katamaɱ pana taɱ bho gotama caraṇaɱ? Katamā ca sā vijjā?"Ti "idha ambaṭṭha tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

33. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: "sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya"nti.

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

[BJT Page 174]

34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti?

Idha ambaṭṭha bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā saɱhitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ idampi'ssa hoti sīlasmiɱ.

35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 176]

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā bījagāmabhūtagāmasamārambhaɱ anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phaḷubījaɱ aggabījaɱ bījabījameva pañcamaɱ. Iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti idampi'ssa hoti sīlasmiɱ.

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā visūkadassanaɱ anuyuttā viharanti seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhānaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanagarakaɱ caṇḍālaɱ vaɱsaɱ dhovanaɱ hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyuhaɱ aṇīkadassanaɱ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti. Seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tulikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakupadhānaɱ - iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 178]

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: uccādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ mukhālepanaɱ hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vāḷavījaniɱ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ kumārakathaɱ kumārīkathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭinno. Sahitamme1 asahitanne. Pure vacanīyaɱ pacchā avaca, pacchāvacanīyaɱ pure avaca. Āciṇṇaɱ te viparāvattaɱ. Āropito te vādo niggahito'si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ: idha gaccha, amutrāgaccha, idaɱ hara, amutra idaɱ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Saɱhitamme asaɱhitaɱ te. Kesuci.

[BJT Page 180]

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaɱ nijigiɱsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: aṅgaɱ nimittaɱ uppādaɱ supinaɱ lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ kaṇahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ usabhalakkhaṇaɱ golakkhaṇaɱ ajalakkhaṇaɱ meṇḍalakkhaṇaɱ kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati. Abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati. Bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati. Abbhantarānaɱ raññaɱ jayo bhavissati, bāhirānaɱ raññaɱ parājayo bhavissati. Bāhirānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 182]

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: candaggāho bhavissati suriyaggāho bhavissati nakkhattaggāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati candimasuriyānaɱ uppathagamanaɱ bhavissati nakkhattānaɱ pathagamanaɱ bhavissati nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Disāḍāho bhavissati. Bhūmicālo bhavissati. Evaɱ vipāko devadundubhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipākaɱ candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkileso vodānaɱ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: subbuṭṭhikā bhavissati dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati dubbhikkhaɱ bhavissati. Khemaɱ bhavissati bhayaɱ bhavissati. Rogo bhavissati ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 184]

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti - seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūrikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettapatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

53. Atha kho so ambaṭṭha bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi ambaṭṭha khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho ambaṭṭha bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho ambaṭṭha bhikkhu sīlasampanno hoti.

54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati cakkhundriyaɱ, cakkhundriya saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ sotendriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati sotendriyaɱ, sotendriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati ghāṇindriyaɱ, ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati jivhindriyaɱ, jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho ambaṭṭha bhikkhu indriyesu guttadvāro hoti.

[BJT Page 186]

55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha ambaṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho ambaṭṭha bhikkhu satisampajaññena samannāgato hoti.

56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti?

Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpī ambaṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho ambaṭṭha bhikkhu santuṭṭho hoti.

57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

58. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi, byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto, uddhaccakukkuccaɱ cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu, vicikicchāya cittaɱ parisodheti.

[BJT Page 188]

59. Seyyathāpi ambaṭṭha puriso iṇaɱ ādāya kammante payojeyya tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: 'ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ tassa me te kammantā samijjhiɱsu so'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā'ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ.

60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tambhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā. Tassa evamassa: 'ahaɱ bo pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno bhattaɱ me nacchādesi na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā'ti, so tatonidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ.

61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tambhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaɱ vayo. Tassa evamassa: 'ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo'ti. So tatonidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ.

62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ.

[BJT Page 190]

63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ. Tassa evamassa: 'ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya'nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ.

Evameva kho ambaṭṭha bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi ambaṭṭha ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho ambaṭṭha bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati.

65. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

66. Seyyathāpi ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya, sāyaɱ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena, na ca pagghariṇī,

Evameva kho ambaṭṭha bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti. Idampi'ssa hoti caraṇasmiɱ.

67. Puna ca paraɱ ambaṭṭha bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

[BJT Page 192]

68. Seyyathāpi ambaṭṭha udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaɱ assa,

Evameva kho ambaṭṭha bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti. Idampi'ssa hoti caraṇasmiɱ.

69. Puna ca paraɱ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaɱvedeti, yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati.

So imameva kāyaɱ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Seyyathāpi ambaṭṭha uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena cārinā abhisannāni parisannāni3 paripūrāni paripphuṭāni nāssa kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa,

Evameva kho ambaṭṭha bhikkhu imameva kāyaɱ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti. Idampi'ssa hoti caraṇasmiɱ.

70. Puna ca paraɱ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho ambaṭṭha bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Idampi'ssa hoti caraṇasmiɱ.

Idaɱ kho taɱ ambaṭṭha caraṇaɱ.

1. Abhisandeyya, machasaɱ.
2. Parisandeyya, machasaɱ.
3. Abhisandāni parisandāni, machasaɱ. Abhisaniddhāni parisaniddhāni?

[BJT Page 194]

71. (Puna ca paraɱ ambaṭṭha) so evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā'ti.

Evameva kho ambaṭṭha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti. Idampi'ssa hoti vijjāya.

72. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imambhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.

[BJT Page 196]

Seyyathāpi ambaṭṭha puriso muñjamhā īsikaɱ pabbāheyya. Tassa evamassa: ayaɱ muñjo, ayaɱ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā pabbāḷhā'ti. Seyyathā vā pana ambaṭṭha puriso asiɱ kosiyā pabbāheyya, tassa evamassa: ayaɱ asi, ayaɱ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷho'ti. Seyyathā vā pana ambaṭṭha puriso ahiɱ karaṇḍā uddhareyya, tassa evamassa: ayaɱ ahi, ayaɱ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho ambaṭṭha bhikkhu evaɱsamāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ. Idampi'ssa hoti vijjāya.

73. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati, abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, ācībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi pathaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā'pi kāyena vasaɱ vatteti.

Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti.

[BJT Page 198]

So anekavihitaɱ iddhividhaɱ paccanubhoti eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasati. Parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti. Idampi'ssa hoti vijjāya.

74. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca.

Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa: bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo itipi. Evameva kho ambaṭṭha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti.

So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti vijjāya.

75. So evaɱ samāhite citte parisuddhe pariyodāte āneñjappatte cetopariyañāṇāya cittaɱ abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti:

Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti,
Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti,
Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti,
Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti,
Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti,
Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti,
Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti,
Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti,
Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti,
Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti,
Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti,
Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti,
Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti,
Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti,
Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti,
Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti,

1. Ānejjappatte (kesuci potthakesu)

[BJT Page 200]

Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya, evameva kho ambaṭṭha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti.

So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti:

"Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti,
Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti,
Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti,
Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti,
Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti,
Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti,
Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti,
Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti,
Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti,
Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti,
Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti,
Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti,
Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti,
Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti,
Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti,
Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti,
Idampissa hoti vijjāya.

76. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe "amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

[BJT Page 202]

Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaɱ gāmaɱ gaccheyya, tamhāpi gāmā aññaɱ gāmaɱ gaccheyya, so tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya, tassa evamassa: ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ. Tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. Tamhāpi gāmā amuɱ gāmaɱ agacchiɱ. Tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. So'mhi tamhā gāmā sakaññeva gāmaɱ paccāgato'ti,

Evameva kho ambaṭṭha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati: seyyathīdaɱ ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasapi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe: amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Idampi'ssa hoti vijjāya.

77. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT Page 204]

Seyyathāpi ambaṭṭha majjhe siɱghāṭake pasādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake nisinne'pi. Tassa evamassa: ete manussā gehaɱ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siɱghāṭake nisinnā'ti.

Evameva kho ambaṭṭha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubabaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti. Idampi'ssa hoti vijjāya.

78. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti.

So idaɱ dukkhanti yathābhūtaɱ pajānāti.
Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti.
Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti.
Ayaɱ dukkhanirodhagāminipaṭipadā'ti yathābhūtaɱ pajānāti.
Ime āsavā'ti yathābhūtaɱ pajānāti.
Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti.
Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti.
Ayaɱ āsavanirodhagāminī paṭipadā'ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati, bhavāsavā'pi cittaɱ vimuccati, avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti.

'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti.

[BJT Page 206]

Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatirame sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti.

So 'idaɱ dukkhanti' yathābhūtaɱ pajānāti. 'Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti.

'Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodhagāminī paṭipadā'ti yathābhūtaɱ pajānāti.

'Ime āsavā'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti.

'Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati, bhavāsavā'pi cittaɱ vimuccati, avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti.

'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti. Ayaɱ kho sā ambaṭṭha vijjā.

79. Ayaɱ vuccati ambaṭṭha bhikkhu vijjāsampanno itipi, caraṇa sampanno itipi, vijjācaraṇasampanno itipi. Imāya ca ambaṭṭha vijjācaraṇasampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.

80. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya [page 101] cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaɱ ajjhogāhati pavattaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaɱ paṭhamaɱ apāyamukhaɱ bhavati.

81. Puna ca paraɱ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaɱ ādāya araññāyatanamajjhogāhati kandamūlaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya ca kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaɱ dutiyaɱ apāyamukhaɱ bhavati.

[BJT Page 208]

82. Puna ca paraɱ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaɱ vā nigamasāmantaɱ vā agyāgāraɱ karitvā aggiɱ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva paricāriko sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaɱ tatiyaɱ apāyamukhaɱ bhavati.

83. Puna ca paraɱ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno pavattaphalabhojanañca anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno [page 102] cātummahāpathe catudvāraɱ agāraɱ karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaɱ yathāsatti yathābalaɱ paṭipūjessāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaɱ catutthaɱ apāyamukhaɱ bhavati.

Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.

84. Taɱ kimmaññasi ambaṭṭha? Api nu tvaɱ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako?"Ti.

"No hidaɱ bho gotama. Ko cāhaɱ bho gotama sācariyako? Kā ca anuttarā vijjācaraṇasampadā? Ārakā'haɱ bho gotama anuttarāya vijjācaraṇasampadāya sācariyako"ti.

"Taɱ kimmaññasi ambaṭṭha? Api nu tvaɱ imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno khārivivadhamādāya araññavanamajjhogāhasi sācariyako pavattaphalabhojano bhavissāmiti?"

"No hidaɱ bho gotama. "

"Taɱ kimmaññasi ambaṭṭha? Api nu tvaɱ imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaɱ ādāya araññavanamajjhogāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?"

"No hidaɱ bho gotama. "

"Taɱ kimmaññasi ambaṭṭha? Api nu tvaɱ imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno pavattaphalabhojananañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaɱ vā nigamasāmantaɱ vā agyāgāraɱ karitvā aggiɱ paricaranto acchasi sācariyako? "Ti

[page 103] "no hidaɱ bho gotama. "

[BJT Page 210]

"Taɱ kimmaññasi ambaṭṭha api nu tvaɱ imañceva anuttaraɱ vijjācaraṇasampadaɱ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno cātummahāpathe catudvāraɱ agāraɱ karitvā acchasi sācariyako, yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taɱ mayaɱ yathāsatti yathābalaɱ paṭipūjessāmāti?"

"No hidaɱ bho gotama. "

85. Iti kho ambaṭṭha imāya ceva tvaɱ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaɱ parihīno sācariyako. Bhāsitā kho pana te esā ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā "ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā, kā ca tevijjānaɱ brāhmaṇānaɱ sākacchā"ti, attanā āpāyiko'pi aparipūrayamāno. Passa ambaṭṭha yāva aparaddhañca te idaɱ ācariyassa brāhmaṇassa pokkharasādissa.

86. Brāhmaṇo kho pana ambaṭṭha pokkharasādī rañño pasenadissa kosalassa dattikaɱ bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti tirodussena manteti. Yassa kho pana ambaṭṭha dhammikaɱ payataɱ bhikkhaɱ patigaṇheyya, kathaɱ tassa rājā pasenadī kosalo sammukhībhāvampi na dadeyya? Passa ambaṭṭha yāvaaparaddhañca te idaɱ ācariyassa brāhmaṇassa pokkharasādissa.

Taɱ kimmaññasi ambaṭṭha? Rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva [page 104] mantaṇaɱ manteyya, so tamhā padesā apakkamma ekamantaɱ tiṭṭheyya. Atha āgaccheyya suddo vā suddadāso vā, so tasmiɱ padese ṭhito tadeva mantaṇaɱ manteyya: evampi rājā pasenadi kosalo āha evampi rājā pasenadī kosalo āhāti. Api nu so rājabhaṇitaɱ vā bhaṇati rājamantaɱ vā manteti, ettāvatā so assa rājā vā rājamahāmatto vāti?"

"No hidaɱ bho gotama. "

87. Evameva kho tvaɱ ambaṭṭha, ye te ahesuɱ brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samūhitaɱ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaɱ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, tyāhaɱ mante adhiyāmi sācariyako'ti tāvatā tvaɱ bhavissasi isi vā isittāya vā paṭinno'ti netaɱ ṭhānaɱ vijjati.

[BJT Page 212]

88. Taɱ kimmaññasi ambaṭṭha kinti te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ: "ye te ahesuɱ brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samūhitaɱ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaɱ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi, aṅgiraso, bhāradvājo, vāseṭṭho, kassapo, bhagu - evaɱ su te sunhātā suvilittā kappitakesamassū āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti, seyyathāpi tvaɱ etarahi sācariyako?"Ti.

[page 105] "no hidaɱ bho gotama. "

89. "Evaɱ su te sālīnaɱ odanaɱ sucimaɱsūpasecanaɱ vicitakālakaɱ anekasūpaɱ anekabyañjanaɱ paribhuñjanti, seyyathāpi tvaɱ etarahi sācariyako?"Ti.

"No hidaɱ bho gotama. "

"Evaɱ su te veṭhanakapassāhi nārīhi paricārenti seyyathāpi tvaɱ etarahi sācariyako?"Ti.

"No hidaɱ bho gotama. "

"Evaɱ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā vipariyāyanti seyyathāpi tvaɱ etarahi sācariyako?"Ti.

" No hidaɱ bho gotama. "

"Evaɱ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpeti seyyathāpi tvaɱ etarahi sācariyako?"Ti.

" No hidaɱ bho gotama. "

Iti kho ambaṭṭha neva tvaɱ isi, na isittāya paṭipanno sācariyako. Yassa kho pana ambaṭṭha mayi kaṅkhā vā vimati vā, so maɱ pañhena, ahaɱ veyyakaraṇena sodhissāmī"ti.

90. Atha kho bhagavā vihārā nikkhamma caṅkamaɱ abbhuṭṭhāsi. Ambaṭṭho'pi māṇavo vihārā nikkhamma caṅkamaɱ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo bhagavantaɱ caṅkamantaɱ anucaṅkamamāno kāye dvattiɱsamahāpurisalakkhaṇāni samannesi. Addasa kho ambaṭṭho māṇavo bhagavato kāye dvattiɱsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā [page 106] dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.

1. Kośāvahita vasatuguhya. (Mahāyānikādīnaɱ ganthesu)

[BJT Page 214]

91. Atha kho bhagavato etadahosi: passati kho me ayaɱ ambaṭṭho māṇavo dvattiɱsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

Atha kho bhagavā tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkāsi yathā addasa ambaṭṭho māṇavo bhagavato kosohitaɱ vatthaguyhaɱ. Atha kho bhagavā jivhaɱ ninnāmetvā ubho'pi kaṇṇasotāni anumasi parimasi. Ubho'pi nāsikāsotāni anumasi parimasi. Kevalampi naḷāṭamaṇḍalaɱ jivhāya chādesi.

Atha kho ambaṭṭhassa māṇavassa etadahosi: samannāgato kho samaṇo gotavo dvattiɱsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti bhagavantaɱ etadavoca: "handa ca'dāni mayaɱ bho gotama gacchāma. Bahukiccā mayaɱ bahukaraṇīyā"ti.

"Yassa'dāni tvaɱ ambaṭṭha kālaɱ maññasīti".

Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.

92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiɱ sake ārāme nisinno hoti ambaṭṭhaɱ yeva māṇavaɱ patimānento. Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī tenupasaṅkami, upasaṅkamitvā brāhmaṇaɱ pokkharasādiɱ abhivādetvā ekamantaɱ nisīdi.

93. Ekamantaɱ nisinnaɱ kho ambaṭṭhaɱ māṇavaɱ brāhmaṇo pokkharasādī etadavoca: kacci tāta ambaṭṭha addasa taɱ bhavantaɱ gotamanti?.

"Addasāma kho bho taɱ bhavantaɱ gotamanti. "

"Kacci tāta ambaṭṭha taɱ bhavantaɱ gotamaɱ tathā [page 107] santo yeva saddo abbhuggato no aññathā? Kacci pana bho so bhavaɱ gotamo tādiso no aññādiso?"Ti.

"Tathā santo yeva bho taɱ bhavantaɱ gotamaɱ saddo abbhuggato no aññathā. Tādiso'va bho so bhavaɱ gotamo no aññādiso. Samannāgato ca bho so bhavaɱ gotamo dvattiɱsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti.

[BJT Page 216]

"Ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiɱ kocideva kathāsallāpo?"Ti.

"Ahu kho yeva bho samaṇena gotamena saddhiɱ kocideva kathāsallāpo?"Ti.

"Yathākathaɱ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiɱ kocideva kathāsallāpo?"Ti.

Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiɱ kathāsallāpo taɱ sabbaɱ brāhmaṇassa pokkharasādissa ārocesi.

94. Evaɱ vutte brāhmaṇo pokkharasādī ambaṭṭhaɱ māṇavaɱ etadavoca: "aho vata re, amhākaɱ paṇḍitaka! Aho vata re amhākaɱ bahussutaka! Aho vata re, amhākaɱ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Yadeva kho tvaɱ ambaṭṭha taɱ bhavantaɱ gotamaɱ evaɱ āsajja āsajja avacāsi. Atha kho bhavaɱ gotamo amhe'pi evaɱ upaneyya upaneyya avaca. Abho vata re, amhākaɱ paṇḍitaka! Aho vata re, amhākaɱ bahussutaka! Aho vata re, amhākaɱ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyyā"ti kupito anattamano ambaṭṭhaɱ māṇavaɱ padasā yeva pavattesi. Icchati ca tāvadeva bhagavantaɱ dassanāya upasaṅkamituɱ.

95. [page 108] atha kho te brāhmaṇā brāhmaṇaɱ pokkharasādiɱ etadavocuɱ: ativikālo kho bho ajja samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Svedāni bhavaɱ pokkharasātī samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī"ti.

Atha kho brāhmaṇo sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi. Yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho brāhmaṇo pokkharasādī bhagavantaɱ etadavoca: "āgamānukhavidha bho gotama amhākaɱ antevāsī ambaṭṭho māṇavo?"Ti.

[BJT Page 218]

"Āgamā kho te antevāsī ambaṭṭho māṇavo"ti.

"Ahu pana te bho gotama ambaṭṭhena māṇavena saddhiɱ kocideva kathāsallāpo?"Ti.

"Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiɱ kocideva kathāsallāpo"ti.

"Yathākathaɱ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiɱ kocideva kathāsallāpo?"Ti.

Atha kho bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiɱ kathāsallāpo, taɱ sabbaɱ brāhmaṇassa pokkharasādissa ārocesi.

"Evaɱ vutte brāhmaṇo pokkharasādi bhagavantaɱ etadavoca: bālo bho gotama ambaṭṭho māṇavo. Khamatu bhavaɱ gotamo ambaṭṭhassa māṇavassā"ti.

"Sukhī hotu brāhmaṇa ambaṭṭho māṇavo"ti.

96. [page 109] atha kho brāhmaṇo pokkharasādi bhagavato kāye dvattiɱsamahāpurisalakkhaṇāni samannesi. Addasā kho brāhmaṇo pokkharasādī bhagavato kāye dvattiɱsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca.

97. Atha kho bhagavato etadahosi: passati kho me ayaɱ brāhmaṇo pokkharasādī dvattiɱsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

Atha kho bhagavā tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsī yathā addasa brāhmaṇo pokkharasādī bhagavato kosohitaɱ vatthaguyhaɱ. Atha kho bhagavā jivhaɱ ninnāmetvā ubho'pi kaṇṇasotāni anumasi, paṭimasi, ubho'pi nāsikāsotāni anumasi, paṭimasi. Kevalampi naḷāṭamaṇḍalaɱ jivhāya chādesi.

98. Atha kho brāhmaṇassa pokkharasādissa etadahosi: "samannāgato kho samaṇo gotamo dvattiɱsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti bhagavantaɱ etadavoca: adhivāsetu me bhavaɱ gotamo ajjatanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

99. Atha kho brāhmaṇo pokkharasādī bhagavato, adhivāsanaɱ viditvā bhagavato kālaɱ ārocesi: kālo bho gotama, niṭṭhitaɱ bhattanti. '

[BJT Page 220]

Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena buhmaṇassa pokkharasādissa parivesanā tenupasaṅkhami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo pokkharasātī bhagavantaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Māṇavakā'pi bhikkhusaṅghaɱ. Atha kho brāhmaṇo pokkharasātī bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

100. Ekamantaɱ nisinnassa kho brāhmaṇassa pokkharasādissa [page 110] bhagavā ānupubbīkathaɱ kathesi, seyyathīdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi brāhmaṇaɱ pokkharasātiɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ.

Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammadeva rajanaɱ paṭiggaṇheyya, evameva brāhmaṇassa pokkharasādissa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhammanti.

101. Atha kho brāhmaṇo pokkharasādī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: "abhikkantaɱ bho gotama abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bho gotama saputto sabhariyo sapariso sāmacco bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Yathā ca bhavaɱ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evameva bhavaɱ gotamo pokkharasādikulaɱ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā bhavantaɱ gotamaɱ abhivādessanti vā paccuṭṭhissanti vā āsanaɱ vā udakaɱ vā dassanti cittaɱ vā pasādessanti, tesaɱ taɱ bhavissanti dīgharattaɱ hitāya sukhāyā"ti. "Kalyāṇaɱ vuccati brāhmaṇā"ti.

Ambaṭṭhasuttaɱ tatiyaɱ.

Piṭava:222

4

[page 111] soṇadaṇḍasuttaɱ

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā aṅgesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi yena campā tadavasari. Tatra sudaɱ bhagavā campāyaɱ viharati gaggarāya pokkharaṇiyā tīre.

Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā māgadhena seniyena bimbisārena dinnaɱ rājadāyaɱ brahmadeyyaɱ.

2. Assosuɱ kho campeyyakā brāhmaṇagahapatikā "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi campaɱ anuppatto, campāyaɱ viharati gaggarāya pokkharaṇiyā tīre. Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

3. [page 112] atha kho campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.

4. Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaɱ upagato hoti. Addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya nikkhamitvā saṅghasaṅghī gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Disvā khattaɱ āmantesi: "kinnu kho bho khatte campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī?"Ti

[BJT Page 224]

"Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi campaɱ anuppatto campāya viharati gaggarāya pokkharaṇiyā tīre. Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. Tamete bhavantaɱ gotamaɱ dassanāya upasaṅkamantī"ti.

5. Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā campeyyake brāhmaṇagahapatike evaɱ vadehi: "soṇadaṇḍo bho brāhmaṇo evamāha: 'āgamentu kira bhavanto soṇadaṇḍo'pi brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī"ti.

'Evaɱ bho'ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā campeyyake brāhmaṇa gahapatike etadavoca: [page 113] "soṇadaṇḍo bho brāhmaṇo evamāha: "āgamentū kira bhavanto. Soṇadaṇḍo'pi brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī"ti.

6. Tena kho pana samayena nānāverajjakānaɱ brāhmaṇānaɱ pañcamattāni brāhmaṇasatāni campāyaɱ paṭivasanti kenacideva karaṇīyena. Assosuɱ kho te brāhmaṇā: 'soṇadaṇḍo kira brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo tenupasaṅkamiɱsu. Upasaṅkamitvā soṇadaṇḍaɱ brāhmaṇaɱ etadavocuɱ: 'saccaɱ kira bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī'?"Ti

"Evaɱ kho me bho hoti ahampi samaṇaɱ gotamaɱ dassanāya upasaṅkamissāmī"ti.

7. "Mā bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkami. Na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Sace bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati, iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

[BJT Page 226]

Bhavaɱ hi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.

Yampi bhavaɱ soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo aḍḍho mahaddhano mahābhogo.

Yampi bhavaɱ soṇadaṇḍo aḍḍho mahaddhano mahābhogo. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo [page 114] ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo.

Yampi bhavaɱ soṇadaṇḍo ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya.

Yampi bhavaɱ soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato.

Yampi bhavaɱ soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yampi bhavaɱ soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo bahunnaɱ ācariyapācariyo, tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā.

Yampi bhavaɱ soṇadaṇḍo bahunnaɱ ācariyapācariyo, tīṇi māṇavasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca.

Yampi bhavaɱ soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.

Yampi bhavaɱ soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

Yampi bhavaɱ soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito. Iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamituɱ.

[BJT Page 228]

Bhavaɱ hi soṇadaṇḍo campaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā māgadhena seniyena bimbisārena dinnaɱ rājadāyaɱ brahmadeyyaɱ.

Yampi bhavaɱ soṇadaṇḍo campaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā māgadhena seniyena bimbisārena dinnaɱ rājadāyaɱ brahmadeyyaɱ, iminā paṅgena na arahati bhavaɱ soṇadaṇḍo samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ soṇadaṇḍaɱ dassanāya upasaṅkamitunti.

8. Evaɱ vutte soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: [page 115] tena hi bho mamapi suṇātha, yathā mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ natveva arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.

Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya usaṅkamituɱ.

Samaṇo khalu bho gotamo mahantaɱ ñātisaṅghaɱ ohāya pabbajito.

Yampi bho samaṇo gotamo mahantaɱ ñātisaṅghaɱ ohāya pabbajito, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo pahūtaɱ hiraññasuvaṇṇaɱ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca.

Yampi bho samaṇo gotamo pahūtaɱ hiraññasuvaṇṇaɱ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito.

Yampi bho samaṇo gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito.

Yampi bho samaṇo gotamo akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo sīlavā ariyasīli kusalasīlī kusalasīlena samannāgato.

Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīli kusalasīlena samannāgato, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

[BJT Page 230]
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo bahunnaɱ ācariyapācariyo.

Yampi bho samaṇo gotamo bahunnaɱ ācariyapācariyo, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo.

Yampi bho samaṇo gotamo khīṇakāmarāgo vigatacāpallo, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.

Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo uccā kulā pabbajito asambhinnakhattiyakulā.

Yampi bho samaṇo gotamo uccā kulā pabbajito asambhinnakhattiyakulā, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā.

Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

[page 116] samaṇaɱ khalu bho gotamaɱ tiroraṭṭhā tirojanapadā sampucchituɱ āgacchanti.

Yampi bho samaṇaɱ gotamaɱ tiroraṭṭhā tirojanapadā sampucchituɱ āgacchanti, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ anekāni devatāsahassāni pāṇehi saraṇaɱ gatāni.

Yampi bho samaṇaɱ gotamaɱ anekāni devatāsahassāni pāṇehi saraṇaɱ gatāni, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti.

Yampi bho samaṇaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo dvattiɱsamahāpurisalakkhaṇehi samannāgato.

Yampi bho samaṇo gotamo dvattiɱsamahāpurisalakkhaṇehi samannāgato, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.

Yampi bho samaṇo gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo catunnaɱ parisānaɱ sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo catunnaɱ parisānaɱ sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇe khalu bho gotame bahū devā manussā ca abhippasannā.

Yampi bho samaṇe gotame bahū devā manussā ca abhippasannā, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

[BJT Page 232]

Samaṇo khalu bho gotamo yasmiɱ gāme vā nigame vā paṭivasati, na tasmiɱ gāme vā nigame vā amanussā manusse viheṭhenti.

Yampi bho samaṇo gotamo yasmiɱ gāme vā nigame vā paṭivasati, na tasmiɱ gāme vā nigame vā amanussā manusse viheṭhenti, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaɱ aggamakkhāyati.

Yampi bho samaṇo gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaɱ aggamakkhāyati, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Yathā kho pana bho ekesaɱ samaṇabrāhmaṇānaɱ yathā vā tathā vā yaso samudāgacchati na hevaɱ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. . .

Samaṇaɱ khalu bho gotamaɱ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato.

Yampi bho samaṇaɱ gotamaɱ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato.

Yampi bho samaṇaɱ gotamaɱ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato.

Yampi bho samaṇaɱ gotamaɱ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānino pūjito apacito, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

Yampi bho samaṇo gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

[page 117] samaṇo khalu bho gotamo campaɱ anuppatto campāyaɱ viharati gaggarāya pokkharaṇiyā tīre. Ye kho pana bho keci samaṇā vā brāhmaṇā vā amhākaɱ gāmakkhettaɱ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo campaɱ anuppatto campāyaɱ viharati gaggarāya pokkharaṇiyā tīre. Atithamhākaɱ samaṇo gotamo. Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho pana mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Ettake kho ahaɱ bho tassa bhoto gotamassa guṇe pariyāpuṇāmi. No ca kho so bhavaɱ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaɱ gotamo"ti.

[BJT Page 234]

9. Evaɱ vutte te brāhmaṇā soṇadaṇḍaɱ brāhmaṇaɱ etadavocuɱ: 'yathā kho bhavaɱ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito ce'pi so bhavaɱ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituɱ api puṭosena1. Tena hi bho sabbeva mayaɱ samaṇaɱ gotamaɱ dassanāya upasaṅkamissāmā"ti.

Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiɱ yena gaggarā pokkharaṇī tenupasaṅkami.

10. Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaɱ cetaso parivitakko udapādi: "ahañceva kho pana samaṇaɱ gotamaɱ pañhaɱ puccheyyaɱ, tatra ce maɱ samaṇo gotamo evaɱ vadeyya: 'na kho esa brāhmaṇa pañho evaɱ pucchītabbo, evaɱ nāmesa buhmaṇa pañho pucchitabbo'ti. Tena maɱ ayaɱ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto, [page 118] nāsakkhi samaṇaɱ gotamaɱ yoniso pañhaɱ pucchitunti'. Yaɱ kho panāyaɱ parisā paribhaveyya, yaso'pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā'pi tassa hāyeyyuɱ. Yasoladdhā kho panamhākaɱ bhogā. Mañceva kho pana samaṇo gotamo pañhaɱ puccheyya, tassa cāhaɱ pañhassa veyyākaraṇena cittaɱ na ārādheyyaɱ, tatra ce maɱ samaṇo gotamo evaɱ vadeyya: 'na kho esa brāhmaṇa pañho evaɱ vyākātabbo. Evaɱ nāmesa brāhmaṇa pañho vyākātabbo'ti, tena maɱ ayaɱ parisā paribhaveyya: 'bālo soṇaṇḍo brāhmaṇo, abyatto nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaɱ ārādhetunti. Yaɱ kho panāyaɱ parisā paribhaveyya, yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuɱ. Yasoladdhā kho panamhākaɱ bhogā. Ahaɱ ceva kho pana evaɱ samīpagato samāno adisvā'va samaṇaɱ gotamaɱ nivatteyyaɱ, tena maɱ ayaɱ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto mānatthaddho bhīto ca. No visahi samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Kathaɱ hi nāma samīpagato samāno adisvā samaṇaɱ gotamaɱ nivattissatī?'Ti. Yaɱ kho panāyaɱ parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogā'pi tassa hāyeyyuɱ. Yasoladdhā kho panamhākaɱ bhogā"ti.

11. Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ panāmetvā ekamantaɱ nisīdiɱsu. Appekacce nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

1. Puṭaɱsenāti'pi pāṭho kesuci potthakesu.

[BJT Page 236]

12. [page 119] tatrapi sudaɱ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti. "Ahaɱ ceva kho pana samaṇaɱ gotamaɱ pañhaɱ puccheyyaɱ tatra ce maɱ samaṇo gotamo evaɱ vadeyya 'na kho esa brāhmaṇa pañho pucchītabbo'ti, tena maɱ ayaɱ parisā paribhaveyya 'bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaɱ gotamaɱ yoniso pañhaɱ pucachitunti' yaɱ kho panāyaɱ parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuɱ. Yasoladdhā kho panamhākaɱ bhogā. Mañceva kho pana samaṇo gotamo pañhaɱ puccheyya, tassa cāhaɱ pañhassa veyyākaraṇena cittaɱ na ārādheyyaɱ, tatra ce maɱ samaṇo gotamo evaɱ vadeyya 'na kho esa brāhmaṇa, pañho evaɱ vyākātabbo, evaɱ nāmesa brāhmaṇa pañho vyākātabbo'ti, tena maɱ ayaɱ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaɱ ārādhetunti. ' Yaɱ kho panāyaɱ parisā paribhaveyya yaso'pi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuɱ. Yasoladdhā kho panambhākaɱ bhogā. Aho vata maɱ samaṇo gotamo sake ācariyake tevijjake pañhaɱ puccheyya. Addhāvatassāhaɱ cittaɱ ārādheyyaɱ pañhassa veyyākaraṇenā"ti.

13. Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi: "vihaññati kho ayaɱ soṇadaṇḍo brāhmaṇo sakena cittena. Yannūnāhaɱ soṇadaṇḍaɱ brāhmaṇaɱ sake ācariyake tevijjake pañhaɱ puccheyyanti. "

Atha kho bhagavā soṇadaṇḍaɱ brāhmaṇaɱ etadavoca: "katīhi pana brāhmaṇa aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññapenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyyā?"Ti

14. Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi: [page 120] yaɱ vata no ahosi icchitaɱ, yaɱ ākaṅkhitaɱ, yaɱ adhippetaɱ, yaɱ abhipatthitaɱ 'aho vata maɱ samaṇo gotamo sake ācariyake tevijjake pañhaɱ puccheyya, addhā vatassāhaɱ cittaɱ ārādheyyaɱ pañhassa veyyāṇenā'ti, tatra maɱ samaṇo gotamo sake ācariyake tevijjake pañhaɱ pucchati. Addhā vatassāhaɱ cittaɱ ārādhessāmi pañhassa veyyākaraṇenā'ti.

15. Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaɱ anuviloketvā parisaɱ bhagavantaɱ etadavoca: "pañcahi bho gotama aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti 'brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyya. Katamehi pañcahi? Idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako hoti mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo:

[BJT Page 238]

Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Imehi kho bho gotama pañcahi aṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyyāti.

16. "Imesaɱ pana brāhmaṇa pañcannaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ ṭhapetvā catūhi aṅgehi samannāgataɱ brāhmaṇaɱ paññāpetuɱ brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyyā?"Ti.

17. "Sakkā bho gotama. Imesaɱ hi bho gotama pañcannaɱ aṅgānaɱ vaṇṇaɱ ṭhapayāma. Kiɱ hi vaṇṇo karissati? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā [page 121] pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako ca hoti mantadharo, tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Imehi kho bho gotama catūhaṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya, na ca pana musāvādaɱ āpajjeyyā"ti.

18. "Imesaɱ pana brāhmaṇa catunnaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ ṭhapayitvā tīhi aṅgehi samannāgataɱ brāhmaṇaɱ paññāpetuɱ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyyā?"Ti.

19. "Sakkā bho gotama. Imesaɱ hi bho gotama catunnaɱ aṅgānaɱ mante ṭhapayāma. Kiɱ hi mantā karissanti? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Imehi kho bho gotama catūhaṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyyā"ti.

[BJT Page 240]

20. "Imesaɱ pana brāhmaṇa tiṇṇaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ ṭhapetvā dvīhaṅgehi samannāgataɱ brāhmaṇaɱ paññāpetuɱ, brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyyā?"Ti.

21. "Sakkā bho gotama, imesaɱ hi bho gotama tiṇṇaɱ aṅgānaɱ jātiɱ ṭhapayāma. Kiɱ hi jāti karissati? Yato kho bho gotama brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Imehi kho bho gotama dvīhaṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaɱ āpajjeyyā"ti.

22. [page 122] evaɱ vutte te brāhmaṇā soṇadaṇḍaɱ brāhmaṇaɱ etadavocuɱ: "mā bhavaɱ soṇadaṇḍo evaɱ avaca. Mā bhavaɱ soṇadaṇḍo evaɱ avaca. Apavadateva bhavaɱ soṇadaṇḍo vaṇṇaɱ, apavadati mante, apavadati jātiɱ. Ekaɱsena bhavaɱ soṇadaṇḍo samaṇasseva gotamassa vādaɱ anupakkhandatī"ti.

23. Atha kho bhagavā te brāhmaṇe etadavoca: "sace kho tumhākaɱ brāhmaṇā evaɱ hoti, 'appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiɱ asmiɱ vacane paṭimantetunti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiɱ mantavho. Sace pana tumhākaɱ brāhmaṇā evaɱ hoti: "bahussuto ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, paṇḍito ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiɱ asmiɱ vacane paṭimantetunti' tiṭṭhatha tumhe, soṇadaṇḍo brāhmaṇo mayā saddhiɱ paṭimantetū"ti.

24. Evaɱ vutte soṇadaṇḍo brāhmaṇo bhagavantaɱ etadavoca: "tiṭṭhatu bhavaɱ gotamo. Tuṇhī bhavaɱ gotamo hotu. Ahameva tesaɱ sahadhammena paṭivacanaɱ karissāmī"ti.

Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: "mā bhavanto evaɱ avacuttha, mā bhavanto evaɱ avacuttha: 'apavadateva bhavaɱ soṇadaṇḍo vaṇṇaɱ, apavadati mante, apavadati jātiɱ, ekaɱsena. Bhavaɱ soṇadaṇḍo [page 123] samaṇasseva gotamassa vādaɱ anupakkhandatī'ti nāhaɱ bho apavadāmi vaṇṇaɱ vā mante vā jātiɱ vā"ti.

[BJT Page 242]

25. Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaɱ parisāyaɱ nisinno hoti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: "passanti no bhonto imaɱ aṅgakaɱ māṇavakaɱ amhākaɱ bhāgineyyanti?"

"Evaɱ bho. "

"Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Nāssa imissaɱ parisāyaɱ samasamo atthi vaṇṇena, ṭhapetvā samaṇaɱ gotamaɱ.

Aṅgako kho bho māṇavako ajjhāyako mantadharo, tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā.

Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ahamassa mātāpitaro jānāmi.

Aṅgako kho bho māṇavako pāṇampi haneyya adinnampi ādiyeyya paradārampi gaccheyya musāpi bhaṇeyya majjampi piveyya, etthadāni bho kiɱ vaṇṇo karissati, kiɱ mantā, kiɱ jāti. ?

Yato kho bho brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Imehi kho bho dvīhaṅgehi samannāgataɱ brāhmaṇā brāhmaṇaɱ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya, na ca pana musāvādaɱ āpajjeyyā"ti.

26. "Imesaɱ pana brāhmaṇa dvinnaɱ aṅgānaɱ sakkā ekaɱ aṅgaɱ ṭhapayitvā ekena aṅgena samannāgataɱ brāhmaṇaɱ paññāpetuɱ, brāhmaṇo'smīti ca vadamāno sammā vadeyya. Na ca pana musāvādaɱ āpajjeyyā?"Ti.

[page 124] "no hidaɱ bho gotama. Sīlaparidhotā hi bho gotama paññā. Paññāparidhotaɱ sīlaɱ. Yattha sīlaɱ tattha paññā. Yattha paññā tattha sīlaɱ. Sīlavato paññā, paññavato sīlaɱ. Sīlapaññāṇaɱ ca pana lokasmiɱ aggamakkhāyati. Seyyathāpi bho gotama hatthena vā hatthaɱ dhoveyya pādena vā pādaɱ dhoveyya, evameva kho bho gotama sīlaparidhotā paññā, paññāparidhotaɱ sīlaɱ. Yattha sīlaɱ tattha paññā, yattha paññā tattha sīlaɱ. Sīlavato paññā, paññāvato sīlaɱ. Sīlapaññāṇañca pana lokasmiɱ aggamakkhāyati.

[BJT Page 244]

"Evametaɱ brāhmaṇa sīlaparidhotā hi brāhmaṇa paññā, paññāparidhotaɱ sīlaɱ. Yattha sīlaɱ tattha paññā, yattha paññā tattha sīlaɱ. Sīlavato paññā, paññavato sīlaɱ. Sīlapaññāṇañca pana lokasmiɱ aggamakkhāyati.

"Katamaɱ pana taɱ brāhmaṇa sīlaɱ? Katamā sā paññā"ti

"Ettakaparamā'va mayaɱ bho gotama etasmiɱ atthe. Sādhu vata bhavantaɱyeva gotamaɱ paṭibhātu etassa bhāsitassa attho"ti.

"Tena hi brāhmaṇa suṇāhi, sādhukaɱ manasi karohi, bhāsissāmī"ti.

'Evaɱ bho'ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

25 . "Idha brāhmaṇa tathāgato loke uppajjati arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvāso rajāpatho. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavassavaḷavā paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāci yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ niṭṭhitaɱ

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ aggabījaɱ bijabījameva pañcamaɱ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ caṇḍālaɱ vaɱsaɱ dhopanakaɱ hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ mukhalepanaɱ hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇahīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ) sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ supiṇaɱ lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihemaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ asikalakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ usabhalakkhaṇaɱ golakkhaṇaɱ ajalakkhaṇaɱ meṇḍalakkhaṇaɱ kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhumivālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathadaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ
Kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Sa kho so brāhmaṇa bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho mahārāja bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa bhikkhu sīlasampanno hoti.

Kathañca brāhmaṇa bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghānindriyaɱ ghānindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.

Kathañca brāhmaṇa bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.

Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho brāhmaṇa bhikkhu santuṭṭho hoti.

So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇīdhāya parimukhaɱ satiɱ upaṭṭhapetvā.

So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

Seyyathāpi brāhmaṇa puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

Seyyathāpi brāhmaṇa puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

Evameva kho brāhmaṇa bhikkhu yathā guṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho brāhmaṇa bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho brāhmaṇa bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

Puna ca paraɱ brāhmaṇa bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Seyyathāpi brāhmaṇa udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa -

Evameva kho brāhmaṇa bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Puna ca paraɱ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati.

So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Seyyathāpi brāhmaṇa uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa.

Evameva kho brāhmaṇa bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Puna ca paraɱ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho mahārāja bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Puna ca paraɱ brāhmaṇa so bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti.

Seyyathāpi brāhmaṇa maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā"ti.

Evameva kho brāhmaṇa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhinnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ,

Seyyathāpi brāhmaṇa puriso muñjamhā isikaɱ pavāheyya. Tassa evamassa: ayaɱ muñjo ayaɱ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.

Seyyathāpi vā pana brāhmaṇa puriso asiɱ kosiyā pavāheyya. Tassa evamassa: "ayaɱ asi ayaɱ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.

Seyyathāpi vā pana brāhmaṇa puriso ahiɱ karaṇḍā uddhareyya. Tassa evamassa: "ayaɱ ahi ayaɱ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.

Evameva kho brāhmaṇa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

Seyyathāpi brāhmaṇa dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana brāhmaṇa dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana brāhmaṇa dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Evavema kho brāhmaṇa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi brāhmaṇa puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Seyyathāpi brāhmaṇa itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya -

Evameva kho brāhmaṇa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti.

So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti*. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

Seyyathāpi brāhmaṇa puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya tamhā'pi gāmā aññaɱ gāmaɱ gaccheyya. So tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya. Tassa evamassa: 'ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇahī ahosiɱ. Tamhāpi gāmā agacchiɱ tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. So'mpi tamhā gāmā sakaññeva gāmaɱ paccāgato'ti.

Evameva kho brāhmaṇa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Seyyathāpi brāhmaṇa majjhe siɱghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake nisinne'pi, tassa evamassa: ete manussā gehaɱ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siɱghāṭake nisinnā'ti.

Evameva kho brāhmaṇa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

Seyyathāpi brāhmaṇa pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

Evameva kho brāhmaṇa bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati, bhavāsavā'pī cittaɱ vimuccati, avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

26. Evaɱ vutte soṇadaṇḍo brāhmaṇo bhagavantaɱ etadavoca: "abhikkantaɱ bho gotama, abhikkantaɱ bho [page 125] gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya paṭicchantaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Adhivāsetu ca me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT Page 246]

27. Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bho gotama, niṭṭhitaɱ bhattanti.

28. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho soṇadaṇḍo brāhmaṇo buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

29. Atha kho soṇadaṇḍo bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaɱ etadavoca: "ahañceva kho pana bho gotama parisagato samāno āsanā vuṭṭhahitvā bhavantaɱ gotamaɱ abhivādeyyaɱ, tena maɱ sā parisā paribhaveyya. Yaɱ kho pana sā parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuɱ. Yasoladdhā kho panamhākaɱ bhogā.

Ahañceva kho pana bho gotama parisagato samāno añjaliɱ paggaṇheyyaɱ, āsanā me taɱ bhavaɱ gotamo paccuṭṭhānaɱ dhāretu.

Ahañceva [page 126] kho pana bho gotama parisagato samāno veṭhanaɱ omuñceyyaɱ, sirasā metaɱ bhavaɱ gotamo abhivādanaɱ dhāretu.

Ahañceva kho pana bho gotama yānagato samāno yānā paccorohitvā bhavantaɱ gotamaɱ abhivādeyyaɱ, tena maɱ sā parisā paribhaveyya. Yaɱ kho pana sā parisā paribhaveyya yaso'pi tassa bhāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuɱ. Yasoladdhā kho panamhākaɱ bhogā.

Ahañceva kho pana bho gotama yānagato samāno patodalaṭṭhiɱ abbhunnāmeyyaɱ, yānā me bhavaɱ gotamo paccorohanaɱ dhāretu.

Ahañceva kho pana bho gotama yānagato samāno chattaɱ apanāmeyyaɱ, sirasā me taɱ bhavaɱ gotamo abhivādanaɱ dhāretū"ti.

Atha kho bhagavā soṇadaṇḍaɱ brāhmaṇaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmīti.

Soṇadaṇḍasuttaɱ niṭṭhitaɱ catutthaɱ

[BJT Page 248]

5

[page 127]

Kūṭadantasuttaɱ

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā magadhesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi, yena khāṇumataɱ nāma magadhānaɱ brāhmaṇagāmo tadavasari. Tatra sudaɱ bhagavā khāṇumate viharati ambalaṭṭhikāyaɱ.

Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā māgadhena seniyena bimbisārena dinnaɱ rājadāyaɱ brahmadeyyaɱ.

Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūnūpanītāni honti yaññatthāya.

Assosuɱ kho khāṇumatakā brāhmaṇagahapatikā: "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi khāṇumataɱ anuppatto khāṇumate viharati ambalaṭṭhikāyaɱ.

'Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato': itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. [page 128] so imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumataɱ nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.

[BJT Page 250]

3. Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaɱ upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaɱ āmantesi: "kinnu kho bho khatte khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkhamantī"?Ti.

"Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi khāṇumataɱ anuppatto khāṇumate viharati ambalaṭṭhikāyaɱ. Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti.

4. Atha kho kūṭadantassa brāhmaṇassa etadahosi "sutaɱ kho pana me taɱ: samaṇo gotamo tividhaɱ yaññasampadaɱ soḷasaparikkhāraɱ jānātīti. Na kho panāhaɱ jānāmi tividhaɱ yaññasampadaɱ soḷasaparikkhāraɱ. Icchāmi cāhaɱ mahāyaññaɱ yajituɱ. Yannūnāhaɱ [page 129] samaṇaɱ gotamaɱ upasaṅkamitvā tividhaɱ yaññasampadaɱ soḷasaparikkhāraɱ puccheyyanti".

Atha kho kūṭadanto brāhmaṇo khattaɱ āmantesi "tena hi bho khatte yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike evaɱ vadehi "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhavanto. Kūṭadanto'pi brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī"ti.

'Evaɱ bho'ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike etadavoca "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhonto. Kūṭadanto'pi brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī'ti.

5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti 'kūṭadantassa brāhmaṇassa mahāyaññaɱ anubhavissāmā'ti. Assosuɱ kho te brāhmaṇā 'kūṭadanto kira brāhmaṇo samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiɱsu. Upasaṅkamitvā kūṭadantaɱ brāhmaṇaɱ etadavocuɱ 'saccaɱ kira bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamissatī?'Ti.

[BJT Page 252]

"Evaɱ kho me bho hoti: ahampi samaṇaɱ gotamaɱ dassanāya upasaṅkamissāmī"ti.

6. "Mā bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkami na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Sace bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamissati bhoto kūṭadantassa yaso hāyissati. Samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati samaṇassasa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ, samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

[page 130] bhavaɱ hi kūṭadanto ubhato mātito ca pītito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bhavaɱ kūṭadanto ubhato sujāto mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto aḍḍho mahaddhano mahābhogo. Yampi bhavaɱ kūṭadanto aḍḍho mahaddhano mahābhogo. Imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto ajjhāyako mantadharo tinnaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yampi bhavaɱ kūṭadanto ajjhāyako mantadharo tinnaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇi brahmavaccasī akkhuddāvakāso dassanāya. Yampi bhavaɱ kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato. Yampi bhavaɱ kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpatiyā. Yampi bhavaɱ kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto bahunnaɱ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā. Yampi bhavaɱ kūṭadanto bahunnaɱ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

[BJT Page 254]

Bhavaɱ hi kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Yampi bhavaɱ kuṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Yampi bhavaɱ kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

Bhavaɱ hi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito. Yampi bhavaɱ kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamituɱ.

[page 131] bhavaɱ hi kūṭadanto khāṇumataɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā māgadhena seniyena bimbisārena dinnaɱ rājadāyaɱ brahmadeyyaɱ. Yampi bhavaɱ kūṭadanto khāṇumataɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā māgadhena seniyena bimbisārena dinnaɱ rājadāyaɱ brahmadeyyaɱ. Imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Samaṇo tveva gotamo arahati bhavantaɱ kūṭadantaɱ dassanāya upasaṅkamitunti.

7. Evaɱ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca: "tena hi bho mamapi suṇātha yathā mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ, natveva arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ.

"Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi kho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo mahantaɱ ñātisaṅghaɱ ohāya pabbajito. Yampi bho samaṇo gotamo mahantaɱ ñātisaṅghaɱ ohāya pabbajito. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo pahūtaɱ hiraññasuvaṇṇaɱ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Yampi bho samaṇo gotamo pahūtaɱ hiraññasuvaṇṇaɱ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito. Yampi bho samaṇo gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

[BJT Page 256]

Samaṇo khalu bho gotamo akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. Yampi bho samaṇo gotamo akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [page 132] dassanāya. Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho
Mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīlena samannāgato. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaɱ kūṭadanto samaṇaɱ gotamaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo bahunnaɱ ācariyapācariyo. Yampi bho samaṇo gotamo bahunnaɱ ācariyapācariyo. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā. Yampi bho samaṇo gotamo uccākulā pabbajito asambhinnakhattiyakulā. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ tiroraṭṭhā tirojanapadā sampucchituɱ āgacchanti. Yampi bho samaṇaɱ gotamaɱ tiroraṭṭhā tirojanapadā sampucchituɱ āgacchanti. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ anekāni devatāsahassāni pāṇehi saraṇaɱ gatāni. Yampi bho samaṇaɱ gotamaɱ anekāni devatāsahassāni pāṇehi saraṇaɱ gatāni. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. Yampi bho samaṇaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo dvattiɱsamahāpurisalakkhaṇehi samannāgato. Yampi bho samaṇo gotamo dvattiɱsamahāpurisalakkhaṇehi samannāgato. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Yampi bho samaṇo gotamo ehisāgatavādi sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

[BJT Page 258]

Samaṇo khalu bho gotamo catunnaɱ parisānaɱ sakkato garukato mānito pūjito apacito. Yampi bho samaṇo gotamo catunnaɱ parisānaɱ sakkato garukato mānito pūjito apacito. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇe khalu bho gotame bahū devā ca manussā ca abhippasannā. Yampi bho samaṇe gotame bahū devā ca manussā ca abhippasannā. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo yasmiɱ gāme vā nigame vā paṭivasatī, na tasmiɱ gāme vā nigame vā amanussā manusse viheṭhenti. Yampi bho samaṇo gotamo yasmiɱ gāme vā nigame vā paṭivasati, na tasmiɱ gāme vā nigame vā amanussā manusse viheṭhenti. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaɱ aggamakkhāyati. Yathā kho pana bho ekesaɱ samaṇabrāhmaṇānaɱ yathā vā tathā vā yaso samudāgacchati, na hevaɱ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Yampi bho samaṇo gotamo saṅghī gaṇi gaṇācariyo puthutitthakarānaɱ aggamakkhāyati. Yathā kho pana bho ekesaɱ samaṇabrāhmaṇānaɱ yathā vā tathā vā yaso samudāgacchati, na hevaɱ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Imināpaṅgena na arahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Samaṇaɱ khalu bho gotamaɱ rājā māgadho seniyo bimbisāro saputto sabhariyo [page 133] sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇaɱ khalu bho gotamaɱ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇaɱ khalu bho gotamaɱ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaɱ gato. Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

Samaṇo khalu bho gotamo khāṇumataɱ anuppatto, khāṇumate viharati ambalaṭṭhikāyaɱ. Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaɱ gāmakkhettaɱ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo khāṇumataɱ anuppatto khāṇumate viharati ambalaṭṭhikāyaɱ. Atithamhākaɱ samaṇo gotamo, atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.

[BJT Page 260]

Imināpaṅgena nārahati so bhavaɱ gotamo amhākaɱ dassanāya upasaṅkamituɱ. Atha kho mayameva arahāma taɱ bhavantaɱ gotamaɱ dassanāya upasaṅkamituɱ.

Ettake kho ahaɱ bho tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi. No ca kho so bhavaɱ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaɱ gotamo'ti.

8. Evaɱ vutte te brāhmaṇā kūṭadantaɱ brāhmaṇaɱ etadavocuɱ: "yathā kho bhavaɱ kūṭadanto samaṇassa gotamassa vaṇṇo bhāsati ito ce'pi so bhavaɱ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituɱ api puṭaɱsenāpi1. Tena hi bho sabbeva mayaɱ samaṇaɱ gotamaɱ dassanāya upasaṅkamissamā"ti.

9. Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiɱ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. [page 134] sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Khāṇumatikā'pi kho brāhmaṇagahapatikā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu. Appekacce nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

10. Ekamantaɱ nisinno kho kūṭadanto brāhmaṇo bhagavantaɱ etadavoca: "sutaɱ metaɱ bho gotamo tividhaɱ yaññasampadaɱ soḷasaparikkhāraɱ jānātīti. Na kho panāhaɱ jānāmi tividhaɱ yaññasampadaɱ soḷasaparikkhāraɱ. Icchāmi cāhaɱ mahāyaññaɱ yajituɱ. Sādhu me bhavaɱ gotamo tividhaɱ yaññasampadaɱ soḷasaparikkhāraɱ desetū"ti.

"Tena hi brāhmaṇa suṇohi sādhukaɱ manasikarohi bhāsissāmī"ti.

'Evaɱ bho'ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

11. "Bhūtapubbaɱ brāhmaṇa rājā mahāvijito nāma ahosi, aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho brāhmaṇa rañño mahāvijitassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā bhogā. Mahantaɱ paṭhavimaṇḍalaɱ abhivijiya ajjhāvasāmi. Yannūnāhaɱ mahāyaññaɱ yajeyyaɱ, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā"ti.

1. Pūṭosenāpi (kesuci potthakesu)

[BJT Page 262]

Atha kho brāhmaṇa rājā mahāvijite purohitaɱ brāhmaṇaɱ āmantetvā etadavoca: 'idha mayhaɱ brāhmaṇa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā [page 135] bhogā. Mahantaɱ paṭhavimaṇḍalaɱ abhivijiya ajjhāvasāmi. Yannūnāhaɱ mahāyaññaɱ yajeyyaɱ, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā'ti. Icchāmahaɱ brāhmaṇa mahāyaññaɱ yajituɱ. Anusāsatu maɱ bhavaɱ, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā"ti.

12. Evaɱ vutte brāhmaṇa purohito brāhmaṇo rājānaɱ mahāvijitaɱ etadavoca: 'bhoto kho rañño janapado sakaṇṭako sauppīḷo. Gāmaghātā'pi dissanti, nigamaghātā'pi dissanti, panthadūhanā'pi dissanti. Bhavaɱ ce kho pana rājā evaɱ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa tena bhavaɱ rājā. Siyā kho pana bhoto rañño evamassa: 'ahametaɱ dassukhīlaɱ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā samūhanissāmī'ti. Na kho panetassa dassukhīlassa evaɱ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaɱ viheṭhessanti. Api ca kho idaɱ saɱvidhānaɱ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaɱ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaɱ bhavaɱ rājā bījabhattaɱ anuppadetu. Ye bhoto rañño janapade ussahanti vaṇijjāya, tesaɱ bhavaɱ rājā pābhataɱ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaɱ bhavaɱ rājā bhattavetanaɱ pakappatu. Te ca manussā sakammapasutā rañño janapadaɱ na viheṭhessanti. Mahā ca rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantī"ti.

13. 'Evaɱ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiɱsu [page 136] kasigorakkhe, tesaɱ rājā mahāvijito bījabhattaɱ anuppādāsī. 1 Ye rañño janapade ussahiɱsu vaṇijjāya, tesaɱ rājā mahāvijito pābhataɱ anuppādāsi. Ye rañño janapade ussahiɱsu rājaporise, tesaɱ rājā mahāvijito bhattavetanaɱ pakappesi. Te ca manussā sakammapasutā rañño janapadaɱ na viheṭhesuɱ. Mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe vihariɱsu.

1. Anuppādesi. (Kesu ci potthakesu)

[BJT Page 264]

14. Atha kho brāhmaṇa rājā mahāvijito purohitaɱ brāhmaṇaɱ āmantetvā etadavoca: "samūhato kho me bho so dassukhīlo bhoto saɱvidhānaɱ āgamma. Mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaɱ brāhmaṇa mahāyaññaɱ yajituɱ. Anusāsatu maɱ bhavaɱ, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā"ti.

"Tena hi bhavaɱ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te bhavaɱ rājā āmantayataɱ, 'icchāmahaɱ bho mahāyaññaɱ yajituɱ. Anujānantu me bhonto yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā'ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te bhavaɱ rājā āmantayataɱ, 'icchāmahaɱ bho mahāyaññaɱ yajituɱ. Anujānantu me bhonto yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā'ti. Ye bhoto rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te bhavaɱ rājā āmantayataɱ, 'icchāmahaɱ bho mahāyaññaɱ yajituɱ. Anujānantu me bhonto yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā'ti.

'Evaɱ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te rājā mahāvijito [page 137] āmantesi: "icchāmahaɱ bho mahāyaññaɱ yajituɱ. Anujānantu me bhonto, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā"ti.

"Yajataɱ bhavaɱ rājā yaññaɱ. Yaññakālo mahārājā"ti.

Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaɱ bho mahāyaññaɱ yajituɱ. Anujānantu me bhavanto, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā"ti. Ye rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaɱ bho mahāyaññaɱ yajituɱ. Anujānantu me bhavanto, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā"ti. Ye rañño janapade gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaɱ bho mahāyaññaɱ yajituɱ. Anujānantu me bhavanto, yaɱ mama'ssa dīgharattaɱ hitāya sukhāyā"ti.

"Yajataɱ bhavaɱ rājā yaññaɱ. Yaññakālo mahārājā"ti.

Itīme cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.

15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.

Ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā,

[BJT Page 266]

Akkhitto anupakkuṭṭho jātivādena,

Abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

Aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.

Balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya, patapati maññe paccatthike yasasā.

Saddho dāyako dānapati anāvaṭadvāro, samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaɱ opānabhūto, puññāni karoti.

Bahussuto tassa tassa sutajātassa. Tassa tasseva kho pana bhāsitassa atthaɱ jānāti: 'ayaɱ imassa bhāsitassa attho ayaɱ imassa bhāsitassa attho'ti.

Paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuɱ.

Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.

Iti imāni'pi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.

16. [page 138] purohito'pi brāhmaṇo catūhaṅgehi samannāgato:

Ubhato sujāto mātito ca pitito ca. Saɱsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena.

Ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo.

Sīlavā vuddhasīlī vuddhasīlena samannāgato.

Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ.

Purohito brāhmaṇo imehi catuhaṅgehi samannāgato. Iti imāni'pi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.

[BJT Page 268]

17. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi:

"Siyā kho pana bhoto rañño mahāyaññaɱ yiṭṭhukāmassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchissatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana bhoto rañño mahāyaññaɱ yiṭṭhassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigato'ti, so bhoto rañño vippaṭisāro na karaṇīyo"ti.

Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.

18. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraɱ paṭivinodesi: "āgamissanti kho bhoto yaññaɱ pāṇātipātino'pi pāṇātipātā paṭiviratā'pi. Ye tattha pāṇātipātino tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ adinnādāyino'pi adinnādānā paṭiviratā'pi. Ye tattha adinnādāyino tesaññeva tena. Ye tattha adinnādānā paṭiviratā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ kāmesu micchācārino'pi kāmesu micchācārā paṭiviratā'pi. Ye tattha kāmesu micchācārino tesaññeva tena. Ye tattha kāmesu micchācārā paṭiviratā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ musāvādino'pi musāvādā paṭiviratā'pi. Ye tattha musāvādino tesaññeva tena. Ye tattha musāvādā paṭiviratā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ pisuṇavācino'pi pisuṇāya vācāya paṭiviratā'pi. Ye tattha pisuṇavācino tesaññeva tena. Ye tattha pisuṇāya vācāya paṭiviratā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ pharusavācino'pi pharusāya vācāya paṭiviratā'pi. Ye tattha pharusavācino tesaññeva tena. Ye tattha pharusāya vācāya paṭiviratā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ samphappalāpino'pi samphappalāpā [page 139] paṭiviratā'pi. Ye tattha samphappalāpino tesaññeva tena. Ye tattha samphappalāpā paṭiviratā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ abhijjhāluno'pi anabhijjhāluno'pi ye tattha abhijjhāluno tesaññeva tena. Ye tattha anabhijjhāluno te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ byāpannacittā'pi abyāpannacittā'pi ye tattha byāpannacittā tesaññeva tena. Ye tattha abyāpannacittā te ārabbha yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu. Āgamissanti kho bhoto yaññaɱ micchādiṭṭhikā'pi sammādiṭṭhikā'pi. Ye tattha micchādiṭṭhikā tesaññeva tena. Ye tattha sammādiṭṭhikā te yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetū"ti.

Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraɱ paṭivinodesi.

19. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaɱ yajamānassa soḷasahākārehi cittaɱ sandassesi samādapesi samuttejesi sampahaɱsesi: siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocideva vattā: "rājā kho mahāvijito mahāyaññaɱ yajati. No ca kho tassa āmantitā khattiyā anuyuttā negamāceva jānapadā ca. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī"ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā anuyuttā negamā ceva jānapadā ca.

[BJT Page 270]

Imināpetaɱ bhavaɱ rājā jānātu. Yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu.

20. Siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaɱ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca, no ca brāhmaṇasālā negamā ceva jānapadā ca, no ca gahapatinecayikā negamā ceva jānapadā ca. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaɱ bhavaɱ rājā jānātu. Yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ cittameva bhavaɱ antaraɱ pasādetu.

21. Siyā kho pana bhoto rañño mayāyaññaɱ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaɱ yajati. No ca kho ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, [page 140] akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā ubhato sujāto mātito ca pitito ca, saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaɱ bhavaɱ rājā jānātu. Yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu.

22. Siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaɱ yajati. No ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. No ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. No ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. No ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaɱ opānabhūto puññāni karoti. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaɱ opānabhūto puññāni karoti. No ca kho bahussuto tassa tassa sutajātassa. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā bahussuto tassa tassa sutajātassa. No ca kho tassa tasseva kho pana bhāsitassa atthaɱ jānāti:

[BJT Page 272]

'Ayaɱ imassa bhāsitassa attho ayaɱ imassa bhāsitassa attho'ti. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā tassa tasseva kho pana bhāsitassa atthaɱ jānāti. Ayaɱ imassa bhāsitassa attho ayaɱ imassa bhāsitassa attho'ti. No ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuɱ. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti.

Evampi bhoto rañño vattā dhammato natthi. Bhavaɱ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuɱ. Imināpetaɱ bhavaɱ rājā jānātu. Yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetu.

23. Siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaɱ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca. Saɱsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. [page 141] evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaɱ bhavaɱ rājā jānātu. Yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ. Cittameva bhavaɱ antaraɱ pasādetu.

24. Siyā kho pana bhoto rañño mahāyaññaɱ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaɱ yajati. No ca khavassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. No ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatīti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. No ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaɱ paggaṇhantānaɱ. Atha ca pana bhavaɱ rājā evarūpaɱ mahāyaññaɱ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi.

[BJT Page 274]

Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujampaggaṇhantānaɱ. Iminā petaɱ bhavaɱ rājā jānātu. Yajataɱ bhavaɱ, sajjataɱ bhavaɱ, modataɱ bhavaɱ, cittameva bhavaɱ antaraɱ pasādetū'ti.

Imehi kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaɱ yajamānassa soḷasahi ākārehi cittaɱ sandassesi, samādapesi, samuttejesi, sampahaɱsesi.

25. Tasmiɱ kho brāhmaṇa yaññe neva gāvo haññiɱsu, na ajeḷakā haññiɱsu, na kukkuṭasūkarā haññiɱsu, na vividhā pāṇā saɱghātaɱ āpajjiɱsu, na rukkhā chijjiɱsu1 yūpatthāya, na dabbā lūyiɱsu barihisatthāya. 2 Ye'pi'ssa ahesuɱ dāsā'ti vā pessā'ti vā kammakarā'ti vā, te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaɱsu. Atha kho ye icchiɱsu te akaɱsu. Ye na icchiɱsu na te akaɱsu. Yaɱ icchiɱsu taɱ akaɱsu. Yaɱ na icchiɱsu na taɱ akaɱsu. Sappitelanavanītadadhimadhuphāṇitenaceva so yañño niṭṭhānamagamāsi.

26. [page 142] atha kho brāhmaṇa khattiyā anuyuttā negamā ceva jānapadā ca amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamācave jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaɱ sāpateyyaɱ ādāya rājānaɱ mahāvijitaɱ upasaṅkamitvā evamāhaɱsu: "idaɱ deva pahūtaɱ sāpateyyaɱ devaññeva uddissa ābhataɱ. Taɱ devo patigaṇhātū"ti.

"Alaɱ bho. Mamapi idaɱ pahūtaɱ sāpateyyaɱ dhammikena balinā abhisaṅkataɱ. Tañca vo hotu ito ca bhiyyo harathā"ti.

27. Te raññā paṭikkhittā ekamantaɱ apakkamma evaɱ sammantesuɱ: "na kho etaɱ amhākaɱ patirūpaɱ yaɱ mayaɱ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaɱ yajati. Handassa mayaɱ anuyāgino homā"ti.

1. Rukkho chindiɱsu, (katthaci. )
2. Parihiɱsatthāya, (katthaci. )

[BJT Page 276]

Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā ceva jānapadā ca dānāni paṭṭhapesuɱ. Dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuɱ. Pacchimena yaññāvāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuɱ. Uttarena yaññāvāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuɱ. Tesu'pi kho brāhmaṇa yaññesu neva gāvo haññiɱsu, na ajeḷakā haññiɱsu, na kukkuṭasūkarā haññiɱsu, na vividhā pāṇā saɱghātaɱ āpajjiɱsu, na rukkhā chijjiɱsu yūpatthāya, na dabbā lūyiɱsu barihisatthāya. Ye'pi nesaɱ ahesuɱ dāsā'ti vā pessā'ti vā kammakarā'ti vā te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaɱsu. Atha kho ye icchiɱsu te akaɱsu. Ye na icchiɱsu na te akaɱsu. Yaɱ icchiɱsu, taɱ akaɱsu. Yaɱ na icchiɱsu, na taɱ akaɱsu. Sappītelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaɱsu.

28. [page 143] iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato, tisso ca vidhā. Ayaɱ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā'ti.

29. Evaɱ vutte te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuɱ: "aho yañño aho yaññasampadā"ti. Kūṭadanto pana brāhmaṇo tuṇhībhūto'va nisinno hoti. Atha kho te brāhmaṇā kūṭadantaɱ brāhmaṇaɱ etadavocuɱ: kasmā pana bhavaɱ kūṭadanto samaṇassa gotamassa subhāsitaɱ subhāsitato nābbhanumodatī?Ti.

"Nāhaɱ bho samaṇassa gotamassa subhāsitaɱ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya yo samaṇassa gotamassa subhāsitaɱ subhāsitato nābbhanumodeyya. Api ca me bho evaɱ hoti: na samaṇo gotamo evamāha: 'evaɱ me sutanti vā evaɱ arahati bhavitunti'vā. Api ca samaṇo gotamo: 'evaɱ tadā āsi itthaɱ tadā āsi'tveva bhāsati. Tassa mayhaɱ bho evaɱ hoti: "addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito yaññasāmi, purohito vā brāhmaṇo tassa yaññassa yājetā'ti. Abhijānāti pana bhavaɱ gotamo evarūpaɱ yaññaɱ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjitā?"Ti.

[BJT Page 278]

"Abhijānāmahaɱ brāhmaṇa evarūpaɱ yaññaɱ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjitā. Ahaɱ tena samayena purohito brāhmaṇo ahosiɱ tassa yaññassa yājetā"ti.

30. "Atthi pana bho gotama añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā?"Ti.

[page 144] "atthi kho brāhmaṇa añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro vā"ti.

31. Katamo pana so bho gotama yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā ?"Ti.

"Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavanne pabbajite uddissa dīyanti, ayaɱ kho brāhmaṇa yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro1 ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"ti.

32. Ko nu kho bho gotama hetu ko paccayo yena taɱ niccadānaɱ anukūlayaññaɱ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahanisaɱsatarañcā?"Ti.

Na kho brāhmaṇa evarūpaɱ yaññaɱ upasaṅkamanti arahanto vā arahattamaggaɱ vā samāpannā. Taɱ kissa hetu? Dissanti hettha brāhmaṇa daṇḍappahārā'pi galaggāhā'pi. Tasmā evarūpaɱ yaññaɱ na upasaṅkamanti arahanto vā arahattamaggaɱ vā samāpannā. Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti, evarūpaɱ kho brāhmaṇa yaññaɱ upasaṅkamanti arahanto vā arahantamaggaɱ vā samāpannā. Taɱ kissa hetu? Na hettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi. Tasmā evarūpaɱ yaññaɱ upasaṅkamanti arahanto vā arahattamaggaɱ vā samāpannā. Ayaɱ kho brāhmaṇa hetu ayaɱ paccayo yena taɱ niccadānaɱ anukūlayaññaɱ imāya tividhāya yaññasampadāya soḷasa parikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahānisaɱsatarañcā"ti.

1. Appaṭṭhataro (samara)

[BJT Page 280]

33. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro [page 145] ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Katamo pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Yo kho brāhmaṇa cātuddisaɱ saṅghaɱ uddissa vihāraɱ karoti, ayaɱ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

34. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Yo kho brāhmaṇa pasannacitto buddhaɱ saraṇaɱ gacchati, dhammaɱ saraṇaɱ gacchati, saṅghaɱ saraṇaɱ gacchati, ayaɱ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro [page 146] ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

35. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

[BJT Page 282]

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Yo kho brāhmaṇa pasannacitto sikkhāpadāni samādiyati pāṇātipātā veramaṇiɱ adinnādānā veramaṇiɱ kāmesu micchācārā veramaṇiɱ musāvādā veramaṇiɱ surāmerayamajjapamādaṭṭhānā veramaṇiɱ, ayaɱ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

36. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

[page 147] katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro cā"?Ti.

37. "Idha brāhmaṇa tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

38. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyanti.

[BJT Page 284]

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasavuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. Kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

39. Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampi viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā saɱhitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 286]

40. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahakārā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

(Cullasīlaɱ niṭṭhitaɱ. )

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phaḷubījaɱ aggabījaɱ bījabījameva pañcamaɱ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā itievarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhānaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ caṇḍālaɱ vaɱsaɱ dhopanaɱ hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ usabhayuddhaɱ ajayuddhaɱ meṇḍakayuddhaɱ kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyuhaɱ aṇīkadassanaɱ. Iti vā itievarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 288]

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ mukhālepanaɱ hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vāḷavījaniɱ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ) sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 290]

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: 'na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitamme asahitante. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Aviciṇṇaɱ te viparāvattaɱ. Āropito te vādo. Niggahīto'si. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ: idha gaccha, amutrāgaccha, idaɱ hara, amutra idaɱ āharāti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaɱ nijigiɱsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

(Majjhimasīlaɱ niṭṭhitaɱ)

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: aṅgaɱ nimittaɱ uppādaɱ supiṇaɱ lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ kaṇahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 292]

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ usabhalakkhaṇaɱ golakkhaṇaɱ ajalakkhaṇaɱ meṇḍalakkhaṇaɱ kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

53. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, bāhirānaɱ raññaɱ parājayo bhavissati, bāhirānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

54. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaɱ pathagamanaɱ bhavissati, candimasuriyānaɱ uppathagamanaɱ bhavissati, nakkhattānaɱ pathagamanaɱ bhavissati, nakkhattānaɱ uppathagamanaɱ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundūbhi bhavissati, candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saɱkilesaɱ vodānaɱ bhavissati, evaɱvipāko candaggāho bhavissati, evaɱvipāko suriyaggāho bhavissati, evaɱvipāko nakkhattaggāho bhavissati, evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati, evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati, evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati, evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati, evaɱvipāko ukkāpāto bhavissati, evaɱvipāko disāḍāho bhavissati, evaɱvipāko bhūmicālo bhavissati, evaɱvipāko devadundūbhi bhavissati, evaɱvipākaɱ candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 294]

55. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaɱ bhavissati, dubbhikkhaɱ bhavissati, khemaɱ bhavissati, bhayaɱ bhavissati, rogo bhavissati, ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

56. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ hanusaɱhananaɱ hatthābhijappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

57. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ (bhūtakammaɱ) bhūrikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 296]

58. Atha kho brāhmaṇa, bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi brāhmaṇa, khattiyo muddhāvasitto1 nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato. Evameva kho brāhmaṇa, bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa bhikkhu sīlasampanno hoti.

(Mahāsīlaɱ niṭṭhitaɱ)

59. Kathañca brāhmaṇa, bhikkhu indriyesu guttadvāro hoti? Idha brāhmaṇa, bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ, sotindriye saɱvaraɱ āpajjati. Ghānena gandhaɱ ghāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati ghānindriyaɱ, ghānindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ, jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.

60. Kathañca brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.

1. Muddhābhisinno. Bau. Sa. Sa.

[BJT Page 298]

61. Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi brāhmaṇa pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho brāhmaṇa bhikkhu santuṭṭho hoti.

62. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaɱvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

63. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati. Akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

64. Seyyathāpi brāhmaṇa puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya. Siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya. Tassa evamassa: 'ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā'ti. So tato nidānaɱ labhetha pāmojjaɱ. Adhigaccheyya somanassaɱ.

[BJT Page 300]

65. Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa: ahaɱ kho pubbe ābādhiko ahosiɱ, dukkhito bāḷhagilāno, bhattaɱ ca me nacchādesī. Na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā'ti. So tatonidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ.

66. Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanā mucceyya sotthinā abbayena. Na casasa kiñci bhogānaɱ vayo. Tassa evamassa: 'ahaɱ kho pubbe bandhanāgāraɱ baddho ahosiɱ. Somhi etarahi tambhā bandhanā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo'ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ.

67. Seyyathāpi brāhmaṇa puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tambhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tambhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ.

68. Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ. Tassa evamassa: 'ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mbhi etarahi taɱ kantāraɱ nitthiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhayanti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ.

69. Evameva kho brāhmaṇa bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ. Evaɱ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ, evameva kho brāhmaṇa bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

[BJT Page 302]

70. Tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaɱ1 jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.

71. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

72. Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya, sāyaɱ nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇi.

Evameva kho brāhmaṇa bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

Ayaɱ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

73. Puna ca paraɱ brāhmaṇa bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

74. Seyyathāpi brāhmaṇa udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisanneyya parisanneyya paripūreyya. Nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaɱ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

[BJT Page 304]

Ayaɱ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

75. Puna ca paraɱ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sampajāno, sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti. Taɱ tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

76. Seyyathāpi brāhmaṇa uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni1 udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaɱ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Ayaɱ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

77. Puna ca paraɱ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

78. Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena appuṭaɱ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Ayaɱ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

1. Saɱvuddhāni. (Kesuvipi potthakesu).
2. Abhisandāni parisandāni. Machasaɱ. [PTS]

[BJT Page 306]

79. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: 'ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo, idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti.

80. Seyyathāpi brāhmaṇa, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ2 vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya, 'ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā'ti.

Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: 'ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo, odanakummāsūpacayo, aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

Ayaɱ kho brāhmaṇa, yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

81. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.

1. Ānejjappatte, katthaci.
2. Paṇḍurasuttaɱ, katthaci.

[BJT Page 308]

Seyyathāpi brāhmaṇa, puriso muñjamhā īsikaɱ1 pabbāheyya, tassa evamassa "ayaɱ muñjo, ayaɱ īsikā. Añño muñjo, aññā īsikā. Muñjamhā tveva īsikā pabbāḷhā"ti.

Seyyathā vā pana brāhmaṇa, puriso asi kosiyā pabbāheyya, tassa evamassa "ayaɱ asi, ayaɱ kosi, añño asi, aññā kosi, kosiyātveva asi pabbāḷho"ti.

Seyyathā vā pana brāhmaṇa, puriso ahiɱ karaṇḍā uddhareyya, tassa evamassa "ayaɱ ahi, ayaɱ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato"ti.

Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte. Kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.

Ayaɱ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

82. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavibhitaɱ iddhividhaɱ paccanubhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati yāva brahmalokā'pi kāyena vasaɱ vatteti.

Seyyathāpi brāhmaṇa, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya:

Seyyathā vā pana brāhmaṇa, dakkho dantakāro dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya:

1. Isikaɱ [PTS]
[BJT Page 310]

Seyyathā vā pana brāhmaṇa, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya, taɱ tadeva kareyya abhinipphādeyya:

Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti eko'pi hutvā bahudhā hoti bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathā'pi udake. Udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti.

Ayaɱ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

83. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati, abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

84. Seyyathā'pi brāhmaṇa, puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa 'bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjapatte dibbāya sotadhātuyā cittaɱ abhinīharati, abhininnāmeti. So dībbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Ayaɱ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

[BJT Page 312]

85. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti. Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti, sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti, samohaɱ vā cittaɱ samohaɱ cittanti pajānāti, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti, saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti, mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti, vimuttaɱ vaɱ cittaɱ vimuttaɱ cittanti pajānāti, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

86. Seyyathā'pi brāhmaṇa, itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikanti jāneyya akaṇikaɱ vā akaṇikanti jāneyya.

Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti.

So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti. Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti, sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti, samohaɱ vā cittaɱ samohaɱ cittanti pajānāti, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti, saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti, mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti, vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Ayaɱ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

[BJT Page 314]

87. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe: "amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

88. Seyyathā'pi brāhmaṇa, puriso sakambhā gāmā aññaɱ gāmaɱ gaccheyya, tamhāpi gāmā aññaɱ gāmaɱ gaccheyya. So tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya, tassa evamassa: "ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ, tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. Tamhāpi gāmā amuɱ gāmaɱ agacchiɱ. Tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ tuṇhī ahosiɱ. So'mhi tamhā gāmā sakaññeva gāmaɱ paccāgato"ti.

Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe: "amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

[BJT Page 316]

Ayaɱ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

89. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

90. Seyyathāpi brāhmaṇa, majjhe siɱghāṭake1 pāsādo. Tattha cakkhumā puriso ṭhīto passeyya manusse gehaɱ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake1 nisinne'pi. Tassa evamassa, ete manussā gehaɱ pavisanti, ete nikkhamanti, ete rathiyā vītisañcaranti, ete majjhe siɱghāṭake1 nisinnā'ti:

Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ
1. Majhe siɱṅghāṭakaɱ

[BJT Page 318]

Vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Ayaɱ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaɱsataro ca.

91. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. 'Ime āsavā'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati. Bhavāsavā'pi cittaɱ vimuccati. Avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattayā'ti pajānāti.

92. Seyyathāpi brāhmaṇa, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti pī'ti:

Evameva kho brāhmaṇa, bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. 'Ime āsavā'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

[BJT Page 320]

Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati. Bhavāsavā'pi cittaɱ vimuccati. Avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattayā'ti pajānāti.

Ayampi kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahānisaɱsataro ca. Imāya ca brāhmaṇa yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthi"ti.

93. Evaɱ vutte kūṭadanto brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama. Seyyathāpi bo gotama nikkujjītaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghaɱ ca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Esāhaɱ bho [page 148] gotama satta ca usabhasatāni satta ca vacchatarasatāni, satta ca vacchatarīsatāni, satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaɱ demi. Haritāni ceva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto ca nesaɱ vāto upavāyatūti.

94. Atha kho bhagavā kūṭadantassa brāhmaṇassa ānupubbīkathaɱ kathesi seyyathīdaɱ? Dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ca ānisaɱsaɱ pakāsesi. Yadā bhagavā aññāsi kūṭadantaɱ brāhmaṇaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ. Atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi: dukkhaɱ samudayaɱ nirodhaɱ maggaɱ.

Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ rajanaɱ paṭiggaṇheyya, evameva kūṭadantassa brāhmaṇassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabbantaɱ nirodhammanti.

95. Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaɱ etadavoca: adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT Page 322]

97. Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bho gotama, niṭṭhitaɱ bhattanti.

98. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya saddhiɱ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññāvāṭo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kūṭadanto brāhmaṇo [page 149] buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho kūṭadantaɱ brāhmaṇaɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmīti.

Kūṭadantasuttaɱ niṭṭhitaɱ pañcamaɱ.

[BJT Page 324]

6. [page 150] mahālisuttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ.

Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaɱ paṭivasanti kenacideva karaṇīyena. Assosuɱ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā, "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito vesāliyaɱ viharati kūṭāgārasālāyaɱ. Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: 'iti'pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.

2. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaɱ kūṭāgārasālaɱ tenupasaṅkamiɱsu. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ nāginaɱ etadavocuɱ: "kahaɱ nu kho bho nāgita, etarahi so bhavaɱ gotamo viharati? Dassanakāmā hi mayaɱ taɱ bhavantaɱ gotamanti. "

[page 151] "akālo kho āvuso bhagavantaɱ dassanāya. Paṭisallīno bhagavā"ti.

Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaɱ nisīdiɱsu: "disvā'va mayaɱ taɱ bhavantaɱ gotamaɱ gamissāmā"ti.

3. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiɱ yena mahāvanaɱ kūṭāgārasālaɱ yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ nāgitaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho oṭṭhaddho'pi licchavī āyasmantaɱ nāgitaɱ etadavoca: "kahaɱ nu kho bhante nāgita, etarahi so bhagavā viharati arahaɱ sammāsambuddho? Dassanakāmā hi mayaɱ taɱ bhagavantaɱ arahantaɱ sammāsambuddhanti. "

[BJT Page 326]

"Akālo kho mahāli bhagavantaɱ dassanāya. Paṭisallīno bhagavā"ti. Oṭṭhaddho'pi licchavī tattheva ekamantaɱ nisīdi. "Disvā va ahaɱ taɱ bhagavantaɱ gamissāmi arahantaɱ sammāsambuddhanti. "

4. Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ nāgitaɱ abhivādetvā ekamantaɱ aṭṭhāsi. 'Ekamantaɱ ṭhito kho sīho samaṇuddeso āyasmantaɱ nāgitaɱ etadavoca: ete bhante kassapa, sambahulā kosalakā ca buhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaɱ dassanāya. Oṭṭhaddho'pi licchavi mahatiyā licchaviparisāya saddhiɱ idhūpasaṅkanto bhagavantaɱ dassanāya. Sādhu bhante kassapa labhataɱ esā janatā bhagavannaɱ dassanāyā'ti.

'Tena hi sīha, tvaññeva bhagavato ārocehīti'. 'Evaɱ bhante'ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho sīho samaṇuddeso bhagavantaɱ etadavoca: "ete bhante sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaɱ dassanāya, oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya [page 152] saddhiɱ idhūpasaṅkanto bhagavantaɱ dassanāya. Sādhu bhante labhataɱ esā janatā bhagavantaɱ dassanāyā"ti.

"Tena hi sīha vihārapacchāyāyaɱ āsanaɱ paññāpehī"ti.

"Evaɱ bhante'ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaɱ āsanaɱ paññāpesi. Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaɱ paññatte āsane nisīdi.

5. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiɱ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho oṭṭhaddho licchavī bhagavantaɱ etadavoca:

"Purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ etadavoca: 'yadagge ahaɱ mahāli, bhagavantaɱ upanissāya viharāmi na ciraɱ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaɱhitāni rajanīyāni. No ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaɱhitāni rajanīyāni"ti. Santāneva nu kho bhante sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaɱhitāni rajanīyāni udāhu asannānī"?Ti.

[BJT Page 328]

"Santāneva kho mahāli sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaɱhitāni rajanīyāni no asannānī"ti.

6. "Ko nu kho bhante hetu ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaɱhitāni rajanīyāni no asantānī?"Ti.

[page 153] "idha mahāli bhikkhuno puratthimāya disāya ekaɱsabhāvito samādhi hoti dibabānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So puratthimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu: evaɱ hetaɱ mahāli hoti bhikkhuno puratthimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

7. Puna ca paraɱ mahāli bhikkhuno dakkhiṇāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu: evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno pacchimāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu: evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno uttarāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu: evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uddhamadho tiriyaɱ ekaɱsabhāvito samādhi hoti dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, uddhamadho tiriyaɱ dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Tiɱ kissa hetu? Evaɱ hetaɱ mahāli bhikkhuno dakkhiṇāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu: evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno pacchimāya disāya ekaɱsabhāvito samādhi hoti dibabānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu: evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno uttarāya disāya ekaɱsabhāvito samādhi hoti dibabānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu: evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uddhamadho tiriyaɱ ekaɱsabhāvito samādhi hoti dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ekaɱsabhāvite samādhimhi dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.
8. Idha mahāli bhikkhuno puratthimāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So puratthimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno puratthimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

[BJT Page 330]

9. Puna ca paraɱ mahāli bhikkhuno dakkhiṇāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno pacchimāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno uttarāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno uddhamadho tiriyaɱ ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uddhamadho tiriyaɱ dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uddhamadho tiriyaɱ ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ so dakkhiṇāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uddhamadho tiriyaɱ dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Evaɱ hetaɱ mahāli hoti bhikkhuno uddhamadho tiriyaɱ ekaɱsabhāvito samādhi hoti dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Uddhamadho tiriyaɱ dibbāni saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uddhamadho tiriyaɱ ekaɱsabhāvite samādhimbhi dibbānaɱ saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, no ca kho dibbānaɱ rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

10. Idha mahāli bhikkhuno puratthimāya disāya ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, [page 155] dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So puratthimāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno puratthimāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

11. Puna ca paraɱ mahāli bhikkhuno dakkhiṇāya disāya ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno pacchimāya disāya ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno uttarāya disāya ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puna ca paraɱ mahāli bhikkhuno uddhamadho tiriyaɱ ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ubhayaɱsabhāvite samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uddhamadho tiriyaɱ ubhayaɱsabhāvite samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So dakkhiṇāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So pacchimāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno pacchimāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uttarāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uttarāya disāya ubhayaɱsabhāvite samādhimbhi dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ubhayaɱsabhāvito samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. So uddhamadho tiriyaɱ ubhayaɱsabhāvite samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaɱhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaɱhitāni rajanīyāni. Taɱ kissa hetu? Evaɱ hetaɱ mahāli hoti bhikkhuno uddhamadho tiriyaɱ ubhayaɱsabhāvite samādhi hoti dibbānañca rūpānaɱ dassanāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, dibbānañca saddānaɱ savaṇāya piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ.

Ayaɱ kho mahāli hetu ayaɱ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaɱhitāni rajanīyāni no asantānī"ti.

12. "Etāsaɱ nūna bhante samādhibhāvanānaɱ sacchikiriyāhetu bhikkhu bhagavati brahmacariyaɱ carantī"ti.

[BJT Page 332]

13. Na kho mahāli, etāsaɱ samādhibhāvanānaɱ sacchikiriyāhetū [page 156] bhikkhū mayi brahmacariyaɱ caranti. Atthi kho mahāli, aññe'va dhammā uttaritarā ca paṇītatarā ca yesaɱ sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ carantīti.

14. Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca, yesaɱ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaɱ carantīti.

15. Idha mahāli, bhikkhū tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaɱ'pi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti.

Puna ca' paraɱ mahāli, bhikkhū tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī hoti sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karoti. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaɱ caranti.

Puna ca'paraɱ mahāli, bhikkhu orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu mayi brahmacariyaɱ caranti.

Puna ca'paraɱ mahāli, bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaɱ caranti.

Ime kho te mahāli dhammā uttaritarā ca paṇītatarā ca yesaɱ sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ carantī"ti.

16. "Atthi pana bhante maggo, atthi paṭipadā etesaɱ dhammānaɱ sacchikiriyāyā?"Ti.

"Atthi kho mahāli, atthi paṭipadā, etesaɱ dhammānaɱ sacchikiriyāyā"ti.

[BJT Page 334]

17. [page 157] "katamo pana bhante maggo, katamā paṭipadā, etesaɱ dhammānaɱ sacchikiriyāyā?"Ti.

"Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho mahāli maggo ayaɱ paṭipadā, etesaɱ sacchikiriyāya.

18. Ekadāhaɱ mahāli samayaɱ kosambiyaɱ viharāmi ghositārāme. Atha kho dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yenāhaɱ tenupasaṅkamiɱsu. Upasaṅkamitvā mama saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho te dve pabbajitā maɱ etadavocuɱ. "Kinnukho āvuso gotama, taɱ jīvaɱ taɱ sarīraɱ? Udāhu aññaɱ jīvaɱ aññaɱ sarīra?"Nti.

"Tena hāvuso suṇātha sādhukaɱ manasi karotha bhāsissāmī"ti.

"Evamāvuso"ti kho te dve pabbajitā mama paccassosuɱ. Ahaɱ etadavocaɱ:

19. Idhāvuso tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

19. (29). Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvāso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT Page 334] (110)

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

19. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
[BJT Page 334] (112)

19. (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

19. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

[BJT Page 334] (114)

19. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visukadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ sannikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: ādandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 334] (116)

19 (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇahīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmantānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

[BJT Page 334] (118)

19. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

19. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihemaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asikalakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

[BJT Page 334] (120)

19. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhumivālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhatanaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

[BJT Page 334] (122)

19. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

19. (48). Sa kho1 so āvuso bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi āvuso khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho āvuso bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho āvuso bhikkhu sīlasampanno hoti.

19. (49). Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotendriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotendriyaɱ sotendriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghānindriyaɱ ghānindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ jivhindriya saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho āvuso bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

[BJT Page 334] (124)

19. (50). Kathañca āvuso bhikkhu satisampajaññena samannāgato hoti? Idha āvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Alokite milokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho āvuso bhikkhu satisampajaññena samannāgato hoti.

19. (51). Kathañca āvuso bhikkhu santuṭṭho hoti? Idha āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhī sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho āvuso bhikkhu santuṭṭho hoti.

19. (52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇīdhāya parimukhaɱ satiɱ upaṭṭhapetvā.

19. (53). So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaɱ parisodheti. Thinamiddhaɱ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasannacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 334] (126)

19. (54). Seyyathāpi āvuso puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So haɱ yāni ca poraṇāni iṇamūlāni tāni ca byanti akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

19. (55). Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

19. (56). Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

19. (57). Seyyathāpi āvuso puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

[BJT Page 334] (128)

19. (59). Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

19. (60). Evameva kho āvuso bhikkhu yathā guṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

19. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.

20. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sandeyya. Sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī.

Evameva kho āvuso bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

[BJT Page 336]

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ nu kho tassetaɱ vacanāya taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vā?Ti.

Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vāti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi taɱ jīvaɱ taɱ sarīranti vā aññaɱ jīvaɱ aññaɱ sarīranti vāti. 21. Puna ca paraɱ āvuso bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

22. Seyyathāpi āvuso udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa -

Evameva kho āvuso bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

23. Puna ca paraɱ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

24. Seyyathāpi āvuso uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposini tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa.

[BJT Page 338]

Evameva kho āvuso bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ nu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vā'ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti vāti.

25. Puna ca paraɱ bhikkhu āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ [page 158] catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Seyyathāpi āvuso puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho āvuso bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ nu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ nu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vāti.

