Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Saɱyutta-Nikāya of the Sutta-Piṭaka
II. Nidāna-Vagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake

Saɱyuttanikāyo

Dutiyo bhāgo

Nidānavaggo

1. Abhisamayasaɱyuttaɱ

1. Buddhavaggo
Namo tassa bhagavato arahato sammāsambuddhassa

1. 1. 1.

Paṭiccasamuppādasuttaɱ

1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā1 etadavoca:

Paṭiccasamuppādaɱ vo bhikkhave, desissāmi. Taɱ suṇātha. Sādhukaɱ manasikarotha. Bhāsissāmī'ti. 'Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā1 etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaɱ vuccati bhikkhave paṭiccasamuppādo.

-------------
1. Paccassosumbhagavā - sī 1, 2.

[BJT Page 004]

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. [page 002] saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

*Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.

1. 1. 2,

Vibhaṅgasuttaɱ

2. Sāvatthiyaɱ-1

Paṭiccasamuppādaɱ vo bhikkhave, desissāmi. Vibhajissāmi. Taɱ suṇātha. Sādhukaɱ manasikarotha. Bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Katamañca bhikkhave, jarāmaraṇaɱ? Yā2 tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhāni indriyānaɱ paripāko, ayaɱ vuccati jarā.

Katamañca bhikkhave, maraṇaɱ? Yā2 [page 003] tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccumaraṇaɱ kālakiriyā khandhānaɱ bhedo kalebarassa3 nikkhepo jīvitindriyassa upacchedo4. Idaɱ vuccati maraṇaɱ. Iti ayañca jarā idañca maraṇaɱ, idaɱ vuccati bhikkhave, jarāmaraṇaɱ.

Katamā ca bhikkhave, jāti? Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho, ayaɱ vuccati bhikkhave, jāti.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo, rūpabhavo, arūpabhavo. Ayaɱ vuccati bhikkhave, bhavo.

--------------
* Katthaci na dissati.
1. Sāvatthiyaɱ viharati. -Syā. 2. Yaɱ-sīmu, sī, 1, 2 3. Kalevarassa - syā, machasaɱ 4. Jīvitindriyassa upacchedo, ayaɱ pāṭho na dissate. -Sīmu. Machasaɱ. Machasaɱ, sīmu. Na dissate.

[BJT Page 006]

Katamañca bhikkhave upādānaɱ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaɱ, diṭṭhūpādānaɱ, sīlabbatūpādānaɱ, attavādūpādānaɱ. Idaɱ vuccati bhikkhave upādānaɱ.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaɱ vuccati bhikkhave taṇhā.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaɱ vuccati bhikkhave vedanā.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaɱ vuccati bhikkhave, phasso.

Katamañca bhikkhave saḷāyatanaɱ? Cakkhāyatanaɱ sotāyatanaɱ ghāṇāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Idaɱ vuccati bhikkhave, saḷāyatanaɱ.

Katamañca bhikkhave nāmarūpaɱ? Vedanā saññā cetanā phasso manasikāro, idaɱ vuccati nāmaɱ. Cattāro [page 004] ca mahābhūtā, catunnaɱ ca mahābhūtānaɱ upādāyarūpaɱ, idaɱ vuccati rūpaɱ. Iti idañca nāmaɱ, idañca rūpaɱ, idaɱ vuccati bhikkhave, nāmarūpaɱ.
Katamañca bhikkhave viññāṇaɱ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaɱ sotaviññāṇaɱ ghāṇaviññāṇaɱ jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇaɱ. Idaɱ vuccati bhikkhave, viññāṇaɱ.

Katame ca bhikkhave saṅkhārā? Tayome bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Ime vuccanti bhikkhave, saṅkhārā.

Katamā ca bhikkhave avijjā? Yaɱ kho bhikkhave dukkhe aññāṇaɱ, dukkhasamudaye aññāṇaɱ, dukkhanirodhe aññāṇaɱ, dukkhanirodhagāminiyā paṭipadāya aññāṇaɱ, ayaɱ vuccati bhikkhave, avijjā.

Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

[BJT Page 008]

1. 1. 3

Paṭipadāsuttaɱ

3. Sāvatthiyaɱ -

Micchāpaṭipadañca vo bhikkhave desissāmi sammāpaṭipadañca. Taɱ suṇātha. Sādhukaɱ manasikarotha. Bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Katamā ca bhikkhave, micchāpaṭipadā? Avijjāpaccayā bhikkhave, saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaɱ vuccati bhikkhave, micchāpaṭipadā.

[page 005] katamā ca bhikkhave, sammāpaṭipadā? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññaṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ vuccati bhikkhave, sammāpaṭipadā'ti.

1. 1. 4

Vipassisuttaɱ

4. Sāvatthiyaɱ -

Vipassissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaɱ1 vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaɱ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaɱ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā3 bhavo''ti.

---------------
1. Kicchā - sī. 1, 2. 2. Kudāssu - sīmu, machasaɱ. 3. Upādānapaccayā - sī2

[BJT Page 010]

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaɱ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaɱ hoti. Taṇhāpaccayā1 upādāna''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso [page 006] manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā2 taṇhā''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā3 vedanā''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā4 phasso''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaɱ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā5 saḷāyatana''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaɱ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaɱ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu6 kho sati viññāṇaɱ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave vipassissa bodhisattassa etadahosi: [PTS Page 007 '']kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

--------------
1. Taṇhāppaccayā, -sī 1, 2. 2. Vedanāppaccayā- sī 1, 2 3. Phassappaccayā -sī 1, 2. 4. Saḷāyatanappaccayā- sī 1, 2. 5. Nāmarūpappaccayā- sī 1, 2. 6. Saṅkhāre - syā.
[BJT Page 012]

Iti hidaɱ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaɱ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaɱ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaɱ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

[page 008] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

[BJT Page 014]

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaɱ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaɱ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaɱ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaɱ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaɱ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

[page 009] atha kho bhikkhave, vipassissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaɱ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

(Sattannampi buddhānaɱ evaɱ vitthāretabbo. )

1. 1. 5

Sikhīsuttaɱ

5. Sikhissa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaɱ vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu2 nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaɱ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaɱ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave , sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaɱ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaɱ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaɱ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaɱ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaɱ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaɱ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave sikhissa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaɱ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi, vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaɱ na hoti? Kissa nirodhā jarāmaraṇanirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: jātiyā kho asati jarāmaraṇaɱ na hoti. Jāti nirodhā jarāmaraṇanirodho''ti.
Atha kho bhikkhave sikhissa bodhisattassa etadahosi. ''Kimhi nu kho asati jāti na hoti'' kissa nirodhā jātinirodho''ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaɱ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaɱ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaɱ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaɱ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaɱ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaɱ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, sikhissa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, sikhissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaɱ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, sikhissa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

)

1. 1. 6

Vessabhusuttaɱ

6. Vessabhussa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattassa eva sato etadahosi: ''kicchaɱ vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaɱ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaɱ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaɱ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaɱ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaɱ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaɱ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaɱ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaɱ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave vessabhussa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaɱ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, vessabhūssa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaɱ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaɱ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaɱ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaɱ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaɱ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaɱ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaɱ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaɱ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, vessabhussa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, vessabhussa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaɱ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, vessabhussa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

)

[BJT Page 016]

1. 1. 7

Kakusandhasuttaɱ

. 87. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaɱ vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati jarāmaraṇaɱ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaɱ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaɱ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaɱ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaɱ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaɱ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaɱ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaɱ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaɱ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaɱ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaɱ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaɱ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaɱ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaɱ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaɱ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaɱ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaɱ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, kakusandhassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kakusandhassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaɱ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho nirodho''ti kho bhikkhave, kakusandhassa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

1. 1. 8

Konāgamanasuttaɱ

8. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaɱ vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaɱ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaɱ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaɱ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaɱ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedakā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaɱ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaɱ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati viññāṇaɱ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaɱ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaɱ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaɱ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaɱ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaɱ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaɱ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaɱ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.
Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaɱ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaɱ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaɱ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, konāgamanassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, konāgamanassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaɱ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho bhikkhave, konāgamanassa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

1. 1. 9

Kassapasuttaɱ

9. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaɱ vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca. Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti.

Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nukho sati jarāmaraṇaɱ hoti? Kimpaccayā jarāmaraṇa''nti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaɱ hoti, jātipaccayā jarāmaraṇa''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: 'kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati upādānaɱ hoti? Kimpaccayā upādāna''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaɱ hoti. Taṇhāpaccayā upādāna''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasso kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati phasso hoti: kimpaccayā phasso''ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saḷāyatanaɱ hoti? Kimpaccayā saḷāyatana''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati nāmarūpaɱ hoti? Kimpaccayā nāmarūpa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nukho sati viññāṇaɱ hoti? Kimpaccayā viññāṇa''nti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaɱ hoti. Saṅkhārapaccayā viññāṇa''nti.

Atha kho bhikkhave kassapassa bodhisattassa etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaɱ avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''Samudayo samudayo''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jarāmaraṇaɱ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaɱ na hoti. Jātinirodhā jarāmaraṇanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati upādānaɱ na hoti? Kissa nirodhā upādānanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?''Ti. Atha kho bhikkhave,
Kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saḷāyatanaɱ na hoti? Kissa nirodhā saḷāyatananirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo:
''Nāmarūpe kho asati saḷāyatanaɱ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati nāmarūpaɱ na hoti? Kissa nirodhā nāmarūpanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati viññāṇaɱ na hoti? Kissa nirodhā viññāṇanirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaɱ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Atha kho bhikkhave, kassapassa bodhisattassa etadahosi: ''kimhi nu kho asati saṅkhārā na honti? Kissa nirodhā saṅkhāranirodho?''Ti. Atha kho bhikkhave, kassapassa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaɱ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādī'ti.

(Peyyālamukhena niddiṭṭhāni (5-9) imāni suttantāni vipassisuttāgatapāḷinayeneva vitthārato daṭṭhabbāni. )

1. 1. 10

Gotamasuttaɱ

10. [page 010] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaɱ vatāyaɱ loko āpanno. Jāyatī ca, jīyatī ca, mīyatī ca, cavati ca, uppajjati2 ca. Atha ca panimassa dukkhassa nissaraṇaɱ nappajānāti jarāmaraṇassa. Kudassu3 nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho sati jarāmaraṇaɱ hoti? Kimpaccayā jarāmaraṇa''nti.4 Tassa mayhaɱ bhikkhave, yonisomanasikārā ahu paññāya abhisamayo: ''jātiyā kho sati jarāmaraṇaɱ hoti. Jātipaccayā jarāmaraṇa''nti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho sati jāti hoti? Kimpaccayā jātī''ti? Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāyā abhisamayo: ''bhave kho sati jāti hoti, bhavapaccayā jātī''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''timhi nu kho sati bhavo hoti? Kimpaccayā bhavo''ti? Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho sati bhavo hoti, upādānapaccayā bhavo''ti.

Tassa mayhaɱ bhikkhave, etadahosi: 'kimhi nu kho sati upādānaɱ hoti? Kimpaccayā upādāna''nti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho sati upādānaɱ hoti. Taṇhāpaccayā upādāna''nti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho sati taṇhā hoti? Kimpaccayā taṇhā''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho sati vedanā hoti? Kimpaccayā vedanā''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho sati phasso hoti? Kimpaccayā phasso''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho sati saḷāyatanaɱ hoti? Kimpaccayā saḷāyatana''nti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho sati nāmarūpaɱ hoti? Kimpaccayā nāmarūpa''nti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho sati viññāṇaɱ hoti? Kimpaccayā viññāṇa''nti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho sati viññāṇaɱ hoti. Saṅkhārapaccayā viññāṇa''nti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho sati saṅkhārā honti. Kimpaccayā saṅkhārāti? Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho sati saṅkhārā honti. Avijjāpaccayā saṅkhārā''ti.

Iti hidaɱ5 avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

''Samudayo samudayo''ti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādi. Vijjā udapādi. Āloko udapādi.

--------------
1. Koṇāgamanassa sī. Mu. Machasaɱ ''konakamuni - kanakamuni'' - bauddhasaɱskṛta. 2. Upapajjati 3. Kudāssu - machasaɱ, sī. Mu. 4. Jarāmaraṇaɱ - sīmu. 5. Itihidaɱ bhikkhave - sīmu, sī. 1, 2.

[BJT Page 018]

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho asati jarāmaraṇaɱ na hoti? Kissa nirodhā jarāmaraṇanirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaɱ na hoti. Jarāmaraṇanirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu [page 011] kho asati jāti na hoti? Kissa nirodhā jātinirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhave kho asati jāti na hoti. Bhavanirodhā jātinirodho''ti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho asati bhavo na hoti? Kissa nirodhā bhavanirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho asati upādānaɱ na hoti? Kissa nirodhā upādānanirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhāya kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho asati taṇhā na hoti? Kissa nirodhā taṇhānirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanāya kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho asati vedanā na hoti? Kissa nirodhā vedanānirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti. Phassanirodhā vedanānirodho''ti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho asati phasso na hoti? Kissa nirodhā phassanirodho?Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti. Saḷāyatananirodhā phassanirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho asati saḷāyatanaɱ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati saḷāyatanaɱ na hoti. Nāmarūpanirodhā saḷāyatananirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho asati nāmarūpaɱ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho asati viññāṇaɱ na hoti. Kissa nirodhā viññāṇanirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saṅkhāresu kho asati viññāṇaɱ na hoti. Saṅkhāranirodhā viññāṇanirodho''ti.

Tassa mayhaɱ bhikkhave etadahosi: ''kimhi nu kho asati saṅkhārā na honti. Kissa nirodhā saṅkhāranirodho?''Ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''avijjāya kho asati saṅkhārā na honti. Avijjānirodhā saṅkhāranirodho''ti.

Iti hidaɱ avijjānirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi. Ñāṇaɱ udapādi. Paññā udapādā. Vijjā udapādi. Āloko udapādī'ti.

Buddhavaggo paṭhamo.

Tassuddānaɱ1:

Desanā vibhaṅga paṭipadā ca2
Vipassī sikhī ca vessabhū,
Kakusandho3 konāgamano ca4 kassapo
(Mahāyaso sakyamunī ca) gotamoti5

---------------
1. Tassa uddānaɱ bhavatī -syā. 2. Vibhaṅgaɱ paṭipadaɱ -syā. 3. Kakusandho ca -sīmu. 4. Konāgamano - machasaɱ. 5. Mahāsakyamunī ca gotamoti - machasaɱ, syā.

[BJT Page 020]

2. Āhāravaggo

1. 2. 1.

Āhārasuttaɱ

11. Sāvatthiyaɱ-

Cattārome bhikkhave, āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya. Katame cattāro? Kabaliṅkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ. Ime kho bhikkhave, cattāro āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya.

Ime kho bhikkhave,2 cattāro āhārā kinnidānā? Kiɱsamudayā? [page 012] kiñjātikā? Kimpabhavā? Ime cattāro āhārā taṇhānidānā, taṇhāsamudayā, taṇhājātikā, taṇhāpabhavā3

Taṇhā cāyaɱ bhikkhave, kinnidānā? Kiɱsamudayā? Kiñjātikā? Kimpabhavā? Taṇhā vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavā.

Vedanā cāyaɱ bhikkhave, kinnidāno? Kiɱsamudayā? Kiñjātikā? Kimpabhavā? Vedanā phassanidānā, phassasamudayā, phassajātikā, phassappabhavā.

Phasso cāyaɱ bhikkhave, kinnidāno? Kiɱsamudayo? Kiñjātiko? Kimpabhavo? Phasso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanappabhavo.

Saḷāyatanañcidaɱ bhikkhave, kinnidānaɱ? Kiɱsamudayaɱ? Kiñjātikaɱ? Kimpabhavaɱ? Saḷāyatanaɱ nāmarūpanidānaɱ, nāmarūpasamudayaɱ, nāmarūpajātikaɱ, nāmarūpappabhavaɱ.

Nāmarūpañcidaɱ bhikkhave, kinnidānaɱ? Kiɱsamudayaɱ? Kiñjātikaɱ? Kimpabhavaɱ? Nāmarūpaɱ viññāṇanidānaɱ, viññāṇasamudayaɱ, viññāṇajātikaɱ, viññāṇappabhavaɱ.

-------------
1. Kabalīkāro - machasaɱ, syā. 2. Ime bhikkhave - machasaɱ. Ime ca bhikkhave - syā. Ime - sīmu. 3. Taṇhāppabhavā - sīmu.

[BJT Page 022]

Viññāṇañcidaɱ bhikkhave, kinnidānaɱ? Kiɱsamudayaɱ? Kiñjātikaɱ? Kimpabhavaɱ? Viññāṇaɱ saṅkhāranidānaɱ, saṅkhārasamudayaɱ, saṅkhārajātikaɱ, saṅkhārappabhavaɱ.

Saṅkhārā cime bhikkhave, kinnidānā? Kiɱsamudayā? Kiñjātikā? Kimpabhavā? Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā.

Iti kho bhikkhave avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 2. 2.

Moḷiyaphagguna1suttaɱ

12. Sāvatthiyaɱ-

[page 013] cattāro'me bhikkhave, āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā, sambhavesīnaɱ vā anuggahāya. Katame cattāro? Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ. Ime kho bhikkhave, cattāro āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā, sambhavesīnaɱ vā anuggahāyāti.

Evaɱ vutte āyasmā moḷiyaphagguno bhagavantaɱ etadavoca: ko nu kho bhante viññāṇahāraɱ āhāretī'ti? No kallo pañhoti bhagavā avoca: āhāretī'ti ahaɱ na vadāmi. Āhāretī'ti cāhaɱ vadeyya, tatrassa kallo pañho 'ko nu kho bhante, āhāretī'ti. Evañcāhaɱ na vadāmi. Evaɱ maɱ avadantaɱ yo evaɱ puccheyya: 'kissa nu kho bhante viññāṇāhāro'ti, esa kallo pañho. Tatra kallaɱ veyyākaraṇaɱ, viññāṇāhāro āyatiɱ punabbhavābhinibbattiyā paccayo. Tasmiɱ bhūte sati saḷāyatanaɱ, saḷāyatanapaccayā phassoti.

Ko nu kho bhante, phusatī'ti. No kallo pañho'ti bhagavā avoca. Phusatī'ti ahaɱ na vadāmi. Phusatī'ti cāhaɱ vadeyyaɱ, tatrassa kallo pañho 'ko nu kho bhante, phusatī'ti. Evaɱ cāhaɱ na vadāmi. Evaɱ maɱ avadantaɱ yo evaɱ puccheyya 'kimpaccayā nu kho bhante, phasso'ti. Esa kallo pañho. Tatra kallaɱ veyyākaraṇaɱ 'saḷāyatanapaccayā phasso. Phassapaccayā vedanā'ti.

----------------
1. Moliyaphagguna - syā. Moḷiyaphagguṇa - sīmu.

[BJT Page 024]

Ko nu kho bhante, vediyatī'ti1. No kallo pañho'ti bhagavā avoca. Vediyatī'ti ahaɱ na vadāmi. Vediyatī'ti cāhaɱ vadeyyaɱ, tatrassa kallo pañho ''ko nu kho bhante, vediyatī''ti evaɱ cāhaɱ na vadāmi. Evaɱ maɱ avadantaɱ yo evaɱ puccheyya 'kimpaccayā nu kho bhante vedanā'ti, esa kallo pañho. Tatra kallaɱ veyyākaraṇaɱ ''phassapaccayā vedanā. Vedanāpaccayā taṇhā''ti.

Ko nu kho bhante, taṇhīyatī'ti2. No kallo pañho'ti bhagavā avoca. Taṇhīyatī'ti ahaɱ na vadāmi. [page 014] taṇhīyatī'ti cāhaɱ vadeyyaɱ, tatrassa kallo pañho ''ko nu kho bhante, taṇhīyatī''ti. Evaɱ cāhaɱ na vadāmi. Evaɱ maɱ avadantaɱ yo evaɱ puccheyya ''kimpaccayā nu kho bhante, taṇhā''ti, esa kallo pañho. Tatra kallaɱ veyyākaraṇaɱ ''vedanāpaccayā taṇhā. Taṇhāpaccayā upādāna''nti.

Ko nu kho bhante, upādiyatī'ti. No kallo pañho'ti bhagavā avoca. Upādiyatī'ti ahaɱ na vadāmi. Upādiyatī'ti cāhaɱ vadeyyaɱ, tatrassa kallo pañho ''konu kho bhante, upādiyatī''ti. Evaɱ cāhaɱ na vadāmi. Evaɱ maɱ avadantaɱ yo evaɱ puccheyya ''kimpaccayā nu kho bhante, upādāna''nti. Esa kallo pañho. Tatra kallaɱ veyyākaraṇaɱ ''taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. ''

Channaɱ tveva phagguna, phassāyatanānaɱ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

1. 2. 3

Samaṇabrāhmaṇasuttaɱ

13. Sāvatthiyaɱ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaɱ nappajānanti, jarāmaraṇasamudayaɱ nappajānanti, jarāmaraṇanirodhaɱ nappajānanti. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ nappajānanti. Jātiɱ nappajānanti, jātisamudayaɱ nappajānanti, jātinirodhaɱ nappajānanti, jātinirodhagāminiɱ paṭipadaɱ nappajānanti. Bhavaɱ nappajānanti, bhavasamudayaɱ nappajānanti, bhavanirodhaɱ nappajānanti, bhavanirodhagāminiɱ paṭipadaɱ nappajānanti. Upādānaɱ nappajānanti, upādānasamudayaɱ nappajānanti, upādānanirodhaɱ nappajānanti, upādānanirodhagāminiɱ paṭipadaɱ nappajānanti. Taṇhaɱ nappajānanti, taṇhāsamudayaɱ nappajānanti, taṇhānirodhaɱ nappajānanti, taṇhānirodhagāminiɱ paṭipadaɱ nappajānanti. Vedanaɱ nappajānanti, vedanāsamudayaɱ nappajānanti, vedanānirodhaɱ nappajānanti, vedanānirodhagāminiɱ paṭipadaɱ nappajānanti. Phassaɱ nappajānanti, phassasamudayaɱ nappajānanti, phassanirodhaɱ nappajānanti, phassanirodhagāminiɱ paṭipadaɱ nappajānanti. Saḷāyatanaɱ nappajānanti, saḷāyatanasamudayaɱ nappajānanti, saḷāyatananirodhaɱ nappajānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ nappajānanti. Nāmarūpaɱ nappajānanti, nāmarūpasamudayaɱ nappajānanti, nāmarūpanirodhaɱ nappajānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ nappajānanti. Viññāṇaɱ nappajānanti, viññāṇasamudayaɱ nappajānanti, viññāṇanirodhaɱ nappajānanti, viññāṇanirodhagāminiɱ paṭipadaɱ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaɱ nappajānanti, saṅkhāranirodhaɱ nappajānanti, saṅkhāranirodhagāminiɱ paṭipadaɱ3 nappajānanti. [page 015] na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā. Brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

----------------
1. Vedayatīti - katthaci. 2. Tasati - machasaɱ. 3. Gāminīpaṭipadaɱ - syā.

[BJT Page 026]

Ye ca kho keci bhikkhave, samaṇā vā brahmaṇā vā jarāmaraṇaɱ pajānanti, jarāmaraṇasamudayaɱ pajānanti. Jarāmaraṇanirodhaɱ pajānanti. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānanti. Jātiɱ pajānanti, jātisamudayaɱ pajānanti. Jātinirodhaɱ pajānanti. Jātinirodhagāminiɱ paṭipadaɱ pajānanti. Bhavaɱ pajānanti. Bhavasamudayaɱ pajānanti. Bhavanirodhaɱ pajānanti. Bhavanirodhagāminiɱ paṭipadaɱ pajānanti. Upādanaɱ pajānanti, upādānasamudayaɱ pajānanti. Upādānanirodhaɱ pajānanti. Upādānanirodhagāminiɱ paṭipadaɱ pajānanti. Taṇhaɱ pajānanti, taṇhāsamudayaɱ pajānanti. Taṇhānirodhaɱ pajānanti. Taṇhānirodhagāminiɱ paṭipadaɱ pajānanti. Vedanā pajānanti, vedanāsamudayaɱ pajānanti. Vedanānirodhaɱ pajānanti. Vedanānirodhagāminī paṭipadaɱ pajānanti. Phassaɱ pajānanti, phassasamudayaɱ pajānanti. Phassanirodhaɱ pajānanti. Phassanirodhagāminiɱ paṭipadaɱ pajānanti. Saḷāyatanaɱ pajānanti. Saḷāyatanasamudayaɱ pajānanti. Saḷāyatananirodhaɱ pajānanti. Saḷāyatananirodhagāminiɱ paṭipadaɱ pajānanti. Nāmarūpaɱ pajānanti. Nāmarūpasamudayaɱ pajānanti. Nāmarūpanirodhaɱ pajānanti. Nāmarūpanirodhagāminiɱ paṭipadaɱ pajānanti. Viññāṇaɱ pajānanti. Viññāṇasamudayaɱ pajānanti, viññāṇanirodhaɱ pajānanti. Viññāṇanirodhagāminiɱ paṭipadaɱ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaɱ pajānanti. Saṅkhāranirodhaɱ pajānanti. Saṅkhāranirodhagāminiɱ paṭipadaɱ . Pajānanti. Te kho me bhikkhave, samaṇā vā brahāmaṇā vā samaṇesu ceva samaṇasammatā. Brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 2. 4.

Dutiyasamaṇabrāhmaṇasuttaɱ

14 Sāvatthiyaɱ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaɱ dhammānaɱ samudayaɱ nappajānanti. Imesaɱ dhammānaɱ nirodhaɱ nappajānanti. Imesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ nappajānanti. Katame dhamme nappajānanti? Katamesaɱ dhammānaɱ samudayaɱ nappajānanti? Katamesaɱ dhammānaɱ nirodhaɱ nappajānanti? Katamesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ nappajānanti? Jarāmaraṇaɱ nappajānanti. Jaramaraṇasamudayaɱ nappajānanti. Jarāmaraṇanirodhaɱ nappajānanti. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ paṭipadaɱ nappajānanti. Jātiɱ nappajānanti, jātisamudayaɱ nappajānanti, jātinirodhaɱ nappajānanti, jātinirodhagāminiɱ paṭipadaɱ nappajānanti. Bhavaɱ nappajānanti, bhavasamudayaɱ nappajānanti, bhavanirodhaɱ nappajānanti, bhavanirodhagāminiɱ paṭipadaɱ nappajānanti. Upādānaɱ nappajānanti, upādānasamudayaɱ nappajānanti, upādānanirodhaɱ nappajānanti, upādānanirodhagāminiɱ paṭipadaɱ nappajānanti. Taṇhaɱ nappajānanti, taṇhāsamudayaɱ nappajānanti, taṇhānirodhaɱ nappajānanti, taṇhānirodhagāminiɱ paṭipadaɱ nappajānanti. Vedanaɱ nappajānanti, vedanāsamudayaɱ nappajānanti, vedanānirodhaɱ nappajānanti, vedanānirodhagāminiɱ paṭipadaɱ nappajānanti. Phassaɱ nappajānanti, phassasamudayaɱ nappajānanti, phassanirodhaɱ nappajānanti, phassanirodhagāminiɱ paṭipadaɱ nappajānanti. Saḷāyatanaɱ nappajānanti, saḷāyatanasamudayaɱ nappajānanti, saḷāyatananirodhaɱ nappajānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ nappajānanti. Nāmarūpaɱ nappajānanti, nāmarūpasamudayaɱ nappajānanti, nāmarūpanirodhaɱ nappajānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ nappajānanti. Viññāṇaɱ nappajānanti, viññāṇasamudayaɱ nappajānanti, viññāṇanirodhaɱ nappajānanti, viññāṇanirodhagāminiɱ paṭipadaɱ nappajānanti. Saṅkhāre nappajānanti, saṅkhārasamudayaɱ nappajānanti, saṅkhāranirodhaɱ nappajānanti, saṅkhāranirodhagāminiɱ paṭipadaɱ nappajānanti.

Ime dhamme nappajānanti, imesaɱ dhammānaɱ samudayaɱ nappajānanti. Imesaɱ dhammānaɱ [page 016] nirodhaɱ nappajānanti. Imesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaɱ dhammānaɱ samudayaɱ pajānanti. Imesaɱ dhammānaɱ nirodhaɱ pajānanti. Imesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ pajānanti. Katame dhamme pajānanti? Katamesaɱ dhammānaɱ samudayaɱ pajānanti? Katamesaɱ dhammānaɱ nirodhaɱ pajānanti? Katamesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ pajānanti? Jarāmaraṇaɱ pajānanti. Jarāmaraṇasamudayaɱ pajānanti. Jarāmaraṇanirodhaɱ pajānanti. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānanti. Jātiɱ pajānanti, jātisamudayaɱ pajānanti. Jātinirodhaɱ pajānanti. Jātinirodhagāminiɱ paṭipadaɱ pajānanti. Bhavaɱ pajānanti. Bhavasamudayaɱ pajānanti. Bhavanirodhaɱ pajānanti. Bhavanirodhagāminiɱ paṭipadaɱ
Pajānanti. Upādanaɱ pajānanti, upādānasamudayaɱ pajānanti. Upādānanirodhaɱ pajānanti. Upādānanirodhagāminiɱ paṭipadaɱ pajānanti. Taṇhaɱ pajānanti, taṇhā samudayaɱ pajānanti. Taṇhānirodhaɱ pajānanti. Taṇhānirodhagāminiɱ paṭipadaɱ
Pajānatti. Vedanā pajānanti, vedanāsamudayaɱ pajānanti. Vedanānirodhaɱ pajānanti. Vedanānirodhagāminiɱ paṭipadaɱ pajānanti. Phassaɱ pajānanti, phassasamudayaɱ pajānanti. Phassa nirodhaɱ pajānanti. Phassanirodhagāminiɱ paṭipadaɱ pajānanti. Saḷāyatanaɱ pajānanti. Saḷāyatanasamudayaɱ pajānanti. Saḷāyatananirodhaɱ pajānanti. Saḷāyatananirodhagāminiɱ paṭipadaɱ pajānanti. Nāmarūpaɱ pajānanti. Nāmarūpasamudayaɱ pajānanti. Nāmarūpa nirodhaɱ pajānanti. Nāmarūpanirodhagāminiɱ paṭipadaɱ pajānanti. Viññāṇaɱ pajānanti. Viññāṇasamudayaɱ pajānanti, viññāṇanirodhaɱ pajānanti. Viññāṇanirodhagāminiɱ paṭipadaɱ pajānanti. Saṅkhāre pajānanti, saṅkhārasamudayaɱ pajānanti. Saṅkhāranirodhaɱ pajānanti. Saṅkhāranirodhagāminiɱ paṭipadaɱ pajānanti.

[BJT Page 028]

Ime dhamme pajānanti, imesaɱ dhammānaɱ samudayaɱ pajānanti. Imesaɱ dhammānaɱ nirodhaɱ pajānanti. Imesaɱ dhammānaɱ nirodhagāminiɱ paṭipadaɱ pajānanti. Te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 2. 5.

Kaccānagottasuttaɱ

15. Sāvatthiyaɱ-

[page 017] atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā kaccānagotto bhagavantaɱ etadavoca: ''sammādiṭṭhi sammādiṭṭhī''ti bhante vuccati, kittāvatā nu kho bhante sammādiṭṭhi hotīti?

2Dvayaɱnissito kho'yaɱ kaccāna loko yebhuyyena atthitañceva natthitañca. Lokasamudayañca kho kaccāna yathābhūtaɱ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaɱ kho kaccāna yathābhūtaɱ sammappaññāya passato yā loke natthitā, sā na hoti. Lokanirodhaɱ kho kaccāna yathābhūtaɱ sammappaññāya passato yā loke atthitā, sā na hoti. Upāyupādānābhinivesavinibaddho3 khvāyaɱ kaccāna loko yebhuyyena tañca upāyupādānaɱ cetaso adhiṭṭhānaɱ abhinivesānusayaɱ na upeti, na upādiyati, nādhiṭṭhāti 'attā me'ti. Dukkhameva uppajjamānaɱ uppajjati, dukkhaɱ nirujjhamānaɱ nirujjhatī'ti na kaṅkhati. Na vicikicchati. Aparappaccayā ñāṇamevassa ettha hoti. Ettāvatā4 kho kaccāna, sammādiṭṭhi hoti.
Sabbamatthī'ti kho kaccāna, ayameko anto. Sabbaɱ natthī'ti ayaɱ dutiyo anto. Ete te kaccāna ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 2. 6

Dhammakathikasuttaɱ

16. [page 018] sāvatthiyaɱ-

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: 'dhammakathiko dhammakathiko'ti bhante vuccati, kittāvatā nu kho bhante, dhammakathiko hotī'ti?

---------------------
1. Kaccāyana - sī 1.2. 2. Dvaya - machasaɱ, syā, 3. Vinibandho - machasaɱ, syā, sīmu. 4. Ettāvatā nu kho - sī, 1, 2.

[BJT Page 030]

Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhū'ti alaɱ vacanāya.

Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya.

Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhū'ti alaɱ vacanāya.

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhū'ti alaɱ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacakāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Viññāṇassa ce bhikkhu
Nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Saṅkhārānaɱ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, dhammakathiko bhikkhūti alaɱ vacanāya.

Jātiyā ce bhikkhu nibbidāya virāgāya nirodhāya paḍipanno hoti. Dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Bhavassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Upādānassa ce bhikkhu nibbidāya virāgāya nirodāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Taṇhāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Phassassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Saḷāyatanassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Nāmarūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Saṅkhārānaɱ ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya. Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammapaṭipanno bhikkhūti alaɱ vacanāya.

Jātiyā ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Bhavassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Upādānassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Taṇhāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Vedanāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Phassassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Saḷāyatanassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Nāmarūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, daṭiṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Saṅkhārānaɱ ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāya. Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,
Diṭṭhadhammanibbāṇappatto bhikkhūti alaɱ vacanāyāti.
1. 2. 7

Acelakassapasuttaɱ

17. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati vephavane kalandakakanivāpe. [page 019] atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi. Addasā kho acelo kassapo1 bhagavantaɱ dūratova āgaccantaɱ. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārānīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho acelo kassapo bhagavantaɱ etadavoca: puccheyyāma mayaɱ bhavantaɱ gotamaɱ kañcideva desaɱ, sace no bhavaɱ gotamo okāsaɱ karoti pañhassa veyyākaraṇāyā'ti.

-------------------
1. Acelakassapo - sīmu

[BJT Page 032]

Akālo kho tāva kassapa, pañhassa. Antaragharaɱ paviṭṭhambhāti. Dutiyampi kho acelo kassapo bhagavantaɱ etadavoca: puccheyyāma mayaɱ bhavantaɱ gotamaɱ kañcideva desaɱ, sace no bhavaɱ gotamo okāsaɱ karoti pañhassa vyekaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaɱ paviṭṭhambhāti. Tatiyampi kho acelo kassapo bhagavantaɱ etadavoca: puccheyyāma mayaɱ bhavantaɱ gotamaɱ kañcideva desaɱ, sace no bhavaɱ gotamo okāsaɱ karoti pañhassa veyyākaraṇāyā'ti. Akālo kho tāva kassapa pañhassa, antaragharaɱ paviṭṭhambhāti.

Evaɱ vutte acelakassapo bhagavantaɱ etadavoca: na kho pana mayaɱ bhavantaɱ gotamaɱ bahudeva pucchitukāmā'ti.

Puccha kassapa, yadākaṅkhasī'ti.

Kinnu kho bho gotama, sayaɱ kataɱ dukkhanti'? Mā hevaɱ kassapā'ti bhagavā avoca.
Kimpana bho gotama, parakataɱ1 dukkhanti? Mā hevaɱ kassapā'ti bhagavā avoca.

Kinnu kho bho getama, sayaɱ katañca parakatañca dukkhanti? Mā hevaɱ kassapā'ti bhagavā avoca.

[page 020] kimpana bho gotama, asayaɱkāraɱ aparakāraɱ2 adhiccasamuppannaɱ dukkhanti? Mā hevaɱ kassapā'ti bhagavā avoca.

Kinnu kho bho gotama, natthi dukkhanti. Na kho kassapa, natthi dukkhaɱ. Atthi kho kassapa, dukkhanti.

Tena hi bhavaɱ gotamo dukkhaɱ na jānāti na passatī'ti? Nakhvāhaɱ3 kassapa, dukkhaɱ na jānāmi, na passāmi. Jānāmi khvāhaɱ4 kassapa, dukkhaɱ, passāmi khvāhaɱ kassapa, dukkhanti.

'Kinnu kho bho gotama, sayaɱkataɱ dukkha'nti iti puṭṭho samāno 'mā hevaɱ kassapā'ti vadesi. 'Kimpana bho gotama parakataɱ dukkha'nti iti puṭṭho samāno 'mā hevaɱ kassapā'ti vadesi. 'Kinnu kho bho gotama, sayaɱkatañca parakatañca dukkha'nti iti puṭṭho samāno 'mā hevaɱ kassapā'ti vadesi. 'Kimpana bho gotama asayaɱkāraɱ aparakāraɱ adhiccasamuppannaɱ dukkha'nti iti puṭṭho samāno 'mā hevaɱ kassapā'ti vadesi. 'Kinnu kho bho gotama natthi dukkha'nti iti puṭṭho samāno 'na kho kassapa natthi dukkhaɱ, atthi kho kassapa dukkha'nti vadesi. 'Tena hi bhavaɱ gotamo dukkhaɱ na jānāti, na passatī'ti iti puṭṭho samāno 'na khvāhaɱ kassapa, dukkhaɱ na jānāmi, na passāmi. Jānāmi khvāhaɱ kassapa dukkhaɱ, passāmi khvāhaɱ kassapa dukkha'nti vadesi. 'Ācikkhatu5 me bhante bhagavā dukkhaɱ, desetu6 me bhante bhagavā dukkha'nti.

-----------------
1. Paraɱkataɱ- 2. Aparaɱkāraɱ 3. Nakhohaɱ-sī. Mu. Sī1. 2 4. Khohaɱ-sī. Mu, sī. 1 2. 5. Ācikkhatu ca -machasaɱ, syā 6. Desetu ca - machasaɱ, syā.

[BJT Page 034]

''So karoti so paṭisaɱvediyatī''ti1 kho kassapa, ādito sato ''sayaɱ kataɱ dukkha''nti iti vadaɱ sassataɱ etaɱ pareti. ''Añño karoti añño paṭisaɱvediyatī''ti kho kassapa, vedanāhitunnassa sato ''paraɱkataɱ dukkha''nti iti vadaɱ ucchedaɱ etaɱ pareti.

Ete te kassapa, ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: avijjāpaccayā saṅkhārā, saṅkārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva [page 021] asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Evaɱ vutte acelo kassapo bhagavantaɱ etadavoca: abhikkantaɱ bhante, abhikkantaɱ bhante: seyyathāpi bhante, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūlhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhagavatā anekapariyāyena dhammo pakāsito, esāhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅghañca. Labheyyāhambhante, bhagavato santike pabbajjaɱ, labheyyaɱ upasampadanti.

Yo kho kassapa, aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjaɱ. Ākaṅkhati upasampadaɱ, so cattāro māse parivasati. Catunnaɱ māsānaɱ accayena parivutthaparivāsaɱ2 āraddhacittā bhikkhū. Ākaṅkhamānā3 pabbājenti upasampādenti bhikkhubhāvāya, api ca mayā puggalavemattatā viditāti.

Sace bhante, aññatitthiyapubbā imasmiɱ dhammavinaye ākaṅkhantā pabbajjaɱ, ākaṅkhantā upasampadaɱ cattāro māse parivasanti. Catunnaɱ māsānaɱ accayena parivutthaparivāse āraddhacittā bhikkhu ākaṅkhamānā pabbājenti upasampādenti bhikkhubhāvāya, ahaɱ cattāri vassāni parivasissāmi, catunnanañca vassānaɱ accayena parivutthaparivāsaɱ āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.4

Alattha kho acelo5 kassapo bhagavato santike pabbajjaɱ. Alattha upasampadaɱ. Acirūpasampanno ca panāyasmā kassapo6 eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva [page 022] yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā kassapo arahataɱ ahosī'ti.

---------------
1. Paṭisaɱvedīyatī - sīmu, si 1,2. 2. Parivutthaparivāsaɱ - na dissate marammapotthake. 3. Ākaṅkhamānā - na dissateyampi marammaɱ potthake. 4. Sace bhante -pe-upasampādentu bhikkhūbhāvāyāti - imassa vākyakhaṇḍassa marammapotthake visadisatā dissate. 5. Acelako kassapo - sī1, 2.
6. Acelakassapo - sīmu.

[BJT Page 36]

1. 2. 8

Timbarukasuttaɱ

18. Sāvatthiyaɱ-

Atha kho timbaruko1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kataɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho timbaruko paribbājako bhagavantaɱ etadavoca:

Kinnu kho bho gotama, sayaɱ kataɱ sukhadukkhanti? ''Mā hevaɱ timbarukā''ti bhagavā avoca. Kimpana bho gotama, paraɱ kataɱ sukhadukkhanti? ''Mā hevaɱ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, sayaɱ katañca paraɱ katañca sukhadukkhanti? ''Mā hevaɱ timbarukā''ti bhagavā avoca. Kimpana bho gotama, asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhanti? ''Mā hevaɱ timbarukā''ti bhagavā avoca. Kinnu kho bho gotama, natthi sukhadukkhanti? Na kho timbaruka natthi sukhadukkhaɱ, atthi kho timbaruka, sukhadukkhanti. Tena hi bhavaɱ gotamo sukhadukkhaɱ na jānāti, na passati? Nakhvāhaɱ timbaruka, sukhadukkhaɱ na jānāmi, na passāmi. Jānāmi kho ahaɱ timbaruka, sukhadukkhaɱ. Passāmi khvāhaɱ timbaruka, sukhadukkhanti.

Kinnu kho bho gotama, ''sayaɱ kataɱ sukhadukkhanti'' iti puṭṭho samāno mā hevaɱ timbarukā'ti vadesi. [PTS Page 023 '']kimpana bho gotama, paraɱ kataɱ sukhadukkhanti'' iti puṭṭho samāno mā hevaɱ timbarukā'ti vadesi: ''kinnu kho bho gotama, sayaɱ katañca paraɱ katañca sukhadukkhanti'' iti puṭṭho samāno mā hevaɱ timbarukā'ti vadesi. ''Kimpana bho gotama, asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhanti'' iti puṭṭho samāno mā hevaɱ timbarukā'ti vadesi. ''Kinnu kho bho gotama, natthi sukhadukkhanti'' iti puṭṭho samāno na kho timbaruka, natthi sukhadukkhaɱ, atthi kho timbaruka, sukhadukkhanti vadesi. ''Tena hi bhavaɱ gotamo sukhadukkhaɱ na jānāti na passatī'ti'' iti puṭṭho samāno 'na khvāhaɱ timbaruka, sukhadukkhaɱ na jānāmi, na passāmi. Jānāmi khvāhaɱ timbaruka, sukhadukkhaɱ, passāmi khvāhaɱ timbaruka, sukhadukkha'nti vadesi. Ācikkhatu ca me bhavaɱ gotamo sukhadukkhaɱ. Desetu ca2 me bhavaɱ gotamo sukhadukkhanti.

''Sā vedanā, so vediyatī''ti kho timbaruka, ādito sato ''sayaɱ kataɱ sukhadukkha''nti evampahaɱ3 na vadāmi. Aññā vedanā ''añño vediyatī''ti kho timbaruka, vedanābhitunnassa sato ''paraɱ kataɱ sukhadukkha''nti, evampahaɱ3 na vadāmi.

----------------

1. Timbarukkho. Syā. 2. Ca - na dissate sīmu - potthake 3. Evampāhaɱ - machasaɱ, syā.

[BJT Page 038]

Ete te timbaruka, ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. ''Avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaɱ vutte timbaruko paribbājako bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūlhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ1 bhavantaɱ2 gotamaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

1. 2. 9

Bālapaṇḍitasuttaɱ.

19. Sāvatthiyaɱ-

Avijjānīvaraṇassa bhikkhave, bālassa taṇhāya sampayuttassa3 [page 024] evamayaɱ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaɱ itthetaɱ dvayaɱ dvayaɱ paṭicca phasso, saḷevāyatanāni yehi puṭṭho bālo sukhadukkhaɱ paṭisaɱvediyati etesaɱ vā aññatarena.

Avijjānīvaraṇassa bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaɱ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaɱ itthetaɱ dvayaɱ dvayaɱ paṭicca phasso. Saḷevāyatanāni yehi puṭṭho paṇḍito sukhadukkhaɱ paṭisaɱvediyati etesaɱ vā aññatarena.