[BJT Page 340]

26. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti. Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā"ti. Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

Yo nu kho āvuso bhikkhu evaɱ pajānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vā"?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

27. Puna ca paraɱ āvuso evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ,

Seyyathāpi āvuso puriso muñjamhā isikaɱ pabbāheyya. Tassa evamassa: ayaɱ muñjo ayaɱ isikā añño muñjo aññā isikā muñjamhātveva isikā pabbāḷhāti.

Seyyathāpi vā pana āvuso puriso asiɱ kosiyā pabbāheyya. Tassa evamassa: "ayaɱ asi ayaɱ kosi, añño asi aññā kosi, kosiyātveva asi pabbāḷho"ti.

Seyyathāpi vā pana āvuso puriso ahaɱ karaṇḍā uddhareyya. Tassa evamassa: "ayaɱ ahi ayaɱ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vā?"Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

[BJT Page 342]

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

28. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

29. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

[BJT Page 344]

30. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya -

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti.

So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti*. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

31. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

Cittaɱ

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti

32. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT Page 346]

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo, tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti, evameva kho āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

* * *

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati. Bhavāsavā'pi cittaɱ vimuccati. Avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattayāti pajānāti.

33. Yo kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti

34. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaɱ abhinandīti.

Mahālīsuttaɱ niṭṭhitaɱ chaṭṭhaɱ.

[BJT Page 348]

7. [page 159] jāliya suttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho te dve pabbajitā bhagavantaɱ etadavocuɱ: "kinnu kho āvuso gotama taɱ jīvaɱ taɱ sarīraɱ? Udāhu aññaɱ jīvaɱ aññaɱ sarīraɱ?"Ti.

2. Tena hāvuso suṇātha. Sādhukaɱ manasi karotha. Bhāsissāmī'ti. 'Evamāvuso'ti kho te dve pabbajitā bhagavato paccassosuɱ. Bhagavā etadavoca:

3. (28). Idhāvuso tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ. Brahmacariyaɱ pakāseti.

3. (29). Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

[BJT Page 348] (110)

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ kesamassuɱ ohāretvā kāsāyati vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.

3. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha āvuso bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhuhitānukampi viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
[BJT Page 348] (112)

3 (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

3. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

[BJT Page 348] (114)

3. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visukadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ sannikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: ādandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 348] (116)

3. (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇahīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmantānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

[BJT Page 348] (118)

3. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

3. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihemaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asikalakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

[BJT Page 348] (120)

3. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhumivālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhatanaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

[BJT Page 348] (122)

3. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

3. (48). Sa kho1 so āvuso bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho āvuso bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho āvuso bhikkhu sīlasampanno hoti.

4. Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghānindriyaɱ ghānindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho āvuso bhikkhu indriyesu guttadvāro hoti.

5. Kathaɱ ca āvuso bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho āvuso bhikkhu satisampajaññena samannāgato hoti.

6. Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho āvuso bhikkhu santuṭṭho hoti.

7. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā, so abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasannacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

[BJT Page 350]

Seyyathāpi āvuso puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byanti akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ.

Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ.

Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ.

Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ.

Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ.

Evameva kho āvuso bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanteti1 parisanteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -

Evameva kho āvuso bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.
Yo nu kho āvuso evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vāti.

8. Puna ca paraɱ āvuso bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ [page 160] dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Seyyathāpi āvuso udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa -

Evameva kho āvuso bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Yo nu kho āvuso evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vāti.

Puna ca paraɱ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati.

So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Seyyathāpi āvuso uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa.

Evameva kho āvuso bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

[BJT Page 352]

Yo nu kho āvuso evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vāti.

9. Puna ca paraɱ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Seyyathāpi āvuso puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho āvuso bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

Yo nu kho āvuso evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti' vāti.

10. Puna ca paraɱ āvuso so bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti.

Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā"ti.

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

Idampi kho mahārāja sandiṭṭhikaɱ sāmaññaphalaɱ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

11. Puna ca paraɱ āvuso so evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ,

Seyyathāpi āvuso puriso muñjamhā isikaɱ pavāheyya. Tassa evamassa: ayaɱ muñjo ayaɱ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.

Seyyathāpi vā pana āvuso puriso asiɱ kosiyā pavāheyya. Tassa evamassa: "ayaɱ asi ayaɱ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.

Seyyathāpi vā pana āvuso puriso ahaɱ karaṇḍā uddhareyya. Tassa evamassa: "ayaɱ ahi ayaɱ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.
[BJT Page 354]

12. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

Evavema kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti.

13. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo
Iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

13. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya -

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti.

So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti*. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tisaɱmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

Seyyathāpi āvuso puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya tamhā'pi gāmā aññaɱ gāmaɱ gaccheyya. So tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya. Tassa evamassa: 'ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇahī ahosiɱ. Tamhāpi gāmā agacchiɱ tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. So'mpi tamhā gāmā sakaññeva gāmaɱ paccāgato'ti. Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti

14. Puna ca paraɱ āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Seyyathāpi āvuso majjhe siɱghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake nisinne'pi, tassa evamassa: ete manussā gehaɱ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siɱghāṭake nisinnā'ti.

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Yo kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti.

15. Puna ca paraɱ āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.

Evameva kho āvuso bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ
Dukkhasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati. Bhavāsavā'pi cittaɱ vimuccati. Avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti.

Yo nu kho āvuso bhikkhu evaɱ jānāti evaɱ passati, kallannu kho tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā?Ti.

"Yo so āvuso bhikkhu evaɱ jānāti evaɱ passati, kallaɱ tassetaɱ vacanāya 'taɱ jīvaɱ taɱ sarīranti' vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vā"ti.

Ahaɱ kho panetaɱ āvuso evaɱ jānāmi evaɱ passāmi. Atha ca panāhaɱ na vadāmi 'taɱ jīvaɱ taɱ sarīranti'vā 'aññaɱ jīvaɱ aññaɱ sarīranti'vāti

16. Idamavoca bhagavā. Attamanā te dve pabbajitā bhagavato bhāsitaɱ abhinandunti.

Jāliyasuttaɱ niṭṭhitaɱ.

[BJT Page 356]

8. [page 161] sīhanādasuttaɱ*

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā ujuññāyaɱ1 viharati kaṇṇakatthale2 migadāye. Atha kho acelo kassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ3 kathaɱ sārāṇīyaɱ4 vītisāretvā ekamantaɱ aṭṭhāsi.

2. Ekamantaɱ ṭhito kho acelo kassapo bhagavantaɱ etadavoca: "sutammetaɱ5 bho gotama, 'samaṇo gotamo sabbaɱ tapaɱ garahati. Sabbaɱ tapassiɱ lukhājīviɱ ekaɱsena upakkosati upavadatī'ti. Ye te bho gotama evamāhaɱsu 'samaṇo gotamo sabbaɱ taɱ garahati, sabbaɱ tapassiɱ lukhājīviɱ ekaɱsena upakkosati upavadatī'ti. Kacci te bhoto gotamassa vuttavādino? Na ca bhavantaɱ gotamaɱ abhūtena abbhācikkhanti? Dhammassa cānudhammaɱ byākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchati? Anabbhakkhātukāmā hi mayaɱ bhavantaɱ gotama"nti.

3. Ye te kassapa evamāhaɱsu: 'samaṇo gotamo sabbaɱ tapaɱ garahati. Sabbaɱ tapassiɱ lukhājīviɱ ekaɱsena upakkosati upavadatī'ti na me te vuttavādino. Abbhācikkhanti ca pana maɱ te asatā abhūtena.

Idāhaɱ kassapa ekaccaɱ tapassiɱ lukhājīviɱ passāmi dibbena [page 162] cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ. Idha panāhaɱ kassapa ekaccaɱ tapassiɱ lukhājīviɱ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannaɱ.

Idāhaɱ6 kassapa ekaccaɱ tapassiɱ appadukkhavihāriɱ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ.

*. Kassapa sīhanāta suttaɱ, kesuci. Khuddhasīhanādasuttantipi. Aṭṭhakathā. Mahāsīhanādasuttaɱ, machasaɱ.
1. Uruñāyaɱ sīmu.
2. Kaṇṇathale. Sīmu.
3. Sammodanīyaɱ. Machasaɱ.
4. Sāraṇīyaɱ machasaɱ.
5. Sutametaɱ. Sīmu.
6. Idhapanāhaɱ, syā.

[BJT Page 358]

Idhapanāhaɱ kassapa ekaccaɱ tapassiɱ appadukkhavihāriɱ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannaɱ.

Yo'haɱ kassapa imesaɱ tapassīnaɱ evaɱ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaɱ pajānāmi. So'haɱ kiɱ sabbaɱ tapaɱ garahissāmi, sabbaɱ vā tapassiɱ lukhājīviɱ ekaɱsena upakkosissāmi upavadissāmi?

4. Santi kassapa eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vāḷavedhirūpā vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Tehi'pi me saddhiɱ ekaccesu ṭhānesu sameti2 ekaccesu ṭhānesu na sameti2. Yante ekaccaɱ vadenti sādhū'ti, mayampi taɱ ekaccaɱ vadema sādhū'ti. Yante ekaccaɱ vadenti na sādhū'ti, mayampi taɱ ekaccaɱ vadema na sādhū'ti. Yante ekaccaɱ vadenti sādhū'ti, mayaɱ taɱ ekaccaɱ vadema na sādhū'ti. Yante ekaccaɱ vadenti na sādhū'ti, mayaɱ taɱ ekaccaɱ vadema sādhū'ti. Yaɱ mayaɱ ekaccaɱ vadema sādhū'ti, pare'pi taɱ ekaccaɱ vadenti na sādhū'ti. Yaɱ mayaɱ ekaccaɱ vadema na sādhū'ti, pare'pi taɱ ekaccaɱ vadenti na sādhū'ti. [page 163] yaɱ mayaɱ ekaccaɱ vadema na sādhū'ti, pare'pi taɱ ekaccaɱ vadenti sādhū'ti. Yaɱ mayaɱ ekaccaɱ vadema sādhū'ti. Pare'pi taɱ ekaccaɱ vadenti na sādhū'ti.

Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: yesu no āvuso ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthārā vā satthāraɱ saṅghena vā saṅghaɱ: "ye imesaɱ bhavataɱ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, ko ime dhamme anavasesaɱ pahāya vattati, samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?"Ti.

1. Te bhindantā. Machasaɱ.
2. Samenti. Syā.

[BJT Page 360]

Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaɱ vadeyyuɱ: "ye imesaɱ bhavataɱ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, samaṇo gotamo ime dhamme anavasesaɱ pahāya vattati, yaɱ vā pana bhonto pare gaṇācariyā"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaɱseyyuɱ.

5. Aparampi no kassapa viññū samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthāraɱ saṅghena vā saṅghaɱ: "ye imesaɱ bhavataɱ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaɱ samādāya vattati samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?"Ti.

Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaɱ [page 164] vadeyyuɱ: "ye imesaɱ bhavataɱ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, samaṇo gotamo ime dhamme anavasesaɱ samādāya vattati yaɱ vā pana bhonto pare gaṇācariyā"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaɱseyyuɱ.

6. Aparampi no kassapa viññū samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthārā vā satthāraɱ saṅghena vā saṅghaɱ: "ye imesaɱ bhavataɱ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā ko ime dhamme anavasesaɱ pahāya vattati gotamasāvakasaṅgho vā pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.

[BJT Page 362]

Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaɱ vadeyyuɱ: "ye imesaɱ bhavataɱ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaɱ pahāya vattati, yaɱ vā pana bhonto pare gaṇācariyasāvakasaṅghā"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaɱseyyuɱ.

7. Aparampi no kassapa viññū samanuyuñjantaɱ samanugāhantaɱ samanubhāsantaɱ satthārā vā satthāraɱ saṅghena vā saṅghaɱ: "ye imesaɱ bhavataɱ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaɱ samādāya vattati? Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.

Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ viññū samanuyuñjantā [page 165] samanugāhantā samanubhāsantā evaɱ vadeyyuɱ "ye imesaɱ bhavataɱ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaɱ samādāya vattati, yaɱ vā pana bhonto pare gaṇācariyasāvakasaṅgho"ti.

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaɱseyyuɱ.

8. Atthi kassapa maggo atthi paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaɱ dakkhiti "samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī"ti.

Katamo ca kassapa maggo katamā paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaɱ dakkhiti "samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī?"Ti.

[BJT Page 364]

Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ayaɱ kho kassapa maggo ayaɱ paṭipadā, yathā paṭipanno sāmaññeva ñassati sāmaɱ dakkhiti 'samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī'ti.

9. Evaɱ vutte acelo kassapo bhagavantaɱ etadavoca:

"Ime'pi kho āvuso gotama tapopakkamā ekesaɱ [page 166] samaṇabrāhmaṇānaɱ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaɱ, na uddissakaṭaɱ, na nimantanaɱ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraɱ. Na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saɱkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraɱ āhāreti, dvāhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

[BJT Page 366]

10. Ime'pi kho āvuso gotama tapopakkamā ekesaɱ samaṇabrāhmaṇānaɱ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.

11. Ime'pi kho āvuso gotama tapopakkamā ekesaɱ samaṇabrāhmaṇānaɱ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paɱsukūlāni pi dhāreti, tirīṭāni pi dhāreti, [page 167] ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, elakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaɱ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi1 udakorohaṇānuyogamanuyutto viharatī"ti.

12. "Acelako ce'pi kassapa hoti muttacāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaɱ, na uddissakaṭaɱ, na nimittanaɱ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraɱ. Na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saɱkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ. Na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraɱ āhāreti, dvāhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaɱ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā, ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva [page 168] dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

1. Sāyaɱtatiyakanti pi pāṭho.

[BJT Page 368]

13. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaɱ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo itī'pi.

14. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paɱsukūlāni 'pi kassapa dhāreti, tirīṭāni 'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaɱ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati, tassa cāyaɱ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

15. Evaɱ vutte acelo kassapo bhagavantaɱ etadavoca: dukkaraɱ bho gotama sāmaññaɱ dukkaraɱ brahmaññanti.

"Pakati kho esā kassapa lokasmiɱ dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññanti. "

"Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaɱ, na uddissakaṭaɱ, na nimantanaɱ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraɱ. Na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saɱkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraɱ āhāreti, dvāhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya ca kassapa mattāya iminā ca tapopakkamena sāmaññaɱ vā abhavissa brahmaññaɱ dukkaraɱ sudukkaraɱ, netaɱ abhavissa kallaɱ vacanāya dukkaraɱ sāmaññaɱ dukkaraɱ brahmañña"nti.

16. Sakkā ca panetaɱ abhavissa ñātuɱ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyā'pi: "handāhaɱ acelako homi muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaɱ, na uddissakaṭaɱ, na nimantanaɱ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraɱ. Na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saɱkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraɱ āhāreti, dvāhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī"ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaɱ vā hoti. Brahmaññaɱ vā dukkaraɱ sudukkaraɱ, tasmā etaɱ kallaɱ vacanāya dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññanti.

[BJT Page 370]

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo [page 169] iti'pi.

17. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaɱ vā abhavissa brahmaññaɱ vā dukkaraɱ sudukkaraɱ, netaɱ abhavissa kallaɱ vacanāya 'dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññanti'.

Sakkā ca panetaɱ abhavissa ñātuɱ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaɱ sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaɱ vā hoti brahmaññaɱ vā dukkaraɱ sudukkaraɱ, tasmā etaɱ kallaɱ vacanāya 'dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññanti'.

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

18. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paɱsukūlāni 'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaɱ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaɱ vā abhavissa brahmaññaɱ vā dukkaraɱ sudukkaraɱ, netaɱ abhavissa kallaɱ vacanāya 'dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññanti'.

Sakkā ca panetaɱ abhavissa ñātuɱ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaɱ sāṇānipi dhāremi, māsāṇānipi kassapa dhāremi, chavadussāni 'pi kassapa dhāremi, paɱsukūlāni 'pi kassapa dhāremi, tirīṭāni 'pi kassapa dhāremi, ajinampi kassapa dhāremi, ajinakkhipampi kassapa dhāremi, kusacīrampi kassapa dhāremi, vākacīrampi kassapa dhāremi, elakacīrampi kassapa dhāremi, kesakambalampi kassapa dhāremi, vālakambalampi kassapa dhāremi, ulūkapakkhikampi kassapa dhāremi, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaɱ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharāmī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaɱ vā hoti brahmaññaɱ vā dukkaraɱ sudukkaraɱ, tasmā etaɱ kallaɱ vacanāya 'dukkaraɱ sāmaññaɱ dukkaraɱ brahmaññanti'.

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.

[BJT Page 372]

19. [page 170] evaɱ vutte acelo kassapo bhagavantaɱ etadavoca: "dujjāno bho gotama samaṇo dujjāno brāhmaṇo"ti.

"Pakati kho esā kassapa lokasmiɱ 'dujjāno samaṇo dujjāno brāhmaṇo"ti.

20. "Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaɱ, na uddissakaṭaɱ, na nimantanaɱ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraɱ, na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saɱkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraɱ āhāreti, dvāhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaɱ abhavissa kallaɱ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.

Sakkā ca paneso abhavissa ñātuɱ gahapatinā vā gahapatiputtena vā antamaso kumbha dāsiyā'pi: ayaɱ acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaɱ, na uddissakaṭaɱ, na nimantanaɱ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraɱ. Na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saɱkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraɱ āhāreti, dvāhikampi āhāraɱ āhāreti, sattāhikampi āhāraɱ āhāreti. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatīti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti. Brāhmaṇo vā dujjāno sudujjāno, tasmā etaɱ kallaɱ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ [page 171] bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.

21. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa
Mattāya iminā tapopakkamena sāmaññaɱ vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaɱ abhavissa kallaɱ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

Sakkā ca panetaɱ abhavissa ñātuɱ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'ayaɱ sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaɱ kallaɱ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

[BJT Page 374]

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

22. Sāṇāni ce'pi kassapa dhāreti, masāṇāni ce'pi kassapa dhāreti, chavadussāni ce'pi kassapa dhāreti, paɱsukūlāni ce'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi ce'pi kassapa dhāreti, vālakambalampi ce'pi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaɱ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaɱ abhavissa kallaɱ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.

Yato kho kassapa bhikkhu averaɱ abyāpajjaɱ mettacittaɱ bhāveti, āsavānañca khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayaɱ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.

23. Evaɱ vutte acelo kassapo bhagavantaɱ etadavoca: "katamā pana sā bho gotama sīlasampadā, katamā cittasampadā, katamā paññāsampadā?"Ti.

"Idha kassapa tathāgato loke uppajjati arahaɱ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

23.(29) Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

24.(29) Kathañca kassapa bhikkhu sīlasampanno hoti? Idha kassapa bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
24.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

24.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

24.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

24.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

24.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

24.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

24.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

24.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idamassa hoti sīlasampadāya.

24.(48) Sa kho1 so kassapa bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi kassapa rājā khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho kassapa bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho kassapa bhikkhu sīlasampanno hoti.

25.(49) Kathañca kassapa bhikkhu indriyesu guttadvāro hoti? Idha kassapa bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ. Cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ. Sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghāṇindriyaɱ. Ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ. Jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho kassapa bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

26.(50) Kathañca kassapa bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho kassapa bhikkhu satisampajaññena samannāgato hoti.

[BJT Page 378]
27.(51) Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kassapa pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho āvuso bhikkhu santuṭṭho hoti.

28.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

29.(53) So loke abhijjhaɱ pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

29.(54) Seyyathāpi āvuso puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

29.(55) Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

29.(56) Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

29.(57) Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

29.(59) Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

29.(60) Evameva kho āvuso bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

[BJT Page 380]
30(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi [page 173] savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya3 sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi -

Evameva kho āvuso bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

Puna ca paraɱ āvuso bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Seyyathāpi āvuso udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa -

Evameva kho āvuso bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

Puna ca paraɱ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati.

So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Seyyathāpi āvuso uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa.

Evameva kho āvuso bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

Puna ca paraɱ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Idampi'ssa hoti cittasampadāya. Ayaɱ kho sā kassapa cittasampadā.

31. So evaɱ samāhite citte - pe -

[BJT Page 380]

32. [page 174] imāya ca kassapa sīlasampadāya imāya ca cittasampadāya imāya ca paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttarītarā vā paṇītatarā vā natthi.

33. Santi kassapa eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaɱ bhāsanti. Yāvatā kassapa ariyaɱ paramaɱ sīlaɱ, nāhaɱ tattha attano samasamaɱ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaɱ adhisīlaɱ.

34. Santi kassapa eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena tapojigucchāya vaṇṇaɱ bhāsanti. Yāvatā kassapa ariyā paramā tapojigucchā, nāhaɱ tattha attano samasamaɱ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaɱ adhijegucchaɱ.

35. Santi kassapa eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇaṇaɱ bhāsanti. Yāvatā kassapa ariyā paramā paññā, nāhaɱ tattha attano samasamaɱ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaɱ adhipaññā.

36. Santi kassapa eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā vaṇaṇaɱ bhāsanti. Yāvatā kassapa ariyā paramā vimutti, nāhaɱ tattha attano samasamaɱ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaɱ adhimutti.

[BJT Page 382]

37. [page 175] ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādaɱ kho samaṇo gotamo nadati. Tañca kho suññāgāre nadati no parisāsū"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadatī'ti. Evamassu kassapa vacanīyā.

38. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. No ca kho visārado nadatī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadatī"ti. Evamassu kassapa vacanīyā.

39. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naɱ pañhaɱ pucchantī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaɱ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca naɱ pucchantī"ti. Evamassu kassapa vacanīyā.

40. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādaɱ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaɱ ca naɱ pucchanti, no ca kho nesaɱ pañhaɱ puṭṭho byākarotī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaɱ ca naɱ pucchanti. Pañhañca nesaɱ puṭṭho byākarotī"ti. Evamassu kassapa vacanīyā.

41. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. Visārado ca nadati, pañhaɱ ca naɱ pucchanti, no ca kho pañhañca nesaɱ puṭṭho byākaroti, no ca kho pañhassa veyyākaraṇena cittaɱ ārādhetī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaɱ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaɱ ca naɱ pucchanti, no ca kho nesaɱ pañhassa ca veyyākaraṇena cittaɱ ārādhetī"ti evamassu kassapa vacanīyā.

42. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti, no ca kho sotabbaɱ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti. Sotabbañcassa maññantī"ti. Evamassu kassapa vacanīyā.

[BJT Page 384]

43. Ṭhānaɱ kho panetaɱ vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti, no ca kho sotabbaɱ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti. Sotabbañcassa maññanti. No ca kho sutvā cassa pasīdanatī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti. Sotabbañcassa maññanti. Sutvā cassa pasīdantī"ti. Evamassu kassapa vacanīyā.

44. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti, no ca kho sotabbaɱ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti. Sutvā cassa pasīdanti, no ca kho pasannā pasannākāraɱ karontī"ti. Te mā' hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti, no ca kho sotabbaɱ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti. Sutvā cassa pasīdati, pasannā ca pasannākāraɱ karontī"ti evamassu kassapa vacanīyā.

45. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādaɱ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti, no ca kho sotabbaɱ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti. Pasannā ca pasannākāraɱ karoti. No ca kho tathattāya paṭipajjantī"ti. Te 'mā hevanti"ssu vacanīyā "sīhanādaɱ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti, no ca kho sotabbaɱ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti. Pasannā ca pasannākāraɱ karonti. Tathattāya ca paṭipajjantī"ti evamassu kassapa vacanīyā.

46. Ṭhānaɱ kho panetaɱ kassapa vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: "sīhanādaɱ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaɱ ārādheti, sotabbaɱ ca maññanti, tathattāya ca paṭipajjanti, no ca kho paṭipannā ārādhentī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca taɱ pucchanti, pañhañca nesaɱ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaɱ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannā ca pasannākāraɱ karonti, tathattāya ca paṭipajjanti paṭipannā ca ārādhentī"ti. Evamassu kassapa vacanīyā.

47. Ekamidāhaɱ kassapa samayaɱ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maɱ aññataro tapabrahmacārī [page 176] nigrodho nāma adhijegucche pañhaɱ pucchi. Tassāhaɱ adhijegucche pañhaɱ puṭṭho byākāsiɱ. Byākato ca pana me attamano ahosi. Paraɱ viya mattāyāti.

[BJT Page 386]

48. "Ko hi bhante bhagavato dhammaɱ sutvā na attamano assa paraɱ viya mattāya? Bhante bhagavato dhammaɱ sutvā attamano paraɱ viya mattāya, abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaɱ bhante bhagavato santike pabbajjaɱ, labheyyaɱ upasampadanti".

49. "Yo kho kassapa aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjaɱ, ākaṅkhati upasampadaɱ, so cattāro māse parivasati. Catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū taɱ pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā"ti.

50. "Sace bhante aññatitthiyapubbā imasmiɱ dhammavinaye ākaṅkhantā pabbajjaɱ ākaṅkhantā upasampadaɱ cattāro māse parivasanti, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū taɱ pabbājenti, upasampādenti bhikkhubhāvāya. Ahaɱ cattāri vassāni parivasissāmi. Catunnaɱ vassānaɱ accayena āraddhacittā bhikkhū maɱ pabbājentu, upasampādentu bhikkhubhāvāyā'ti.

51. Alattha kho acelo kassapo bhagavato santike pabbajjaɱ [page 177] alatthupasampadaɱ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyā"ti abbhaññāsi.

Aññataro ca kho panāyasmā kassapo arahataɱ ahosīti.

Sīhanādasuttaɱ niṭṭhitaɱ aṭṭhamaɱ.

[BJT Page 388]

9. [page 178] poṭṭhapādasuttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiɱ tiɱsamattehi paribbājakasatehi.

2. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya sāvatthiɱ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva sāvatthiyaɱ piṇḍāya carituɱ, yannūnāhaɱ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.

3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaɱ tiracchānakathaɱ kathentiyā - seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ gandhakathaɱ mālākathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ [page 179] janapadakathaɱ itthikathaɱ purisakathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ, iti vā'ti.

4. Addasā kho poṭṭhapādo paribbājako bhagavantaɱ dūrato'va āgacchantaɱ. Disvāna sakaɱ parisaɱ saṇṭhapesi:1 "appasaddā bhonto hontu. Mā bhonto saddamakattha. Ayaɱ samaṇo gotamo āgacchati. Appasaddakāmo kho so panāyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaɱ parisaɱ viditvā upasaṅkamitabbaɱ maññeyyā"ti. Evaɱ vutte te paribbājakā tuṇhī ahesuɱ. Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho poṭṭhapādo paribbājako bhagavantaɱ etadavoca: etu kho bhante bhagavā. Svāgataɱ2 bhante bhagavato. Cirassaɱ kho bhante bhagavā imaɱ pariyāyamakāsi yadidaɱ idhāgamanāya. Nisīdatu bhante bhagavā. Idamāsanaɱ paññattanti. Nisīdi bhagavā paññatte āsane. Poṭṭhapādo'pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho poṭṭhapādaɱ paribbājakaɱ bhagavā etadavoca: "kāya nu'ttha poṭṭhapāda etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.

1. Saṇṭhāpesi, [PTS]
2. Sāgataɱ, [PTS]

[BJT Page 390]

5. Evaɱ vutte poṭṭhapādo paribbājako bhagavantaɱ etadavoca: tiṭṭhatesā bhante kathā, yāya maɱ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaɱ samaṇabrahmaṇānaɱ kutūhalasālāya sannisinnānaɱ sannipatitānaɱ abhisaññānirodhe [page 180] kathā udapādi "kathaɱ nu kho bho abhisaññānirodho hotī?"Ti.

(1) Tatrekacce evamāhaɱsu: "ahetu appaccayā purisassa saññā uppajjanti'pi nirujjhanti'pi. Yasmiɱ samaye uppajjanti, saññi tasmiɱ samaye hoti. Yasmiɱ samaye nirujjhanti, asaññi tasmiɱ samaye hotī"ti ittheke abhisaññānirodhaɱ paññāpenti.

(2) Tamañño evamāha: "na kho pana me'taɱ bho evaɱ bhavissati. Saññā hi bho purisassa attā. Sā ca kho upeti'pi apeti'pi. Yasmiɱ samaye upeti, saññī tasmiɱ samaye hoti. Yasmiɱ samaye apeti, asaññī tasmiɱ samaye hotī"ti ittheke abhisaññānirodhaɱ paññāpenti.

(3) Tamañño evamāha: "na kho pana me'taɱ bho evaɱ bhavissati. Santi hi bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaɱ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiɱ samaye upakaḍḍhanti, saññī tasmiɱ samaye hoti. Yasmiɱ samaye apakaḍḍhanti. Asaññi tasmiɱ samaye hotī"ti ittheke abhisaññānirodhaɱ paññāpenti.

(4) Tamañño evamāha: "na kho pana me'taɱ bho evaɱ bhavissati. Santi hi bho devatā3 mahiddhikā mahānubhāvā. Tā imassa purisassa saññaɱ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiɱ samaye upakaḍḍhanti, saññiɱ tasmiɱ samaye hoti. Yasmiɱ samaye apakaḍḍhanti, asaññi tasmiɱ samaye hotī"ti ittheke abhisaññānirodhaɱ paññāpenti.

6. Tassa mayhaɱ bhante bhagavantaɱ yeva ārabbha sati udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaɱ dhammānaɱ sukusalo'ti. Bhagavā kusalo bhagavā pakataññū abhisaññānirodhassa. Kathaɱ nu kho bhante abhisaññānirodho hotī?"Ti.

1. Paññāpenti, [PTS]
2. Na kho nāmetaɱ, [PTS]
3. Devā, syāma.
4. Te, syāma.

[BJT Page 392]

7. Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaɱsu: ahetū appaccayā purisassa saññā uppajjanti'pi nirujhantipī'ti. Ādito'va tesaɱ aparaddhaɱ. Taɱ kissa hetu? Sahetū hi poṭṭhapāda sappaccayā purisassa [page 181] saññā uppajjanti'pi nirujjhanti'pi. Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti".

"Kā ca sikkhā"ti bhagavā avoca:

Idha poṭṭhapāda tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

8.(29) Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

9. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

10.(29) Kathañca poṭṭhapāda bhikkhu sīlasampanno hoti? Idha poṭṭhapāda bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

1. Rajāpatho,syāma.
[BJT Page 394]
Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
11.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

11.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

11.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

12.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

13.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

14.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

15.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

16.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 396]
17.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

18.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

19.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

20.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

21.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

22.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

23.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 398]
25.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

26.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

27.(48) Sa kho1 so poṭṭhapāda bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi poṭṭhapāda khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho poṭṭhapāda bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho poṭṭhapāda bhikkhu sīlasampanno hoti.

28.(49) Kathañca poṭṭhapāda bhikkhu indriyesu guttadvāro hoti? Idha poṭṭhapāda bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ. Cakkhundriye [page 182] saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ. Sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghāṇindriyaɱ. Ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ. Jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho poṭṭhapāda bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

29(50) Kathañca poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti? Idha poṭṭhapāda bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti.