Tatra hi4 bhikkhave, ko viseso ko adhippāyo5 kiɱ nānākaraṇaɱ paṇḍitassa bālenāti?

Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi bhikkhave, suṇātha sādhukaɱ manasikarotha bhāsissāmī'ti. ''Evambhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yāya ca bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaɱ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taɱ kissa hetu? Na hi bhikkhave,6 bālo acari brahmacariyaɱ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti. So kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmā'ti vadāmi.

------------------
1. Esāhaɱ bhante - syā, sīmu 2. Bhagavantaɱ - katthaci. 3. Saɱyuttassa - syā. 4. Tatra hi - iti na dissate syā, machasaɱ. 5. Adhipayāso - machasaɱ adhippāyaso - syā. 6. Na bhikkhave - machasaɱ.

[BJT Page 040]

Yāya ca bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaɱ kāyo samudāgato. Sā ceva avijjā paṇḍitassa pahīnā. Sā ca taṇhā parikkhīṇā taɱ kissa hetu? Acari bhikkhave, paṇḍito brahmacariyaɱ [page 025] sammā dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmā'ti vadāmi.

Ayaɱ kho bhikkhave, viseso ayaɱ adhippāyo, idaɱ nānākaraṇaɱ paṇḍitassa bālena, yadidaɱ brahmacariyavāsoti.

1. 2. 10

Paccaya (paccayuppanna) suttaɱ*

20. Sāvatthiyaɱ-

Paṭiccasamuppādañca vo bhikkhave, desissāmi1 paṭiccasamuppanne ca dhamme. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho ke bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Katamo ca bhikkhave, paṭiccasamuppādo? Jātipaccayā bhikkhave jarāmaraṇaɱ uppādā vā2 tathāgatānaɱ anuppādā2 vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idapaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti3 paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. ''Jātipaccayā bhikkhave jarāmaraṇaɱ''4 (iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaɱ vuccati bhikkhave, paṭiccasamuppādo. )

Bhavapaccayā bhikkhave jāti uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, [page 026] abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Bhavapaccayā bhikkhave jāti'' iti
Kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Upādānapaccayā bhikkhave bhavo uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Upādānapaccayā bhikkhave bhavo'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Taṇhāpaccayā bhikkhave upādānaɱ uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Taṇhāpaccayā bhikkhave upādānaɱ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Vedanāpaccayā bhikkhave taṇhā uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Vedanāpaccayā bhikkhave taṇhā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Phassapaccayā bhikkhave vedanā uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Phassapaccayā bhikkhave vedanā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Saḷāyatanapaccayā bhikkhave phasso uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saḷāyatanapaccayā bhikkhave phasso'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Nāmarūpapaccayā bhikkhave saḷāyatanaɱ uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Nāmarūpapaccayā bhikkhave saḷāyatanaɱ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Viññāṇapaccayā bhikkhave nāmarūpaɱ uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Viññāṇapaccayā bhikkhave nāmarūpaɱ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Saṅkhārapaccayā bhikkhave viññāṇaɱ uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Saṅkhārapaccayā bhikkhave viññāṇaɱ'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo.

Avijjāpaccayā bhikkhave saṅkhārā uppādā vā tathāgatānaɱ anuppādā vā tathāgatānaɱ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taɱ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Passathā'ti cāha. '' Avijjāpaccayā bhikkhave saṅkhārā'' iti kho bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaɱ vuccati bhikkhave, paṭiccasamuppādo. +

-----------------
1. Desessāmi-machasaɱ. Syā. 2. Uppāde vā-sīmu. Anuppāde vā sīmu.
3. Paññāpeti- machasaɱ. 4. Jarāmaraṇaɱ-pe-hotīti. Sīmu. Syā.
* Visuddhimagge 'paṭiccasamuppāda paṭiccasamuppannadhammadesanā sutta'nti niddiṭṭhaɱ.
+ Imasmiɱ sutte peyyālavasena saɱkhitta cāresu sabbattha 'uppādāvā tathāgatānaɱ' ādi(pāṭhoca 'itikho bhikkhave yā tatra tathatā' ādi pāṭho ca yathāyogaɱ paccekaɱ yojetabbā.

[BJT Page 042]

Katame ca bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaɱ bhikkhave, aniccaɱ saṅkhataɱ paṭiccasamuppannaɱ, khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammaɱ. Jāti bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Bhavo bhikkhave, anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Upādānaɱ bhikkhave, aniccaɱ saṅkhataɱ paṭiccasamuppannaɱ, khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammaɱ. Taṇhā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Vedanā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Phasso bhikkhave anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo. Saḷāyatanaɱ bhikkhave, aniccaɱ saṅkhataɱ paṭiccasamuppannaɱ khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammaɱ. Nāmarūpaɱ bhikkhave, aniccaɱ saṅkhataɱ paṭiccasamuppannaɱ, khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammaɱ. Viññāṇaɱ bhikkhave, aniccaɱ saṅkhataɱ paṭiccasamuppannaɱ, khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammaɱ. Saṅkhārā bhikkhave aniccā saṅkhatā paṭiccasamuppannā, khayadhammā vayadhammā virāgadhammā nirodhadhammā. Avijjā bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti bhikkhave, paṭiccasamuppannā dhammā.

Yato kho bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaɱ sammappaññāya sudiṭṭhā1 honti, so vata2 pubbantaɱ vā paridhāvissati3: ''ahosiɱ nu kho ahaɱ atītamaddhānaɱ, na nu kho ahosiɱ atītamaddhānaɱ, kiɱ nu kho ahosiɱ atītamaddhānaɱ, kathaɱ nu kho ahosiɱ atītamaddhānaɱ, kiɱ hutvā kiɱ ahosiɱ, nu kho ahaɱ atītamaddhānanti'', aparantaɱ vā upadhāvissati. ''Bhavissāmi nu kho ahaɱ anāgatamaddhānaɱ, na nu kho bhavissāmi [page 027] anāgatamaddhānaɱ, kiɱ nu kho bhavissāmi anāgatamaddhānaɱ, kathaɱ nu kho bhavissāmi anāgatamaddhānaɱ, kiɱ hutvā kiɱ bhavissāmi nu kho ahaɱ anāgatamaddhānanti'', etarahi vā paccuppannaɱ addhānaɱ ajjhattaɱ kathaṅkathī bhavissati: ''ahaɱ nu khosmi, no nu khosmi, kiɱ nu khosmi, kathaɱ nu khosmi, ayaɱ nu kho satto kuto4 āgato, so kuhiɱ gāmī bhavissatī''ti netaɱ ṭhānaɱ vijjati. Taɱ kissa hetu? Tathā hi bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā yathābhūtaɱ sammappaññāya sudiṭṭhāti.

Āhāravaggo dutiyo.

Tatruddānaɱ:-

Āhāraphagguṇā ceva dve ca samaṇabrāhmaṇā,
Kaccānagotto dhammakathi acelatimbarukena ca,
Bālapaṇḍitato ceva dasamo paccayena cāti.

------------------------
1. Suuddiṭṭhā-sī2. Suddiṭṭhā-sī1. 2. So ca-syā. 3. Upadhāvissati-syā. Paṭidhāvissati-machasaɱ. 4. Kuto nu kho-sīmu. 5. Gamissatīti- machasaɱ.

[BJT Page 044]

3. Dasabalavaggo.

1. 3. 1.

Dasabalasuttaɱ

21. Sāvatthiyaɱ-

Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaɱ ṭhānaɱ paṭijānāti. Parisāsu sīhanādaɱ nadati. Brahmacakkaɱ pavatteti: [page 028] iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaɱgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaɱgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaɱgamo. Iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthaɱgamo. Iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthaɱgamo. Iti imasmiɱ sati idaɱ hoti. Imassuppādā idaɱ uppajjati. Imasmiɱ asati idaɱ na hoti. Imassa nirodhā idaɱ nirujjhati.

Yadidaɱ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 3. 2

Dutiyadasabalasuttaɱ

22. Sāvatthiyaɱ-

Dasabalasamannāgato bhikkhave, tathāgato catuhi ca vesārajjehi samannāgato āsabhaɱ ṭhānaɱ paṭijānāti. Parisāsu sīhanādaɱ nadati. Brahmacakkaɱ pavatteti: iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthaɱgamo.1 Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaɱgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaɱgamo. Iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthaɱgamo. Iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthaɱgamo. Iti imasmiɱ sati idaɱ hoti. Imassuppādā idaɱ uppajjati. Imasmiɱ asati idaɱ na hoti. Imassa nirodhā idaɱ nirujjhati.

-----------------
1. Atthagamo. - Sī 1, 2.

[BJT Page 046]

Yadidaɱ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Evaɱ svākkhāto bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaɱ svākkhāte kho bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhā pabbajitena kulaputtena viriyaɱ1 ārabhituɱ: kāmaɱ taco ca nahāru ca aṭṭhi ca avasissatu, sarīre upasussatu maɱsalohitaɱ, yaɱ taɱ purisatthāmena2 purisaviriyena purisaparakkamena pattabbaɱ na taɱ apāpuṇitvā viriyassa saṇṭhānaɱ bhavissati.

[page 029] dukkhaɱ hi bhikkhave, kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi. Mahantañca sadatthaɱ parihāpeti. Āraddhaviriyo ca kho bhikkhave sukhaɱ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadatthaɱ paripūreti.

Na bhikkhave, hīnena aggassa patti hoti aggena ca kho3 aggassa patti hoti maṇḍapeyyamidaɱ bhikkhave, brahmacariyaɱ, satthā4 sammukhībhūto. Tasmātiha bhikkhave, viriyaɱ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, ''evaɱ no ayaɱ amhākaɱ pabbajjā avañjhā5 bhavissati, saphalā saudrayā, yesaɱ6 mayaɱ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ, tesaɱ te kārā amhesu mahapphalā bhavissanti mahānisaɱsā''ti. Evaɱ hi vo bhikkhave sikkhitabbaɱ. Attatthaɱ vā hi bhikkhave sampassamānena alameva appamādena sampādetuɱ. Paratthaɱ vā hi bhikkhave sampassamānena alameva appamādena sampādetuɱ. Ubhayatthaɱ vā hi bhikkhave sampassamānena alameva appamādena sampādetunti.

1. 3. 3

Upanisasuttaɱ

23. Sāvatthiyaɱ-

Jānato ahaɱ bhikkhave, passato asāvānaɱ khayaɱ vadāmi. No ajānato no apassato. Kiñca bhikkhave jānato kiɱ passato āsavānaɱ khayo hoti? ''Iti rūpaɱ iti rūpassa samudayo iti rūpassa atthaɱgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaɱgamo, iti saññā, iti saññāya samudayo, ita saññāya atthaɱgamo. Iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthaɱgamo. Iti viññāṇaɱ, iti viññāṇassa samudayo iti viññāṇassa atthaɱgamo'ti'' evaɱ kho bhikkhave jānato evaɱ passato āsavānaɱ khayo hoti.

-------------
1. Viriyaɱ-machasaɱ. 2. Purisathāmena. Machasaɱ. 3. Aggena ca kho bhikkhave -machasaɱ. 4. Satthussa-sīmu. 5. Avaṅkatā avañjhā-syā. 6. Yesañca - machasaɱ.

[BJT Page 048]

[page 030] yampissa1 taɱ bhikkhave, khayasmiɱ khaye ñāṇaɱ, tampi saupanisaɱ vadāmi. No anupanisaɱ. Kā ca bhikkhave khaye ñāṇassa upanisā? Vimuttītissa vacanīyaɱ. Vimuttimpahaɱ2 bhikkhave saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, vimuttiyā upanisā? Virāgotissa vacanīyaɱ. Virāgampahaɱ3 bhikkhave saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, virāgassa upanisā? Nibbidātissa vacanīyaɱ. Nibbidampahaɱ4 bhikkhave saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, nibbidāya upanisā? Yathābhūtañāṇadassanantissa vacanīyaɱ.

Yathābhūtañāṇadassanampahaɱ5 bhikkhave saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, yathābhūtañāṇadassanassa upanisā? Samādhītissa vacanīyaɱ. Samādhimpahaɱ bhikkhave saupanisaɱ vadāmi. No anupanisaɱ. Kā ca bhikkhave, samādhissa upanisā? Sukhantissa vacanīyaɱ. Sukhampahaɱ bhikkhave saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, sukhassa upanisā? Passaddhītissa vacanīyaɱ. Passaddhimpahaɱ bhikkhave saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, passaddhiyā upanisā? Pītitissa vacanīyaɱ. Pītimpahaɱ bhikkhave saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave pītiyā upanisā? Pāmujjantissa vacanīyaɱ. Pāmujjampahaɱ bhikkhave saupanisaɱ vadāmi. No anupanisaɱ.

Kā ca bhikkhave, pāmujjassa upanisā? Saddhātissa vacanīyaɱ. Saddhampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. [page 031] kā ca bhikkhave, saddhāya upanisā? Dukkhantissa vacanīyaɱ. Dukkhampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, dukkhassa upanisā? Jātītissa vacanīyaɱ. Jātimpahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, jātiyā upanisā? Bhavotissa vacanīyaɱ. Bhavampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, bhavassa upanisā? Upādānantissa vacanīyaɱ. Upādānampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, upādānassa upanisā? Taṇhātissa vacanīyaɱ. Taṇhampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, taṇhāya upanisā? Vedanātissa vacanīyaɱ. Vedanampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, vedanāya upanisā? Phassotissa vacanīyaɱ. Phassampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ.

----------------
1. Yampi - syā 2. Vimuttimpāhaɱ - machasaɱ. 3. Virāgampāhaɱ - machasaɱ. 4. Nibbidampāhaɱ - machasaɱ 5. Dassanampāhaɱ - machasaɱ.

[BJT Page 050]

Kā ca bhikkhave, phassassa upanisā? Saḷāyatanantissa vacanīyaɱ. Saḷāyatanampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, saḷāyatanassa upanisā? Nāmarūpantissa vacanīyaɱ. Nāmarūpampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, nāmarūpassa upanisā? Viññāṇantissa vacanīyaɱ. Viññāṇampahaɱ bhikkhave, saupanisaɱ vadāmi, no anupanisaɱ. Kā ca bhikkhave, viññāṇassa upanisā? Saṅkhārātissa vacanīyaɱ. Saṅkhārepahaɱ bhikkhave, saupanise vadāmi, no anupanise. Kā ca bhikkhave, saṅkhārānaɱ upanisā? Avijjātissa vacanīyaɱ.

Iti kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaɱ viññāṇaɱ. Viññāṇūpanisaɱ nāmarūpaɱ. Nāmarūpūpanisaɱ saḷāyatanaɱ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaɱ upādānaɱ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaɱ dukkhaɱ. Dukkhūpanisā saddhā. Saddhūpanisaɱ pāmujjaɱ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaɱ sukhaɱ. Sukhūpaniso samādhi. Samādhūpanisaɱ yathābhūtañāṇadassanaɱ. Yathābhūtañāṇadassanūpanisā [page 032] nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaɱ khaye ñāṇaɱ.

Seyyathāpi bhikkhave, upari pabbate thullaphusatake deve vassante taɱ udakaɱ yathāninnaɱ pavattamānaɱ pabbatakandara padarasākhā paripūreti. Pabbatakandara padarasākhā paripūrā kusobbhe1 paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrāyo mahānadiyo paripūrenti, mahānadiyo paripūrāyo mahāsamuddaɱ2 paripūrenti.

Evameva kho bhikkhave, avijjūpanisā saṅkhārā. Saṅkhārūpanisaɱ viññāṇaɱ. Viññāṇūpanisaɱ nāmarūpaɱ. Nāmarūpūpanisaɱ saḷāyatanaɱ. Saḷāyatanūpaniso phasso. Passūpanisā vedanā. Vedanūpanisā taṇhā. Taṇhūpanisaɱ upādānaɱ. Upādānūpaniso bhavo. Bhavūpanisā jāti. Jātūpanisaɱ dukkhaɱ. Dukkhūpanisā saddhā. Saddhūpanisaɱ pāmujjaɱ. Pāmujjūpanisā pīti. Pītūpanisā passaddhi. Passaddhūpanisaɱ sukhaɱ. Sukhūpaniso samādhi. Samādhūpanisaɱ yathābhūtañāṇadassanaɱ. Yathābhūtañāṇadassanūpanisā nibbidā. Nibbidūpaniso virāgo. Virāgūpanisā vimutti. Vimuttupanisaɱ khaye ñāṇanti.

--------------
1. Kussubbhe - syā - sīmu, sī1,2. 2. Mahāsamuddaɱ sāgaraɱ - sī 1, 2.

[BJT Page 052]

1. 3. 4.

Aññatitthiyasuttaɱ

24. Rājagahe-

Atha kho āyasmā sāriputto pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: atippago kho tāva rājagahe piṇḍāya carituɱ, yannūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaɱ [page 033] paribbājakānaɱ ārāmo tesupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ sāriputtaɱ te aññatitthiyā paribbājakā etadavocuɱ:

Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti. Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti. Idha panāvuso sāriputta, samaṇo gotamo kiɱ vādī, kimakkhāyī? Kathaɱ byākaramānā ca mayaɱ vuttavādino ceva samaṇassa gotamassa assāma? Na ca samaṇaɱ gotamaɱ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaɱ1 byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyyāti?

Paṭiccasamuppannaɱ kho āvuso dukkhaɱ vuttaɱ bhagavatā. Kimpaṭicca? Phassaɱ paṭicca. Iti vadaɱ vuttavādī ceva bhagavato assa. Na ca bhagavantaɱ abhūtena abbhācikkheyya dhammassa cānudhammaɱ byākareyya. Na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyya.

Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti, tadapi phassapacacayā. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti. Tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi [page 034] te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti, tadapi phassapaccayā.

-----------------
1. Dhammassa anudhammaɱ - sī.Mu.

[BJT Page 054]

Tatra āvuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti1 netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjatī'ti.

Assosi kho āyasmā ānando āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiɱ imaɱ kathāsallāpaɱ. Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa tehi aññatitthiyehi paribbājakehi saddhiɱ ahosi kathāsallāpo, taɱ sabbaɱ bhagavato ārocesi.

Sādhu sādhu ānanda, yathā taɱ sāriputto ca2 sammā byākaramāno byākareyya, paṭiccasamuppannaɱ kho ānanda dukkhaɱ vuttaɱ mayā. Kiɱ paṭicca? Phassaɱ paṭicca. Iti vadaɱ vuttavādī ceva me assa. Na ca maɱ abhūtena abbhācikkheyya, dhammassa cānudhammaɱ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyya.

Tatrā'nanda, ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. [page 035] yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti, tadapi phassapaccayā.

Tatrā'nanda yepi te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati.

Ekamidhāhaɱ ānanda samayaɱ idheva rājagahe viharāmi vephavane kalandakanivāpe atha khvāhaɱ ānanda, pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisiɱ. Tassa mayhaɱ ānanda etadahosi: ''atippago kho tāva rājagahe piṇḍāya carituɱ yannūnāhaɱ yena aññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyanti. Atha khvāhaɱ ānanda, yena aññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkamiɱ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇīyaɱ3 vītisāretvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinnaɱ kho maɱ ānanda, te aññatitthiyā paribbājakā etadavocuɱ:

-----------------
1. Paṭisaɱvedayanti, syā. 2. Sāriputto - machasaɱ. 3. Sāraṇīyaɱ - machasaɱ

[BJT Page 056]

Santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā, paraɱkataɱ dukkhaɱ paññāpenti, santāvuso gotama, eke samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti. Santi panāvuso gotama, eke samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti. Idha no āyasmā gotamo kiɱ vādī? Kimakkhāyī? Kathaɱ byākaramānā ca mayaɱ vuttavādino ceva āyasmato gotamassa assāma: na ca āyasmantaɱ gotamaɱ abhūtena [page 036] abbhācikkheyyāma, dhammassa cānudhammaɱ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyyāti.

Evaɱ vuttāhaɱ ānanda, te aññatitthiye paribbājake etadavocaɱ: paṭiccasamuppannaɱ kho āvuso dukkhaɱ vuttaɱ mayā. Kiɱ paṭicca? Phassaɱ paṭicca. Iti vadaɱ vuttavādī ceva me assa, na ca maɱ abhūtena abbhācikkheyya, dhammassa cānudhammaɱ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyya. 1

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti, tadapi phassapaccayā.

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjatī'ti.

Acchariyaɱ bhante, abbhutaɱ bhante, yatra hi nāma etena padena sabbo attho vutto bhavissati. Siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro ceva assa, gambhīrāvabhāso cāti. Tenahānanda, taññevettha paṭibhātū'ti.

Sace maɱ bhante evaɱ puccheyyuɱ, jarāmaraṇaɱ āvuso ānanda, kinnidānaɱ kiɱ samudayaɱ kiñjātikaɱ kimpabhavanti: evaɱ puṭṭhohaɱ2 bhante evaɱ byākareyyaɱ, jarāmaraṇaɱ kho āvuso jātinidānaɱ, jātisamudayaɱ, jātijātikaɱ, jātippabhavanti. Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyaɱ.

----------------
1. Āgaccheya. 2. Puṭṭhāhaɱ - sīmu.

[BJT Page 058]

Sace maɱ bhante, evaɱ puccheyyuɱ jāti panāvuso ānanda, kinnidānā kiɱ samudayā kiñjātikā kimpabhavāti, evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ jāti kho āvuso bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti, evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ.

Sace maɱ bhante, evaɱ puccheyyuɱ bhavo panāvuso ānanda, kinnidāno, kiɱ samudayo, kiñjātiko, kimpabhavoti, evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ. Bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti. Evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ.

Sace maɱ bhante evaɱ puccheyyuɱ. Upādāna panāvuso ānanda, kinnidāno, kiɱ samudayo, kiñjātiko, kimpabhavoti, evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ upādānaɱ kho āvuso taṇhānidānaɱ, taṇhāsamudayaɱ, taṇhājātikaɱ, taṇhāppabhavoti. Evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ.

Sace maɱ bhante evaɱ puccheyyuɱ. Taṇhā panāvuso ānanda, kinnidānā, kiɱ samudayā, kiñjātikā kimpabhavāti. Evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ. Taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāppabhavāti. Evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ.