30.(51) Kathañca poṭṭhapāda bhikkhu santuṭṭho hoti? Idha poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi poṭṭhapāda pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho poṭṭhapāda bhikkhu santuṭṭho hoti.

31.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

[BJT Page 400]
32.(53) So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

32.(54) Seyyathāpi poṭṭhapāda puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

32.(55) Seyyathāpi joṭṭhapāda puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

32.(56) Seyyathāpi poṭṭhapāda puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

32.(57) Seyyathāpi poṭṭhapāda puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

32.(59) Seyyathāpi poṭṭhapāda puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

32.(60) Evameva kho poṭṭhapāda bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi poṭṭhapāda ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho poṭṭhapāda bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

33.(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ3 upasampajja viharati. Tassa yā purimā kāmasaññā sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiɱ samaye hoti. Vivekajapītisukhasukhumasaccasaññī yeva tasmiɱ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 4 Sikkhā ekā saññā nirujjhati. 5 'Ayaɱ sikkhā'ti bhagavā avoca.

1. Pāmujjaɱ, [PTS]
2. Paṭisaɱvedeti, syā.
3. Paṭhamajjhānaɱ, kesuci.
4. Uppajjanti, [PTS]
5. Nirujhanti, [PTS]

[BJT Page 402]

"Puna ca paraɱ poṭṭhapāda bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ1 upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā2 sā nirujjhati. Samādhipītisukhasukhumasaccasaññā tasmiɱ samaye [page 183] hoti. Samādhijapītisukhasukhumasaccasaññī yeva tasmiɱ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraɱ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaɱjhānaɱ3 upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiɱ samaye hoti. Upekkhāsukhasukhumasaccasaññī yeva tasmiɱ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraɱ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaɱ atthagamā4 adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ5 upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiɱ samaye hoti. Adukkhamasukhasukhumasaññī yeva tasmiɱ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraɱ poṭṭhapāda bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Tassa yā purimā rūpasaññā sā nirujhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiɱ samaye hoti. Ākāsānañcāyatanasukhumasaccasaññiyeva tasmiɱ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

1. Dutiyajjhānaɱ, [PTS]
2. Vivekajaɱ pītisukhaɱ sukhumasaññā, [PTS]
3. Tatiyajjhānaɱ, kesuci potthakesu.
4. Atthaṅgamā kesuci.
5. Catutthajjhānaɱ, kesuci.

[BJT Page 404]

"Puna ca paraɱ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaɱ [page 184] samatikkamma, 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiɱ samaye hoti. Viññāṇañcāyatanasukhumasaccasaññī yeva tasmiɱ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 1 Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Puna ca paraɱ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiɱ samaye hoti. Ākiñcaññāyatanasukhumasaccasaññiyeva tasmiɱ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.

"Yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaɱ phusati. Tassa saññagge ṭhitassa evaɱ hoti: 'cetayamānassa me pāpiyo2 acetayamānassa me seyyo. Ahañceva kho pana ceteyyaɱ abhisaṅkhareyyaɱ, imā ca me saññā nirujjheyyuɱ, aññā ca oḷārikā saññā uppajjeyyuɱ. Yannūnāhaɱ 'na ceva3 ceteyyaɱ na cābhisaṅkhareyya'nti. So na ceva ceteti na cābhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaɱ phusati. Evaɱ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hoti. Taɱ kimmaññasi poṭṭhapāda? Api nu4 te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā?"Ti.

1. Upapajjati kesuci.
2. Pāpiyyo, kesucipi potthakesu.
3. Na ca, syā.
4. Nu kho, syā.

[BJT Page 406]

"No hetambhante. Evaɱ kho ahaɱ bhante bhagavato bhāsitaɱ ājānāmi1: yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti. So tato amutra tato amutra anupubbena saññaggaɱ phusati. Tassa saññagge ṭhitassa evaɱ hoti: [PTS Page 185 '@]catayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaɱ abhisaṅkhareyyaɱ. Imā ca me saññā nirujjheyyuɱ, aññā ca oḷārikā saññā uppajjeyyuɱ. Yannūnāhaɱ na ceva ceteyyaɱ na ca abhisaṅkhareyya'nti. So na ceva ceteti. Na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto2 tā ceva saññā nirujjhanti. Aññā ca oḷārikā saññā na uppajjanti. So nirodhaɱ phusati. Evaɱ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hotī"ti.

"Evaɱ kho poṭṭhapādā"ti.

"Ekaññeva3 nu kho bhante bhagavā saññaggaɱ paññapeti udāhu puthū'pi saññagge paññapetī?"Ti.

"Ekampi kho ahaɱ poṭṭhapāda4 saññaggaɱ paññapemi. Puthū'pi saññagge paññapemī"ti.

"Yathākathaɱ pana bhante bhagavā ekampi saññaggaɱ paññapeti? Puthūpi saññagge paññapetī?"Ti.

"Yathā yathā kho poṭṭhapāda nirodhaɱ phusati, tathā tathā'haɱ5 saññaggaɱ paññapemi. Evaɱ kho ahaɱ poṭṭhapāda ekampi saññaggaɱ paññapemi, puthū'pi saññagge paññapemī"ti.

"Saññā nu kho bhante paṭhamaɱ uppajjati, pacchā ñāṇaɱ. ? Udāhu ñāṇaɱ paṭhamaɱ uppajjati, pacchā saññā. ? Udāhu saññā ca ñāṇañca apubbaɱ acarimaɱ uppajjantī?"Ti.

1. Bhagavatā dhammaɱ desitaɱ anujānāmīti, syā.
2. Nābhisaṅkharoto, machasaɱ.
3. Ekaɱ yeva (kesuci potthakesu)
4. Poṭṭhapāda ahaɱ, syā
5. Tathā ahaɱ, syā.

[BJT Page 408]

"Saññā kho poṭṭhapāda paṭhamaɱ uppajjati pacchā ñāṇaɱ. Saññuppādā ca pana ñāṇuppādo hoti. So evaɱ pajānāti: idappaccayā kira me ñāṇaɱ udapādīti. Iminā1 kho etaɱ poṭṭhapāda pariyāyena veditabbaɱ, yathā saññā paṭhamaɱ uppajjati pacchā ñāṇaɱ, saññuppādo ca pana ñāṇuppādo hotī"ti.

"Saññā nu kho bhante purisassa attā? Udāhu aññā saññā, añño attā?"Ti.
Kiɱ pana2 tvaɱ poṭṭhapāda attānaɱ paccesī?"Ti.

[page 186] "oḷārikaɱ kho ahaɱ bhante attānaɱ paccemi rūpiɱ cātummahābhūtikaɱ3 kabalīkārāhārabhakkhanti"4.

Oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko3 kabalīkārāhārabhakkho, 4 evaɱ santaɱ kho te poṭṭhapāda aññā' va5 saññā bhavissati, 6 añño attā7. Tadamināpetaɱ8 poṭṭhapāda pariyāyena veditabbaɱ, yathā aññā'va saññā bhavissati, añño attā.

Tiṭṭhatevasāyaɱ9 poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabalīkārāhārabhakkho. Atha imassa purisassa aññā'va saññā uppajjanti10 aññā'va saññā nirujjhanti11. Iminā 12 kho etaɱ poṭṭhapāda pariyāyena veditabbaɱ, yathā aññā'va saññā bhavissati, añño attā"ti.

"Manomayaɱ kho ahaɱ bhante attānaɱ paccemi sabbaṅga paccaṅgiɱ13 ahīnindriyanti".

"Manomayo ca te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaɱ santampi kho te poṭṭhapāda aññā'va saññā bhavissati, añño attā. Tadamināpetaɱ poṭṭhapāda pariyāyena veditabbaɱ, yathā aññā'va saññā bhavissati, añño attā".

"Tiṭṭhatevāyaɱ poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaɱ poṭṭhapāda pariyāyena veditabbaɱ, yathā aññā'va saññā bhavissati, añño attā 'ti".

1. Iminā ca kho etaɱ, machasaɱ. Imināpetaɱ, [PTS]
2. Kiɱ, sīmu.
3. Cātumahābhūtikaɱ, machasaɱ.
4. Kabalīkārāhāraɱ, syā.
5. Ca, syā.
6. Abhavissa, sīmu.
7. Attāti, sīmu.
8. Tadaminā, [PTS]
9. Tiṭṭhate ca, ayaɱ.
10. Uppajjati, syā.
11. Nirujjhati, syā.
12. Imināpi kho, [PTS]
13. Paccaṅga, syā.

[BJT Page 410]

[page 187] "arūpiɱ kho ahaɱ bhante attānaɱ paccemi saññāmayanti"

"Arūpī ca te poṭṭhapāda attā abhavissa saññāmayo, evaɱ santampi kho te poṭṭhapāda aññā'va saññā bhavissati. Añño attā. Tadamināpetaɱ poṭṭhapāda pariyāyena veditabbaɱ yathā aññā'va saññā bhavissati, añño attā. Tiṭṭhatevāyaɱ poṭṭhapāda arūpī attā saññāmayo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaɱ poṭṭhapāda pariyāyena veditabbaɱ yathā aññā'va saññā bhavissati, añño attā'ti".

"Sakkā panetaɱ bhante mayā ñātuɱ saññā purisassa attā'ti vā, aññā saññā, añño1 attā'ti?".

"Dujjānaɱ kho etaɱ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena3 aññatrācariyakena4 saññā purisassa attā'ti vā, aññā saññā, añño attā'ti vā"ti.

"Sace taɱ bhante mayā dujjānaɱ aññadiṭṭhikena aññakhantikena aññarucikena aññatrācariyakena 'saññā purisassa attā'ti vā, 'aññā saññā, añño attā'ti vā. 'Kiɱ pana bhante sassato loko idameva saccaɱ moghamaññanti?".

"Abyākataɱ5 kho etaɱ poṭṭhapāda mayā: sassato loko idameva saccaɱ moghamaññanti".

"Kiɱ pana bhante asassato loko idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'asassato loko idameva saccaɱ moghamaññanti".

"Kiɱ pana bhante antavā loko. Idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'antavā loko idameva saccaɱ moghamaññanti?".

"Kiɱ pana bhante anantavā loko. Idameva saccaɱ moghamaññanti?".

[page 188] "etampi kho poṭṭhapāda mayā abyākataɱ 'anantavā loko idameva saccaɱ moghamaññanti?".

1. Aññā ca, syā
2. Añño ca, syā.
3. Aññattha āyogena, syā.
4. Aññatthāvariyakena, syā.
5. Avyākataɱ, sabbattha.

[BJT Page 412]

"Kiɱ pana bhante taɱ jīvaɱ taɱ sarīraɱ. Idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'taɱ jīvaɱ taɱ sarīraɱ idameva saccaɱ moghamaññanti?".

"Kiɱ pana bhante anantavā aññaɱ jīvaɱ aññaɱ sarīraɱ. Idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'aññaɱ jīvaɱ aññaɱ sarīraɱ. Idameva saccaɱ moghamaññanti?".

"Kiɱ pana bhante tathāgato parammaraṇā. Idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'hoti tathāgato parammaraṇā. Idameva saccaɱ moghamaññanti?".

"Kiɱ pana bhante na hoti tathāgato parammaraṇā. Idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'na hoti tathāgato parammaraṇā idameva saccaɱ moghamaññanti?".

"Kiɱ pana bhante hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaɱ moghamaññanti?".

"Kiɱ pana bhante neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaɱ moghamaññanti?".

"Etampi kho poṭṭhapāda mayā abyākataɱ 'neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaɱ moghamaññanti?".

[BJT Page 414]

Kasmā panetaɱ bhante bhagavatā abyākatanti?

Na hetaɱ poṭṭhapāda atthasaɱhitaɱ na dhammasaɱhitaɱ [page 189] nādibrahmacariyakaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Tasmā taɱ mayā abyākatanti.

"Idaɱ dukkhanti' kho poṭṭhapāda mayā byākataɱ. 'Ayaɱ dukkhasamudayo'ti kho poṭṭhapāda mayā byākataɱ. 'Ayaɱ dukkhanirodho'ti kho poṭṭhapāda mayā byākataɱ. 'Ayaɱ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā byākatanti".

"Kasmā panetaɱ bhante bhagavatā byākatanti?".

"Etaɱ hi kho poṭṭhapāda atthasaɱhitaɱ etaɱ dhammasaɱhitaɱ etaɱ ādibrahmacariyakaɱ. Etaɱ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tasmā etaɱ mayā byākatanti".

"Evametaɱ bhagavā, evametaɱ sugata, yassadāni bhante bhagavā kālaɱ maññatī"ti.

Atha kho bhagavā uṭṭhāyāsanā pakkāmi.

Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaɱ paribbājakaɱ samantato vācāsattitodakena1 sañjambhariɱ2 akaɱsu: "evameva panāyaɱ bhavaɱ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati taɱ tadevassa abbhanumodati. 'Evametaɱ bhagavā, evametaɱ sugatā'ti. Na kho pana mayaɱ kiñci samaṇassa gotamassa ekaɱsikaɱ dhammaɱ desitaɱ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti [page 190] vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti.

1. Vācāsattitodakehi. (Katthaci) vācāya santitodagena, sīmu.
2. Sasañjabbhariɱ. Machasaɱ.

[BJT Page 416]

Evaɱ vutte poṭṭhapādo paribbājako te paribbājake etadavoca: "ahampi kho bho na kiñci samaṇassa gotamassa ekaɱsikaɱ dhammaɱ desitaɱ ājānāma: 'sassato loko'ti vā 'asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti. Api ca samaṇo gotamo bhūtaɱ tacchaɱ tathā paṭipadaɱ paññāpeti1 dhammaṭṭhitaɱ2 dhammaniyāmakaɱ3. Bhūtaɱ kho pana tacchaɱ tathaɱ paṭipadaɱ paññāpentassa dhammaṭṭhitaɱ dhammaniyāmakaɱ. Kathaɱ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaɱ subhāsitato nābbhanumodeyyā'?Ti.

Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā citto hatthisāriputto bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ4 vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho poṭṭhapādo paribbājako bhagavantaɱ etadavoca: tadā maɱ bhante te paribbājakā acirapakkantassa bhagavato samantato vācāsattitodakena sañjambhariɱ akaɱsu: evameva panāyaɱ bhavaɱ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taɱ tadevassa abbhanumodati 'evametaɱ bhagavā, evametaɱ sugatā'ti. Na kho pana mayaɱ kiñci samaṇassa gotamassa ekaɱsikaɱ dhammaɱ desitaɱ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti [page 191] tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā ti. Evaɱ vutto'haɱ bhante te paribbājake etadavocaɱ: "ahampi kho bho na kiñci samaṇassa gotamassa ekaɱsikaɱ dhammaɱ desitaɱ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taɱ jīvaɱ taɱ sarīranti vā, aññaɱ jīvaɱ aññaɱ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā. Api ca samaṇo gotamo bhūtaɱ tacchaɱ tathaɱ paṭipadaɱ paññāpeti1 dhammaṭṭhitaɱ5 dhammaniyāmakaɱ6 bhūtaɱ kho pana tacchaɱ tathaɱ paṭipadaɱ paññapentassa dhammaṭṭhitaɱ5 dhammaniyāmakaɱ6. Kathaɱ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaɱ subhāsitato nābbhanumodeyyā'ti.

1. Paññapeti, kesuci.
2. Dhammaṭṭhitataɱ, sīmu.
3. Dhammaniyāmataɱ, sīmu.
4. Sāraṇīyaɱ, machasaɱ. Saɱrañjanīyāɱ (mahāyāna pothi)
5. Dhammaṭṭhitaɱ, [PTS] Dhammaṭṭhitataɱ, sīmu.
6. Dhammaniyāmataɱ, sīmu. Dhammaniyāmakaɱ [PTS] (Taduppādakaɱ, ṭīkā. )

[BJT Page 418]

Sabbeva kho ete poṭṭhapāda paribbājakā andhā acakkhukā. Tvaɱ yeva nesaɱ eko cakkhumā. Ekaɱsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā. Anekaɱsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā.

Katame ca te poṭṭhapāda mayā anekaɱsikā dhammā desitā paññattā? 'Sassato loko'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Asassato loko'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Antavā loko'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Anantavā loko'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Taɱ jīvaɱ taɱ sarīranti' vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Aññaɱ jīvaɱ aññaɱ sarīranti' vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Hoti ca na ca hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto. 'Neva hoti na na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaɱsiko dhammo desito paññatto.

Kasmā ca te poṭṭhapāda mayā anekaɱsikā dhammā desitā paññattā? Na hete poṭṭhapāda atthasaɱhitā na dhammasaɱhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti. Tasmā te mayā anekaɱsikā dhammā desitā paññattā.

Katame ca te poṭṭhapāda mayā ekaɱsikā dhammā desitā paññattā? 'Idaɱ dukkha'nti kho poṭṭhapāda mayā [page 192] ekaɱsiko dhammo desito paññatto. 'Ayaɱ dukkhasamudayo'ti kho poṭṭhapāda mayā ekaɱsiko dhammo desito paññatto. 'Ayaɱ dukkhanirodho'ti kho poṭṭhapāda mayā ekaɱsiko dhammo desito paññatto. 'Ayaɱ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā ekaɱsiko dhammo desito paññatto.

Kasmā ca te poṭṭhapāda mayā ekaɱsikā dhammā desitā paññattā? Ete poṭṭhapāda atthasaɱhitā, ete dhammasaɱhitā, ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattanti. Tasmā te mayā ekaɱsikā dhammā desitā paññattā.

[BJT Page 420]

Santi kho poṭṭhapāda eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: 'ekantasukhī attā hoti. Arogo parammaraṇā'ti. Tyāhaɱ upasaṅkamitvā evaɱ vadāmi: 'saccaɱ kira tumhe āyasmanto evaɱvādino evaɱdiṭṭhino 'ekantasukhī attā hoti, arogo parammaraṇā'ti? Te ce me evaɱ puṭṭhā 'āmā'ti1 paṭijānanti, tyāhaɱ evaɱ vadāmi: 'api pana tumhe āyasmanto ekantasukhaɱ lokaɱ jānaɱ passaɱ viharathā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaɱ evaɱ vadāmi 'api ca pana tumhe āyasmanto ekaɱ vā rattiɱ ekaɱ vā divasaɱ upaḍḍhaɱ vā rattiɱ upaḍḍhaɱ vā divasaɱ ekantasukhiɱ attānaɱ sampajānāthā?'Ti. Iti puṭṭhā 'no'ti vadanti, tyāhaɱ evaɱ vadāmi 'api pana tumhe āyasmanto jānātha: 'ayaɱ maggo ayaɱ paṭipadā ekantasukhassa lokassa sacchikiriyāyā?'Ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaɱ evaɱ vadāmi 'api pana tumhe āyasmanto yā tā devatā ekantasukhaɱ lokaɱ upapannā, tāsaɱ bhāsamānānaɱ saddaɱ suṇātha: 'supaṭipannāttha mārisā, ujupaṭipannāttha mārisā ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā evampaṭipannā ekantasukhaɱ lokaɱ upapannā'ti? [page 193] iti puṭṭhā 'no'ti vadanti.

Taɱ kiɱ maññasi poṭṭhapāda, "nanu evaɱ sante tesaɱ samaṇabrāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bhante evaɱ sante tesaɱ samaṇabrāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

"Seyyathāpi poṭṭhapāda puriso evaɱ vadeyya: 'ahaɱ yā imasmiɱ janapade janapadakalyāṇī, taɱ icchāmi, taɱ kāmemī'ti. Tamenaɱ evaɱ vadeyyuɱ: ambho purisaɱ yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāṇiɱ khattiyī vā brāhmaṇī vā vessī vā suddī vā? Ti. Iti puṭṭho 'no'ti vadeyya, tamenaɱ evaɱ vadeyyuɱ: ambho purisa yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāṇiɱ evannāmā evaṅgottā'ti vā, dīghā vā rassā vā majjhimā vā, kāḷī vā sāmā vā maṅguracchavī vā'ti, 'amukasmiɱ gāme vā nigame vā nagare vā'ti? Iti puṭṭho 'no'ti vadeyya, tamenaɱ evaɱ vadeyyuɱ: ambho purisa yaɱ tvaɱ na jānāsi na passasi, taɱ tvaɱ icchasi kāmesī?'Ti. Iti puṭṭho 'āmā'ti vadeyya.

Taɱ kiɱ maññasi poṭṭhapāda, nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bhante evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

1. Āmoti, [PTS]

[BJT Page 422]

"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaɱ upasaṅkamitvā evaɱ vadāmi: saccaɱ kira tumhe āyasmanto evaɱvādino evaɱdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" Te ce1 me evaɱ puṭṭhā 'āmā'ti paṭijānanti, tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto ekantasukhaɱ lokaɱ jānaɱ passaɱ viharathā"ti. [page 194] iti puṭṭhā 'no'ti vadanti.

Tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto ekaɱ vā rattiɱ ekaɱ vā divasaɱ upaḍḍhaɱ vā rattiɱ upaḍḍhaɱ vā divasaɱ ekantasukhiɱ attānaɱ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti.

Tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto jānātha 'ayaɱ maggo ayaɱ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti.

Tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaɱ lokaɱ upapannā, tāsaɱ bhāsamānānaɱ saddaɱ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaɱ paṭipannā ekantasukhaɱ lokaɱ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

Taɱ kiɱ maññasi poṭṭhapāda, nanu evaɱ sante tesaɱ samaṇabrāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bhante tesaɱ samaṇabrāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiɱ kareyya pāsādassa ārohaṇāya, tamenaɱ evaɱ vadeyyuɱ: ambho purisa yassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosi, jānāsi taɱ pāsādaɱ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttārāya vā disāya, ucco vā nīco vā majjhimo vā?Ti. Iti puṭṭho 'no'ti vadeyya. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa yaɱ tvaɱ na jānāsi na passasi, tassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosī?"Ti. Iti puṭṭho 'āmā'ti vadeyya.

Taɱ kiɱ maññasi poṭṭhapāda, nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bhante evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

1. Ca [PTS]

[BJT Page 424]

"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaɱ upasaṅkamitvā evaɱ vadāmi: saccaɱ kira tumhe āyasmanto evaɱvādino evaɱdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" [page 195] te ce me evaɱ puṭṭhā 'āmā'ti paṭijānanti, tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto ekantasukhaɱ lokaɱ jānaɱ passaɱ viharathā"ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto ekaɱ vā rattiɱ ekaɱ vā divasaɱ upaḍḍhaɱ vā rattiɱ upaḍḍhaɱ vā divasaɱ ekantasukhiɱ attānaɱ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto jānātha 'ayaɱ maggo ayaɱ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti. Tyāhaɱ evaɱ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaɱ lokaɱ upapannā, tāsaɱ bhāsamānānaɱ saddaɱ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaɱ paṭipannā ekantasukhaɱ lokaɱ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.

Taɱ kimmaññasi poṭṭhapāda, nanu evaɱ sante tesaɱ samaṇabrāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bhante evaɱ sante tesaɱ samaṇabrāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

"Tayo kho'me poṭṭhapāda attapaṭilābhā: oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho'ti.

Katamo ca poṭṭhāpāda oḷāriko attapaṭilābho? Rūpī cātummahābhūtiko kabalīkārāhārabhakkho, ayaɱ oḷāriko attapaṭilābho.

Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaɱ manomayo attapaṭilābho.

Katamo ca arūpo attapaṭilābho? Arūpī saññāmayo, ayaɱ arūpo attapaṭilābho.

[BJT Page 426]

Oḷārikassapi kho ahaɱ poṭṭhapāda attapaṭilābhassa pahānāya dhammaɱ desemi yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca1 diṭṭheva [page 196] dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissantī2ti.

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaɱ poṭṭhapāda evaɱ daṭṭhabbaɱ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissanti. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

Manomayassa pi kho ahaɱ poṭṭhapāda attapaṭilābhassa pahānāya dhammaɱ desemi yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vīharissathāti. 3

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaɱ poṭṭhapāda evaɱ daṭṭhabbaɱ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati sampajaññañca sukho ca vihāro.

Arūpassapi kho ahaɱ poṭṭhapāda attapaṭilābhassa pahānāya dhammaɱ desemi yathā paṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [page 197] abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti.

Siyā kho pana te poṭṭhapāda evamassa: 'saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.

Na kho panetaɱ poṭṭhapāda evaɱ daṭṭhabbaɱ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

1. Vepullataɱ, [PTS]
2. Vihārissatī, (bahusu)
3. Viharissati, (bahusu)

[BJT Page 428]

Pare ce poṭṭhapāda amhe evaɱ puccheyyuɱ: 'katamo pana so āvuso oḷāriko attapaṭilābho yassa tumhe pahāṇāya dhammaɱ desetha yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaɱ mayaɱ evaɱ puṭṭhā evaɱ byākaryoma: "ayaɱ vā so āvuso oḷāriko attapaṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.

Pare ce poṭṭhapāda amhe evaɱ puccheyyuɱ: 'katamo pana so āvuso manomayo attapaṭilābho, yassa tumhe pahānāya dhammaɱ desetha yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaɱ mayaɱ puṭṭhā evaɱ byākareyyāma: "ayaɱ vā so āvuso manomayo attapaṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [page 198] abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.

Pare ce poṭṭhapāda amhe evaɱ puccheyyuɱ: 'katamo pana so āvuso arūpo attapaṭilābho, yassa tumhe pahānāya dhammaɱ desetha yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaɱ mayaɱ puṭṭhā evaɱ byākareyyāma: "ayaɱ vā so āvuso arūpo attapaṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti

Taɱ kimmaññasi poṭṭhapāda, nanu evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatī?Ti.

1. Viharissatīti. Sīmu. Viharissathāti [PTS]

[BJT Page 430]

"Addhā kho bhante evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

Seyyathāpi poṭṭhapāda puriso nisseṇiɱ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaɱ evaɱ vadeyyuɱ: 'ambho purisa yassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosi, jānāsi taɱ pāsādaɱ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā'ti? So ce evaɱ vadeyya: 'ayaɱ so āvuso pāsādo, yassāhaɱ ārohaṇāya nisseṇiɱ karomi tasseva pāsādassa heṭṭhā'ti.

Taɱ kiɱ maññasi poṭṭhapāda? Nanu evaɱ sante tassa purisassa sappāṭihīrakataɱ bhāsitaɱ sampajjatī?Ti.

"Addhā kho bhante evaɱ sante tassa purisassa sappāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

[page 199] evameva kho poṭṭhapāda amhe evaɱ puccheyyuɱ: 'katamo pana so āvuso oḷāriko attapaṭilābho? Yassa tumhe pahāṇāya dhammaɱ desetha yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaɱ mayaɱ evaɱ puṭṭhā evaɱ byākareyyāma:

Evameva kho poṭṭhapāda amhe evaɱ puccheyyuɱ: 'katamo pana so āvuso manomayo attapaṭilābho? Yassa tumhe pahānāya dhammaɱ desetha yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaɱ mayaɱ puṭṭhā evaɱ byākareyyāma:

Evameva kho poṭṭhapāda amhe evaɱ puccheyyuɱ: 'katamo pana so āvuso arūpo attapaṭilābho? Yassa tumhe pahānāya dhammaɱ desetha yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaɱ mayaɱ puṭṭhā evaɱ byākareyyāma:

"Ayaɱ vā so āvuso oḷāriko attapaṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti

"Ayaɱ vā so āvuso manomayo attapaṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti

"Ayaɱ vā so āvuso arūpo attapaṭilābho yassa mayaɱ pahānāya dhammaɱ desema yathāpaṭipannānaɱ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriɱ vepullattañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti

Taɱ kimmaññasi poṭṭhapāda, nanu evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatī?Ti.

"Addhā kho bhante evaɱ sante sappāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

Evaɱ vutte citto hatthisāriputto bhagavantaɱ etadavoca: yasmiɱ bhante samaye oḷāriko attapaṭilābho hoti, moghassa tasmiɱ samaye manomayo atta paṭilābho hoti, mogho arūpo attapaṭilābho hoti. Oḷāriko vāssa attapaṭilābho tasmiɱ samaye sacco hoti.

[BJT Page 432]

Yasmiɱ bhante samaye manomayo attapaṭilābho hoti, moghassa tasmiɱ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiɱ samaye sacco hoti.

Yasmiɱ bhante samaye arūpo attapaṭilābho hoti, moghassa tasmiɱ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiɱ samaye sacco hotī"ti.

"Yasmiɱ citta samaye oḷāriko attapaṭilābho hoti, neva tasmiɱ samaye manomayo attapaṭilābho'ti saṅkhaɱ gacchati, na 'arūpo attapaṭilābho ti saṅkhaɱ [page 200] gacchati. Oḷāriko attapaṭilābho' tveva tasmiɱ samaye saṅkhaɱ gacchati.

Yasmiɱ citta samaye manomayo attapaṭilābho hoti, neva tasmiɱ samaye oḷāriko attapaṭilābho'ti saṅkhaɱ gacchati, na 'arūpo attapaṭilābho ti saṅkhaɱ gacchati. Manomayo attapaṭilābho' tveva tasmiɱ samaye saṅkhaɱ gacchati.

Yasmiɱ citta samaye arūpo attapaṭilābho hoti, neva tasmiɱ samaye manomayo attapaṭilābho'ti saṅkhaɱ gacchati, na 'oḷāriko' attapaṭilābho ti saṅkhaɱ gacchati. Arūpo attapaṭilābho' tveva tasmiɱ samaye saṅkhaɱ gacchati.

Sace taɱ citta evaɱ puccheyyuɱ: ahosi tvaɱ atītamaddhānaɱ, na tvaɱ nāhosi? Bhavissasi tvaɱ anāgatamaddhānaɱ, na tvaɱ na bhavissasi? Atthi tvaɱ etarahi, na tvaɱ natthīti evaɱ puṭṭho tvaɱ citta kinti byākareyyāsī?"Ti.

"Sace maɱ bhante evaɱ puccheyyuɱ: ahosi tvaɱ atītamaddhānaɱ na tvaɱ na bhavissasi? Atthi tvaɱ etarahi, na tvaɱ natthī?'Ti evaɱ puṭṭho 'haɱ bhante evaɱ byākareyyaɱ: ahosāhaɱ1 atītamaddhānaɱ, nāhaɱ na ahosiɱ. Bhavissāmahaɱ anāgatamaddhānaɱ, nāhaɱ na bhavissāmi. Atthāhaɱ etarahi, nāhaɱ natthīti. Evaɱ puṭṭho 'haɱ bhante evaɱ byākareyyanti. "

Sace pana taɱ citta evaɱ puccheyyuɱ: yo te ahosi atīto attapaṭilābho sveva2 te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te3 bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno attapaṭilābho. Sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti evaɱ puṭṭho tvaɱ citta kinti byākareyyāsī?"Ti.

1. Ahosahaɱ,
2. Soyeva, (syāma)
3. Yo vā te, [PTS]

[BJT Page 434]

Sace pana maɱ bhante evaɱ puccheyyuɱ: yo te [page 201] ahosi atīto attapaṭilābho, sveva te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti. Evaɱ puṭṭho ahaɱ bhante evaɱ byākareyyaɱ: yo me ahosi atīto attapaṭilābho, sveva me attapaṭilābho tasmiɱ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo1 me bhavissati anāgato attapaṭilābho, sveva me attapaṭilābho tasmiɱ samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sveva me attapaṭilābho sacco, mogho atīto, mogho anāgato?Ti. Evaɱ puṭṭho ahaɱ bhante evaɱ byākareyyanti.