Sace maɱ bhante evaɱ puccheyyuɱ. Vedanā panāvuso ānanda, kinnidānā, kiɱ samudayā, kiñjātikā kimpabhavāti. Evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ. Vedanā kho āvuso phassanidānā, phassasamudayā, phassajātikā, phassappabhavoti. Evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ.

Sace maɱ bhante, evaɱ puccheyyuɱ phasso panāvuso ānanda, kinnidāno, kiɱ samudayo, kiñjātiko, kimpabhavoti, evaɱ puṭṭho'haɱ bhante evaɱ byākareyyaɱ, phasso kho āvuso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo1.

Channaɱ tveva āvuso, phassāyatanānaɱ asesavirāganirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti. Evaɱ puṭṭho'haɱ bhante evaɱ byākareyyanti.

1. 3. 5.

Bhumijasuttaɱ

25. Sāvatthiyaɱ-

Atha kho āyasmā bhumijo sāyanhasamayaɱ patisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. [page 038] upasaṅkamitvā āyasmatā sārittena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā bhumijo āyasmantaɱ sāriputtaɱ etadavoca:

-----------------
1. Saḷāyatanappabhavoti - machasaɱ.

[BJT Page 060]

Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaɱkataɱ sukhadukkhaɱ paññāpenti. Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraɱkataɱ sukhadukkhaɱ paññāpenti. Santi panāvuso1 sāriputta eke samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañña sukhadukkhaɱ paññāpenti. Santi panāvuso sāriputta eke samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhaɱ paññāpenti.

Idha no āvuso sāriputta bhagavā kiɱ vādī? Kimakkhāyī? Kathaɱ vyākaramānā ca mayaɱ vuttavādino ceva bhagavato assāma? Na ca bhagavantaɱ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaɱ byākareyyāma? Na ca ko ci sahadhammiko vādānupāto
Gārayhaɱ ṭhānaɱ āgaccheyyāti?

Paṭiccasamuppannaɱ kho āvuso sukhadukkhaɱ vuttaɱ bhagavatā. Kiɱ paṭicca? Phassaɱ paṭicca. Iti vadaɱ vuttavādī ceva. Bhagavato assa, na ca bhagavantaɱ abhūtena abbhācikkheyya, dhammassa cānudhammaɱ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyya.

Tatrā'vuso ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ sukhadukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhaɱ paññāpenti, tadapi phassapaccayā.

Tatrā'vuso yepi te samaṇabrāhmaṇā kammavādā sayaɱkataɱ sukhadukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. [page 039] yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati.

Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiɱ imaɱ kathāsallāpaɱ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā emantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa āyasmatā bhūmijena saddhiɱ ahosi kathāsallāpo, taɱ sabbaɱ bhagavato ārocesi.

Sādhu sādhu ānanda, yathā taɱ sāriputto ca sammā vyākaramāno vyākareyya. Paṭiccasamuppannaɱ kho ānanda, sukhadukkhaɱ vuttaɱ mayā, kiɱ paṭicca? Phassaɱ paṭicca. Iti vadaɱ vuttavādī ceva me assa na ca maɱ abhūtena abbhācikkheyya, dhammassa cānudhammaɱ byākareyya, na ca ko ci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyya.

---------------

1. Santāvuso machasaɱ, syā

[BJT Page 062]

Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ sukhadukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhaɱ paññāpenti, tadapi phassapaccayā.

Tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaɱkataɱ sukhadukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā paraɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā kammavādā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ sukhadukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati.

Kāye vā hānanda sati kāyasañcetanāhetu uppajjati [page 040] ajjhattaɱ sukhadukkhaɱ, vācāya1 vā hānanda sati vacīsañcetanāhetu uppajjati ajjhattaɱ sukhadukkhaɱ, mane vā hānanda sati manosañcetanāhetu uppajjati ajjhattaɱ sukhadukkhaɱ avijjāpaccayā ca2.

Sāmaɱ vā taɱ ānanda kāyasaṅkhāraɱ abhisaṅkharoti yampaccayāssa3 taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, parevāssa4 taɱ ānanda kāyasaṅkhāraɱ abhisaṅkharonti.5 Yampaccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sampajāno vā taɱ ānanda kāyasaṅkhāraɱ abhisaṅkharoti.

Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sāmaɱ vā taɱ ānanda vacīsaṅkhāraɱ abhisaṅkharoti. Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ6, parevāssa taɱ ānanda vacīsaṅkhāraɱ abhisaṅkharonti. Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sampajāno vā taɱ ānanda kāyasaṅkhāraɱ abhisaṅkharoti. Yampaccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, asampajāno vā taɱ ānanda kāyasaṅkhāraɱ abhisaṅkharoti. Vacīsaṅkhāraɱ abhisaṅkharoti.

Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sāmaɱ vā taɱ ānanda manosaṅkhāraɱ abhisaṅkharoti, yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ. Parevāssa taɱ ānanda manosaṅkhāraɱ abhisaṅkharonti. Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, sampajāno vā taɱ ānanda manosaṅkhāraɱ abhisaṅkharoti. Yampaccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ, asampajāno vā taɱ ānanda manosaṅkhāraɱ abhisaṅkharoti, yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ. Imesu ānanda dhammesu avijjā anupatitā.

Avijjāyatveva ānanda asesavirāganirodhā so kāyo na hoti. Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ. Sā vācā na hoti. Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ. So mano na hoti. Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ. Khettaɱ taɱ7 na hoti. Yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ. Vatthu taɱ8 na hoti yaɱ paccayāssa taɱ [page 041] uppajjati ajjhattaɱ sukhadukkhaɱ. Āyatanaɱ taɱ9 na hoti yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhaɱ. Adhikaraṇaɱ taɱ10 na hoti yaɱ paccayāssa taɱ uppajjati ajjhattaɱ sukhadukkhanti.

-------------
1. Vācāyaɱ- syā 2. Avijjāpaccayā ca -sī.Mu. Syā, 3. Yampaccayāya- syā.
4. Parevāya taɱ-syā, parevātaɱ-machasaɱ, 5. Abhiɱsakaroti-syā.
6. Sukhadukkhaɱ-pe-sī. Mu. 7. Khettaɱ vā- syā 8. Vatthuɱ vā, -syā
9. Āyatanaɱ vā- syā. 10. Adhikaraṇaɱ vā -syā

[BJT Page 064]

1. 3. 6

Upavāṇasuttaɱ

26. Sāvatthiyaɱ-

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami. Usaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā upavāṇo bhagavantaɱ etadavoca:

Santi hi bhante,1 eke samaṇabrāhmaṇā sayaɱkataɱ dukkhaɱ paññāpenti. Santi hi pana bhante,2 eke samaṇabrāhmaṇā paraɱkataɱ dukkhaɱ paññāpenti. Santi hi bhante, eke samaṇabrāhmaṇā sayaɱkataɱñca paraɱkatañca dukkhaɱ paññāpenti. Santi hi pana bhante, eke samaṇabrāhmaṇā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti.

Idha no bhante bhagavā kiɱ vādī? Kimakkhāyī! Kathaɱ byākaramānā ca mayaɱ vuttavādino ceva bhagavato assāma? Na ca bhagavantaɱ abhūtena abbhācikkheyyāma? Dhammassa cānudhammaɱ byākareyyāma? Na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyyāti?

Paṭiccasamuppannaɱ kho upavāṇa dukkhaɱ vuttaɱ mayā. Kiɱ paṭicca? Phassaɱ paṭicca. Iti vadaɱ vuttavādī ceva me assa na ca maɱ abhūtena abbhācikkheyya dhammassa cānudhammaɱ byākareyya na ca koci sahadhammiko vādānupāto gārayhaɱ ṭhānaɱ āgaccheyya.
Tatra upavāṇa ye te samaṇabrāhmaṇā sayaɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā paraɱkataɱ dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, tadapi phassapaccayā. Yepi te samaṇabrāhmaṇā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti tadapi phassapaccayā.

[page 042] tatra upavāṇa3 ye te samaṇabrāhmaṇā sayaɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati yepi te samaṇabrāhmaṇā paraɱkataɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā sayaɱkatañca paraɱkatañca dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissantī'ti netaɱ ṭhānaɱ vijjati. Yepi te samaṇabrāhmaṇā asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ dukkhaɱ paññāpenti, te vata aññatra phassā paṭisaɱvedissannī'ti netaɱ ṭhānaɱ vijjatī'ti.

----------------
1. Santi pana bhante - machasaɱ -syā. 2. Santi pana bhante - machasaɱ - syā.
3. Tatrupavāṇa - syā.

[BJT Page 066]

1. 3. 7

Paccayasuttaɱ

27. Sāvatthiyaɱ-

Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Katamañca bhikkhave jarāmaraṇaɱ? Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhāni indriyānaɱ paripāko, ayaɱ vuccati jarā. Yā tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccumaraṇaɱ kālakiriyā khandhānaɱ bhedo kalebarassa1 nikkhepo jīvitindriyassa upacchedo, idaɱ vuccati maraṇaɱ. Iti ayañca jarā idaɱ ca maraṇaɱ idaɱ vuccati bhikkhave jarāmaraṇaɱ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave jāti? Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti, khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho, ayaɱ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaɱ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaɱ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaɱ diṭṭhūpadānaɱ sīlabbatūpadānaɱ attavādūpādānaɱ. Idaɱ vuccati bhikkhave upādānaɱ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

[page 043] katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaɱ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaɱ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaɱ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaɱ ca bhikkhave saḷāyatanaɱ? Cakkhāyatanaɱ sotāyatanaɱ ghāṇāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Idaɱ vuccati bhikkhave, saḷāyatanaɱ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaɱ ca bhikkhave nāmarūpaɱ? Vedanā saññā cetanā phasso manasikāro, idaɱ vuccati nāmaɱ. Cattāro ca mahābhūtā, catunnaɱ ca mahābhūtānaɱ upādāyarūpaɱ, idaɱ vuccati rūpaɱ. Iti idañca nāmaɱ, idañca rūpaɱ, idaɱ vuccati bhikkhave, nāmarūpaɱ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaɱ ca bhikkhave viññāṇaɱ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaɱ sotaviññāṇaɱ ghāṇaviññāṇaɱ jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇaɱ. Idaɱ vuccati bhikkhave, viññāṇaɱ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. *

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave, ariyasāvako evaɱ paccayaɱ pajānāti, evaɱ paccayasamudayaɱ pajānāti, evaɱ paccayanirodhaɱ pajānāti, evaɱ paccayanirodhagāminiɱ paṭipadaɱ pajānāti, ayaɱ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaɱ saddhammaɱ itipi, passati imaɱ saddhammaɱ itipi, sekhena4 ñāṇena samannāgato itipi, sekhayā5 vijjāya samannāgato itipi, dhammasotaɱ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraɱ āhacca tiṭṭhati itipīti.

----------------
1. Kalevarassa - machasaɱ, syā. 2. Katamā ca bhikkhave jāti -pe- machasaɱ - syā. 3. Paccayaɱ pana - sīmu. 4. Sekkhena - machasaɱ - syā. 5. Sekkhāya-machasaɱ-syā.
* ''Katamoca bhikkhave bhavo -pe-'' iccādīsu peyyālamukhena saṅkhitto paccayavibhāgo buddhavagge vibhaṅgasutte vuttanayānusārena veditabbo. (Pi. 4, 6. )

[BJT Page 068]

1. 3. 8

Bhikkhu suttaɱ

28. Sāvatthiyaɱ-

Tatra kho bhagavā bhikkhū āmantetasi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu jarāmaraṇaɱ pajānāti, jarāmaraṇasamudayaɱ pajānāti, jarāmaraṇanirodhaɱ pajānāti, jarāmaraṇa nirodhagāminiɱ paṭipadaɱ pajānāti. Jātiɱ pajānāti, jāti samudayaɱ pajānāti, jātinirodhaɱ pajānāti, jātinirodhagāminiɱ paṭipadaɱ pajānāti. Bhavaɱ pajānāti, bhavasamudayaɱ pajānāti, bhavanirodhaɱ pajānāti, bhavanirodhagāminiɱ paṭipadaɱ pajānāti. Upādānaɱ pajānāti, upādānasamudayaɱ pajānāti, upādānanirodhaɱ pajānāti, upādānanirodhagāminiɱ paṭipadaɱ pajānāti. [page 044] taṇhaɱ pajānāti, taṇhāsamudayaɱ pajānāti, taṇhānirodhaɱ pajānāti, taṇhānirodhagāminiɱ paṭipadaɱ pajānāti. Vedanaɱ pajānāti, vedanāsamudayaɱ pajānāti, vedanānirodhaɱ pajānāti, vedanānirodhagāminiɱ paṭipadaɱ pajānāti. Phassaɱ pajānāti, phassasamudayaɱ pajānāti, phassanirodhaɱ pajānāti, phassanirodhagāminiɱ paṭipadaɱ pajānāti. Saḷāyatanaɱ pajānāti, saḷāyatanasamudayaɱ pajānāti, saḷāyatananirodhaɱ pajānāti, saḷāyatananirodhagāminiɱ paṭipadaɱ pajānāti, nāmarūpaɱ pajānāti, nāmarūpasamudayaɱ pajānāti, nāmarūpanirodhaɱ pajānāti, nāmarūpanirodhagāminiɱ paṭipadaɱ pajānāti. Viññāṇaɱ pajānāti, viññāṇasamudayaɱ pajānāti, viññāṇanirodhaɱ pajānāti, viññāṇanirodhagāminiɱ paṭipadaɱ pajānāti. Saṅkhāre pajānāti, saṅkhārasamudayaɱ pajānāti, saṅkhāranirodhaɱ pajānāti, saṅkhāranirodhagāminiɱ paṭipadaɱ pajānāti.

Katamañca bhikkhave jarāmaraṇaɱ? Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhāni indriyānaɱ paripāko, ayaɱ vuccati jarā. Yā tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccumaraṇaɱ kālakiriyā khandhānaɱ bhedo kalebarassa nikkhepo idaɱ vuccati maraṇaɱ. Iti ayañca jarā idaɱ ca maraṇaɱ idaɱ vuccati bhikkhave jarāmaraṇaɱ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathidaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave jāti? Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho, ayaɱ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathidaɱ: sammā diṭiṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaɱ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaɱ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaɱ diṭṭhūpadānaɱ sīlabbatūpadānaɱ attavādūpādānaɱ. Idaɱ vuccati bhikkhave upādānaɱ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaɱ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaɱ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaɱ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaɱ ca bhikkhave saḷāyatanaɱ? Cakkhāyatanaɱ sotāyatanaɱ ghāṇāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Idaɱ vuccati bhikkhave, saḷāyatanaɱ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaɱ ca bhikkhave nāmarūpaɱ? Vedanā saññā cetanā phasso manasikāro, idaɱ vuccati nāmaɱ. Cattāro ca mahābhūtā, catunnaɱ ca mahābhūtānaɱ upādāyarūpaɱ, idaɱ vuccati rūpaɱ. Iti idañca nāmaɱ, idañca rūpaɱ, idaɱ vuccati bhikkhave, nāmarūpaɱ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaɱ ca bhikkhave viññāṇaɱ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaɱ sotaviññāṇaɱ ghāṇaviññāṇaɱ jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇaɱ. Idaɱ vuccati bhikkhave, viññāṇaɱ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

[BJT Page 070]

Yato kho bhikkhave, bhikkhu evaɱ jarāmaraṇaɱ pajānāti, evaɱ jarāmaraṇaɱ samudayaɱ pajānāti, evaɱ jarāmaraṇanirodhaɱ pajānāti, evaɱ jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ jātiɱ pajānāti, evaɱ jātisamudayaɱ pajānāti, evaɱ jātinirodhaɱ pajānāti, evaɱ jātinirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ bhavaɱ pajānāti. Evaɱ bhavasamudayaɱ pajānāti, evaɱ bhavanirodhaɱ pajānāti, evaɱ bhavanirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ upādanaɱ pajānāti, evaɱ upādānasamudayaɱ pajānāti, evaɱ upādānanirodhaɱ pajānāti, evaɱ upādānanirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ taṇhaɱ pajānāti, evaɱ taṇhāsamudayaɱ pajānāti, evaɱ taṇhānirodhaɱ pajānāti. Evaɱ taṇhānirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ vedanaɱ pajānāti, evaɱ vedanāsamudayaɱ pajānāti, evaɱ vedanānirodhaɱ pajānāti, evaɱ vedanānirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ phassaɱ pajānāti, evaɱ phassasamudayaɱ pajānāti, evaɱ phassanirodhaɱ pajānāti, evaɱ phassanirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ saḷāyatanaɱ pajānāti. Evaɱ saḷāyatanasamudayaɱ pajānāti, evaɱ saḷāyatananirodhaɱ pajānāti. Evaɱ saḷāyatananirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ nāmarūpaɱ pajānāti, evaɱ nāmarūpasamudayaɱ pajānāti, evaɱ nāmarūpanirodhaɱ pajānāti, evaɱ nāmarūpanirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ viññāṇaɱ pajānāti, evaɱ viññāṇasamuyaɱ pajānāti, evaɱ viññāṇanirodhaɱ pajānāti. Evaɱ viññāṇanirodhagāminiɱ paṭipadaɱ pajānāti. Evaɱ saṅkhāre pajānāti, evaɱ saṅkhārasamudayaɱ pajānāti, evaɱ saṅkhāranirodhaɱ pajānāti, evaɱ saṅkhāranirodhagāminiɱ paṭipadaɱ pajānāti, [page 045] ayaɱ vuccati bhikkhave, bhikkhū diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaɱ saddhammaɱ itipi, passati imaɱ saddhammaɱ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaɱ samāpanto itipi, ariyo nibbedhikapañño itipi, amatadvāraɱ āgacca tiṭṭhati itipīti.

1. 3. 9.

Samaṇabrāhmaṇasuttaɱ

29. Sāvatthiyaɱ-

Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaɱ na parijānanti, jarāmaraṇa samudayaɱ na parijānanti, jarāmaraṇanirodhaɱ na parijānanti, jarāmaraṇanirodhagāminiɱ paṭipadaɱ na parijānanti, jātiɱ na parijānanti, jātisamudayaɱ na parijānanti, jātinirodhaɱ na parijānanti, jātinirodhagāminiɱ paṭipadaɱ na parijānanti. Bhavaɱ na parijānanti, bhavasamudayaɱ na parijānanti, bhavanirodhaɱ na parijānanti, bhavanirodhagāminiɱ paṭipadaɱ na parijānanti. Upādānaɱ na parijānanti, upādāna samudayaɱ na parijānanti, upādānanirodhaɱ na parijānanti, upādānanirodhagāminiɱ paṭipadaɱ na parijānanti. Taṇhaɱ na parijānanti, taṇhāsamudayaɱ na parijānanti, taṇhānirodhaɱ na parijānanti, taṇhānirodhagāminiɱ paṭipadaɱ na parijānanti. Vedanaɱ na parijānanti, vedanāsamudayaɱ na parijānanti, vedanānirodhaɱ na parijānanti, vedanānirodhagāminiɱ paṭipadaɱ na parijānanti. Phassaɱ na parijānanti, phassasamudayaɱ na parijānanti, phassanirodhaɱ na parijānanti, phassanirodhagāminiɱ paṭipadaɱ na parijānanti. Saḷāyatanaɱ na parijānanti, saḷāyatanasamudayaɱ na parijānanti, saḷāyatananirodhaɱ na parijānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ na parijānanti. Nāmarūɱ na parijānanti, nāmarūpasamudayaɱ na parijānanti, nāmarūpanirodhaɱ na parijānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ na parijānanti. Viññāṇaɱ na parijānanti, viññāṇasamudayaɱ na parijānanti, viññāṇanirodhaɱ na parijānanti, viññāṇanirodhagāminiɱ paṭipadaɱ na parijānanti. Saṅkhāre na parijānanti, saṅkhārasamudayaɱ na parijānanti, saṅkhāranirodhaɱ na parijānanti, saṅkhāranirodhagāminiɱ paṭipadaɱ na parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmantā sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaɱ parijānanti, jarāmaraṇa samudayaɱ parijānanti, jarāmaraṇanirodhaɱ parijānanti, jarāmaraṇanirodhagāminiɱ paṭipadaɱ parijānanti, jātiɱ parijānanti, jātisamudayaɱ parijānanti, jātinirodhaɱ
Parijānanti, jātinirodhagāminiɱ paṭipadaɱ parijānanti. Bhavaɱ parijānanti, bhavasamudayaɱ parijānanti, bhavanirodhaɱ parijānanti, bhavanirodhagāminiɱ paṭipadaɱ parijānanti.
Upādānaɱ parijānanti, upādāna samudayaɱ parijānanti, upādānanirodhaɱ parijānanti, upādānanirodhagāminiɱ paṭipadaɱ parijānanti. Taṇhaɱ parijānanti, taṇhāsamudayaɱ parijānanti, taṇhānirodhaɱ parijānanti, taṇhānirodhagāminiɱ paṭipadaɱ parijānanti. Vedanaɱ parijānanti, vedanāsamudayaɱ parijānanti, vedanānirodhaɱ parijānanti, vedanānirodhagāminiɱ paṭipadaɱ parijānanti. Phassaɱ parijānanti, phassasamudayaɱ parijānanti, phassanirodhaɱ parijānanti, phassanirodhagāminiɱ paṭipadaɱ parijānanti. Saḷāyatanaɱ parijānanti, saḷāyatanasamudayaɱ parijānanti, saḷāyatananirodhaɱ parijānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ parijānanti. Nāmarūɱ parijānanti, nāmarūpasamudayaɱ parijānanti, nāmarūpanirodhaɱ parijānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ parijānanti. Viññāṇaɱ parijānanti, viññāṇasamudayaɱ parijānanti, viññāṇanirodhaɱ parijānanti, viññāṇanirodhagāminiɱ paṭipadaɱ parijānanti. Saṅkhāre parijānanti, [page 046] saṅkhārasamudayaɱ parijānanti, saṅkhāranirodhaɱ parijānanti, saṅkhāranirodhagāminiɱ paṭipadaɱ parijānanti, namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmantā sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

[BJT Page 072]

1. 3. 10

Dutiyasamaṇabrāhmaṇasuttaɱ

30. Sāvatthiyaɱ-

Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaɱ nappajānanti, jarāmaraṇasamudayaɱ nappajānanti, jarāmaraṇanirodhaɱ nappajānanti, jarāmaraṇanirodhagāminiɱ paṭipadaɱ nappajānanti, te vata jarāmaraṇaɱ samatikkamma ṭhassastī'ti netaɱ ṭhānaɱ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā jātiɱ nappajānanti, jāti samudayaɱ nappajānanti, jātinirodhaɱ nappajānanti, jātinirodhagāminiɱ paṭipadaɱ nappajānanti, te vata jātiɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaɱ nappajānanti, bhavasamudayaɱ nappajānanti, bhavanirodhaɱ nappajānanti, bhavanirodhagāminiɱ paṭipadaɱ nappajānanti, te vata bhavaɱ samatikkakamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaɱ nappajānanti, upādānasamudayaɱ nappajānanti, upādānanirodhaɱ nappajānanti, upādānanirodhagāminiɱ paṭipadaɱ nappajānanti, te vata upādānaɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaɱ nappajānanti, taṇhāsamudayaɱ nappajānanti, taṇhānirodhaɱ nappajānanti, taṇhānirodhagāminiɱ paṭipadaɱ nappajānanti, te vata taṇhaɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaɱ nappajānanti, vedanāsamudayaɱ nappajānanti, vedanānirodhaɱ nappajānanti, vedanānirodhagāminiɱ paṭipadaɱ nappajānanti, te vata vedanaɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā phassaɱ nappajānanti, phassasamudayaɱ nappajānanti, phassanirodhaɱ nappajānanti, phassanirodhagāminiɱ paṭipadaɱ nappajānanti, te vata phassaɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaɱ nappajānanti, saḷāyatanasamudayaɱ nappajānanti, saḷāyatananirodhaɱ nappajānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ nappajānanti. Te vata saḷāyatanaɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūɱ nappajānanti, nāmarūpasamudayaɱ nappajānanti, nāmarūpa nirodhaɱ nappajānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ nappajānanti. Te vata nāmarūpaɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaɱ nappajānanti, viññāṇasamudayaɱ nappajānanti, viññāṇa nirodhaɱ nappajānanti, viññāṇanirodhagāminiɱ paṭipadaɱ nappajānanti. Te vata viññāṇaɱ samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti, saṅkhārasamudayaɱ nappajānanti, saṅkhāranirodhaɱ nappajānanti, saṅkhāranirodhagāminiɱ paṭipadaɱ nappajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti netaɱ ṭhānaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaɱ pajānanti, jarāmaraṇasamudayaɱ pajānanti, jarāmaraṇanirodhaɱ pajānanti, jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānanti. Te vata jarāmaraṇaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiɱ pajānanti, jāti samudayaɱ pajānanti, jātinirodhaɱ pajānanti, jātinirodhagāminiɱ paṭipadaɱ pajānanti, te
Vata jātiɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaɱ pajānanti, bhavasamudayaɱ pajānanti, bhavanirodhaɱ pajānanti, bhavanirodhagāminiɱ paṭipadaɱ pajānanti, te
Vata bhavaɱ samatikkakamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaɱ pajānanti, upādānasamudayaɱ pajānanti, upādānanirodhaɱ pajānanti, upādānanirodhagāminiɱ paṭipadaɱ pajānanti, te vata upādānaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaɱ pajānanti, taṇhāsamudayaɱ pajānanti, taṇhānirodhaɱ pajānanti, taṇhānirodhagāminiɱ paṭipadaɱ pajānanti,
Te vata taṇhaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaɱ pajānanti, vedanāsamudayaɱ pajānanti, vedanānirodhaɱ pajānanti, vedanānirodhagāminiɱ paṭipadaɱ pajānanti, te vata vedanaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaɱ pajānanti, phassasamudayaɱ pajānanti, phassanirodhaɱ pajānanti, phassanirodhagāminiɱ paṭipadaɱ pajānanti,
Te vata phassaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaɱ pajānanti, saḷāyatanasamudayaɱ pajānanti, saḷāyatananirodhaɱ pajānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ pajānanti. Te vata saḷāyatanaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūɱ pajānanti, nāmarūpasamudayaɱ pajānanti, nāmarūpa nirodhaɱ pajānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ pajānanti. Te vata nāmarūpaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaɱ pajānanti, viññāṇasamudayaɱ pajānanti, viññāṇa nirodhaɱ pajānanti, viññāṇanirodhagāminiɱ paṭipadaɱ pajānanti. Te vata viññāṇaɱ samatikkamma ṭhassantī'ti ṭhānametaɱ vijjati.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saṅkhāre pajānanti, saṅkhārasamudayaɱ pajānanti, saṅkhāranirodhaɱ ppajānanti, saṅkhāranirodhagāminiɱ paṭipadaɱ pajānanti. Te vata saṅkhāre samatikkamma ṭhassantī'ti ṭhānametaɱ vijjatīti.

[page 047] dasabalavaggo tatiyo.

Tassuddānaɱ:

Dve dasabalā upanisā ca aññatitthiya bhūmijo,
Upavāṇo paccayo bhikkhu dve ca samaṇabrāhmaṇāti.

[BJT Page 074]

4. Kaḷārakhattiyavaggo

1. 4. 1

Bhūtasuttaɱ

31. Sāvatthiyaɱ-

Tatra kho bhagavā āyasmantaɱ sāriputtaɱ āmantetasi. Vuttamidaɱ sāriputta, pārāyaṇe1 ajitapañhe:

''Ye ca saṅkhāta2 dhammāse ye ca sekhā3 puthū idha,
Tesaɱ me nipako iriyaɱ puṭṭho4 pabrūhi mārisā''ti.

Imassa nu kho sāriputta, saṅkhittena bhāsitassa kathaɱ vitthārena attho daṭṭhabboti. Evaɱ vutte āyasmā sāriputto tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaɱ sāriputtaɱ āmantesi. Vuttamidaɱ sāriputta pārāyaṇe ajitapañhe:

''Ye ca saṅkhāta2dhammāse ye ca sekhā3 puthū idha,
Tesaɱ me nipako iriyaɱ puṭṭho4 pabrūhi mārisā''ti.

Tatiyampi kho bhagavā āyasmantaɱ sāriputtaɱ āmantesi: vuttamidaɱ sāriputta pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaɱ me nipako iriyaɱ puṭṭho pabrūhi mārisā''ti.

[page 048] imassa nu kho sāriputta saṅkhittena bhāsitassa kathaɱ vitthārena attho daṭṭhabbo?Ti. Evaɱ vutte tatiyampi kho āyasmā sāraputto tuṇhī ahosi.

Bhūtamidanti sāriputta passasīti. Bhūtamidanti bhante yathābhūtaɱ sammappaññāya passati. * Bhūtamidanti yathābhūtaɱ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaɱ bhūtaɱ taɱ nirodhadhammanti yathābhūtaɱ sammappaññāya passati. Tadāhāranirodhā - yaɱ bhūtaɱ taɱ nirodhadhammanti yathābhūtaɱ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaɱ kho bhante, sekho hoti.

----------------
1. Pārāyane - machasaɱ, syā, [p. T. S 2.] Saṅkhata - sīmu.
3. Sekkhā -machasaɱ, syā. 4. Puṭṭho ca - syā, puṭṭho me - [p. T. S]
* ''Sammāpaññāya passatoti - sahavipassanāya maggapaññāya sammā passantassa'' iti aṭṭhakathāgatapāṭho vimaɱsitabbo.

[BJT Page 076]

Katañca bhante, saṅkhātadhammo hoti? Bhūtamidanti bhante yathābhūtaɱ sammappaññāya passati. Bhūtamidanti yathābhūtaɱ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaɱ bhūtaɱ taɱ nirodhadhammanti yathābhūtaɱ sammappaññāya passati. Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti yathābhūtaɱ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evaɱ kho bhante saṅkhātadhammo hoti.

Iti kho bhante yaɱ taɱ vuttaɱ pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaɱ me nipako irayaɱ puṭṭho pabrūhi mārisā''ti.

Imassa khvāhaɱ bhante saṅkhittena bhāsitassa evaɱ vitthārena atthaɱ ājānāmī'ti.

Sādhu sādhu, sāriputta bhūtamidanti sāriputta, yathābhūtaɱ sammappaññāya passati. Bhūtamidanti yathābhūtaɱ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā - yaɱ bhūtaɱ taɱ nirodhammanti yathābhūtaɱ sammappaññāya passati. Tadāhāranirodhā - yaɱ bhūtaɱ taɱ nirodhadhammanti yathābhūtaɱ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaɱ kho sāriputta sekho hoti.

Katañca sāriputta, saṅkhātadhammo hoti? Bhūtamidanti sāriputta, yathābhūtaɱ sammappaññāya passati. Bhūtamidanti yathābhūtaɱ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya passati. Tadāhārasambhavanti yathābhūtaɱ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā - yaɱ bhūtaɱ taɱ nirodhadhammanti yathābhūtaɱ sammappaññāya passati. Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti yathābhūtaɱ sammappaññāya disvā nirodhadhammassa nibbidā virāgā [page 049] nirodhā anupādā vimutto hoti. Evaɱ kho sāriputta, saṅkhātadhammo hoti.

[BJT Page 078]

Iti kho sāriputta, yaɱ taɱ vuttaɱ pārāyaṇe ajitapañhe:

''Ye ca saṅkhātadhammāse ye ca sekhā puthū idha,
Tesaɱ me nipako irayaɱ puṭṭho pabrūhi mārisā''ti.

Imassa kho sāriputta, saṅkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabboti.

1. 4. 2.

Kaḷārasuttaɱ

32. Sāvatthiyaɱ-

Atha kho kaḷārakhattiyo bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho kaḷārakhattiyo bhikkhu āyasmantaɱ sāriputtaɱ etadavoca:

Moliyaphagguṇo āvuso sāriputta, bhikkhu sikkhaɱ paccakkhāya hīnāyāvattoti. Naha nūna so āyasmā imasmiɱ dhammavinaye assāsamalatthāti. Tena hāyasmā sāriputto imasmiɱ dhammavinaye assāsaɱ pattoti. ''Na khvāhaɱ āvuso kaṅkhāmī''ti. Āyatimpanāvusoti? ''Na khvāhaɱ āvuso, vicikicchāmī''ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā ye na bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho kaḷārakhattiyo bhikkhu [page 051] bhagavantaɱ etadavoca: āyasmatā bhante, sāriputtena aññā byākatā ''khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmī''ti.

Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: ehi tvaɱ bhikkhu mama vacanena sāriputtaɱ āmantenahi ''satthā taɱ āvuso sāriputta āmantetī''ti. Evaɱ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ etadavoca: ''satthā taɱ āvuso sāriputta āmantetī''ti. Evamāvusoti kho āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ sāriputtaɱ bhagavā etadavoca:

[BJT Page 080] saccaɱ kira tayā sāriputta, aññā byākatā ''khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyāti pajānāmī''ti? Na kho bhante, etehi padehi etehi byañjanehi. Attho1 ca vuttoti. Yena kenacipi sāriputta, pariyāyena kulaputto aññaɱ byākaroti, atha kho byākataɱ byākato daṭṭhabbanti. Nanu ahampi bhante, evaɱ vadāmi: ''na kho bhante, etehi padehi etehi byañjanehi attho ca vutto''ti.

Sace taɱ sāriputta, evaɱ puccheyyuɱ: kathaɱ jānatā pana tayā āvuso sāriputta, kathaɱ passatā aññā byākatā ''khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyāti pajānāmī''ti evaɱ puṭṭho tvaɱ sāriputta, kinti byākareyyāsīti?

Sace maɱ bhante, evaɱ puccheyyuɱ: kataɱ jānatā pana tayā āvuso sāriputta, kathaɱ passatā aññā byākatā, [PTS Page 052 '']khīṇā jāti. Vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ. Nāparaɱ itthattāyāti pajānāmī''ti. Evaɱ puṭṭhohambhante. Evaɱ byākareyyaɱ:

''Yannidānāvuso jāti, tassa nidānassa khayā khīṇasmiɱ khīṇamiti2 viditaɱ. Khīṇasmiɱ khīṇamiti viditvā, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmī''ti. Evaɱ puṭṭhohambhante, evaɱ byākareyyanti.

Sace pana taɱ sāriputta, evaɱ puccheyyuɱ: jāti panāvuso sāriputta, kinnidānā? Kiɱ samudayā? Kiñjātikā? Kimpabhavāti? Evaɱ puṭṭho tvaɱ sāriputta, kinti byākareyyāsī'ti?

Sace maɱ bhante, evaɱ puccheyyuɱ: jāti panāvuso sāriputta, kinnidānā? Kiɱsamudayā? Kiñjātikā? Kimpabhavāti? Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyaɱ: ''jāti kho āvuso, bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti. Evaɱ puṭṭhohaɱ bhante evaɱ byākareyyanti.

Sace pana taɱ sāriputta, evaɱ puccheyyuɱ: bhavo panāvuso sāriputta, kinnidāno? Kiɱ samudayo? Kiñjātiko? Kimpabhavoti? Evaɱ puṭṭho tvaɱ sāriputta, kinti byākareyyāsī'ti?

Sace maɱ bhante, evaɱ puccheyuɱ: bhavo panāvuso sāriputta, kinnidāno? Kiɱ samudayo? Kiñjātiko? Kimpabhavo? Ti evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyaɱ: bhavo kho āvuso upādānanidāno, upādānasamudayo, upādānajātiko, upādānappabhavoti. Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyanti.

--------------

1. Attho - machasaɱ 2. Khīṇāmbhīti - machasaɱ

[BJT Page 82]

Sace pana taɱ sāriputta, evaɱ puccheyyuɱ: upādāna panāvuso sāriputta, kinnidānaɱ? Kiɱ samudayaɱ? Kiñjātikaɱ? Kimpabhavanti? Evaɱ puṭṭho tvaɱ sāriputta, kinti byākareyyāsī'ti.

Sace maɱ bhante, evaɱ puccheyyuɱ: ''upādānaɱ panāvuso sāriputta, kinnidānaɱ? Kiɱ samudayaɱ? Kiñjātikaɱ? Kimpabhavanti?'' Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyaɱ: upādānaɱ kho āvuso taṇhā nidānaɱ, taṇhā samudayaɱ, taṇhā jātikaɱ, taṇhā sambhavanti. Evaɱ puṭṭhohaɱ bhante evaɱ byākareyyanti.

Sace pana taɱ sāriputta, evaɱ puccheyyuɱ: [peyyala missing ! PTS Page 053] taṇhā panāvuso sāriputta, kinnidānā kiɱ samudayā, kiñjātikā kimpabhavoti? Evaɱ puṭṭho tvaɱ sāriputta, kinti byākareyyāsī'ti? Sace maɱ bhante, evaɱ puccheyyuɱ: taṇhā panāvuso sāriputta, kinnidānā? Kiɱ samudayā? Kiñjātikā? Kimpabhavāti? Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyaɱ: taṇhā kho āvuso vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavāti. Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyanti.

Sace pana taɱ sāriputta, evaɱ puccheyyuɱ: vedanā panāvuso sāriputta, kinnidānā? Kiɱsamudayā? Kiñjātikā? Kimpabhavāti? Evaɱ puṭṭho tvaɱ sāriputta, kinti byākareyyāsī'ti?

Sace maɱ bhante, evaɱ puccheyyuɱ: vedanā panāvuso sāriputta, kinnidānā, kiɱ samudayā, kiñjātikā kimpabhavāti? Evaɱ puṭṭhohaɱ bhante evaɱ byākareyyaɱ: vedanā kho āvuso phassanidānā phassasamudayā phassajātikā phassappabhavāti. Evaɱ puṭṭhohaɱ bhante evaɱ byākareyyanti.

Sace pana taɱ sāriputta, evaɱ puccheyyuɱ: kathaɱ jānato pana te āvuso sāriputta, kathaɱ passato yā vedanāsu nandī sā na upaṭṭhāsī'ti? Evaɱ puṭṭho tvaɱ sāriputta, kinti vyākareyyāsī'ti?

Sace me bhante evaɱ puccheyyuɱ: kathaɱ jānato pana te āvuso sāriputta, kathaɱ passato yā vedanāsu nandī sā na upaṭṭhāsī'ti, evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyaɱ: tisso kho imā āvuso vedanā, katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā kho āvuso, tisso vedanā aniccā. Yadaniccaɱ taɱ dukkhanti viditaɱ. Yā vedanāsu nandī sā na upaṭṭhāsī'ti.1 Evaɱ puṭṭhohaɱ bhante evaɱ byākareyyanti.

-------------
1. Yā vedanāsu na sā nandi upaṭṭhāsīti - sīmu.

[BJT Page 084]

Sādhu, sādhu sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya:1 yaɱ kiñci vedayitaɱ taɱ dukkhasminti.

Sace pana taɱ sāriputta, evaɱ puccheyyuɱ: kathaɱ vimokkhā pana tayā āvuso sāriputta, aññā byākatā ''khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmi''ti. Evaɱ puṭṭho tvaɱ sāriputta, kinti byākareyyāsī'ti?

Sace maɱ bhante, evaɱ puccheyyuɱ: kathaɱ vimokkhā pana tayā āvuso sāriputta, aññā byākatā ''khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmi''ti. Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyaɱ: [page 054] ajjhattavimokkhā2 khvāhaɱ āvuso sabbūpādānakkhayā3 tathā sato viharāmi, yathā sataɱ viharantaɱ āsavā nānussavanti, attānañca nāvajānāmī'ti. Evaɱ puṭṭhohaɱ bhante, evaɱ byākareyyanti.

Sādhu sādhu, sāriputta, ayampi kho sāriputta, pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya: 'ye āsavā samaṇena vuttā, tesvāhaɱ na kaṅkhāmi. Te me pahīṇāti na vicikicchāmī''ti. Idamavoca bhagavā, idaɱ vatvāna4 sugato uṭṭhāyāsanā vihāraɱ pāvisi.

Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: pubbe appaṭisaɱviditaɱ maɱ āvuso bhagavā paṭhamaɱ pañhaɱ apucchi. Tassame ahosi dandhāyitattaɱ. Yato ca kho me āvuso bhagavā paṭhamaɱ pañhaɱ anumodi, tassa mayhaɱ āvuso etadahosi:

''Divasañcepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampahaɱ5 bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattiñcepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattimpahaɱ6 bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattindivaɱ cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampahaɱ bhagavato etamatthaɱ vyākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

---------------
1. Byākaraṇāya -sīmu.
2. Ajjhattaɱ vimokkhā - machasaɱ, sīmu, [p. T. S.] Sī 1, 2. 3. Kkhayāya - sīmu.
4. Vatvā - sī 1, 2. 5. Divasampāhaɱ - machasaɱ. 6. Rattimpāhaɱ - machasaɱ.

[BJT Page 086]

[page 055] dve rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Tīni rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, tīni rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cattāri rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, pañca rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cha rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehī'ti.

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaɱ etadavoca:

Āyasmatā bhante, sāriputtena sīhanādo nadito: ''pubbe appaṭisaɱviditaɱ maɱ āvuso, bhagavā paṭhamaɱ pañhaɱ āpucchi.1 Tassa me ahosi dandhāyitattaɱ. Yato ca kho me āvuso bhagavā paṭhamaɱ pañhaɱ anumodi, tassa mayhaɱ āvuso etadahosi:
''Divasañcepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, divasampahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattiñcepi2 maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattimpahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Rattindivaɱ cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampahaɱ bhagavato etamatthaɱ vyākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.
Dve rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Tīni rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, tīni rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cattāri rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepi maɱ bhagavā etamatthaɱ [page 056] puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, pañca rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, cha rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepi maɱ bhagavā etamatthaɱ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi, satta rattindivānipahaɱ bhagavato etamatthaɱ byākareyyaɱ aññamaññehi padehi aññamaññehi pariyāyehī''ti.

Sā hi bhikkhu sāriputtassa dhammadhātu suppaṭividdhā.3 Yassa dhammadhātuyā suppaṭividdhattā divasañcepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi, divasampi4 me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

-----------------
1. Apucchi machasaɱ, syā. 2. Rattiñcāpi - sī 1, 2. 3. Suppaṭividitā - sīmu. 4. Divasaɱ ce pi *ca - sīmu 5. Rattindivāni cepahaɱ sīmu, [pts]

[BJT Page 088]

Rattiɱ cepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi, rattimpi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Rattindivaɱ cepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi, rattindivampi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Dve rattindivāni cepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi, dve rattindivānipi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Tīṇi rattindivāni cepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi, tīṇi rattindivānipi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Cattāri rattindivāni cepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi. Cattāri rattindivānipi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Pañca rattindivāni cepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi. Pañca rattindivānipi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Cha rattindivāni cepahaɱ sāriputtaɱ etamatthaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi. Cha rattindivānipi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi.

Satta rattindivāni cepahaɱ sāriputtaɱ etamattaɱ puccheyyaɱ aññamaññehi padehi aññamaññehi pariyāyehi. Satta rattindivānipi me sāriputto etamatthaɱ byākareyya aññamaññehi padehi aññamaññehi pariyāyehī'ti.

1. 4. 3.

Ñāṇavatthusuttaɱ

33. Sāvatthiyaɱ-

Catucattāḷīsaɱ vo bhikkhave, ñāṇavatthūni desissāmi. Taɱ suṇātha. Sādhukaɱ manasikarotha. Bhāsissāmī'ti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: katamāni bhikkhave, catucattāḷīsaɱ ñāṇavatthūni?

[page 057] jarāmaraṇe ñāṇaɱ, jarāmaraṇasamudaye ñāṇaɱ, jarāmaraṇanirodhe ñāṇaɱ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaɱ.

Jātiyā ñāṇaɱ, jāti samudaye ñāṇaɱ, jātinirodhe ñāṇaɱ, jātinirodhagāminiyā paṭipadāya ñāṇaɱ.

Bhave ñāṇaɱ, bhavasamudaye ñāṇaɱ, bhavanirodhe ñāṇaɱ, bhavanirodhagāminiyā paṭipadāya ñāṇaɱ.

Upādāne ñāṇaɱ, upādānasamudaye ñāṇaɱ, upādānanirodhe ñāṇaɱ, upādānanirodhagāminiyā paṭipadāya ñāṇaɱ.

Taṇhāya ñāṇaɱ, taṇhāsamudaye ñāṇaɱ, taṇhānirodhe ñāṇaɱ, taṇhānirodhagāminiyā paṭipadāya ñāṇaɱ.

Vedanāya ñāṇaɱ, vedanāsamudaye ñāṇaɱ, vedanānirodhe ñāṇaɱ, vedanānirodhagāminiyā paṭipadāya ñāṇaɱ.

Phasse ñāṇaɱ, phassasamudaye ñāṇaɱ, phassanirodhe ñāṇaɱ, phassanirodhagāminiyā paṭipadāya ñāṇaɱ.