"Evameva kho citta yasmiɱ samaye oḷāriko attapaṭilābho hoti, neva tasmiɱ samaye manomayo attapaṭilābho'ti saṅkhaɱ gacchati. Na arūpo attapaṭilābho'ti saṅkhaɱ gacchati. Oḷāriko attapaṭilābho'tveva tasmiɱ samaye saṅkhaɱ gacchati. Yasmiɱ citta samaye manomayo attapaṭilābho hoti, neva tasmiɱ samaye oḷāriko attapaṭilābho'ti saṅkhaɱ gacchati. Na arūpo attapaṭilābho'ti saṅkhaɱ gacchati. Manomayo attapaṭilābho'tveva tasmiɱ samaye saṅkhaɱ gacchati. Yasmiɱ citta samaye arūpo attapaṭilābho hoti, neva tasmiɱ samaye oḷāriko attapaṭilābho'ti saṅkhaɱ gacchati, na manomayo attapaṭilābho'ti saṅkhaɱ gacchati. Arūpo attapaṭilābho'tveva tasmiɱ samaye saṅkhaɱ gacchati.

Seyyathāpi citta gavā khīraɱ, khīramhā dadhi, dadhimhā navanītaɱ, navanītamhā sappi, sappimhā sappimaṇḍo, yasmiɱ samaye khīraɱ hoti, neva tasmiɱ samaye dadhīti saṅkhaɱ gacchati. Na navanītanti saṅkhaɱ gacchati. Na sappīti saṅkhaɱ gacchati. Na sappimaṇḍoti saṅkhaɱ gacchati. Khīraɱ tveva tasmiɱ samaye saṅkhaɱ gacchati. Yasmi samaye dadhi hoti, neva tasmiɱ samaye navanītanti saṅkhaɱ gacchati. Na sappīti saṅkhaɱ gacchati. Na sappimaṇḍoti saṅkhaɱ gacchati. Yasmiɱ samaye navanītaɱ hoti, neva tasmiɱ samaye sappinti saṅkhaɱ gacchati. Na sappimaṇḍoti saṅkhaɱ gacchati. Na khīranti saṅkhaɱ gacchati. Yasmiɱ samaye sappi hoti, neva tasmiɱ samaye sappimaṇḍoti saṅkhaɱ gacchati. Na khīranti saṅkhaɱ gacchati. Na dadhīti saṅkhaɱ gacchati. Yasmiɱ samaye sappimaṇḍo hoti, neva tasmiɱ samaye khīranti saṅkhaɱ gacchati. Na dadhīti saṅkhaɱ gacchati. Na navanītanti saṅkhaɱ gacchati. 'Sappimaṇḍo'tveva tasmiɱ samaye saṅkhaɱ gacchati. [page 202] yasmiɱ samaye oḷāriko attapaṭilābho hoti, neva tasmiɱ samaye manomayo attapaṭilābho'ti saṅkhaɱ gacchati. Na arūpo attapaṭilābho'ti saṅkhaɱ gacchati. 'Oḷāriko attapaṭilābho'tveva tasmiɱ samaye saṅkhaɱ gacchati. Yasmiɱ citta samaye manomayo attapaṭilābho hoti, neva tasmiɱ samaye arūpo attapaṭilābho'ti saṅkhaɱ gacchati. Na oḷāriko attapaṭilābho'ti saṅkhaɱ gacchati. 'Manomayo attapaṭilābho'tveva tasmiɱ samaye saṅkhaɱ gacchati. Yasmiɱ citta samaye arūpo attapaṭilābho hoti, neva tasmiɱ samaye oḷāriko attapaṭilābho'ti saṅkhaɱ gacchati. Na manomayo attapaṭilābho'ti saṅkhaɱ gacchati. 'Arūpo attapaṭilābho'tveva tasmiɱ samaye saṅkhaɱ gacchati.

1. Yo ca, syā yo vā, [PTS]

[BJT Page 436]

Imā1 kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi tathāgato voharati aparāmasanti.

Evaɱ vutte poṭṭhapādo paribbājako bhagavantaɱ etadavoca: abhikkantaɱ bhante. Abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhante bhagavā2 dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Citto pana hatthisāriputto bhagavantaɱ etadavoca: abhikkantaɱ bhante abhikkantaɱ bhante. Seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaɱ bhante bhagavato santike pabbajjaɱ, labheyyaɱ upasampadanti.

Alattha kho citto hatthisāriputto bhagavato santike pabbajjaɱ. Alattha upasampadaɱ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ [page 203] pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattayā'ti abbhaññāsi. Aññataro ca kho panāyasmā citto hatthisāriputto arahataɱ ahosīti.

Poṭṭhapādasuttaɱ niṭṭhitaɱ navamaɱ.

1. Itimā, [PTS]
2. Bhagavā. Syā, bhavaɱ gotamo, sīmu.

[BJT Page 438]

10

[page 204] subhasuttaɱ

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ āyasmā ānando sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaɱ paṭivasati kenacideva karaṇīyena.

2. Atha kho subho māṇavo todeyyaputto aññataraɱ māṇavakaɱ āmantesi: ehi tvaɱ māṇavaka, yena samaṇo ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaɱ ānandaɱ appabādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha "subho māṇavo tedeyyaputto bhavantaɱ ānandaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatī"ti. Evaɱ ca vadehi "sādhu kira bhavaɱ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti.

3. 'Evaɱ bho'ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ1 vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so māṇavako āyasmantaɱ ānandaɱ etadavoca: subho māṇavo todeyyaputto bhavantaɱ ānandaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evaɱ ca vadeti "sādhu kira bhavaɱ ānando yena subhassa māṇavassa todeyyaputtassa [page 205] nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā"ti.

4. Evaɱ vutte āyasmā ānando taɱ māṇavakaɱ etadavoca: akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti. 'Evaɱ bho'ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami. Upasaṅkamitvā subhaɱ māṇavaɱ todeyyaputtaɱ etadavoca: "avocumha2 kho mayaɱ bhoto vacanena taɱ bhavantaɱ ānandaɱ: subho māṇavo todeyyaputto bhavantaɱ ānandaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evaɱ ca vadeti 'sādhu kira bhavaɱ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaɱ tenupasaṅkamatu anukampaɱ upādāyā'ti. Evaɱ vutte bho samaṇo ānando maɱ etadavoca: 'akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā"ti. "Ettāvatāpi kho bho katameva etaɱ, yato so bho bhavaɱ3 ānando okāsamakāsi svātanāyapi upasaṅkamanāyā"ti.

1. Kathāɱ saɱrañjanīyāɱ (mahāyānagatthesu)
2. Avocumhā, sīmu.
3. Kho so bhavaɱ, [PTS]

[BJT Page 440]

5. Atha kho āyasmā ānando tassā rattiyā accayena pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

6. Ekamantaɱ nisinno kho subho māṇavo todeyyaputto āyasmantaɱ ānandaɱ etadavoca: [page 206] "bhavaɱ hi ānando tassa bhoto gotamassa dīgharattaɱ upaṭṭhāko santikāvacaro samīpacārī. Bhavaɱ etaɱ ānando jāneyya yesaɱ so bhavaɱ gotamo dhammānaɱ vaṇṇavādī ahosi, yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Katamesānaɱ kho bho ānanda dhammānaɱ so bhavaɱ gotamo vaṇṇavādī ahosi? Kattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesī?"Ti.

7. "Tiṇṇaɱ kho māṇava khandhānaɱ so bhagavā vaṇṇavādī ahosi. Ettha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Katamesaɱ tiṇṇaɱ? Ariyassa sīlakkhandhassa ariyassa samādhikkhandhassa ariyassa paññākkhandhassa. Imesaɱ kho māṇava tiṇṇaɱ khandhānaɱ so bhagavā vaṇṇavādī ahosi. Ettha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesī"ti.

8. "Katamo pana so bho ānanda ariyo sīlakkhandho yassa so bhavaɱ gotamo vaṇṇavādī ahosi, yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesī?"Ti.

9. "Idha māṇava tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ. Brahmacariyaɱ pakāseti.

[BJT Page 442] (108)
10(29) Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

11.So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

12.(29) Kathañca māṇava bhikkhu sīlasampanno hoti? Idha māṇava bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

13.Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

14.Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

15.Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 444 16.]Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

17.Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

18.Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
19.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

[BJT Page 446]
20(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

21 (32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

22(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

23(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 448]
24(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

25(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

26(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

27(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 450]
28(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

29(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

30(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

31(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 452]
32(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

33(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundubhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

34(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 454]
35(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

36(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

37(48) Sa kho1 so māṇava bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho māṇava bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho māṇava bhikkhu sīlasampanno hoti.

38. Ayaɱ kho so māṇava ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariɱ karaṇiyanti."

[BJT Page 456]
39. "Acchariyaɱ bho ānanda, abbhutaɱ bho ānanda, sopāyaɱ bho ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo. Evamparipuṇṇañcāhamho ānanda ariyaɱ [page 207] sīlakkhandhaɱ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evamparipuṇṇañca bho ānanda ariyaɱ sīlakkhandhaɱ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuɱ, te tāvatakeneva attamanā assu 'alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariɱ karaṇiya'nti. Atha ca pana bhavaɱ ānando evamāha: atthi cevettha uttariɱ karaṇīya"nti.
Paṭhamakabhāṇavāraɱ. 40. "Katamo pana so bho ānanda ariyo samādhikkhandho yassa so bhavaɱ gotamo vaṇṇavādī ahosi yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesī?" Ti.

41(49) Kathañca māṇava bhikkhu indriyesu guttadvāro hoti? Idha māṇava bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ. Cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ. Sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghāṇindriyaɱ. Ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ. Jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho māṇava bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

[BJT Page 458]
42(50) Kathañca māṇava bhikkhu satisampajaññena samannāgato hoti? Idha māṇava bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho māṇava bhikkhu satisampajaññena samannāgato hoti.

43(51) Kathañca māṇava bhikkhu santuṭṭho hoti? Idha māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi māṇava pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho māṇava bhikkhu santuṭṭho hoti.

44(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

45(53) So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 460]
46(54) Seyyathāpi māṇava puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

47(55) Seyyathāpi māṇava puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

48(56) Seyyathāpi māṇava puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

49(57) Seyyathāpi māṇava puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

50(59) Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

[BJT Page 462]
51(60) Evameva kho māṇava bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi māṇava ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

52(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.

53. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

54. Seyyathāpi māṇava dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī, evameva kho māṇava bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

55. Yampi māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, so imameva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti, idampi'ssa hoti samādhismiɱ.

56. Puna ca paraɱ māṇava bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

[BJT Page 464]

57. Seyyathāpi māṇava udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa, evameva kho māṇava bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

58. Yampi māṇava bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati, so imameva kāyaɱ samādhijenapītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti. [page 208] idampi'ssa hoti samādhismiɱ.

59. Puna ca paraɱ māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

60. Seyyathāpi māṇava uppaliniyaɱ vā paduminiyaɱ vā puṇḍarikiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa. Evameva kho māṇava bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

[BJT Page 466]

61. Yampi māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti, yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihārītitaɱ tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti, idampi'ssa hoti samādhismiɱ.

62. Puna ca paraɱ māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhosatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Seyyathāpi māṇava puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho mahārāja bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

63. Yampi māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, so imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti, idampi'ssa hoti samādhismiɱ. Ayaɱ kho so māṇava ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariɱ karaṇīyanti.

64. "Acchariyaɱ bho ānanda. So cāyaɱ bho ānanda ariyo samādhikkhandho paripuṇeṇā no aparipuṇṇo. Evaɱ paripuṇṇañcāhaɱ bho ānanda ariyaɱ samādhikkhandhaɱ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaɱ paripuṇṇañca bho ānanda ariyaɱ samādhikkhandhaɱ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuɱ, te tāvatakeneva attamanā assu alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariɱ karaṇīyanti.

[BJT Page 468]

65. Atha ca pana bhavaɱ ānando evamāha: atthi cevettha uttariɱ karaṇiyanti. Katamo pana so bho ānanda ariyo paññakkhandho, yassa so bhavaɱ gotamo vaṇṇavādī ahosi yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesī?"Ti.

66. "Puna ca paraɱ māṇava so bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti.

67. Seyyathāpi māṇava maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā"ti. Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhinnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

68. Yampi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte [page 209] kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

[BJT Page 470]

69. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya1 cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ abhinindriyaɱ.

70. Seyyathāpi māṇava puriso muñjamhā isikaɱ pavāheyya, tassa evamassa: ayaɱ muñjo ayaɱ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiɱ kosiyā pavāheyya. Tassa evamassa: ayaɱ asi ayaɱ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana mahārāja puriso ahaɱ karaṇḍā uddhareyya. Tassa evamassa: ayaɱ ahi ayaɱ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.

71. Yampi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya1 cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ abhinindriyaɱ, idampi'ssa hoti paññāya.

72. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

[BJT Page 472]

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaɱ yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

74. Seyyathāpi vā pana māṇava dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

75. Seyyathāpi vā pana māṇava dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

76. Evavema kho māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti.

77. Yampi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti, idampi'ssa hoti paññāya.

78. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

79. Seyyathāpi māṇava puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

[BJT Page 474]

80. Evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.

81. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittantipajānāti. Sadesāsaɱ vā cittaɱ sadosaɱ cittatanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cintanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ
Asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

82. Seyyathāpi māṇava itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya, evameva kho māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāta. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

[BJT Page 476]

83. Yampi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāta. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti, idampi'ssa hoti paññāya.

84. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaɱmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

85. Seyyathāpi māṇava puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya tamhā'pi gāmā aññaɱ gāmaɱ gaccheyya. So tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya. Tassa evamassa: 'ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇahī ahosiɱ. Tamhāpi gāmā agacchiɱ tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. So'mpi tamhā gāmā sakaññeva gāmaɱ paccāgato'ti. Evameva kho māṇava bhikkhu evaɱ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto -

[BJT Page 478]

So tato cuto amutra upapādiɱ tātrapāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

86. Yampi māṇava bhikkhu evaɱ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto
So tato cuto amutra upapādiɱ tātrapāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, idampi'ssa hoti paññāya.

87. So evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātaṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

88. Seyyathāpi māṇava majjhe siɱghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake nisinne'pi, tassa evamassa: ete manussā gehaɱ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saɱghāṭake nisinnā'ti.

[BJT Page 480]

89. Evameva kho māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

90. Yampi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

92. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsa vāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyāti pajānāti.

[BJT Page 482]

Seyyathāpi māṇava pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti. Evameva kho māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayāñāṇāya cittaɱ abhinīharati abhininnāmeti. So idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhāgāminīpaṭipadā'ti yathābhūtaɱ pajānāti.

92. Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati, bhavāsavā'pī cittaɱ vimuccati, avijjāsavā'pi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ kariṇiyaɱ nāparaɱ itthattāyāti pajānāti. Yampi māṇava bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsa vāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyāti pajānāti, idampi'ssa hoti paññāya.

93. Ayaɱ kho māṇava so ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaɱ janataɱ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttariɱ karaṇīyanti.

94. [page 210] acchariyaɱ bho ānanda, abbhutaɱ bho ānanda, so cāyaɱ bho ānanda ariyo paññākkhandho paripuṇṇo. Evamparipuṇṇañcāhaɱ bho ānanda ariyaɱ paññākkhandhaɱ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natti cettha uttariɱ karaṇīyanti. Abhikkantaɱ bho ānanda, abhikkantaɱ bho ānanda, seyyathāpi bho ānanda, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva kho bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaɱ bho ānanda, bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ ānando dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Subhasuttaɱ niṭṭhitaɱ dasamaɱ.

[BJT Page 484]

11

[page 211] kevaḍḍha suttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā nāḷandāya viharati pāvārikambavane. Atha kho kevaḍḍho gahapatiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho kevaḍḍho gahapatiputto bhagavantaɱ etadavoca: 'ayaɱ bhante nāḷandā iddhā ceva thitā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaɱ bhikkhuɱ samādisatu yo uttarimanussadhammā iddhipāṭibhāriyaɱ karissati. Evāyaɱ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.

2. Evaɱ vutte bhagavā kevaḍḍhaɱ gahapatiputtaɱ etadavoca: na kho ahaɱ kevaḍḍha bhikkhūnaɱ evaɱ dhammaɱ desemi 'etha tumhe bhikkhave gihīnaɱ odātavasanānaɱ uttarimanussadhammā iddhipāṭihāriyaɱ karothā'ti.

3. Dutiyampi kho kevaḍḍho gahapatiputto bhagavantaɱ etadavoca: nāhaɱ bhante bhagavantaɱ dhaɱsemi. Api ca evaɱ vadāmi: "ayaɱ bhante nāḷanda iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaɱ bhikkhuɱ samādisatu yo uttarimanussadhammā [page 212] iddhipāṭihāriyaɱ karissati. Evāyaɱ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti. Dutiyampi kho bhagavā kevaḍḍhaɱ gahapatiputtaɱ etadavoca: na kho ahaɱ kevaḍḍha bhikkhūnaɱ evaɱ dhammaɱ desemi 'etha tumhe bhikkhave gihīnaɱ odātavasanānaɱ uttarimanussadhammā iddhipāṭihāriyaɱ karothā'ti.

4. Tatiyampi kho kevaḍḍho gahapatiputto bhagavantaɱ etadavoca: nāhaɱ bhante bhagavantaɱ dhaɱsemi. Api ca evaɱ vadāmi: 'ayaɱ bhante nāḷandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaɱ bhikkhuɱ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaɱ karissati. Evāyaɱ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.

1. Kevaṭṭo sīmu.

[BJT Page 486]

5. "Tīṇi kho imāni kevaḍḍha pāṭihāriyāni mayā sayaɱ abhiññā sacchikatvā paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaɱ ādesanāpāṭihāriyaɱ. Anusāsanīpāṭihāriyanti. Katamañca kevaḍḍha iddhipāṭihāriyaɱ? Idha kevaḍḍha bhikkhu anekavihitaɱ iddhavidhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ, tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

6. Tamenaɱ aññataro saddho pasanno passati taɱ bhikkhuɱ anekavihitaɱ iddhividhaɱ paccanubhonteɱ: ekampi hutvā bahudhā bhontaɱ, bahudhāpi hutvā ekaɱ bhontaɱ, ācībhāvaɱ tirobhāvaɱ tirokuḍḍhaɱ tiropākāraɱ tiropabbataɱ asajjamānaɱ gacchantaɱ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ kārontaɱ seyyathāpi [page 213] udake, udake'pi abhijjamāne gacchantaɱ seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamantaɱ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasantaɱ parimajjantaɱ, yāva brahmalokāpi kāyena vasaɱ vattentaɱ.

7. Tamenaɱ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaɱ vata bho abbhutaɱ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaɱ bhikkhuɱ addasaɱ anekavihitaɱ iddhimidhaɱ paccanubhontaɱ: ekampi hutvā bahudhā bhontaɱ, bahudhāpi hutvā ekampi bhontaɱ, ācībhāvaɱ tirobhāvaɱ tirokuḍḍhaɱ tiropākāraɱ tiropabbataɱ asajjamānaɱ gacchantaɱ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ kārontaɱ seyyathāpi udake, udake'pi abhijjamāne gacchantaɱ seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamantaɱ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasantaɱ parimajjantaɱ, yāva brahmalokāpi kāyena vasaɱ vattentanti. Tamesaɱ so assaddho appasanno taɱ saddhaɱ pasannaɱ evaɱ vadeyya: atthi kho bho gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ, tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vattetīti. Taɱ kiɱ maññasi kevaḍḍha? Api nu so assaddho appasanno taɱ saddhaɱ pasannaɱ evaɱ vadeyya?"Ti. "Vadeyya bhante"ti. "Imaɱ kho ahaɱ kevaḍḍha iddhipāṭihāriye ādīnavaɱ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

1. Eko'pi. (Sīmu. [PTS. ]

[BJT Page 488]

8. Katamañca kevaḍḍha ādesanāpāṭihāriyaɱ? Idha kevaḍḍha bhikkhu parasattānaɱ parapuggalānaɱ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Tamenaɱ aññataro saddho pasanno passati taɱ bhikkhuɱ parasantānaɱ parapuggalānaɱ cittampi ādisantaɱ cetasikampi ādisantaɱ vitakkitampi ādisantaɱ vicāritampi ādisantaɱ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaɱ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaɱ vata bho [page 214] abbhutaɱ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaɱ bhikkhuɱ addasaɱ parasattānaɱ parapuggalānaɱ cittampi ādisantaɱ ceteyitampi ādisantaɱ vitakkitampi ādisantaɱ vicāritampi ādisantaɱ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaɱ so assaddho appasanno taɱ saddhaɱ pasannaɱ evaɱ vadeyya: atthi kho bho maṇikā nāma vijjā. Tāya so bhikkhu parasattānaɱ parapuggalānaɱ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Taɱ kiɱ maññasi kevaḍḍha? Api nu so assaddho appasanto taɱ saddhaɱ pasannaɱ evaɱ vadeyyā?"Ti. "Vadeyya bhante"ti. Imaɱ kho ahaɱ kevaḍḍa ādesanā pāṭihāriye ādīnavaɱ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

9. Katamañca kevaḍḍha anusāsanīpāṭihāriyaɱ? Idha kevaḍḍha bhikkhu evamanusāsati: evaɱ vitakketha, mā evaɱ vitakkayittha, evaɱ manasikarotha, mā evaɱ manasākattha, idaɱ pajahatha, idaɱ upasampajja viharathāti. Idampi vuccati kevaḍḍha anusāsanīpāṭihāriyaɱ.

10. Puna ca paraɱ kevaḍḍha idha tathāgato loko uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ. Brahmacariyaɱ pakāseti.

[BJT Page 490]

11(29). Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

12 (29) Kathañca kevaḍḍha bhikkhu sīlasampanno hoti? Idha kevaḍḍha bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 492]
Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
13(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

14 (31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Pemaniyā,mamachasaɱ. 2. Evarūpī, [PTS]

[BJT Page 494]
15(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

16(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

17(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

18(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 496]
19(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

20(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

21(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

22(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

[BJT Page 498]
23(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

24(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

25(42)2. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

26(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

[BJT Page 500]
27(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

28(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

29(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

[BJT Page 502]
30(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

31(48). Sa kho1 so kevaḍḍha bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho kevaḍḍha bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho kevaḍḍha bhikkhu sīlasampanno hoti.

32(49). Kathañca kevaḍḍha bhikkhu indriyesu guttadvāro hoti? Idha kevaḍḍha bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ. Cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ. Sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghāṇindriyaɱ. Ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ. Jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho kevaḍḍha bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

[BJT Page 504]
33(50). Kathañca kevaḍḍha bhikkhu satisampajaññena samannāgato hoti? Idha kevaḍḍha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho kevaḍḍha bhikkhu satisampajaññena samannāgato hoti.

34(51). Kathañca kevaḍḍha bhikkhu santuṭṭho hoti? Idha kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kevaḍḍha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho kevaḍḍha bhikkhu santuṭṭho hoti.

35(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

36(53). So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 506]
37(54). Seyyathāpi kevaḍḍha puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

38(55). Seyyathāpi kevaḍḍha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

39(56). Seyyathāpi kevaḍḍha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

40(57). Seyyathāpi kevaḍḍha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

[BJT Page 508]
41(59). Seyyathāpi kevaḍḍha puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

42(60). Evameva kho kevaḍḍha bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi kevaḍḍha ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

43(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.

44. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanteti parisanneti [page 215] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

45. Seyyathāpi kevaḍḍha dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi, evameva kho kevaḍḍha bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

[BJT Page 510]

Yampi kevaḍḍha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti. Idampi'ssa hoti samādhismiɱ.

46. Puna ca paraɱ kevaḍḍha bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

47. Seyyathāpi kevaḍḍha udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti. Yampi kevaḍḍha bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti. Idampi'ssa hoti samādhismiɱ.

48. Puna ca paraɱ kevaḍḍha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaɱ jhānaɱ upasampajja viharati.

[BJT Page 512]

So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

49. Seyyathāpi kevaḍḍha uppaliniyaɱ vā paduminiyaɱ vā puṇḍarikiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

50. Puna ca paraɱ kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhosatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Seyyathāpi kevaḍḍha puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho mahārāja bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Yampi kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhosatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Idampi'ssa hoti samādhismiɱ.

[BJT Page 514]

51. Puna ca paraɱ kevaḍḍha so bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti.

52. Seyyathāpi kevaḍḍha maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā"ti. Evameva kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhinnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

53. Yampi kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhinnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti, idampi'ssa hoti paññāya.

[BJT Page 516]

54. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ abhinindriyaɱ, seyyathāpi kevaḍḍha puriso muñjamhā isikaɱ pavāheyya. Tassa evamassa: ayaɱ muñjo ayaɱ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiɱ kosiyā pavāheyya. Tassa evamassa: ayaɱ asi ayaɱ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana kevaḍḍha puriso ahaɱ karaṇḍā uddhareyya. Tassa evamassa: ayaɱ ahi ayaɱ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ. Yampi kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ, idampi'ssa hoti paññāya.

55. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

56. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaɱ yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya -

[BJT Page 518]

Seyyathāpi vā pana kevaḍḍha dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana kevaḍḍha dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya, evavema kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti. Evavema kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti, idampi'ssa hoti paññāya.

57. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi kevaḍḍha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

58. Yampi kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti paññāya.

[BJT Page 520]

59. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittantipajānāti. Sadesāsaɱ vā cittaɱ sadosaɱ cittatanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cintanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

60. Seyyathāpi kevaḍḍha itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya, evameva kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāta. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

61. Yampi kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāta. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti, idampi'ssa hoti paññāya.

[BJT Page 522]

62. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaɱmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

63. Seyyathāpi kevaḍḍha puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya tamhā'pi gāmā aññaɱ gāmaɱ gaccheyya. So tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya. Tassa evamassa: 'ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇahī ahosiɱ. Tamhāpi gāmā agacchiɱ tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. So'mpi tamhā gāmā sakaññeva gāmaɱ paccāgato'ti. Evameva kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tātrapāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Yampi kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tātrapāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, idampi'ssa hoti paññāya.

[BJT Page 524]

64. So evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātaṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

65. Seyyathāpi kevaḍḍha majjhe siɱghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake nisinne'pi, tassa evamassa: ete manussā gehaɱ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siɱghāṭake nisinnā'ti. Evameva kho kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

[BJT Page 526]

66. Yampi kevaḍḍha bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.

67. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsa vāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyāti pajānāti.

68. Idaɱ vuccati kevaḍḍha anusāsanīpāṭihāriyaɱ. Imāni kho kevaḍḍha tīṇi pāṭihāriyāni mayā sayaɱ abhiññā sacchikatvā paveditāni.

69. Bhūtapubbaɱ kevaḍḍha imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaɱ cetaso parivitakko udapādi: kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atha kho so kevaḍḍha bhikkhu tathārūpaɱ samādhiɱ samāpajji, yathā samāhite citte devayāniyo maggo pāturahosi. Atha kho so kevaḍḍha bhikkhu yena cātummahārājikā devā tenupasaṅkami. Upasaṅkamitvā cātummahārājike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū?Ti. Evaɱ vutte kevaḍḍha cātummahārājikā devā taɱ bhikkhuɱ [page 216] etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu cattāro mahārājāno amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaɱ jāneyyuɱ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

[BJT Page 528]

70. Atha kho so kevaḍḍha bhikkhu yena cattāro mahārājāno tenupasaṅkami. Upasaṅkamitvā cattāro mahārājo etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavidhātu āpodhātu tejodhātu vāyodhātūti?.

71. Evaɱ vutte kevaḍḍha cattāro mahārājāno taɱ bhikkhuɱ etadavocuɱ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ? Paṭhavidhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho bhikkhu tāvatiɱsā nāma devā amhehi abhikkantatarā ca paṇitatarā ca. Te kho etaɱ jāneyyuɱ yatthime cattāro mahābhūtā aparisesā nirujjhenti, seyyathīdaɱ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.

72. Atha kho so kevaḍḍha bhikkhu yena tāvatiɱsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiɱse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaɱ vutte kevaḍḍha tāvatiɱsā devā taɱ bhikkhuɱ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavidhātu tejodhātu vāyodhātū'ti.

73. [page 217] atha kho so kevaḍḍha bhikkhu yena sakko devānamindo tenupasaṅkami. Upasaṅkamitvā sakkaɱ devānamindaɱ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti: evaɱ vutte kevaḍḍha sakko devānamindo taɱ bhikkhuɱ etadavocu: ahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. Te kho etaɱ jāneyyuɱ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavidhātu tejodhātu vāyodhātū'ti.

74. Atha kho so kevaḍḍha bhikkhu yena tāvatiɱsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiɱse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaɱ vutte kevaḍḍha tāvatiɱsā devā taɱ bhikkhuɱ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ paṭhavidhātu tejodhātu vāyodhātū'ti.

[BJT Page 530]

75. Atha kho so kevaḍḍha, bhikkhu yena suyāmo devaputto tenupasaṅkami. Upasaṅkamitvā suyāmaɱ devaputtaɱ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaɱ vutte kevaḍḍha, suyāmo devaputto taɱ bhikkhuɱ etadavoca: ahampi kho bhikkhu na jānāmi. Yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: [page 218] paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu tusitā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaɱ jāneyyuɱ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

76. Atha kho so kevaḍḍha, bhikkhu yena tusitā devā tenupasaṅkami. Upasaṅkamitvā tusite deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaɱ vutte kevaḍḍha tusitā devā taɱ bhikkhuɱ etadavocuɱ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu santusito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaɱ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

77. Atha kho so kevaḍḍha, bhikkhu yena santusito nāma devaputto tenupasaṅkhami. Upasaṅkamitvā santusitaɱ devaputtaɱ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaɱ vutte kevaḍḍha santusito devaputto taɱ bhikkhuɱ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu nimmānaratī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaɱ jāneyyuɱ yatthime cattāro mahābhūtā aparisesā nirujjhanati, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti.

78. Atha kho so kevaḍḍha, bhikkhu yena nimmānaratī devā tenupasaṅkami. Upasaṅkamitvā nimmānaratī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? [page 219] evaɱ vutte kevaḍḍha nimmānaratī devā taɱ bhikkhuɱ etadavocuɱ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sunimmito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaɱ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaɱ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.

[BJT Page 532]

79. Atha kho so kevaḍḍha, bhikkhu yena sunimmito devaputto tenupasaṅkami. Upasaṅkamitvā sunimmitaɱ devaputtaɱ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaɱ vutte kevaḍḍha sunimmito devaputto taɱ bhikkhuɱ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu paranimmitavasavattī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaɱ jāneyyuɱ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'tī.