Saḷāyatane ñāṇaɱ, saḷāyatanasamudaye ñāṇaɱ, saḷāyatananirodhe ñāṇaɱ, saḷāyatananirodhagāminiyā paṭipadāya ñāṇaɱ.

Nāmarūpe ñāṇaɱ, nāmarūpasamudaye ñāṇaɱ, nāmarūpanirodhe ñāṇaɱ, nāmarūpanirodhagāminiyā paṭipadāya ñāṇaɱ.

Viññāṇe ñāṇaɱ, viññāṇasamudaye ñāṇaɱ, viññāṇanirodhe ñāṇaɱ, viññāṇanirodhagāminiyā paṭipadāya ñāṇaɱ.

Saṅkhāresu ñāṇaɱ, saṅkhārasamudaye ñāṇaɱ, saṅkhāranirodhe ñāṇaɱ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaɱ. Imāni vuccanti bhikkhave catucattāḷīsaɱ ñāṇavatthūni. *

Katamañca bhikkhave, jarāmaraṇaɱ? Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhāni indriyānaɱ paripāko, ayaɱ vuccati jarā. Yā tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccumaraṇaɱ kālakiriyā khandhānaɱ bhedo kaḷebarassa nikkhepo idaɱ vuccati maraṇaɱ. Iti ayañca jarā, idañca maraṇaɱ, idaɱ vuccati bhikkhave jarāmaraṇaɱ.

---------------

* Jarāmaraṇadīnaɱ ekādasannaɱ paccayānaɱ ekekasmiɱ cattāri cattāri katvā catucattāḷīsa ñāṇavatthūni daṭṭhabbāti.

[BJT Page 090]

Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Yato kho bhikkhave, ariyasāvako evaɱ jarāmaraṇaɱ pajānāti, evaɱ jarāmaraṇasamudayaɱ pajānāti, evaɱ [page 058] jarāmaraṇanirodhaɱ pajānāti, evaɱ jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānāti, idamassa dhamme ñāṇaɱ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaɱ neti1.

Ye kho keci atītamaddhānaɱ samaṇā vā brāhmaṇā vā jarāmaraṇaɱ abbhaññaɱsu, jarāmaraṇasamudayaɱ abbhaññaɱsu, jarāmaraṇanirodhaɱ abbhaññaɱsu, jarāmaraṇanirodhagāminiɱ paṭipadaɱ abbhaññaɱsu, sabbe te evameva abbhaññaɱsu, seyyathāpahaɱ2 etarahi. Yepi hi keci anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā jarāmaraṇaɱ abhijānissanti, jarāmaraṇasamudayaɱ abhijānissanti, jarāmaraṇanirodhaɱ abhijānissanti, jarāmaraṇanirodhagāminiɱ paṭipadaɱ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpahaɱ etarahi. Idamassa anvaye ñāṇaɱ.

Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañca anvaye ñāṇañca, ayaɱ vuccati bhikkhave ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaɱ saddhammaɱ itipi, passati imaɱ saddhammaɱ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaɱ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraɱ āhacca tiṭṭhati itipī'ti.

Katamā ca bhikkhave jāti? Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho, ayaɱ vuccati bhikkhave jāti. Bhavasamudayā jātisamudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave, bhavo? Tayome bhikkhave, bhavā: kāmabhavo rūpabhavo arūpabhavo. Ayaɱ vuccati bhikkhave, bhavo. Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamañca bhikkhave upādānaɱ? Cattārimāni bhikkhave, upādānāni: kāmūpadānaɱ diṭṭhūpadānaɱ sīlabbatūpadānaɱ attavādūpādānaɱ. Idaɱ vuccati bhikkhave upādānaɱ. Taṇhāsamudayā upādānasamudayo. Taṇhānirodhā upādānanirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave taṇhā? Chayime bhikkhave, taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Ayaɱ vuccati bhikkhave taṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā ca bhikkhave vedanā? Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghāṇasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaɱ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamo ca bhikkhave phasso? Chayime bhikkhave, phassakāyā: cakkhusamphasso, sotasamphasso, ghāṇasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaɱ vuccati bhikkhave, phasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvavācā sammākakammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaɱ ca bhikkhave saḷāyatanaɱ? Cakkhāyatanaɱ sotāyatanaɱ ghāṇāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Idaɱ vuccati bhikkhave, saḷāyatanaɱ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatanananirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Katamaɱ ca bhikkhave nāmarūpaɱ? Vedanā saññā cetanā phasso manasikāro, idaɱ vuccati nāmaɱ. Cattāro ca mahābhūtā, catunnaɱ ca mahābhūtānaɱ upādāyarūpaɱ, idaɱ vuccati rūpaɱ. Iti idañca nāmaɱ, idañca rūpaɱ, idaɱ vuccati bhikkhave, nāmarūpaɱ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamaɱ ca bhikkhave viññāṇaɱ? Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaɱ sotaviññāṇaɱ ghāṇaviññāṇaɱ jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇaɱ. Idaɱ vuccati bhikkhave, viññāṇaɱ. Saṅkhārasamudayā viññāṇasamudayo. Saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katame ca bhikkhave saṅkhārā? Tayo me bhikkhave, [page 059] saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro, ime vuccanti bhikkhave, saṅkhārā.

Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Yato kho bhikkhave ariyasāvako evaɱ saṅkhāre pajānāti, evaɱ saṅkhārasamudayaɱ pajānāti, evaɱ saṅkhāranirodhaɱ pajānāti, evaɱ saṅkhāranirodhagāminiɱ paṭipadaɱ pajānāti, idamassa dhamme ñāṇaɱ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaɱ neti.1

1. Atītānāgatena yaɱ neti - machasaɱ. 2. Seyyathāpāhaɱ - machasaɱ.

[BJT Page 092]

Ye kho keci atītamaddhānaɱ samaṇaɱ vā brāhmaṇaɱ vā saṅkhāre abbhaññaɱsu, saṅkhārasamudayaɱ abhaññaɱsu, saṅkhāranirodhaɱ abbhaññaɱsu, saṅkhāranirodhagāminiɱ paṭipadaɱ abhaññaɱsu, sabbe te evameva abbhaññaɱsu, seyyathāpahaɱ etarahi. Yepi hi keci anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaɱ abhijānissanti, saṅkhāranirodhaɱ abhijānissanti, saṅkhāranirodhagāminiɱ paṭipadaɱ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpahaɱ etarahi. Idamassa anvaye ñāṇaɱ.

Yato kho bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇaɱ ca anvaye ñāṇaɱ ca. Ayaɱ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaɱ saddhammaɱ itipi, passati imaɱ saddhammaɱ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaɱ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraɱ āhacca tiṭṭhati itipī'ti.

1. 4. 4.

Dutiyañāṇavatthu suttaɱ

34. Sāvatthiyaɱ-

Sattasattari vo bhikkhave ñāṇavatthūni desissāmi. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca: [page 060] katamāni bhikkhave satta sattari ñāṇavatthūni?

Jātipaccayā jarāmaraṇanti ñāṇaɱ, asati jātiyā natthi jarāmaraṇanti ñāṇaɱ, atītampi addhānaɱ jātipaccayā jarāmaraṇanti ñaṇaɱ, asati jātiyā natthi jarāmaraṇanti ñāṇaɱ, anāgatampi addhānaɱ jātipaccayā jarāmaraṇanti ñāṇaɱ, asati jātiyā natthi jarāmaraṇanti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Bhavapaccayā jātī'ti ñāṇaɱ, asati bhavā natthi jātī'ti ñāṇaɱ, atītampi addhānaɱ bhavapaccayā jātī'ti ñāṇaɱ, asati bhavā natthi jātī'ti ñāṇaɱ, anāgatampi addhānaɱ bhavapaccayā jātī'ti ñāṇaɱ, asati bhavā natthi jātī'ti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Upādānapaccayā bhavo'ti ñāṇaɱ, asati upādānā natthi bhavo'ti ñāṇaɱ, atītampi addhānaɱ upādānapaccayā bhavo'ti ñāṇaɱ, asati upādānā natthi bhavo'ti ñāṇaɱ, anāgatampi addhānaɱ upādānapaccayā bhavo'ti ñāṇaɱ, asati upādānā natthi bhavo'ti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Taṇhāpaccayā upādānanti ñāṇaɱ, asati taṇhā natthi upādānanti ñāṇaɱ, atītampi addhānaɱ taṇhāpaccayā upādānanti ñāṇaɱ, asati taṇhā natthi upādānanti ñāṇaɱ, anāgatampi addhānaɱ taṇhāpaccayā upādānanti ñāṇaɱ, asati taṇhā natthi upādānanti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Vedanāpaccayā taṇhā'ti ñāṇaɱ, asati vedanā natthi taṇhā'ti ñāṇaɱ, atītampi addhānaɱ vedanāpaccayā taṇhā'ti ñāṇaɱ, asati vedanā natthi taṇhā'ti ñāṇaɱ, anāgatampi addhānaɱ vedanāpaccayā taṇhā'ti ñāṇaɱ, asati vedanā natthi taṇhā'ti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ, tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Phassapaccayā vedanā'ti ñāṇaɱ, asati phassā natthi vedanā'ti ñāṇaɱ. Atītampi addhānaɱ phassapaccayā vedanā'ti ñāṇaɱ, asati phassā natthi vedanā'ti ñāṇaɱ, anāgatampi addhānaɱ phassapaccayā vedanā'ti ñāṇaɱ, asati phassā natthi vedanā'ti ñāṇaɱ, anāgatampi addhānaɱ phassapaccayā vedanā'ti ñāṇaɱ, asati phassā natthi vedanā'ti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ, tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Saḷāyatanapapaccayā phasso'ti ñāṇaɱ, asati saḷāyatanatā natthi phasso'ti ñāṇaɱ, atītampi addhānaɱ saḷāyatanapaccayā phasso'ti ñāṇaɱ, asati saḷāyatano natthi phasso'ti ñāṇaɱ, anāgatampi addhānaɱ saḷāyatanapaccayā phasso'ti ñāṇaɱ, asati saḷāyatanā natthi phasso'ti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ, tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Nāmarūpapaccayā saḷāyatananti ñāṇaɱ, asati nāmarūpā natthi saḷāyatananti ñāṇaɱ, atītampi addhānaɱ nāmarūpapaccayā saḷāyatananti ñāṇaɱ, asati nāmarūpā natthi saḷāyatananti ñāṇaɱ, anāgatampi addhānaɱ nāmarūpapaccayā saḷāyatananti ñāṇaɱ, asati nāmarūpā natthi saḷāyatananti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ, tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Viññāṇapaccayā nāmarūpanti ñāṇaɱ, asati viññāṇā natthi nāmarūpanti ñāṇaɱ, atītampi addhānaɱ viññāṇapaccayā nāmarūnti ñāṇaɱ, asati viññāṇā natthi nāmarūpanti ñāṇaɱ, anāgatampi addhānaɱ viññāṇapaccayā nāmarūpanti ñāṇaɱ, asati viññāṇā natthi nāmarūpanti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ, tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

Saṅkhārapaccayā viññāṇanti ñāṇaɱ, asati saṅkhārā natthi viññāṇanti ñāṇaɱ, atītampi addhānaɱ saṅkhārapaccayā viññāṇanti ñāṇaɱ, asati saṅkhārā natthi viññāṇanti ñāṇaɱ, anāgatampi addhānaɱ saṅkhārapaccayā viññāṇanti ñāṇaɱ, asati saṅkhārā natthi viññāṇanti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ, tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ.

[BJT Page 094]

Avijjāpaccayā saṅkhārā'ti ñāṇaɱ, asati avijjāya natthi saṅkhārā'ti ñāṇaɱ, atītampi addhānaɱ avijjāpaccayā saṅkhārā'ti ñāṇaɱ, asati avijjāya natthi saṅkhārā'ti ñāṇaɱ, anāgatampi addhānaɱ avijjāpaccayā saṅkhārā'ti ñāṇaɱ, asati avijjāya natthi saṅkhārā'ti ñāṇaɱ, yampissa taɱ dhammaṭṭhiti ñāṇaɱ tampi khayadhammaɱ vayadhammaɱ virāgadhammaɱ nirodhadhammanti ñāṇaɱ. Imāni vuccanti bhikkhave sattasattari ñāṇavatthūnī'ti. *

1. 4. 5.

Avijjādipaccaya desanā suttaɱ

35. Sāvatthiyaɱ-

Avijjāpaccayā bhikkhave, saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī'ti.

Evaɱ vutte aññataro bhikkhu, bhagavantaɱ etadavoca. Katamaɱ nu kho bhante, jarāmaraṇaɱ? Kassa ca panidaɱ jarāmaraṇanti? No kallo pañhoti bhagavā avoca. ''Katamaɱ jarāmaraṇaɱ? [page 061] kassa ca panidaɱ jarāmaraṇanti?'' Iti vā bhikkhu yo vadeyya, ''aññaɱ jarāmaraṇaɱ aññassa ca panidaɱ jarāmaraṇanti'' iti vā bhikkhu yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti jātipaccayā jarāmaraṇanti.

Katamā nu kho bhante, jāti? Kassa ca panāyaɱ jātī'ti? No kallo pañho'ti bhagavā avoca ''katamā jāti? Kassa ca panāyaɱ jātī'ti?'' Iti vā bhikkhu yo vadeyya, ''aññā jāti, aññassa ca panāyaɱ jātī'ti'' iti vā bhikkhu yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti bhavapaccayā jātī'ti.

----------------
* Jātipaccayādīnaɱ ekādasannaɱ paccayānaɱ ekekasmiɱ satta satta katvā sattasattari ñāṇavatthūni daṭṭhabbāni.

[BJT Page 096]

Katamo nu kho bhante, bhavo? Kassa ca panāyaɱ bhavo'ti? No kallo pañho'ti bhagavā avoca. Ḥkatamo bhavo, kassa ca panāyaɱ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa bhavo'' añño panāyaɱ bhavo'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekattaɱ, byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Upādānapaccayā bhavo'ti.

Katamaɱ nu kho bhante upādānaɱ? Kassa ca panidaɱ upādānanti? No kallo pañho'ti bhagavā avoca. ''Katamaɱ upādānaɱ, kassa ca panidaɱ upādānanti. '' Iti vā bhikkhu, yo vadeyya, ''aññassa upādānaɱ'' aññaɱ panidaɱ upādānanti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Taṇhāpaccayā upādānanti.

Katame nu kho bhante, taṇhā? Kassa ca panime taṇhā'ti? No kallo pañho'ti bhagavā avoca. ''Katame taṇhā, kassa ca panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, aññassa taṇhā'' aññe panime taṇhā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Vedanāpaccayā taṇhā'ti.

Katame nu kho bhante, vedanā? Kassa ca panime vedanā'ti? No kallo pañho'ti bhagavā avoca. ''Katame vedanā, kassa ca panime vedanā'ti'' iti vā bhikkhu, so vadeyya, ''aññassa vedanā'' aññe panime vedanā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anugamma majjhena tathāgato dhammaɱ deseti. Phassapaccayā vedanā'ti.

Katamo nu kho bhante, phasso? Kassa ca panāyaɱ phasso'ti? No kallo pañho'ti bhagavā avoca. ''Katamo phasso, kassa ca panāyaɱ phasso'ti'' iti vā bhikkhu, yo vadeyya, ''aññassa phasso'' añño panāyaɱ phasso'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti''vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Saḷāyatanapaccayā phasso'ti.

Katamaɱ nu kho bhante, saḷāyatanaɱ? Kassa ca panidaɱ saḷāyatananti? No kallo pañho'ti bhagavā avoca. ''Katamaɱ saḷāyatanaɱ, kassa ca panidaɱ saḷāyatananti'' iti vā bhikkhu yo vadeyya, ''aññassa saḷāyatanaɱ'' aññaɱ panidaɱ saḷāyatananti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Nāmarūpapaccayā saḷāyatananti.

Katamaɱ nu kho bhante, nāmarūpaɱ? Kassa ca panidaɱ nāmarūpanti? No kallo pañho'ti bhagavā avoca. ''Katamaɱ nāmarūpaɱ, kassa ca panidaɱ nāmarūpanti'' iti vā bhikkhu, yo vadeyya, ''aññassa nāmarūpaɱ'' aññaɱ panidaɱ nāmarūpanti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. [page 062] viññāṇapaccayā nāmarūpanti.

Katamaɱ nu kho bhante, viññāṇaɱ? Kassa ca panidaɱ viññāṇanti? No kallo pañho'ti bhagavā avoca. ''Katamaɱ viññāṇaɱ, kassa ca panidaɱ viññāṇanti'' iti vā bhikkhu, yo vadeyya, ''aññassa viññāṇaɱ'' aññaɱ panidaɱ viññāṇanti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Saṅkhārapaccayā viññāṇanti.

Katame nu kho bhante, saṅkhārā? Kassa ca panime saṅkhārā'ti? No kallo pañho'ti bhagavā avoca. ''Katame saṅkhārā, kassa ca panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ''aññe saṅkhārā, aññassa panime saṅkhārā'ti'' iti vā bhikkhu, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

''Taɱ jīvaɱ, taɱ sarīranti'' vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ, aññaɱ sarīranti'' vā bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhu ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. Avijjāpaccayā saṅkhārā'ti.

Avijjāyatveva bhikkhu, asesavirāganirodhā yānissa tāni visūkāyitāni1 visevitāni vipphanditāni kānici kānici ''katamañca jarāmaraṇaɱ? Kassa ca panidaɱ jarāmaraṇaɱ? Iti vā, aññaɱ jarāmaraṇaɱ, aññassa ca panidaɱ jarāmaraṇaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāti.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici ''katamā jāti? Kassa ca panāyaɱ jāti? Iti vā, aññā jāti aññassa ca panāyaɱ jāti iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnanamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

----------------
1. Sūkāyitāni - sī. Mu.

[BJT Page 098]

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo bhavo, kassa ca panāyaɱ bhavo iti vā, añño bhavo aññassa ca panāyaɱ bhavo iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni''taɱkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ upādānaɱ, kassa ca panidaɱ upādānaɱ? Iti vā, aññaɱ upādānaɱ, aññassa ca panidaɱ upādānaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāti.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, katamā taṇhā, kassa ca panāyaɱ taṇhā? Iti vā, aññā taṇhā aññassa ca panāyaɱ taṇhā iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, '' [page 063] katamā vedanā, kassa ca panāyaɱ vedanā? Iti vā, aññā vedanā aññassa ca panāyaɱ vedanā iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo phasso, kassa ca panāyaɱ phasso iti vā, añño phasso aññassa ca panāyaɱ phasso iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbāni'ssa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ saḷāyatanaɱ, kassa ca panidaɱ saḷāyatanaɱ iti vā, aññaɱ saḷāyatanaɱ aññassa ca panidaɱ saḷāyatanaɱ iti vā, taɱ jīva ɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ nāmarūpaɱ, kassa ca panidaɱ nāmarūpaɱ iti vā, aññaɱ nāmarūpaɱ aññassa ca panidaɱ nāmarūpaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ viññāṇaɱ, kassa ca panidaɱ viññāṇaɱ iti vā, aññaɱ viññāṇaɱ aññassa ca panidaɱ viññāṇaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbāni'ssa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni.

Avijjāyatveva bhikkhu asesavirāganirodhā yāni'ssa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katame saṅkhārā, kassa ca panime saṅkhārā iti vā, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

1. 4. 6.

Dutiyaavijjāpaccayasuttaɱ

36. Sāvatthiyaɱ-

Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato paccassosuɱ. Bhagavā etadavoca:

Avijjāpaccayā bhikkhave saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Katamaɱ jarāmaraṇaɱ, kassa ca panidaɱ jarāmaraṇaɱ iti vā bhikkhave, yo vadeyya, aññaɱ jarāmaraṇaɱ aññassa ca panidaɱ jarāmaraṇaɱ iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: jātipaccayā jarāmaraṇanti.

Katamā jāti? Kassa ca panāyaɱ jāti iti vā bhikkhave, yo vadeyya, aññā jāti aññassa ca panāyaɱ jāti iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ, byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: bhavapaccayā jātī'ti.
Katamo bhavo? Kassa ca panāyaɱ bhavo iti vā bhikkhave, yo vadeyya, añño bhavo aññassa ca panāyaɱ bhavo iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: upādānapaccayā bhavo'ti.

Katamaɱ upādānaɱ? Kassa ca panidaɱ upādānaɱ iti vā bhikkhave, yo vadeyya, aññaɱ upādānaɱ aññassa panidaɱ upādānaɱ iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: taṇhāpaccayā upādānanti.

Katamā taṇhā, kassa ca panāyaɱ taṇhā iti vā bhikkhave, yo vadeyya, aññā taṇhā aññassa ca panāyaɱ taṇhā iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: vedanāpaccayā taṇhā'ti.

Katamā vedanā, kassa ca panāyaɱ vedanā iti vā bhikkhave, yo vadeyya, aññā vedanā aññassa ca panāyaɱ vedanā iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: phassapaccayā vedanā'ti.

Katamo phasso, kassa ca panāyaɱ phasso iti vā bhikkhave, yo vadeyya, añño phasso aññassa ca panāyaɱ phasso iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: saḷāyatanapaccayā phasso'ti.

[page 064] katamaɱ saḷāyatanaɱ, kassa ca panidaɱ saḷāyatanaɱ iti vā bhikkhave, yo vadeyya, aññaɱ saḷāyatanaɱ aññassa ca panidaɱ saḷāyatanaɱ iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: nāmarūpapaccayā saḷāyatananti.

Katamaɱ nāmarūpaɱ, kassa ca panidaɱ nāmarūpaɱ iti vā bhikkhave, yo vadeyya, aññaɱ nāmarūpaɱ aññassa ca panidaɱ nāmarūpaɱ iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: viññāṇapapaccayā nāmarūpanti.

Katamaɱ viññāṇaɱ, kassa ca panidaɱ viññāṇaɱ iti vā bhikkhave, yo vadeyya, aññaɱ viññāṇaɱ aññassa ca panidaɱ viññāṇaɱ iti vā bhikkhave, yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

Taɱ jīvaɱ taɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: saṅkhārapaccayā viññāṇanti.

Katame saṅkhārā, kassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā bhikkhave yo vadeyya, ubhayametaɱ ekatthaɱ. Byañjanameva nānaɱ.

[BJT Page 100]

''Taɱ jīvaɱ taɱ sarīraɱ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. ''Aññaɱ jīvaɱ aññaɱ sarīraɱ'' iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti. Ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: avijjāpaccayā saṅkhārā. Saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ jarāmaraṇaɱ? Kassa ca panidaɱ jarāmaraṇaɱ? Iti vā, aññaɱ jarāmaraṇaɱ aññassa ca panidaɱ jarāmaraṇaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni1 āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā jāti? Kassa ca panāyaɱ jāti? Iti vā, aññā jāti aññassa ca panāyaɱ jāti iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo bhavo? Kassa ca panāyaɱ bhavo? Iti vā, añño bhavo aññassa ca panāyaɱ bhavo iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ upādānaɱ? Kassa ca panidaɱ upādānaɱ? Iti vā, aññaɱ upādānaɱ aññassa ca panāyaɱ upādānaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā taṇhā? Kassa ca panāyaɱ taṇhā? Iti vā, aññā taṇhā aññassa ca panāyaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇānā bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamā vedanā? Kassa ca panāyaɱ vedanā? Iti vā, aññā vedanā aññassa ca panāyaɱ vedanā iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamo phasso? Kassa ca panāyaɱ phasso? Iti vā, añño phasso aññassa ca panāyaɱ phasso itivā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ saḷāyatanaɱ? Kassa ca panidaɱ saḷāyatanaɱ? Iti vā, aññaɱ saḷāyatanaɱ aññassa ca panidaɱ saḷāyatanaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ nāmarūpaɱ? Kassa ca panidaɱ nāmarūpaɱ? Iti vā, aññaɱ nāmarūpaɱ aññassa ca panidaɱ nāmarūpaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katamaɱ viññāṇaɱ? Kassa ca panidaɱ viññāṇaɱ? Iti vā, aññaɱ viññāṇaɱ aññassa ca panidaɱ viññāṇaɱ iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

Avijjāyatveva bhikkhave, asesavirātanirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici, ''katame saṅkhārā?, Kassa ca panime saṅkhārā? Iti vā, aññe saṅkhārā, aññassa ca panime saṅkhārā iti vā, taɱ jīvaɱ taɱ sarīraɱ iti vā, aññaɱ jīvaɱ aññaɱ sarīraɱ iti vā'' sabbānissa tāni pahīṇāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammānī'ti.

1. 4. 7

Natumhasuttaɱ

37. Sāvatthiyaɱ-

Nāyaɱ bhikkhave, kāyo tumhākaɱ. Nāpi2 aññesaɱ. [PTS Page 65] purāṇamidaɱ bhikkhave kammaɱ abhisaṅkhataɱ abhisañcetayitaɱ vedayitaɱ3 daṭṭhabbaɱ.

Tatra kho bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaɱ yoniso manasikaroti: ''iti imasmiɱ sati idaɱ hoti, imassuppādā idaɱ uppajjati, imasmiɱ asati idaɱ na hoti, imassanirodhā idaɱ nirujjhati, yadidaɱ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

-----------------
1. Anabhāvaɱ katāni - machasaɱ, syā - sīmū.
2. Napi - machasaɱ, [pts. 3.] Vedanīyaɱ - machasaɱ, syā, [pts.]

[BJT Page 102]

1. 4. 8.

Cetanāsuttaɱ

38. Sāvatthiyaɱ-

Yañca bhikkhave, ceteti yañca pakappeti, yañca anuseti, ārammaṇametaɱ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiɱ patiṭṭhite viññāṇe virūḷhe āyatiɱ punabbhavābhinibbatti hoti. Āyatiɱ punabbhavābhinibbattiyā sati āyatiɱ jāti jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce1 pakappeti, atha ce anuseti, ārammaṇametaɱ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiɱ patiṭṭhite viññāṇe virūḷhe āyatiɱ punabbhavābhinibbatti hoti. Āyatiɱ punabbhavābhinibbattiyā sati āyatiɱ jātijarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaɱ na hoti viññāṇassa [page 066] ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe āyatiɱ punabbhavābhinibbatti na hoti. Āyatiɱ punabbhavābhinibbattiyā asati āyatiɱ jātijarāmaraṇaɱ sokaparideva dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 4. 9.

Dutiya cetanā suttaɱ

39. Sāvatthiyaɱ-

Yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaɱ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiɱ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti, ārammaṇametaɱ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiɱ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

---------------
1. No ca - sī. Mu - syā.

[BJT Page 104]

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaɱ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatana nirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 4. 10

Tatiyacetanāsuttaɱ

40. Sāvatthiyaɱ-

[PTS Page 67] yañca bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaɱ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiɱ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiɱ jātijarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

No ce bhikkhave, ceteti, no ce pakappeti, atha ce anuseti ārammaṇametaɱ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiɱ patiṭṭhite viññāṇe virūḷhe nati hoti. Natiyā sati āgatigati hoti. Āgatigatiyā sati cutūpapāto hoti. Cutūpapāte sati āyatiɱ jātijarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Yato ca kho bhikkhave, no ceva ceteti, no ca pakappeti, no ca anuseti, ārammaṇametaɱ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe virūḷhe nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati āyatiɱ jātijarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Kaḷārakhattiyavaggo catuttho

Tatruddānaɱ:
Bhūtamidaɱ kaḷārañca duve ca ñāṇavatthuni,
Avijjāpaccayā ca dve natumha cetanā tayoti.

[BJT Page 106]

5. Gahativaggo

1. 5. 1

Pañcabhayaverasuttaɱ

41. [page 068] sāvatthiyaɱ-

Atha kho anāthapiṇḍiko gahapati yena bhagavā nenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho anāthapiṇḍikaɱ gahapatiɱ bhagavā etadavoca:

Yato kho gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaɱ byākareyya: ''khīṇanirayomhi khīṇatiracchānayoniyo1 khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpanno hamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.

Katamāni pañca bhayāni verāni vūpasantāni honti?

Yaɱ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati,2 pāṇātipātā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Yaɱ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, adinnādānā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

[page 069] yaɱ gahapati, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, kāmesu micchācārā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.
Yaɱ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, musāvādā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

----------------
1. Yoni - machasaɱ 2. Paṭisaɱvediyati - sī. Mu. [P. T. S.]

[BJT Page 108]

Yaɱ gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Imāni pañca bhayāni verāni vūpasantāni honti.

Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?

Idha gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaɱ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaɱ, buddho, bhagavā''ti.

Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaɱ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno1 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato [page 070] sāvakasaṅgho, - āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraɱ puññakkhettaɱ lokassā''ti.

Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi2 aparāmaṭṭhehi samādhisaɱvattatikehi.

Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?

Idha gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaɱ yonisomanasikaroti: ''iti imasmiɱ sati idaɱ hoti, imassuppādā idaɱ uppajjati, imasmiɱ asati idaɱ na hoti, imassa nirodhā idaɱ nirujjhati, yadidaɱ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho-

---------------
1. Suppaṭipanno - machasaɱ.
2. Viññūpasatthehi - syā [pts]

[BJT Page 110]

Yato kho gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa1 ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaɱ byākareyya: khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti.

1. 5. 2

Dutiya pañcabhayaverasuttaɱ

42. Sāvatthiyaɱ-

Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū bhagavā etadavoca:
[page 071] yato ca kho bhikkhave ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Catuhi ca sotāpattiyaṅgehi samannāgato hoti. Ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaɱ byākareyya. Khīṇanirayomhi khīṇatiracchānayoniso khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo'ti.

Katamāni pañca bhayāni verāni vupasantāni honti?

Yaɱ bhikkhave, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, pāṇātipātā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Yaɱ bhikkhave, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, adinnādānā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Yaɱ bhikkhave, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, kāmesu micchācārā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Yaɱ bhikkhave, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, musāvādā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Yaɱ bhikkhave, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaɱ veraɱ pasavati, samparāyikampi bhayaɱ veraɱ pasavati, cetasikampi dukkhaɱ domanassaɱ paṭisaɱvedayati, surāmerayamajjapamādaṭṭhānā paṭiviratassa evaɱ taɱ bhayaɱ veraɱ vūpasantaɱ hoti.

Imāni pañca bhayāni verāni vūpasantāni honti.

Katamehi catuhi sotāpattiyaṅgehi samannāgato hoti?

Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: ''itipi so bhagavā arahaɱ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro purisadammasārathī, satthā devamanussānaɱ, buddho, bhagavā''ti.

Dhamme aveccappasādena samannāgato hoti: ''svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko, ehipassiko, opanayiko, paccattaɱ veditabbo viññūhī'ti.
Saṅghe aveccappasādena samannāgato hoti: ''supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraɱ puññakkhettaɱ lokassā''ti.

Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi aparāmaṭṭhehi samādhisaɱvattatikehi.

Imehi catuhi sotāpattiyaṅgehi samannāgato hoti.

Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho?

------------
1. Ayañcassa - machasaɱ, [pts 1, 2]
* Bhikkhaveti sabbaɱ vitthāretabbaɱ - sīmu, [pts] sī 1, 2

[BJT Page 112]

Yato ca kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaɱ byākareyya: ''khīṇanirayomhi, khīṇatiracchānayoniyo, khīṇapettivisayo, khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo''ti.

1. 5. 3

Dukkhasuttaɱ

43. Sāvatthiyaɱ-

[page 072] dukkhassa bhikkhave, samudayañca atthaṅgamañca1 desissāmi. Taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmī'ti. Evambhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Katamo ca bhikkhave dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaɱ kho bhikkhave dukkhassa samudayo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaɱ kho bhikkhave dukkhassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaɱ kho bhikkhave dukkhassa samudayo.

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaɱ kho bhikkhave dukkhassa samudayo.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaɱ kho bhikkhave dukkhassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Ayaɱ kho bhikkhave dukkhassa samudayo.

Katamo ca bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave dukkhassa atthaṅgamo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave dukkhassa atthaṅgamo.

Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave dukkhassa atthaṅgamo.

Jivhañca paṭicca rase ca jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave dukkhassa atthaṅgamo.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave dukkhassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ [page 073] sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave dukkhassa atthaṅgamoti.

---------------

1. Atthagamaɱ - sī 1, 2

[BJT Page 114]

1. 5. 4

Lokasuttaɱ

44. Sāvatthiyaɱ-

Lokassa bhikkhave samudayaɱ ca atthaṅgamaɱ ca desissāmi taɱ suṇātha. Sādhukaɱ manasikarotha bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
Katamo ca bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaɱ kho bhikkhave lokassa samudayo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaɱ kho bhikkhave lokassa samudayo.
Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaɱ kho bhikkhave lokassa samudayo.

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaɱ kho bhikkhave lokassa samudayo.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaɱ kho bhikkhave lokassa samudayo.
Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaɱ kho bhikkhave lokassa samudayo.

Katamo ca bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthaṅgamo.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthaṅgamo.
[page 074] ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthaṅgamo.
Jivhañca paṭicca rase ca jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthaṅgamo.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthaṅgamo.
Manañca paṭicca dhamme ca uppajjati mano viññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaɱ kho bhikkhave lokassa atthaṅgamo'ti.
1. 5. 5.

Ñātikasuttaɱ

45. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā ñātike viharati giñjakāvasathe.

Atha kho bhagavā rahogato paṭisallīno1 imaɱ dhammapariyāyaɱ abhāsi:

----------------
1. Paṭisallāno - machasaɱ

[BJT Page 116]

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Ghāṇañca paṭicca gandhe ca ghāṇaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇahāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Jivhañca paṭicca rase ca jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Kāyañca paṭicca phoṭṭhabbe ca kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Manañca paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

[page 075] sotañca paṭicca sadde ca uppajjati sotaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ghāṇañca paṭicca gandhe ca uppajjati ghāṇaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Jivhañca paṭicca rase ca jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Kāyañca paṭicca phoṭṭabbe ca kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Manañca paṭicca dhamme ca uppajjati mano viññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

Tena kho pana samayena aññataro bhikkhu bhagavato upassutiɱ1 ṭhito hoti. Addasā kho bhagavā taɱ bhikkhuɱ upassutiɱ ṭhitaɱ. Disvāna taɱ bhikkhuɱ etadavoca: assosi no tvaɱ bhikkhu imaɱ dhammapariyāyanti? Evambhanteti. Uggaṇhāhi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ. Pariyāpuṇāhi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ. Dhārehi tvaɱ bhikkhu imaɱ dhammapariyāyaɱ. Atthasaɱhitoyaɱ bhikkhu dhammapariyāyo, ādibrahmacariyakoti.

1. 5. 6

Aññatara brāhmaṇasuttaɱ

46. Sāvatthiyaɱ-

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so brāhmaṇo bhagavantaɱ etadavoca:

Kinnu kho bho gotama, so karoti, so paṭisaɱvedayatī'ti? ''So karoti so paṭisaɱvedayatī''ti kho brāhmaṇa, ayameko anto.

[page 076] kiɱ pana bho gotama, añño karoti, añño paṭisaɱvedayatī'ti? ''Añño karoti añño paṭisaɱvedayatī''ti kho brāhmaṇa, ayaɱ dutiyo anto.

----------------
1. Upassuti - machasaɱ, syā.

[BJT Page 118]

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaɱ deseti. ''Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayohoti. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaɱ vutte so brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūlhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhinti. Evamevaɱ1 bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi, dhammañca bhikkhu saṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

1. 5. 7

Jāṇussoṇisuttaɱ

47. Sāvatthiyaɱ-

Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaɱ etadavoca:

Kinnu kho bho gotama sabbamatthī'ti? ''Sabbamatthī''ti kho brāhmaṇa ayameko anto.

Kiɱ pana bho gotama sabbaɱ natthī'ti? ''Sabbaɱ natthī'' ti kho brāhmaṇa ayaɱ dutiyo anto.

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaɱ vutte jāṇussoṇī brāhmaṇo bhagavantaɱ [page 077] etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya , paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

1. 5. 8.

Lokāyatikasuttaɱ.

48. Sāvatthiyaɱ-

Atha kho lokāyatiko brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho lokāyatiko brāhmaṇo bhagavantaɱ etadavoca:

[BJT Page 120]

Kinnu kho bho gotama, sabbamatthī'ti? 'Sabbamatthī''ti kho brāhmaṇa jeṭṭhametaɱ lokāyataɱ.

Kiɱ pana bho gotama, sabbaɱ natthiti? Sabbaɱ natthi'ti kho brāhmaṇa dutiyametaɱ lokāyataɱ.

Kinnu kho bho gotama, sabbamekattanti? 'Sabbamekattanti' kho brāhmaṇa tatiyametaɱ lokāyataɱ.

Kiɱ pana bho gotama, sabbaɱ puthuttanti? 'Sabbaɱ puthuttanti' kho brāhmaṇa catutthametaɱ lokāyataɱ.

Ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaɱ deseti: ''avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Avijjāyatveva asesavirāganirodhā saṅkhāranirodho. Saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

Evaɱ vutte lokāyatiko brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.

1. 5. 9

Paṭhama ariyasāvakasuttaɱ

49. Sāvatthiyaɱ-

[page 078] na bhikkhave sutavato ariyasāvakassa evaɱ hoti: ''kinnu kho kismiɱ sati kiɱ hoti, kissuppādā kiɱ uppajjati, (kismiɱ sati saṅkhārā honti, kismiɱ sati viññāṇaɱ hoti, kismiɱ sati nāmarūpaɱ hoti, kismiɱ sati saḷāyatanaɱ hoti,) * kismiɱ sati phasso hoti, kismiɱ sati vedanā hoti, kismiɱ sati taṇhā hoti, kismiɱ sati upādānaɱ hoti, kismiɱ sati bhavo hoti, kismiɱ sati jāti hoti, kismiɱ sati jarāmaraṇaɱ hotī''ti,

Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiɱ sati idaɱ hoti. Imassuppādā idaɱ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaɱ hoti.) * Viññāṇe sati nāmarūpaɱ hoti. Nāmarūpe sati saḷāyatanaɱ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaɱ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaɱ hotī''ti so evaɱ pajānāti: ''evaɱ ayaɱ loko samudayatī''ti.

----------------
*(-) Imehi saṅketehi antarita pāṭhā syāmapotthake ca likhitasīhalapotthakesu ca na dissante.

[BJT Page 122]

Na bhikkhave, sutavato ariyasāvakassa evaɱ hoti: ''kiɱ nu kho kismiɱ asati kiɱ na hoti, kissa nirodhā kiɱ nirujjhati, kismiɱ asati saṅkhārā na honti, kismiɱ asati viññāṇaɱ na hoti, kismiɱ asati nāmarūpaɱ na hoti, kismiɱ asati saḷāyatanaɱ na hoti, kismiɱ asati phasso na hoti, kismiɱ asati vedanā na hoti, kismiɱ asati taṇhā na hoti, kismiɱ asati upādānaɱ na hoti, kismiɱ asati bhavo na hoti, kismiɱ asati jāti na hoti, kismiɱ asati jarāmaraṇaɱ na hotī''ti.

Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiɱ asati idaɱ na hoti. Imassa nirodhā idaɱ nirujjhati. Avijjāya asati saṅkhārā na honti. Saṅkhāresu asati viññāṇaɱ na hoti. Viññāṇe asati nāmarūpaɱ na hoti. Nāmarūpe asati saḷāyatanaɱ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaɱ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaɱ na hotī''ti. So evaɱ pajānāti ''evaɱ ayaɱ loko nirujjhatī''ti.

[page 079] yato kho bhikkhave, ariyasāvako evaɱ lokassa samudayaɱ ca atthaṅgamaɱ ca yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaɱ saddhammaɱ itipi, passati imaɱ saddhammaɱ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaɱ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraɱ āhacca tiṭṭhati itipī'ti.

1. 5. 10

Dutiya ariyasāvakasuttaɱ

50. Sāvatthiyaɱ-

Na bhikkhave sutavato ariyasāvakassa evaɱ hoti: ''kinnu kho kismiɱ sati kiɱ hoti. Kissuppādā kiɱ uppajjati, kismiɱ sati saṅkhārā honti, kismiɱ sati viññāṇaɱ hoti, kismiɱ sati nāmarūpaɱ hoti, kismiɱ sati saḷāyatanaɱ hoti, kismiɱ sati phasso hoti, kismiɱ sati vedanā hoti, kismiɱ sati taṇhā hoti, kismiɱ sati upādānaɱ hoti, kismiɱ sati bhavo hoti, kismiɱ sati jāti hoti, kismiɱ sati jarāmaraṇaɱ hotī''ti,

Atha kho bhikkhave sutavato ariyasāvakassa aparappaccayā ñāṇame vettha hoti: ''imasmiɱ sati idaɱ hoti. Imassuppādā idaɱ uppajjati. (Avijjāya sati saṅkhārā honti. Saṅkhāresu sati viññāṇaɱ hoti.) * Viññāṇe sati nāmarūpaɱ hoti. Nāmarūpe sati saḷāyatanaɱ hoti. Saḷāyatane sati phasso hoti. Phasse sati vedanā hoti. Vedanāya sati taṇhā hoti. Taṇhāya sati upādānaɱ hoti. Upādāne sati bhavo hoti. Bhave sati jāti hoti. Jātiyā sati jarāmaraṇaɱ hotī''ti so evaɱ pajānāti: ''evaɱ ayaɱ loko samudayatī''ti.

[BJT Page 124]

Na bhikkhave, sutavato ariyasāvakassa evaɱ hoti: ''kiɱ nu kho kismiɱ asati kiɱ na hoti, kissa nirodhā kiɱ nirujjhati, kismiɱ asati saṅkhārā na honti, kismiɱ asati viññāṇaɱ na hoti, kismiɱ asati nāmarūpaɱ na hoti, kismiɱ asati saḷāyatanaɱ na hoti, kismiɱ asati phasso na hoti, kismiɱ asati vedanā na hoti, kismiɱ asati taṇhā na hoti, kismiɱ asati upādānaɱ na hoti, kismiɱ asati bhavo na hoti, kismiɱ asati jāti na hoti, kismiɱ asati jarāmaraṇaɱ na hotī''ti.

Atha kho bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti: ''imasmiɱ asati idaɱ na hoti. Imassa nirodhā idaɱ nirujjhati. Avijjāya asati [page 080] saṅkhārā na honti. Saṅkhāresu asati viññāṇaɱ na hoti. Viññāṇe asati nāmarūpaɱ na hoti. Nāmarūpe asati saḷāyatanaɱ na hoti. Saḷāyatane asati phasso na hoti. Phasse asati vedanā na hoti. Vedanāya asati taṇhā na hoti. Taṇhāya asati upādānaɱ na hoti. Upādāne asati bhavo na hoti. Bhave asati jāti na hoti. Jātiyā asati jarāmaraṇaɱ na hotī''ti. So evaɱ pajānāti ''evamayaɱ loko nirujjhatī''ti.

Yato kho bhikkhave, ariyasāvako evaɱ lokassa samudayaɱ ca atthaṅgamaɱ ca yathābhūtaɱ pajānāti. Ayaɱ vuccati bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaɱ saddhammaɱ itipi, passati imaɱ saddhammaɱ itipi, sekhena ñāṇena samannāgato itipi, sekhāya vijjāya samannāgato itipi, dhammasotaɱ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraɱ āhacca tiṭṭhati itipī'ti.

Gahapativaggo pañcamo.

Tassuddānaɱ:

Dve pañca verabhayā vuttā dukkhaɱ loko ca ñātikaɱ
Auññataraɱ jāṇussoṇi ca lokāyatikena aṭṭhamaɱ
Dve ariyasāvakā vuttā vaggo tena pavuccatī'ti.

[BJT Page 126]

6. Dukkhavaggo

1. 6. 1

Parivīmaɱsanasuttaɱ

51. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho1 bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Kittāvatā nu kho bhikkhave bhikkhu parivīmaɱsamāno parivīmaɱseyya sabbaso sammā dukkhakkhayāyā'ti? ''Bhagavā mūlakā no bhante, dhammā. Bhagavaɱ nettikā, [page 081] bhagavaɱ paṭisaraṇā. Sādhu vata bhante, bhagavantaɱ eva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave,2 suṇātha. Sādhukaɱ manasikarotha. Bhāsissāmī'ti.

Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Imaɱ bhikkhave, bhikkhu parivīmaɱsamāno parivīmaɱsati: ''yaɱ kho idaɱ anekavidhaɱ. Nānappakārakaɱ3 dukkhaɱ loke uppajjati jarāmaraṇaɱ. Idaɱ nu kho dukkhaɱ kinnidānaɱ, kiɱ samudayaɱ, kiñjātikaɱ, kiɱ pabhavaɱ. Kismiɱ sati jarāmaraṇaɱ hoti. Kismiɱ asati jarāmaraṇaɱ na hoti''ti.