80. Atha kho so kevaḍḍa, bhikkhu yena paranimmitavasavattī devā tenupasaṅkami. Upasaṅkamitvā paranimmitavasavattī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaɱ vutte kevaḍḍha paranimmitavasavattī devā taɱ bhikkhuɱ etadavocuɱ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu vasavattī nāma devaputto amhehi abhikkannataro ca paṇitaro ca. So kho etaɱ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

81. Atha kho so kevaḍḍha, bhikkhu yena vasavattī devaputto tenupasaṅkami. Upasaṅkamitvā vasavattiɱ [page 220] devaputtaɱ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaɱ vutte kevaḍḍha vasavatti devaputto taɱ bhikkhuɱ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaɱ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmakāyikā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaɱ jāneyyuɱ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

82. Atha kho so kevaḍḍha, bhikkhu tathārūpaɱ samādhiɱ samāpajji yathāsamāhite citte brāhmayāniyo maggo pātarahosi. Atha kho so kevaḍḍha bhikkhu yena brahmakāyikā devā tenupasaṅkami. Upasaṅkamitvā brahmakāyike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaɱ vutte kevaḍḍha brahmakāyikā devā taɱ bhikkhuɱ etadavocuɱ: mahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ, paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaɱ amhehi abhikkannataro ca paṇitataro ca. So kho etaɱ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

1. Sañjitā, katthaci.

[BJT Page 534]

83. "Kahaɱ panāvuso etarahi so mahābrahmā?"Ti. "Mayampi kho bhikkhu na jānāma yattha vā brahmā yena vā brahmā yahiɱ vā brahmā'ti. Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaɱ pubbanimittaɱ pātubhāvāya yadidaɱ āloko sañjāyati obhāso pātubhavatīti. Atha kho so kevaḍḍha mahābrahmā na cirasseva [page 221] pāturahosi. Atha kho so kevaḍḍha bhikkhu yena mahābrahmā tenupasaṅkami. Upasaṅkamitvā taɱ mahābrahmānaɱ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaɱ vutte kevaḍḍha so mahābrahmā taɱ bhikkhuɱ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.

84. Dutiyampi kho so kevaḍḍha, bhikkhu taɱ mahābrahmānaɱ etadavocana: na kho'haɱ taɱ āvuso evaɱ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaɱ taɱ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Dutiyampi kho kevaḍḍha so mahābrahmā taɱ bhikkhuɱ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.

85. Tatiyampi kho so kevaḍḍha, bhikkhu taɱ mahābrahmānaɱ etadavocana: na kho'haɱ taɱ āvuso evaɱ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaɱ taɱ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?.
[BJT Page 536]

86. Atha kho so kevaḍḍha mahābrahmā taɱ bhikkhuɱ bāhāyaɱ gahetvā ekamantaɱ apanetvā taɱ bhikkhuɱ [page 222] etadavoca: ime kho maɱ bhikkhu brahmakāyikā devā evaɱ jānanti: natthi kiñci brahmuno adiṭṭhaɱ, natthi kiñci brahmuno aviditaɱ, natthi kiñci brahmuno asacchikatanti. Tasmāhaɱ tesaɱ sammukhā na byākāsiɱ. Ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Tasmātiha bhikkhu tuyhevetaɱ dukkaṭaɱ tuyhavetaɱ aparaddhaɱ yaɱ tvaɱ taɱ bhagavantaɱ atisitvā bahiddhā pariyeṭṭhiɱ āpajjasi imassa pañhassa veyyākāraṇāya. Gaccha tvaɱ bhikkhu tameva bhagavantaɱ upasaṅkamitvā imaɱ pañhaɱ puccha. Yathā ca te bhagavā byākaroti tathā taɱ dhāreyyāsīti.

87. Atha kho so kevaḍḍha, bhikkhu seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya evameva kho brahmaloke annarahito mama purato pāturahosi. Atha kho kevaḍḍha, bhikkhu maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho kevaḍḍha so bhikkhu maɱ etadavoca: kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaɱ: paṭhavidhātu āpodhāta tejodhātu vāyodhātū'ti?

88. Evaɱ vutte ahaɱ kevaḍḍha taɱ bhikkhuɱ etadavoca: bhūtapubbaɱ bhikkhu sāmuddikā vāṇijā tīradassiɱ sakuṇaɱ gahetvā nāvāya samuddaɱ ajjhogāhanti. Te atīradassiniyā nāvāya tiradassiɱ sakuṇaɱ muñcanti. So gacchateva puratthimaɱ disaɱ, gacchati dakkhiṇaɱ disaɱ, gacchati pacchimaɱ disaɱ, gacchati uttaraɱ disaɱ, gacchati uddhaɱ, gacchati anudisaɱ. Sace so samantā tīraɱ passati, tathāgatako va1 hoti. Sace pana so samantā tīraɱ na passati, tameva nāvaɱ paccāgacchati. Evameva kho tvaɱ bhikkhu yato yāva [page 223] brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaɱ nājjhagā, atha mamaññeva santike paccāgato. Na kho eso bhikkhu pañho evaɱ pucchitabbo: "kattha nu kho bhanto ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaɱ: paṭhavidhātu āpodhātu tejodhātu vāyodhātu'ti? Evañca kho ese bhikkhu pañho pucchitabbo:

1. Tathāpakkanto ca, syā.

[BJT Page 538]

Kattha āpo ca paṭhavī tejo vāyo na gādhati.
Kattha dīghañca rassañca aṇuɱ thūlaɱ subhāsubhaɱ,
Katta nāmañca rūpañca asesaɱ uparujjhatīti.

Tatra veyyākaraṇa bhavatī:

Viññāṇaɱ anidassanaɱ anantaɱ sabbato pahaɱ
Ettha āpo ca paṭhavī tejo vāyo na gādhati
Ettha dīghañca rassañca aṇuɱ thūlaɱ subhāsubhaɱ
Ettha nāmañca rūpañca asesaɱ uparujjhati.
Viññāṇassa nirodhena etthetaɱ uparujjhatīti.

Idamavoca bhagavā. Attamano kevaḍḍho gahapatiputto bhagavato bhāsitaɱ abhinandīti.

Kevaḍḍhasuttaɱ niṭṭhitaɱ ekādasamaɱ.

[BJT Page 540]

12

[page 224] lohiccasuttaɱ

1. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari. Tena kho pana samayena lohicco brāhmaṇo sālavatikaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā pasenadinā kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ.

2. Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: idha samaṇo vā brāhmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya. Kiɱ hi paro parassa karissati? Seyyathāpi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya? Evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. Kiɱ hi paro parassa karissatī'ti.

3. Assosi kho lohicco brāhmaṇo: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi sālavatikaɱ anuppatto. Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ [page 225] sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosanakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ. Brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti.

4. Atha kho lohicco brāhmaṇo bhesikaɱ nahāpitaɱ āmantesi: ehi tvaɱ samma bhesike, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaɱ gotamaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha: lohicco bho gotama brāhmaṇo bhavantaɱ gotamaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatīti. Evañca vadehi: adhivāsetu kira bhavaɱ gotamo lohiccassa brāhmaṇassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenāti.

[BJT Page 542]

5. Evaɱ bhatteti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho bhesikā nahāpito bhagavantaɱ etadavoca: lohicco bhante brāhmaṇo bhagavantaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evañca vadeti. Adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

6. Atha kho bhesikā nahāpito bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena lohicco brāhmaṇo tenupasaṅkami. Upasaṅkamitvā lohiccaɱ brāhmaṇaɱ etadavoca: avocumbhā kho mayaɱ bhante tava vacanena taɱ bhagavantaɱ. Lohicco bhante brāhmaṇo bhagavantaɱ [page 226] appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā 'lohiccassa brāhmaṇassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā'ti. Adhivutthañca pana tena bhagavatāti.

7. Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇitaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhesikaɱ nahāpitaɱ āmantesi: ehi tvaɱ samma bhesike yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇassa gotamassa kālaɱ ārocehi: kālo bho gotama niṭṭhitaɱ bhattanti. Evaɱ bhante'ti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhīto kho bhesikā nahāpito bhagavato kālaɱ ārocesi: kāle bhante. Niṭṭhitaɱ bhattanti. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya saddhiɱ bhikkhusaṅghena yena sālavatikā tenupasaṅkami.

8. Tena kho pana samayena bhesikā nahāpito bhagavantaɱ piṭṭhito piṭṭhito anubaddho hoti. Atha kho bhesikā nahāpito bhagavantaɱ etadavoca: "lohiccassa bhante brāhmaṇassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: idha samaṇo vā brāhmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya. Kiɱ hi paro parassa karissati. Seyyathāpi purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. Kiɱ hi paro parassa karissatī"ti. Sādhu bhante bhagavā lohiccaɱ brāhmaṇaɱ etasmā pāpakā diṭṭhigatā vivecetū"ti. "Appevanāma siyā bhesike appevanāma siyā bhesike"ti.

[BJT Page 544]
9. Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane [page 227] nisīdi. Atha kho lohicco brāhmaṇo buddhappamukhaɱ bhikkhusaṅghaɱ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi atha kho lohicco brāhmaṇo bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīvaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho lohiccaɱ brāhmaṇaɱ bhagavā etadavoca: "saccaɱ kira te lohicca evarūpaɱ pāpakaɱ diṭṭhīgataɱ uppannaɱ: idha samaṇo vā brāhmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa aroceyya, kiɱ hi paro parassa karissati? Seyyathāpi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. Kiɱ hi paro parassa karissatī?"Ti.

"Evaɱ bho gotama. "

10. "Taɱ kiɱ maññasi lohicca? Tanu tvaɱ sālavatikaɱ ajjhāvasasī"?Ti.

"Evaɱ bho gotama. "

"Yo nu kho lohicca evaɱ vadeyya 'lohicco brāhmaṇo sālavatikaɱ ajjhāvasati. Yā sālavatikāya samudayasañjāti lohicco'va taɱ brāhmaṇo ekako paribhuñjeyya, na aññesaɱ dadeyyā'ti evaɱvādi so ye taɱ upajīvanti tesaɱ antarāyakaro vā hoti no vā?"Ti.

"Antarāyakaro bho gotama. "

"Antarāyakaro samāno lohicca hitānukampī vā tesaɱ hoti ahitānukampī vā?"Ti.

"Ahitānukampī bho gotama. "

"Ahitānukampissa mettaɱ vā tesu cittaɱ paccupaṭṭhitaɱ hoti sapattakaɱ vā?"Ti.

"Sapattakaɱ bho gotama"

"Sapattake citte paccupaṭṭhike micchādiṭṭhi vā hoti sammādiṭṭhi vā?Ti

Bho gotama. "

"Micchādiṭṭhissa kho ahaɱ lohicca dvinnaɱ gatīnā aññataraɱ gatiɱ vadāmi: nirayaɱ vā tiracchānayoniɱ vā. "

[BJT Page 546]

11. Taɱ kimmaññasi lohicca, tanu rājā pasenadī kosalo kāsikosalaɱ ajjhāvasatī?"Ti.

"Evaɱ bho gotama. "

"Yo nu kho lohicca evaɱ vadeyya: 'rājā pasenadī kosalo kāsikosalaɱ ajjhāvasati. Yā kāsikosalo samudayasañjāti, rājā'va taɱ pasenadī kosalo ekako paribhuñjeyya, na aññesaɱ dadeyyā'ti. Evaɱvādī so ye rājānaɱ pasenadiɱ kosalaɱ upajīvanti tumhe ceva aññe ca, tesaɱ antarāyakaro vā hoti, no vā?"Ti.

"Antarāyakaro bho gotama. "

"Antarāyakaro samāno hitānukampī vā tesaɱ hoti ahitānukampī vā?"Ti.

"Ahitānukampī bho gotama. "

"Ahitānukampissa lohicca mettaɱ vā tesu cittaɱ paccupaṭṭhītaɱ sapattakaɱ vā?"Ti.

"Sapattakaɱ bho gotama. "

"Sapattake citte paccupaṭṭhīte micchādiṭṭhi vā hoti sammādiṭṭhi vā?"Ti.

Micchādiṭṭhi bho gotama. "

"Micchādiṭṭhissa kho ahaɱ lohicca dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi nirayaɱ vā tiracchānayoniɱ vā.

12. Iti kira 'lohicca yo evaɱ vadeyya: lohicco brāhmaṇo sālavatikaɱ ajjhāvasati. Yā sālavatikāya samudayañjāti, lohicco'va taɱ brāhmaṇo ekako paribhuñjeyya, na ca aññesaɱ dadeyyā'ti. Evaɱvādī so ye taɱ upajīvanti, tesaɱ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti. Ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaɱ vadeyya: "idha samaṇo vā brahmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya, kiɱ hi paro parassa karissati? Seyyathāpi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. [page 229] kiɱ hi paro parassa karissatī"ti. Evaɱ vādī so ye te kulaputtā tathāgatappaveditaɱ dhammavinayaɱ āgamma evarūpaɱ uḷāraɱ visesaɱ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaɱ bhavānaɱ abhinibbantiyā, tesaɱ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaɱ lohicca dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi nirayaɱ vā tiracchānayoniɱ vā.

[BJT Page 548]

13. Iti kira lohicca yo evaɱ vadeyya: rājā pasenadi kosalo kāsikosalaɱ ajjhāvasati. Yā kāsikosale samudayañjāti, rājā'va taɱ pasenadī kosalo ekako paribhuñjeyya, na ca aññesaɱ dadeyyā'ti. Evaɱvādī so ye rājānaɱ pasenadiɱ kosalaɱ upajīvanti tumhe ceva aññe ca, tesaɱ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī [page 230] hoti. Ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaɱ vadeyya: "idha samaṇo vā brahmaṇo vā kusalaɱ dhammaɱ adhigaccheyya, kusalaɱ dhammaɱ adhigantvā na parassa āroceyya, kiɱ hi paro parassa karissati? Seyyathāpi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. Kiɱ hi paro parassa karissatī"ti. Evaɱ vādī so ye te kulaputtā tathāgatappaveditaɱ dhammavinayaɱ āgamma evarūpaɱ uḷāraɱ visesaɱ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaɱ bhavānaɱ abhinibbantiyā, tesaɱ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaɱ cittaɱ paccupaṭṭhitaɱ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaɱ lohicca dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi nirayaɱ vā tiracchānayoniɱ vā.

14. Tayo kho'me lohicca satthāro ye loke vodanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Katame tayo? Idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaɱ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti, so taɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ deseti: idaɱ vo hitāya 'idaɱ vo sukhāyā'ti. Tassa sāvakā na sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaɱ pabbajito, so te sāmaññattho ananuppatto. Na tvaɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ desesi 'idaɱ vo hitāya idaɱ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti. Na sotaɱ odahanti. Na aññā cittaɱ upaṭṭhapenti vokkamma ca satthusāsanā vattantī"ti. Seyyathāpi nāma ossakkantiyā vā ussakkeyya1, parammukhiɱ vā āliṅgeyya, evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. Kiɱ hi paro parassa karissati?" Ayaɱ kho lohicca paṭhamo satthā yo loke codanāraho, yo ca panevarūpaɱ satthāraɱ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

1. Ussukkeyya, kesu ci.

[BJT Page 550]

15. Puna ca paraɱ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaɱ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ deseti 'idaɱ vo hitāya idaɱ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaɱ [page 231] odahanti, aññā cittaɱ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaɱ pabbajito, so te sāmaññattho ananuppatto. Taɱ tvaɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ desesi 'idaɱ vo hitāya, idaɱ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaɱ odahanti, aññā cittaɱ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi nāma sakaɱ khettaɱ ohāya parakhettaɱ niḍḍāyitabbaɱ1 maññeyya, evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. Kiɱ hi paro parassa karissatī"ti. Ayaɱ kho lohicca dutiyo satthā yo loke codanāraho, yo ca panevarūpaɱ satthāraɱ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

16. Puna ca paraɱ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaɱ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ deseti 'idaɱ vo hitāya idaɱ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaɱ pabbajito, so te sāmaññattho ananuppatto. Taɱ tvaɱ sāmaññatthaɱ ananupāpuṇitvā sāvakānaɱ dhammaɱ desesi 'idaɱ vo hitāya, idaɱ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma purāṇaɱ bandhanaɱ chinditvā aññaɱ navaɱ bandhanaɱ kareyya, evaɱ sampadamidaɱ pāpakaɱ lobhadhammaɱ vadāmi. Kiɱ hi paro parassa karissatī"ti. Ayaɱ kho lohicca tatiyo satthā yo loke codanāraho, yo ca panevarūpaɱ satthāraɱ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

1. Niddāyitabbaɱ. Kesu ci,

[BJT Page 552]

[page 232] ime kho lohicca tayo satthāro ye loke codanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā"ti.

17. Evaɱ vutte lohicco brāhmaṇo bhagavantaɱ etadavoca: "atthi pana bho gotama ko ci loke na codanāraho?"Ti.

"Atthi kho lohicca satthā yo loke na codanāraho"ti.

"Katamo pana so bho gotama satthā yo loke na codanāraho"ti.

18. Idha lohicca tathāgato loko uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ. Brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So
Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

19. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

20(29). Kathañca lohicca bhikkhu sīlasampanno hoti? Idha lohicca bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.

21(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. 1.Anācārī, machasaɱ. 2.Ṭheto,syā. 3.Pemaniyā,machasaɱ. 4.Evarūpī,katthaci. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.

[BJT Page 556]
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

22(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

23(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

24(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 558]
25(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

26(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

27(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

28(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 560]
29(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

30(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

31(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

32(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 562]
33(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

34(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

35(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 564]
36(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

37(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

38(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

[BJT Page 566]
39(48). Sa kho1 so lohicca bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho lohicca bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho lohicca bhikkhu sīlasampanno hoti.

40(49). Kathañca lohicca bhikkhu indriyesu guttadvāro hoti? Idha lohicca bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ. Cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ. Sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghāṇindriyaɱ. Ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ. Jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho lohicca bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

50. Kathañca lohicca bhikkhu satisampajaññena samannāgato hoti? Idha lohicca bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho lohicca bhikkhu satisampajaññena samannāgato hoti.

[BJT Page 568]
51. Kathañca lohicca bhikkhu santuṭṭho hoti? Idha lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi lohicca pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho lohicca bhikkhu santuṭṭho hoti.

43(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

44(53). So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

45(54). Seyyathāpi lohicca puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

[BJT Page 570]
46(55). Seyyathāpi lohicca puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

47(56). Seyyathāpi lohicca puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

48(57). Seyyathāpi lohicca puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

49(59). Seyyathāpi lohicca puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

50(60). Evameva kho lohicca bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi lohicca ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho lohicca bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

[BJT Page 572]
51(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.
52. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.

53. Seyyathāpi lohicca dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya sāyaɱ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā [page 233] phuṭā snehena na ca paggharaṇi, evameva kho lohicca bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.
54. Yampi lohicca bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti. Idampi'ssa hoti samādhismiɱ.

55. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

56. Puna ca paraɱ lohicca bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

[BJT Page 574]

57. Seyyathāpi lohicca udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaɱ, na dakkhiṇāya disāya udakassa āyamukhaɱ, na pacchimāya disāya udakassa āyamukhaɱ, na uttarāya disāya udakassa āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaɱ assa, evameva kho lohicaca bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.

58. Yampi lohicca bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti. Idampi'ssa hoti samādhismiɱ.

59. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

60. Puna ca paraɱ lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

[BJT Page 576]

61. Seyyathāpi lohicca uppaliniyaɱ vā paduminiyaɱ vā puṇḍarikiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni3 paripūrāni, paripphuṭāni nāssā kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa, evameva kho lohicca bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.

62. Yampi lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti, idampi'ssa hoti samādhismiɱ.

63. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

64. Puna ca paraɱ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhosatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

65. Seyyathāpi lohicca puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaɱ assa, evameva kho lohicca bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.

66. Puna ca paraɱ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhosatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti. Idampi'ssa hoti samādhismiɱ.

[BJT Page 578]

67. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

68. Puna ca paraɱ lohicca so bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti.

69. Seyyathāpi lohicca maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā. Tamenaɱ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā"ti. Evameva kho lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhinnāmeti. So evaɱ pajānāti ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhanti.

70. Yampi lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaɱ abhinīharati abhininnāmeti. So evaɱ pajānāti: "ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaɱsanadhammo. Idaɱ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddha'nti, idampi'ssa hoti paññāya.

71. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

[BJT Page 580]

72. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ abhinindriyaɱ,

73. Seyyathāpi lohicca puriso muñjamhā isikaɱ pavāheyya. Tassa evamassa: 'ayaɱ muñjo, ayaɱ isikā. Añño muñjo, aññā isikā. Muñjamhā tveva isikā pabāḷhā'ti. Seyyathāpi vā pana lohicca puriso asiɱ kosiyā pavāheyya, tassa evamassa: 'ayaɱ asi ayaɱ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana lohicca puriso ahaɱ karaṇḍā uddhareyya. Tassa evamassa: 'ayaɱ ahi ayaɱ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ ahīnindriyaɱ.

74. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaɱ kāyaɱ abhinimminanāya cittaɱ abhinīharati abhininnāmeti. So imamhā kāyā aññaɱ kāyaɱ abhinimmināti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ abhinindriyaɱ, idampi'ssa hoti paññāya.

75. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

76. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti.

[BJT Page 582]

77. Seyyathāpi lohicca dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaɱ yaɱ yadeva bhājanavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yadeva dantavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yadeva suvaṇṇavikatiɱ ākaṅkheyya taɱ tadeva kareyya abhinipphādeyya, evavema kho lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti. Samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ iddhividhaɱ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaɱmahiddhike evaɱmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vatteti, idampi'ssa hoti paññāya.

78. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

79. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

80. Yampi lehicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaɱ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.

[BJT Page 584]

81. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

82. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittantipajānāti. Sadesāsaɱ vā cittaɱ sadosaɱ cittatanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cintanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

83. Seyyathāpi lohicca itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakikanti jāneyya, akaṇikaɱ vā akaṇikanti jāneyya, evameva kho lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāta. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti*. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

84. Yampi lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaɱ abhinīharati abhininnāmeti. So parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: "sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittantipajānāti. Sadesāsaɱ vā cittaɱ sadosaɱ cittatanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cintanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti, idampi'ssa hoti paññāya.

[BJT Page 586]

85. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

86. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaɱmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

87. Seyyathāpi lohicca puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya tamhā'pi gāmā aññaɱ gāmaɱ gaccheyya, so tamhā gāmā sakaññeva gāmaɱ paccāgaccheyya. Tassa evamassa: 'ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agacchiɱ tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇahī ahosiɱ. Tamhāpi gāmā agacchiɱ tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ. So'mpi tamhā gāmā sakaññeva gāmaɱ paccāgato'ti. Evameva kho lohicca bhikkhu evaɱ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tātrapāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedi evamāyupariyanto. So tato cuto idhūpapanno'ti.

[BJT Page 588]

Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Yampi lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhinīharati abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaɱmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, idampi'ssa hoti paññāya.

88. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

89. So evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātaṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

90. Seyyathāpi lohicca majjhe siɱghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaɱ pavisante'pi rathiyā vītisañcarante'pi majjhe siɱghāṭake nisinne'pi, tassa evamassa: ete manussā gehaɱ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saɱghāṭake nisinnā'ti. Evameva kho lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.

[BJT Page 590]

Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātaṇāya cittaɱ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti, idampi'ssa hoti paññāya.

91. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

92. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminīpaṭipadā'ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsa vāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyāti pajānāti.

[BJT Page 592]

93. Seyyathāpi lohicca pabbatasaṅkhepe udakarabhado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampī carantampi tiṭṭhantampi. Tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi caranti'pi tiṭṭhanti'pīti.

94. Evameva kho lohicca bhikkhu evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhinīharati abhininnāmeti so idaɱ dukkhanti yathābhūtaɱ pajānāti. Ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ dukkhanirodhagāminī paṭipadā'ti yathābhūtaɱ pajānāti. Ime āsavā'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodho'ti yathābhūtaɱ pajānāti. Ayaɱ āsavanirodhagāminī paṭipadā'ti yathābhūtaɱ pajānāti.

95. Tassa evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati avijjāsa vāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇiyaɱ nāparaɱ itthattāyāti pajānāti.

96. Yasmiɱ kho lohicca satthari sāvako uḷāraɱ visesaɱ adhigacchati ayampi kho lohicca satthā yo [page 234] loke na codanāraho yo ca panevarūpaɱ satthāraɱ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

97. Evaɱ vutte lohicco brāhmaṇo bhagavantaɱ etadavoca: seyyathāpi bho gotama puriso purisaɱ narakappapātaɱ papatantaɱ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya, evamevāhaɱ bhotā gotamena narakappapātaɱ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaɱ bho gotama. Abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

Lohiccasuttaɱ niṭṭhitaɱ dvādasamaɱ.

[BJT Page 594]

13

[page 235] tevijjasuttaɱ

1. Evammesutaɱ: ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi yena manasākaṭaɱ nāma kosalānaɱ brāhmaṇagāmo tadavasari. Tatra sudaɱ bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane.

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe paṭivasati. Seyyathīdaɱ: caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasātī brāhmaṇo jānussonī brāhmano todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.

3. Atha kho vāseṭṭha - bhāradvājānaɱ jaṅghāvihāraɱ anucaṅkamantānaɱ anuvicarantānaɱ maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa bramhasahavyatāya yvāyaɱ akkhāto brāhmaṇena pokkharasātinā'ti.

4. Bhāradvājo māṇavo evamāha: ayameva ujumaggo [page 236] ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaɱ akkhāto brāhmaṇena tārukkhenā'ti. Neva khvāsakkhi1 vāseṭṭho māṇavo bhāradvājaɱ māṇavaɱ saññāpetu. Na panāsakkhi bhāradvājo māṇavo vāseṭṭhaɱ māṇavaɱ saññāpetuɱ.

5. Atha kho vāseṭṭho māṇavo bhāradvājaɱ māṇavaɱ āmantesi: ayaɱ kho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito manāsākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā'ti āyāma bho bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā etamatthaɱ samaṇaɱ gotamaɱ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naɱ dhāressāmāti. 'Evambho'ti kho bhāradvājo kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

1. Neva kho asakkhi. (Kesuci potthakesu, sīhalakkharamuddinaṭṭhakathāya ca. )

[BJT Page 596]

6. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho vāseṭṭho māṇavo bhagavantaɱ etadavoca: "idha bho gotama amhākaɱ jaṅghāvihāraɱ anucaṅkamantānaɱ anuvivarantānaɱ maggāmagge kathā udapādi. Ahaɱ evaɱ vadāmi: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaɱ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaɱ akkhāto brāhmaṇena tārukkhenā'ti. Ettha bho gotama attheva viggaho atthi vivādo atthi nānāvādo"ti.

7. [page 237] "iti kira vāseṭṭha tvaɱ evaɱ vadesi: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaɱ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaɱ akkhāto brāhmaṇena tārukkhenāti. Atha kismiɱ pana vo vāseṭṭhā viggaho? Kismiɱ vivādo? Kismiɱ nānāvādo?"Ti.

8. "Maggāmagge bho gotama. Kiñcāpi bho gotama brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tittiriyā brāhmaṇā. Chandokā brāhmaṇā, bavahiricā1 brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāya. Seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasamosaraṇāni bhavanti. Evameva kho bho gotama kiñcāpi brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāyā"ti.

9. "Niyyantīti vāseṭṭha vadesi?"

"Niyyantīti bho gotama vadāmi"

"Niyyantīti vāseṭṭha vadesi?"

"Niyantīti bho gotama vadāmi. "

1. Bavaharijā, bavaharijjha, bhavyārijjhā, bavahariyā, kesuci. Brahmacariyā [PTS]

[BJT Page 598]

"Niyyantīti vāseṭṭha vādesi?"

"Niyyantīti bho gotama vadāmi. "

10. [page 238] "kiɱ pana vāseṭṭha atthi koci tevijjānaɱ brāhmaṇānaɱ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho?"Ti.

"No hidaɱ bho gotama. "

"Kiɱ pana vāseṭṭha atthi koci tevijjānaɱ brāhmaṇānaɱ ekācariyo'pi yena brahmā sakkhi diṭṭho?"Ti.

"Nohidaɱ bho gotama".

"Kiɱ pana vāseṭṭha atthi koci tevijjānaɱ brāhmaṇānaɱ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho?"Ti.

"No hidaɱ bho gotama"

"Kiɱ pana vāseṭṭha ye'pi tevijjānaɱ brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro yesamidaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samūhitaɱ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaɱ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaɱsu: mayametaɱ jānāma mayametaɱ passāma yattha vā brahmā yena vā brahmā yahiɱ vā brahmā'ti?".

"No hidaɱ bho gotama. "

11. "Iti kira vāseṭṭha natthi koci tevijjānaɱ brāhmaṇānaɱ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho. Natthi koci tevijjānaɱ brāhmaṇānaɱ ekācariyo'pi yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaɱ brāhmaṇānaɱ ekācariyapācariyo'pi yena brahmā sakkhidiṭṭho. Natthi [page 239] koci tevijjānaɱ brāhmaṇānaɱ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho -

[BJT Page 600]

Ye'pi kira tevijjānaɱ brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samūhitaɱ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaɱ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaɱsu: mayametaɱ jānāma mayametaɱ passāma yattha vā brahmā yena vā brahmā yahiɱ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaɱsu: yaɱ mayaɱ na jānāma yaɱ na passāma, tassa sahavyatāya maggaɱ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti.

12. Taɱ kimmaññasi vāseṭṭha, tanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bho gotama, evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

13. Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaɱ na jānanti yaɱ na passanti tassa sahavyatāya maggaɱ desessanti: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaɱ ṭhānaɱ vijjati. Seyyathāpi vāseṭṭha andhaveṇiparamparaɱ saɱsattā purimo'pi na passati majjhimo'pi na passati pacchimo'pi na passati, evameva kho vāseṭṭha andhaveṇūpamaɱ maññe tevijjānaɱ brāhmaṇānaɱ bhāsitaɱ. Purimo'pi na [page 240] passati. Majjhimo'pi na passati. Pacchimo'pi na passati. Tesamidaɱ tevijjānaɱ brāhmaṇānaɱ bhāsitaɱ bhassakaññeva sampajjati, nāmakaññeva sampajjati. Rittakaññeva sampajjati, tucchakaññeva sampajjati.

14. "Taɱ kimmaññasi vāseṭṭha, passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattanti?"Ti.

"Evaɱ bho gotama. Passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahūjanā, yato ca candimasuriyā uggacchanti yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattantī"ti.

[BJT Page 602]

15. "Taɱ kimmaññasi vāseṭṭha, yaɱ passantī tevijjā brāhmaṇā candimasuriye aññe cāpi bahujanā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasuriyānaɱ sahavyatāya maggaɱ desetuɱ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa candimasuriyānaɱ sahavyatāyā?"Ti.

"No hidaɱ bho gotama. "

16. Iti kira vāseṭṭha yaɱ passanti tevijjā brāhmaṇā candimasuriye, aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, te'pi nappahonti candimasuriyānaɱ sahavyatāya maggaɱ desetuɱ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa candimasuriyānaɱ sahavyatāyāti. Kiɱ pana, na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Na pi kira tevijjānaɱ brāhmaṇānaɱ ācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaɱ [page 241] brāhmaṇānaɱ ācariyapācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaɱ brāhmaṇānaɱ yāva sattamā ācariyamahayugehi brahmā sakkhidiṭṭho. "Ye'pi kira tevijjānaɱ brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesamidaɱ etarahi tevijjā brāhmaṇā poraṇaɱ mantapadaɱ gītaɱ pavuttaɱ samūhitaɱ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaɱ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo māseṭṭho kassapo bhagu. Te'pi na evamāhaɱsu: mayametaɱ jānāma, mayametaɱ passāma, yattha vā brahmā yena vā brahmā yahiɱ vā brahmā'ti. Te vata tevijjā brahmaṇā evamāhaɱsu: yaɱ na jānāma yaɱ na passāma, tassa sahavyatāya maggaɱ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā"ti.

"Taɱ kimmaññasi vāseṭṭha, nanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bho gotama evaɱ satte tevijjānaɱ brāhmaṇānaɱ appāṭīhīrakataɱ bhāsitaɱ sampajjatī"ti.

17. "Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaɱ na jānanti yaɱ na passanti tassa sahavyatāya maggaɱ desessanti: āyameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasabhavyatāyāti netaɱ ṭhānaɱ vijjatī'ti.

[BJT Page 604]

18. Seyyathāpi vāseṭṭha puriso evaɱ vadeyya: ahaɱ kho yā imasmiɱ janapade janapadakalyāṇi, taɱ icchāmi taɱ kāmemīti. Tamenaɱ evaɱ vadeyyuɱ: ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāṇiɱ khattayī1 vā brāhmaṇī2 vā vessī3 vā suddī4 vā?'Ti iti puṭṭho 'no'ti vadeyya tamenaɱ evaɱ vadeyyuɱ: "ambho purisa yaɱ tvaɱ janapadakalyāṇiɱ na jānāsi, na passasi, [page 242] evaɱnāmā vā evaɱgottā vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā'ti, amukasmiɱ gāme vā nigame vā nagare vā"ti. Iti puṭṭho 'no'ti vadeyya. Tamenaɱ evaɱ vadeyyuɱ: "ambho purisa yaɱ tvaɱ na jānāsi, na passasi, taɱ tvaɱ icchasi kāmesī"ti. Iti puṭṭho 'āmo'ti vadeyya. Taɱ kimmaññasi vāseṭṭha nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bho gotama tassa purisassa appāṭībhīrakataɱ bhāsitaɱ sampajjatī"ti.

19. Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Napi kira tevijjānaɱ brāhmaṇānaɱ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaɱ brāhmaṇānaɱ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaɱ brāhmaṇānaɱ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaɱ brahmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro yesamidaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samūhitaɱ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaɱ aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaɱsu: mayametaɱ jānāma mayametaɱ passāma yattha vā brahmā yena vā brahmā yahiɱ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaɱsu: yaɱ na jānāma yaɱ na passāma, tassa sahavyatāya maggaɱ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taɱ kimmaññasi vāseṭṭha, nanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihirakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bho gotama evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

20. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaɱ na jānanti, yaɱ na passanti, tassa sahavyatāya [page 243] maggaɱ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaɱ ṭhānaɱ vijjatī'ti.

1. Khattiyiɱ, syā.
2. Brāhmaṇiɱ syā.
3. Vessiɱ, syā
4. Suddiɱ, syā

[BJT Page 606]

21. Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiɱ kareyya pāsādassa ārohaṇāya, tamenaɱ evaɱ vadeyyuɱ: ambho purisa yassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosi, jānāsi taɱ pāsādaɱ puratthimāya vā disāya dakkhiṇāyavā disāya pacchimāya vā disāya uttarāya vā disāya, ucco vā nīco vā majjhimo vā'?Ti iti puṭṭho 'no'ti vadeyya, tamenaɱ evaɱ vadeyyuɱ: ambho purisa yaɱ tvaɱ na jānāsi na passasi tassa tvaɱ pāsādassa ārohaṇāya nisseṇiɱ karosī?Ti. Iti puṭṭho 'āmo'ti vadeyya. Taɱ kimmaññasi vāseṭṭha, tanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī?Ti.

"Addhā kho bho gotama evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

22. Evameva kho vāseṭṭha na kira tevijjahi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaɱ brāhmaṇānaɱ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaɱ brāhmaṇānaɱ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaɱ brāhmaṇānaɱ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaɱ brahmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro yesamidaɱ etarahi tevijjā brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samūhitaɱ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaɱ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaɱsu: mayametaɱ jānāma mayametaɱ passāma yattha vā brahmā yena vā brahmā yahiɱ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaɱsu: yaɱ na jānāma yaɱ na passāma, tassa sahavyatāya [page 244] maggaɱ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taɱ kimmaññasi vāseṭṭha, nanu evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihirakataɱ bhāsitaɱ sampajjatī?"Ti.

"Addhā kho bho gotama evaɱ sante tevijjānaɱ brāhmaṇānaɱ appāṭihīrakataɱ bhāsitaɱ sampajjatī"ti.

23. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaɱ na jānanti, yaɱ na passanti, tassa sahavyatāya maggaɱ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaɱ ṭhānaɱ vijjatī'ti.

24. Seyyathāpi vāseṭṭha ayaɱ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraɱ taritukāmo, so orime tīre ṭhito pārimaɱ tiraɱ avheyya: ehi pārāpāraɱ, ehi pārapāranti, taɱ kimmaññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaɱ tīraɱ orimaɱ tīraɱ āgaccheyyā?"Ti.

[BJT Page 608]

"No hidaɱ bho gotama".

25. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā evamāhaɱsu: indamavhayāma, somamahvayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma, yāmamavhayāmā'ti. Te vata vāseṭṭha tevijjā [page 245] brāhmaṇā ye dhammā brāhmaṇakāraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, avhānahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā kāyassa bhedā parammaraṇā brahmuṇo1 sahavyupagā bhavissantīti netaɱ ṭhānaɱ vijjati.

26. Seyyathāpi vāseṭṭha ayaɱ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraɱ taritukāmo, so orime tīre daḷhāya anduyā2 pacchābāhaɱ gāḷhabandhanaɱ baddho, taɱ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaɱ tīraɱ gaccheyyā?"Ti.

"No hidaɱ bho gotama"

27. "Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye andū'ti'pi vuccanti bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyya rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyya phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye andūti'pi vuccanti bandhananti'pi vuccanti. Ime kho vāseṭṭha pañcakāmaguṇe tevijjā brāhmaṇā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.

28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye [page 246] dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañcakāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjannā kāmandubandhanabaddhā kāyassa bhedā parammaraṇā brahmuno sabhavyupagā bhavissantīti netaɱ ṭhānaɱ vijjati.

1. Brahmānaɱ [PTS]
2. Rajjuyā, syā.

[BJT Page 610]

29. Seyyathāpi vāseṭṭha ayaɱ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraɱ taritukamo, so orime tīre sasīsaɱ pārupitvā nipajjeyya, taɱ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaɱ tīraɱ gaccheyyā ti.

"No hidaɱ bho gotama"

30. Evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti. Pariyonāhā'ti'pi vuccanti. Katame pañca? Kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thinamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ. Ime kho vāseṭṭha pañcanīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti, pariyonāhā'ti'pi vuccanti. Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ovuṭā1 pariyonaddhā. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvuṭā nivuṭā ovuṭā pariyonaddhā kāyassa bhedā parammaraṇā brahmuṇo [page 247] sahavyupagā bhavissanti'ti netaɱ ṭhānaɱ vijjati.

31. Taɱ kimmaññasi vāseṭṭha, kinti te sutaɱ brāhmaṇānaɱ vuddhānaɱ mahallakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ:

"Sapariggaho vā brahmā apariggaho vā"ti.

"Apariggaho bho gotama. "

"Saveracitto vā averacitto vā?"Ti.

"Averacitto bho gotama. "

"Savyāpajjhacitto vā avyapajjhacitto vā?"Ti.

"Avyāpajjhacitto bho gotama. "

"Saṅkiliṭṭhacitto vā asaṅkiliṭṭhacitto vā?"Ti.

"Asaṅkiliṭṭhacitto bho gotama. "

1. Avutā nivutā ophuṭā, kesuci.

[BJT Page 612]

"Vasavatti vā avasavattī vā?"Ti.

"Vasavatti bho gotama. "

32. Taɱ kimmaññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā?"Ti.

"Sapariggahā bho gotama. "

"Saveracittā vā averacittā vā?"Ti.

"Saveracittā bho gotama. "

"Savyāpajjhacittā vā avyāpajjhacittā vā?"Ti.

"Savyāpajjhacittā bho gotama. "

"Saṅkiliṭṭhacittā vā asaṅkiliṭṭhacittā vā?"Ti.

"Saṅkiliṭṭhacittā bho gotama. "

"Vasavattī vā avasavattī vā?"Ti.

"Avasavattī bho gotama. "

33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā. Apariggaho brahmā. Api nu kho sapariggahānaɱ tevijjānaɱ brāhmaṇānaɱ apariggahena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"No hidaɱ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassabhedā parammaraṇā apariggahassa [page 248] brahmuno sahavyupagā bhavissantīti netaɱ ṭhānaɱ vijjati.

34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā. Averacitto brahmā. Api nukho averacittānaɱ tevijjāɱ brāhmaṇānaɱ averacittena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"No hidaɱ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā kāyassabhedā parammaraṇā avera cittassa brahmuno sahavyupagā bhavissantīti netaɱ ṭhānaɱ vijjati.

[BJT Page 614]

35. Iti kira vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā. Avyāpajjhacitto brahmā. Api nukho savyāpajjhacittānaɱ tevijjānaɱ brahmaṇānaɱ avyāpajjhacittena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"No hidaɱ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā kāyassa bhedāparammaraṇā avyāpajjhacittassa brahmuno sahavyupagā bhavissantiti netaɱ ṭhānaɱ vijjati.

36. Iti kira vāseṭṭha saɱkiliṭṭhacittā tevijjā brāhmaṇā. Asaɱkiliṭṭhacitto brahmā. Api nu kho saɱkiliṭṭhacittānaɱ tevijjānaɱ brāhmaṇānaɱ asaɱkiliṭṭhacittena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"No hidaɱ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha saɱkiliṭṭhacittā tevijjā brāhmaṇā kāyassa bhedā parammaraṇā asaɱkiliṭṭhacittassa buhmuno sahavyupagā bhavissantīti netaɱ ṭhānaɱ vijjati.

37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā. Vasavattī brahmā. Api nu kho avasavattīnaɱ tevijjānaɱ brāhmaṇānaɱ vasavattinā brahmuno saddhiɱ saɱsandati sametī?'Ti.

"No hidaɱ bho gotama".

Sādhu vāseṭṭha. Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupagā bhavissantīti netaɱ ṭhānaɱ vijjati.
Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saɱsīdanti, saɱsīditvā visādaɱ vā pāpuṇanti. Sukkhataraṇaɱ1 maññe pataranti. Tasmā idaɱ tevijjānaɱ brāhmaṇānaɱ tevijjaɱ2 iraṇanti'pi3 vuccati. Tevijjaɱ vipinanti'pi vuccati. Tevijjaɱ vyasananti'pi vuccatī"ti.

38. Evaɱ vutte vāseṭṭho māṇavo bhagavantaɱ etadavoca: "sutaɱ me taɱ bho gotama, samaṇo gotamo brahmuno sahavyatāya maggaɱ jānātī"ti.

Tiɱ kimmaññasi vāseṭṭha āsanena ito manasākaṭaɱ, nayito dūre manasākaṭanti?"

"Evaɱ bho gotama. Āsanena ito manasākaṭaɱ. Nayito dūre manasākaṭanti. "

1. Sukkhataraɱ, kesuci.
2. Tevijjā, bahusu.
3. Īraṇaɱ, dīghaṭīkā.

[BJT Page 616]

39. Taɱ kimmaññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tamenaɱ manasākaṭato tāvadeva [page 249] avasaṭaɱ manasākaṭassa maggaɱ puccheyyuɱ, siyā nu kho vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa manasākaṭassa maggaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā?Ti.

"No hidaɱ bho gotama. Taɱ kissa hetu? Asu hi bho gotama puriso manasākaṭe jātavaddho. Tassa sabbāneva manasākaṭassa maggāni suviditānī"ti.

40. "Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa manasākaṭassa maggaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā, nattheva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā. Brahmānañcāhaɱ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaɱ. Yathāpaṭipanno brahmalokaɱ upapanno, tañcapajānāmī"ti.

41. Evaɱ vutte vāseṭṭho māṇavo bhagavantaɱ etadavoca: "sutaɱ metaɱ bho gotama 'samaṇo gotamo brahmuno sahavyatāya maggaɱ desetī'ti. Sādhu no bhavaɱ gotamo brahmuno sahavyatāya maggaɱ desetu. Ullumpatu bhavaɱ gotamo brāhmaṇiɱ paja"nti. "Tena hi vāseṭṭha suṇāhi. Sādhukaɱ manasikarohi. Bhāsissāmī"ti.

"Tena hi vāseṭṭha suṇāhi. Sādhukaɱ manasikarohi. Bhāsissāmī"ti.

'Evaɱ bho'ti kho vāseṭṭho māṇavo bhagavato paccassosi. Bhagavā etadavoca:

42. Idha vāseṭṭha tathāgato loko uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū [page 250] anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ. Brahmacariyaɱ pakāseti.

[BJT Page 618]

43(29). Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaɱcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya'nti.

1. Rajopatho, katthaci.

44. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. So evaɱ pabbajito samāno pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

45(29). Kathañca vāseṭṭha bhikkhu sīlasampanno hoti? Idha vāseṭṭha bhikkhu pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiɱ.

Adinnādānaɱ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiɱ.

Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiɱ.

Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Idampi'ssa hoti sīlasmiɱ.

Pisuṇaɱ vācaɱ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaɱ bhedāya. Amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiɱ samaggakaraṇiɱ vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

1.Rājapatho,katthaci. 2.Anācāri,machasaɱ. 3.Ṭheto,syā. 4.Pemaniyā,machasaɱ.

[BJT Page 620]
Pharusaɱ vācaɱ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaɱ8 vācaɱ bhāsitā hoti. Idampi'ssa hoti sīlasmiɱ.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiɱ vācaɱ bhāsitā hoti kālena sāpadesaɱ pariyantavatiɱ atthasañhitaɱ. Idampi'ssa hoti sīlasmiɱ.

1. Anācāri, machasaɱ.
2. Ṭheto, syā.
3. Pisuṇāvācaɱ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaɱ.
6. Pharusāvācaɱ, [PTS] Sitira
7. Pemaniyā, machasaɱ. 8. Evarūpiɱ. [PTS] Sitira.
46(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Cullasīlaɱ12 niṭṭhitaɱ

47(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ bījagāmabhūtagāmasamārambhaɱ13 anuyuttā viharanti, seyyathīdaɱ: mūlabījaɱ khandhabījaɱ phalubījaɱ14 aggabījaɱ bijabījameva15 pañcamaɱ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1.Evarūpiɱ,katthaci [BJT Page 622]
32. 48(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ sannidhikāraparibhogaɱ anuyuttā viharanti, seyyathīdaɱ: annasannidhiɱ pānasannidhiɱ vatthasannidhiɱ yānasannidhiɱ sayanasannidhiɱ gandhasannidhiɱ āmisasannidhiɱ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Samārabbhā, machasaɱ.
2. Ekaɱ bhattiko, machasaɱ.
3. Rattuparato, machasaɱ.
4. Virato, the. Se.
5. Visūkaɱ, machasaɱ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaɱ, se. Vaḷavaɱ, machasaɱ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaɱ, machasaɱ.
10. Sāvi, machasaɱ.
11. Sahasaɱ, machasaɱ.
12. Cūḷa sīlaɱ, machasaɱ.
13. Samārabbhā, machasaɱ.
14. Phalaɱ, se. Phaluɱ, si. The.
15. Bija bījaɱ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaɱ.

49(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ visūkadassanaɱ anuyuttā viharanti, seyyathīdaɱ: naccaɱ gītaɱ vāditaɱ pekkhaɱ akkhātaɱ pāṇissaraɱ vetālaɱ kumbhathūnaɱ sobhanakaɱ1 caṇḍālaɱ vaɱsaɱ dhopanakaɱ2 hatthiyuddhaɱ assayuddhaɱ mahisayuddhaɱ3 usabhayuddhaɱ ajayuddhaɱ meṇḍayuddhaɱ4 kukkuṭayuddhaɱ vaṭṭakayuddhaɱ daṇḍayuddhaɱ muṭṭhiyuddhaɱ5 nibbuddhaɱ uyyodhikaɱ balaggaɱ senābyūhaɱ aṇīkadassanaɱ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

50(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ jūtappamādaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: aṭṭhapadaɱ dasapadaɱ ākāsaɱ parihārapathaɱ santikaɱ khalikaɱ ghaṭikaɱ salākahatthaɱ akkhaɱ paṅgacīraɱ vaṅkakaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ akkharikaɱ manesikaɱ yathāvajjaɱ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

51(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ uccāsayanamahāsayanaɱ anuyuttā viharanti, seyyathīdaɱ: āsandiɱ pallaṅkaɱ gonakaɱ cittakaɱ paṭikaɱ paṭalikaɱ tūlikaɱ vikatikaɱ uddalomiɱ ekantalomiɱ kaṭṭhissaɱ koseyyaɱ kuttakaɱ hatthattharaɱ assattharaɱ rathattharaɱ ajinappaveṇiɱ kādalimigapavarapaccattharaṇaɱ sauttaracchadaɱ ubhatolohitakūpadhānaɱ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Sobhanagarakaɱ, katthaci. Sobhanakarakaɱ, [PTS] Sobhanagharakaɱ, machasaɱ.
2. Dhovanaɱ, katthaci. Dhopanaɱ, sitira.
3. Mahiɱsaɱ, machasaɱ.
4. Meṇḍakaɱ, machasaɱ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

[BJT Page 624]
52(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ maṇḍanavibhusanaṭṭhānānuyogaɱ anuyuttā viharanti, seyyathīdaɱ: ucchādanaɱ parimaddanaɱ nahāpanaɱ sambāhanaɱ ādāsaɱ añjanaɱ mālāvilepanaɱ mukhacuṇṇakaɱ1 mukhalepanaɱ2 hatthabandhaɱ sikhābandhaɱ daṇḍakaɱ nāḷikaɱ khaggaɱ chattaɱ citrūpāhanaɱ uṇhīsaɱ maṇiɱ vālavījaniɱ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

53(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ tiracchānakathaɱ anuyuttā viharanti, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ purisakathaɱ (kumārakathaɱ kumārikathaɱ)3 sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

54(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaɱ anuyuttā viharanti, seyyathīdaɱ: "na tvaɱ imaɱ dhammavinayaɱ ājānāsi. Ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaɱ me, asahitaɱ te. Pure vacanīyaɱ pacchā avaca. Pacchā vacanīyaɱ pure avaca. Āciṇṇaɱ4 te viparāvattaɱ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

55(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaɱ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaɱ: raññaɱ rājamahāmattānaɱ khattiyānaɱ brāhmaṇānaɱ gahapatikānaɱ kumārānaɱ "idha gaccha. Amutrāgaccha. Idaɱ hara. Amutra idaɱ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Mukhacuṇṇaɱ, machasaɱ.
2. Mukhālepanaɱ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaɱ, kesuci.

[BJT Page 626]
56(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaɱ nijigiɱsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

Majjhimasīlaɱ niṭṭhitaɱ.

57(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ1 kappenti, seyyathīdaɱ: aṅgaɱ nimittaɱ uppātaɱ2 supiṇaɱ3 lakkhaṇaɱ mūsikacchinnaɱ aggihomaɱ dabbihomaɱ thusahomaɱ taṇḍulahomaɱ sappihomaɱ telahomaɱ mukhahomaɱ lohitahomaɱ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaɱ5 saraparittānaɱ migacakkaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

58(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti, seyyathīdaɱ: maṇilakkhaṇaɱ vatthalakkhaṇaɱ daṇḍalakkhaṇaɱ6 asilakkhaṇaɱ usulakkhaṇaɱ dhanulakkhaṇaɱ āvudhalakkhaṇaɱ7 itthilakkhaṇaɱ purisalakkhaṇaɱ kumāralakkhaṇaɱ kumārilakkhaṇaɱ dāsalakkhaṇaɱ dāsilakkhaṇaɱ hatthilakkhaṇaɱ assalakkhaṇaɱ mahisalakkhaṇaɱ8 usabhalakkhaṇaɱ golakkhaṇaɱ9 ajalakkhaṇaɱ meṇḍalakkhaṇaɱ10 kukkuṭalakkhaṇaɱ vaṭṭakalakkhaṇaɱ godhālakkhaṇaɱ kaṇṇikālakkhaṇaɱ kacchapalakkhaṇaɱ migalakkhaṇaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

59(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti seyyathīdaɱ: raññaɱ niyyānaɱ bhavissati, raññaɱ aniyyānaɱ bhavissati, abbhantarānaɱ raññaɱ upayānaɱ bhavissati, bāhirānaɱ raññaɱ apayānaɱ bhavissati, bāhirānaɱ raññaɱ upayānaɱ bhavissati, abbhantarānaɱ raññaɱ apayānaɱ bhavissati, abbhantarānaɱ raññaɱ jayo bhavissati, abbhantarānaɱ raññaɱ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Jīvitaɱ, machasaɱ.
2. Uppādaɱ, sīmu.
3. Supinaɱ, machasaɱ. Supiṇakaɱ, si.
4. Khettaɱ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaɱ satthalakkhaṇaɱ, machasaɱ.
7. Āyudha, kesuci.
8. Mahiɱsa, machasaɱ.
9. Goṇa, machasaɱ.
10. Meṇḍaka, kesuci.

[BJT Page 628]
60(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaɱ pathagamanaɱ bhavissati. Candimasuriyānaɱ uppathagamanaɱ bhavissati. Nakkhattānaɱ pathagamanaɱ bhavissati. Nakkhattānaɱ uppathagamanaɱ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ1 saɱkilesaɱ vodānaɱ bhavissati. Evaɱvipāko candaggāho bhavissati. Evaɱvipāko suriyaggāho bhavissati. Evaɱvipāko nakkhattaggāho bhavissati. Evaɱvipākaɱ candimasuriyānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ candimasuriyānaɱ uppathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ pathagamanaɱ bhavissati. Evaɱvipākaɱ nakkhattānaɱ uppathagamanaɱ bhavissati. Evaɱvipāko ukkāpāto bhavissati. Evaɱvipāko disāḍāho bhavissati. Evaɱvipāko bhūmicālo bhavissati. Evaɱvipāko devadundūbhi bhavissati. Evaɱvipāko candimasuriyanakkhattānaɱ uggamanaɱ ogamanaɱ saṅkilesaɱ vodānaɱ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

61(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaɱ bhavissati. Dubbhikkhaɱ bhavissati. Khemaɱ bhavissati. Bhayaɱ bhavissati. Rogo bhavissati. Ārogyaɱ bhavissati. Muddā gaṇanā saɱkhānaɱ kāveyyaɱ lokāyataɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

62(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: āvāhanaɱ vivāhanaɱ saɱvadanaɱ vivadanaɱ saɱkiraṇaɱ vikiraṇaɱ subhagakaraṇaɱ dubbhagakaraṇaɱ viruddhagabbhakaraṇaɱ jivhānitthambhanaɱ2 hanusaɱhananaɱ hatthābhijappanaɱ hanujappanaɱ kaṇṇajappanaɱ ādāsapañhaɱ kumāripañhaɱ devapañhaɱ ādiccupaṭṭhānaɱ mahatupaṭṭhānaɱ abbhujjalanaɱ sirivhāyanaɱ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

1. Oggamanaɱ, kesuci.
2. Jivhānitthaddhanaɱ. Bahusu.

[BJT Page 630]
63(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaɱ kappenti. Seyyathīdaɱ: santikammaɱ paṇidhikammaɱ bhūtakammaɱ bhurikammaɱ vassakammaɱ vossakammaɱ vatthukammaɱ vatthuparikiraṇaɱ ācamanaɱ nahāpanaɱ juhanaɱ vamanaɱ virecanaɱ uddhavirecanaɱ adhovirecanaɱ sīsavirecanaɱ kaṇṇatelaɱ nettatappanaɱ natthukammaɱ añjanaɱ paccañjanaɱ sālākiyaɱ sallakattiyaɱ dārakatikicchā mūlabhesajjānaɱ anuppadānaɱ osadhīnaɱ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiɱ.

64(48). Sa kho1 so vāseṭṭha bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. Seyyathāpi vāseṭṭha khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaɱ samanupassati yadidaɱ paccatthikato, evameva kho vāseṭṭha bhikkhu evaɱ sīlasampanno na kutoci bhayaɱ samanupassati yadidaɱ sīlasaɱvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. Evaɱ kho vāseṭṭha bhikkhu sīlasampanno hoti.

65(49). Kathañca vāseṭṭha bhikkhu indriyesu guttadvāro hoti? Idha vāseṭṭha bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati cakkhundriyaɱ. Cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati sotindriyaɱ. Sotindriye saɱvaraɱ āpajjati. Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ tassa saɱvarāya paṭipajjati. Rakkhati ghāṇindriyaɱ. Ghāṇindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati jivhindriyaɱ. Jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati kāyindriyaɱ. Kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuɱ3 tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ. Manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. Evaɱ kho vāseṭṭha bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuɱ, anvāssaveyyu, kesuci.

[BJT Page 632]
50. Kathañca vāseṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha vāseṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaɱ kho vāseṭṭha bhikkhu satisampajaññena samannāgato hoti.

67(51). Kathañca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi vāseṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaɱ kho vāseṭṭha bhikkhu santuṭṭho hoti.

68(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā.

69(53). So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 634]
54. Seyyathāpi vāseṭṭha puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārabharaṇāya, tassa evamassa: "ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me te kammantā samijjhiɱsu. So'haɱ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārabharaṇāyā"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

71(55). Seyyathāpi vāseṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaɱ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattaɱ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

72(56). Seyyathāpi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaɱ vayo, tassa evamassa: "ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

73(57). Seyyathāpi vāseṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaɱ labhetha pāmojjaɱ, adhigaccheyya somanassaɱ -

1. Avyayena, [PTS]

74(59). Seyyathāpi vāseṭṭha puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya dubbhikkhaɱ sappaṭibhayaɱ. So aparena samayena taɱ kantāraɱ nitthareyya, sotthinā gāmantaɱ anupāpuṇeyya khemaɱ appaṭibhayaɱ, tassa evamassa: "ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ dubbhikkhaɱ sappaṭibhayaɱ. So'mhi etarahi taɱ kantāraɱ tiṇṇo sotthinā gāmantaɱ anuppatto khemaɱ appaṭibhaya"nti. So tato nidānaɱ labhetha pāmojjaɱ adhigaccheyya somanassaɱ -

[BJT Page 636]
75(60). Evameva kho vāseṭṭha bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ evaɱ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi vāseṭṭha ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evameva kho vāseṭṭha bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

76(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.
77. So mettāsahagatena cetasā ekaɱ disaɱ eritvā [page 251] viharati tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya1 sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaɱ sarena viññāpeyya, evameva kho vāseṭṭha evaɱ bhāvitāya mettāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno2 sahavyatāya maggo.

78. Puna ca paraɱ vāseṭṭha bhikkhu karuṇāsahagatena cetasā ekaɱ disaɱ eritvā viharati tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha saṅkhadhamo appakasireneva cātuddisaɱ sarena viññāpeyya, evameva kho vāseṭṭha evaɱ bhāvitāya mettāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

1. Sabbatthatāya. (Kesuci)
2. Brahmānaɱ [P T S]
[BJT Page 638]

79. Puna ca paraɱ vāseṭṭha bhikkhu muditāsahagatena cetasā ekaɱ disaɱ eritvā viharati tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaɱ sarena viññāpeyya, evameva kho vāseṭṭha evaɱ bhāvitāya mettāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

80. Puna ca paraɱ vāseṭṭha bhikkhu upekkhāsahagatena cetasā ekaɱ disaɱ eritvā viharati tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaɱ sarena viññāpeyya, evameva kho vāseṭṭha evaɱ bhāvitāya mettāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

81. Taɱ kiɱ maññasi vāseṭṭha? Evaɱ vihārī bhikkhu sapariggaho vā apariggaho vā?Ti.

"Apariggaho bho gotama. "

"Saveracitto vā averacitto vā?"Ti.

"Averacitto bho gotama. "

"Sabyāpajjha citto vā abyāpajjhacitto vā?Ti.

"Abyāpajjha citto bho gotama"

"Saɱkiliṭṭhacitto vā asaɱkiliṭṭhacitto vā?"Ti.

"Asaɱkiliṭṭhacitto bho gotama. "

"Vasavatti vā avasavattī vā?"Ti.

"Vasavatti bho gotama. "

82. [page 252] iti kira vāseṭṭha apariggaho bhikkhu. Apariggaho brahmā. Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"Evaɱ bho gotama. "

[BJT Page 640]

"Sādhu vāseṭṭha. So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā parammaraṇā apariggahassa brahmuno sahavyupago bhavissatīti ṭhānametaɱ vijjati. "

83. Iti kira vāseṭṭha averacitto bhikkhu. Averacitto brahmā. Api nu kho averacittassa bhikkhuno averacittena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"Evaɱ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā parammaraṇā averacittassa brahmuno sahavyupago bhavissatīti ṭhānametaɱ vijjati. "

84. Iti kira vāseṭṭha abyāpajjhacitto bhikkhu. Abyāpajjhacitto brahmā. Api nu kho abyāpajjhacittassa bhikkhuno abyāpajjhacittena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"Evaɱ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha abyāpajjhacitto bhikkhu kāyassa bhedā parammaraṇā abyāpajjhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaɱ vijjati. "

85. Iti kira vāseṭṭha asaɱkiliṭṭhacitto bhikkhu. Asaɱkiliṭṭhacitto brahmā. Api nu kho asaɱkiliṭṭhacittassa bhikkhuno asaɱkiliṭṭhacittena brahmunā saddhiɱ saɱsandati sametī?"Ti.

"Evaɱ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha asaɱkiliṭṭhacitto bhikkhu kāyassa bhedā parammaraṇā asaɱkiliṭṭhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaɱ vijjati. "

86. Iti kira vāseṭṭha vasattī bhikkhu. Vasavattī brahmā. Api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiɱ saɱsandati sametī?"Ti.

"Evaɱ bho gotama"

[BJT Page 642]

"Sādhu vāseṭṭha. So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupago bhavissatīti ṭhānametaɱ vijjati. "

87. Evaɱ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaɱ etadavocuɱ: "abhikkantaɱ bho gotama abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telappajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakisito. Ete mayaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake ne bhavaɱ gotamo dhāretu ajjatagge pāṇupete saraṇaɱgate"ti.

Tevijjasuttaɱ niṭṭhitaɱ terasamaɱ.

Sīlakkhandhavaggo niṭṭhito paṭhamo.


Contact:
E-mail
Copyright Statement