So parivīmaɱsamāno evaɱ pajānāti: ''yaɱ kho idaɱ anekavidhaɱ nānāppakārakaɱ dukkhaɱ loke uppajjati jarāmaraṇaɱ, idaɱ kho dukkhaɱ jātinidānaɱ jātisamudayaɱ jātijātikaɱ jātippabhavaɱ. Jātiyā sati jarāmaraṇaɱ hoti. Jātiyā asati jarāmaraṇaɱ na hotī''ti.

So jarāmaraṇañca pajānāti. Jarāmaraṇasamudayañca pajānāti. Jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti4 jarāmaraṇanirodhāya.

Athāparaɱ parivīmaɱsamāno parivīmaɱsati: ''jātipanāyaɱ kinnidānā, kiɱ samudayā, kiñjātikā, kimpabhavā, kismiɱ sati jāti hoti, kismiɱ asati jāti na hotī''ti. *

---------------

1. 'Kho'iti natthi - [pts. 2.] Bhikkhave taɱ - [pts, 3.] Nānāppakāraɱ - sīmu. 4. 'Bhoti' iti sabbattha natthi. * Jākicāro ta dissate - [pts.]

[BJT Page 128]

So parivimaɱsamāno evaɱ pajānāti: ''jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavā. Bhave sati jāti hoti. Bhave asati jāti na hotī''ti.

So jātiɱ ca pajānāti. Jātisamudayaɱ ca pajānāti. Jātinirodhaɱ ca pajānāti. Yā ca jātinirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti1 jātinirodhāya.
Athāparaɱ parivīmaɱsamāno parivīmaɱsati: ''bhavo panāyaɱ kinnidāno, kiɱsamudayo, kiñjātiko, kimpabhavo, kismiɱ sati bhavo hoti, kismiɱ asati bhavo na hotī''ti.
So parivīmaɱsamāno evaɱ pajānāti: bhavo upādānanidāno. Upādānasamudayo, upādānajātiko, upādānapabhavo. Upādāne sati bhavo hoti. Upādāne asati bhavo na hotī'ti.

So bhavaɱ ca pajānāti. Bhavasamudayaɱ ca pajānāti. Bhavanirodhaɱ ca pajānāti. Yā ca bhavanirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti bhavanirodhāya.
Athāparaɱ parivīmaɱsamāno parivīmaɱsati: upādānaɱ panidaɱ kinnidānaɱ, kiɱ samudayaɱ, kiñjātikaɱ, kimpabhavaɱ, kismiɱ sati upādānaɱ hoti, kismiɱ asati upādānaɱ na hotī''ti.

So parivīmaɱsamāno evaɱ pajānāti: upādānaɱ taṇhānidānaɱ. Taṇhāsamudayaɱ, taṇhājātikaɱ, taṇhāpabhavaɱ, taṇhā sati upādānaɱ hoti. Taṇhā asati upādānaɱ na hotī'ti.

So upādānaɱ ca pajānāti. Upādānasamudayaɱ ca pajānāti. Upādānanirodhaɱ ca pajānāti. Yā ca upādānanirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti upādāna nirodhāya.

Athāparaɱ parivīmaɱsamāno parivīmaɱsati: ''taṇhā panāyaɱ kinnidānā, kiɱ samudayā, kiñjātikā, kimpabhavā, kismiɱ sati taṇhā hoti, kismiɱ asati taṇhā na hotī''ti.
So parivīmaɱsamāno evaɱ pajānāti: taṇhā vedanānidānā. Vedanāsamudayā, vedanājātikā, vedanāpabhavā. Vedanā sati taṇhā hoti. Vedanā asati taṇhā na hotī'ti.

So taṇhaɱ ca pajānāti. Taṇhāsamudayaɱ ca pajānāti. Taṇhānirodhaɱ ca pajānāti. Yā ca taṇhānirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti taṇhānirodhāya.
Athāparaɱ parivīmaɱsamāno parivīmaɱsati: ''vedanā panāyaɱ kinnidānā, kiɱ samudayā, kiñjātikā, kimpabhavā, kismiɱ sati vedanā hoti, kismiɱ asati vedanā na hotī''ti.
So parivīmaɱsamāno evaɱ pajānāti: vedanā phassanidānā, phassasamudayā, phassajātikā, phassapabhavā. Phasse sati vedanā hoti. Phasse asati vedanā na hotī'ti.
So vedanaɱ ca pajānāti. Vedanāsamudayaɱ ca pajānāti. Vedanānirodhaɱ ca pajānāti. Yā ca vedanānirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti vedanānirodhāya.
Athāparaɱ parivīmaɱsamāno parivīmaɱsati, ''phasso panāyaɱ kinnidāno, kiɱ samudayo, kiñjātiko, kimpabhavo, kismiɱ sati phasso hoti, kismiɱ asati phasso na hotī''ti.

So parivīmaɱsamāno evaɱ pajānāti: phasso saḷāyatananidāno. Saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanapabhavo, saḷāyatane sati phasso hoti. Saḷāyatane asati phasso na hotī'ti.

So phassaɱ ca pajānāti. Phassasamudayaɱ ca pajānāti. Phassanirodhaɱ ca pajānāti. Yā ca phassanirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti phassanirodhāya.
Athāparaɱ parivīmaɱsamāno parivīmaɱsati: ''saḷāyatanaɱ panidaɱ kinnidānaɱ, kiɱ samudayaɱ, kiñjātikaɱ, kimpabhavaɱ, kismiɱ sati saḷāyatanaɱ hoti, kismiɱ asati saḷāyatanaɱ na hotī''ti.

So parivīmaɱsamāno evaɱ pajānāti: saḷāyatanaɱ nāmarūpanidānaɱ, nāmarūpasamudayaɱ, nāmarūpajātikaɱ, nāmarūpapabhavaɱ. Nāmarūpe sati viññāṇo hoti. Nāmarūpe asati viññāṇo na hotīti.

So saḷāyatanaɱ ca pajānāti. Saḷāyatanasamudayaɱ ca pajānāti. Saḷāyatananirodhaɱ ca pajānāti. Yā ca saḷāyatananirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti saḷāyatananirodhāya.
Athāparaɱ parivīmaɱsamāno parivīmaɱsati: ''nāmarūpaɱ panidaɱ kinnidānaɱ, kiɱ samudayaɱ, kiñjātikaɱ, kimpabhavaɱ, kismiɱ sati nāmarūpaɱ hoti, kismiɱ asati nāmarūpaɱ na hotī''ti.

So parivīmaɱsamāno evaɱ pajānāti: nāmarūpaɱ viññāṇanidānaɱ. Viññāṇasamudayaɱ, viññāṇajātikaɱ, viññāṇapabhavaɱ. Viññāṇe sati nāmarūpe hoti. Viññāṇe asati nāmarūpe na hotī'ti.

So nāmarūpaɱ ca pajānāti. Nāmarūsamudayaɱ ca pajānāti. Nāmarūpanirodhaɱ ca pajānāti. Yā ca nāmarūpanirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti nāmarūpanirodhāya.

Athāparaɱ parivīmaɱsamāno parivīmaɱsati: ''viññāṇaɱ panidaɱ kinnidānaɱ, kiɱ samudayaɱ, kiñjātikaɱ, kimpabhavaɱ, kismiɱ sati viññāṇaɱ hoti, kismiɱ asati viññāṇaɱ na hotī''ti.

So parivīmaɱsamāno evaɱ pajānāti: viññāṇaɱ saṅkhāranidānaɱ. Saṅkhārasamudayaɱ, saṅkhārajātikaɱ, saṅkhārapabhavaɱ. Saṅkhāre sati viññāṇe hoti. Saṅkhāre asati viññāṇe na hotī'ti.

So viññāṇaɱ ca pajānāti. Viññāṇasamudayaɱ ca pajānāti. Viññāṇanirodhaɱ ca pajānāti. Yā ca viññāṇanirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso dukkhakkhayāya paṭipanno hoti viññāṇanirodhāya.
So parivīmaɱsamāno parivīmaɱsati: ''saṅkhārā panime kinnidānā, kiɱ samudayā, kiñjātikā, kimpabhavā, kismiɱ sati saṅkhārā honti, kismiɱ asati saṅkhārā na hontī''ti.

So parivīmaɱsamāno evaɱ pajānāti: ''saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavā. [page 082] avijjāya sati saṅkhārā honti. Avijjāya asati saṅkhārā na hontī'ti.

So saṅkhāre ca pajānāti. Saṅkhārasamudayaɱ ca pajānāti. Saṅkhāranirodhaɱ ca pajānāti. Yā ca saṅkhāranirodhasāruppagāminī paṭipadā, taɱ ca pajānāti. Tathā paṭipanno ca hoti anudhammacārī.

Ayaɱ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno hoti saṅkhāranirodhāya.

-------------------
1. 'Hoti' iti natthi - machasaɱ, syā, [pts.] Sī

[BJT Page 130]

Avijjāgatoyaɱ bhikkhave, purisapuggalo puññaɱ ce saṅkhāraɱ abhisaṅkharoti, puññopagaɱ hoti viññāṇaɱ. Apuññaɱ ce saṅkhāraɱ abhisaṅkharoti, apuññopagaɱ hoti viññāṇaɱ. Āneñjaɱ ce saṅkhāraɱ abhisaṅkharoti, āneñjūpagaɱ hoti viññāṇaɱ.
Yato kho bhikkhave, bhikkhuno avijjā pahīṇā hoti vijjā uppannā, so avijjāvirāgā vijjūppādā neva puññābhisaṅkhāraɱ abhisaṅkharoti. Na apuññābhisaṅkhāraɱ abhisaṅkharoti. Na āneñjābhisaṅkhāraɱ abhisaṅkharoti anabhisaṅkharonto anabhisañcetayanto na kiñci loke upādiyati. Anupādiyaɱ na paritassati. Aparitassaɱ paccattaɱ yeva1 parinibbāyati. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ nāparaɱ itthattayā'ti pajānāti.

So sukhaɱ ce vedanaɱ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Dukkhaɱ ce vedanaɱ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti3 pajānāti. Adukkhamasukhaɱ ce vedanaɱ vediyati, sā aniccāti pajānāti. Anajjhositāti2 pajānāti. Anabhinanditāti pajānāti.
So sukhaɱ ce vedanaɱ vediyati, visaññutto naɱ4 vedanaɱ vediyati. Dukkhaɱ ce vedanaɱ vediyati, visaññutto naɱ vedanaɱ vediyati. Adukkhamasukhaɱ ce vedanaɱ vediyati, visaññutto naɱ vedanaɱ vediyati.

[page 083] so kāyapariyantikaɱ vedanaɱ vedayamāno5 kāyapariyantikaɱ vedanaɱ vedayāmī'ti6 pajānāti. Jīvitapariyantikaɱ vedanaɱ vedayamāno jīvitapariyantikaɱ vedanaɱ vedayāmī'ti pajānāti. Kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti. Sarīrāni avasissantī'ti pajānāti.

Seyyathāpi bhikkhave, puriso kumbhakārapākā uṇhaɱ kumbhaɱ uddharitvā same bhūmibhāge pativiseyya,7 tatra yāyaɱ usmā sā tattheva vūpasameyya. Kapallāni avasisseyyuɱ. Evameva kho bhikkhave bhikkhu kāyapariyantikaɱ vedanaɱ vediyamāno (kāyapariyantikaɱ vedanaɱ vediyāmī'ti pajānāti) jīvitapariyantikaɱ vedanaɱ vediyamāno jīvitapariyantikaɱ vedanaɱ vediyāmī'ti pajānāti. Kāyassa bhedā uddhaɱ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sīti bhavissanti, sarīrāni avasissantī'ti pajānāti.

------------------

Saḷāyatananirodhasāruppagāminī na ajjhositā-sīmu. 3. Na abhinanditā-sīmu. 4. Visaɱyutto taɱ-sīmu. 5. Vediyamāno-sīmu, [pts, 6.] Vediyāmi-sīmu,
7. Paṭisisseyya-machasaɱ, patiṭṭhapeyya-syā, [pts]

[BJT Page 132]

Taɱ kiɱ maññatha bhikkhave, api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraɱ vā abhisaṅkhareyya, apuññābhisaṅkhāraɱ vā abhisaṅkhareyya, āneñjābhisaṅkhāraɱ vā abhisaṅkhareyyā'ti?

'No hetaɱ bhante'

Sabbaso vā pana saṅkhāresu asati saṅkhāranirodhā api nu kho viññāṇaɱ paññāyethā'ti?

'No hetaɱ bhante'

Sabbaso vā pana viññāṇe asati viññāṇanirodhā api nu kho nāmarūpaɱ paññāyethā'ti?

'No hetaɱ bhante'

Sabbaso vā pana nāmarūpe asati nāmarūpanirodhā api nu kho saḷāyatanaɱ paññāyethā'ti?

'No hetaɱ bhante'

'Sabbaso vā pana saḷāyatane asati saḷāyatananirodhā api nu kho phasso paññāyethā'ti?

'No hetaɱ bhante'

[page 084] sabbaso vā pana phasse asati phassanirodhā api nu kho vedanā paññāyethā'ti?

'No hetaɱ bhante'

Sabbaso vā pana vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā'ti?
'No hetaɱ bhante'

Sabbaso vā pana taṇhāya asati taṇhānirodhā api nu kho upādānaɱ paññāyethā'ti?
'No hetaɱ bhante'

Sabbaso vā pana upādāne asati upādānanirodhā api nu kho bhavo paññāyethā'ti?
'No hetaɱ bhante'

Sabbaso vā pana bhave asati bhavanirodhā api nu kho jāti paññāyethā'ti?

'No hetaɱ bhante'

Sabbaso vā pana jātiyā asati jātinirodhā api nu kho jarāmaraṇaɱ paññāyethā'ti?
'No hetaɱ bhante'

Sādhu sādhu kho1 bhikkhave, evamevetaɱ2 bhikkhave, netaɱ aññathā saddahatha evamevetaɱ3 bhikkhave, adhimuccatha. Nikkaṅkhā ettha hotha nibbicikicchā. Esevanto dukkhassāti.

--------------
1. ''Kho' iti natthi-machasaɱ, syā, [pts. 2.] Evametaɱ-machasaɱ.
3. Saddahatha me taɱ-machasaɱ, [pts.] Saddahatha evametaɱ-syā.

[BJT Page 134]

1. 6. 2.

Upādānasuttaɱ

52. Sāvatthiyaɱ-

Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, dasannaɱ vā kaṭṭhavāhānaɱ [page 085] vīsāya vā kaṭṭhavāhānaɱ tiɱsāya vā kaṭṭhavāhānaɱ cattārīsāya vā kaṭṭhavāhānaɱ mahāaggikkhandho jaleyya1, tatra puriso kālena kālaɱ sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, evaɱ2 hi so bhikkhave mahā aggikkhandho tadāhāro tadupādāno ciraɱ dīghamaddhānaɱ jaleyya.

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, dasannaɱ vā kaṭṭhavāhānaɱ vīsāya vā kaṭṭhavāhānaɱ tiɱsāya vā kaṭṭhavāhānaɱ cattārīsāya vā kaṭṭhavāhānaɱ mahā aggikkhandho jaleyya, tatra puriso na kālena kālaɱ sukkhāni ceva tīṇāni pakkhipeyya. Na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya, evaɱ hi so bhikkhave mahā aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 3

Saññojanasuttaɱ

53. [page 086] sāvatthiyaɱ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

--------------------
1. Jāleyya - [pts. 2.] Evañhi - syā, [pts.]

[BJT Page 136]

Seyyathāpi bhikkhave, telaɱ ca paṭicca vaṭṭiɱ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaɱ telaɱ āsiñceyya,1 vaṭṭiɱ upasaɱhareyya,2 evaɱ hi so bhikkhave telappadīpo tadāhāro tadūpādāno ciraɱ dīghamaddhānaɱ jaleyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino vihirato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, telaɱ ca paṭicca vaṭṭiɱ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaɱ telaɱ āsiñceyya, na vaṭṭiɱ ca3 upasaɱhareyya, evaɱ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 4

Dutiya saññojanasuttaɱ

54. [page 087] sāvatthiyaɱ-

Seyyathāpi bhikkhave, telaɱ ca paṭicca vaṭṭiɱ ca paṭicca telappadīpo jhāyeyya, tatra puriso kālena kālaɱ telaɱ āsiñceyya, vaṭṭiɱ upasaɱhareyya, evaɱ hi so bhikkhave, telappadīpo tadāhāro tadūpādāno ciraɱ dīghamaddhānaɱ jaleyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, telaɱ ca paṭicca vaṭṭiɱ ca paṭicca telappadīpo jhāyeyya, tatra puriso na kālena kālaɱ telaɱ āsiñceyya, na vaṭṭiɱ ca upasaɱhareyya, evaɱ hi so bhikkhave telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā4 anāhāro nibbāyeyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodhā, jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

-----------------
1. Abhisiñceyya-sīmu. 2. Upahareyya-sīmu, sī1, 3. Ca, iti natthi-syā, machasaɱ 4. Anupāhārā-[pts.]

[BJT Page 138]

1. 6. 5

Mahārukkhasuttaɱ

55. Sāvatthiyaɱ-

Upādānīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādāpaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaɱgamāni, sabbāni tāni uddhaɱ ojaɱ abhiharanti. Evaɱ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraɱ dīghamaddhānaɱ tiṭṭheyya.

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[page 088] upādānīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaɱ ādāya. So taɱ rukkhaɱ mūle chindeyya. Mūle chetvā1 palikhaṇeyya2 palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi.3 So taɱ rukkhaɱ khaṇḍākhaṇḍikaɱ chindeyya. Khaṇḍākhaṇḍikaɱ chinditvā phāleyya. Phāletvā sakalikaɱ sakalikaɱ kareyya. Sakalikaɱ sakalikaɱ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiɱ kareyya. Masiɱ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaɱ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato4 āyatiɱ anuppādadhammo.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 6

Dutiya mahārukkhasuttaɱ

56. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaɱgamāni, sabbāni tāni uddhaɱ ojaɱ abhiharanti. Evaɱ hi so bhikkhave, mahārukkho tadāhāro tadupādāno ciraɱ dīghamaddhānaɱ tiṭṭheyya.

---------------
1. Mūlaɱ chinditvā-machasaɱ, mūlena chetvā-[pts. 2.] Paliɱ-[pts.]
3. Usīranāḷa-sīmu. 4. Anabhāvaɱkato-[pts,] sīmu. Machasaɱ, anabhāvaɱgato-syā.

[BJT Page 140]

Evameva kho bhikkhave, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [page 089] upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaɱ ādāya. So taɱ rukkhaɱ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taɱ rukkhaɱ khaṇḍākhaṇḍikaɱ chindeyya. Khaṇḍākhaṇḍikaɱ chinditvā phāleyya. Phāletvā sakalikaɱ sakalikaɱ kareyya. Sakalikaɱ sakalikaɱ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiɱ kareyya. Masiɱ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaɱ hi so bhikkhave mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Evameva kho bhikkhave, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 7

Taruṇarukkhasuttaɱ

57. Sāvatthiyaɱ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kovalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, taruṇo rukkho, tassa puriso kālena kālaɱ mūlāni palisattheyya.1 Kālena kālaɱ paɱsuɱ dadeyya. Kālena kālaɱ udakaɱ dadeyya. Evaɱ hi so bhikkhave taruṇo rukkho tadāhāro tadupādāno vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya.

Evameva kho bhikkhave:, saññojanīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

[page 090] seyyathāpi bhikkhave, taruṇo rukkho, atha puriso āgaccheyya kuddālapiṭakaɱ ādāya. So taɱ rukkhaɱ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taɱ rukkhaɱ khaṇḍākhaṇḍikaɱ chindeyya. Khaṇḍākhaṇḍikaɱ chinditvā phāleyya. Phāletvā sakalikaɱ sakalikaɱ kareyya. Sakalikaɱ sakalikaɱ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiɱ kareyya. Masiɱ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaɱ hi so bhikkhave taruṇorukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

-------------------
1. Palimajjeyya-machasaɱ, palisajjeyya-syā, [pts.] Palisanteyya-sī 1 sī mu.

[BJT Page 142]

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 8

Nāmarūpasuttaɱ

58. Sāvatthiyaɱ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaɱgamāni, sabbāni tāni uddhaɱ ojaɱ abhiharanti. Evaɱ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraɱ dīghamaddhānaɱ tiṭṭheyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā [page 091] saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaɱ ādāya. So taɱ rukkhaɱ mūle chindeyya. Mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taɱ rukkhaɱ khaṇḍākhaṇḍikaɱ chindeyya. Khaṇḍākhaṇḍikaɱ chinditvā phāleyya. Phāletvā sakalikaɱ sakalikaɱ kareyya. Sakalikaɱ sakalikaɱ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiɱ kareyya. Masiɱ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaɱ hi so bhikkhave, mahārukkho ucchinnanamūlo assa tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 9

Viññāṇasuttaɱ

59. Sāvatthiyaɱ-

Saññojanīyesu bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi bhikkhave, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaɱgamāni, sabbāni tāni uddhaɱ ojaɱ abhiharanti. Evaɱ hi so bhikkhave mahārukkho tadāhāro tadūpādāno ciraɱ dīghamaddhānaɱ tiṭṭheyya.

Evameva kho bhikkhave, saññojanīyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 144]

Saññojanīyesu bhikkhave, dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūnirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaɱ ādāya. So taɱ rukkhaɱ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷamattānipi. So taɱ rukkhaɱ khaṇḍākhaṇḍikaɱ chindeyya. Khaṇḍākhaṇḍikaɱ chinditvā phāleyya. Phāletvā sakalikaɱ sakalikaɱ kareyya. Sakalikaɱ sakalikaɱ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiɱ kareyya. Masiɱ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaɱ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Evameva kho bhikkhave, saññojanīyesu dhammesu ādīnavānupassino viharato viññāṇassa avakkanti na hoti. Viññāṇanirodhā1 nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

1. 6. 10

Nidāna (paṭiccasamuppāda) suttaɱ

60. [page 092] ekaɱ samayaɱ bhagavā kurūsu viharati kammāssadammaɱ2 nāma kurūnaɱ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: acchariyaɱ bhante, abbhūtaɱ bhante. Yāca gambhīro cāyaɱ bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī'ti.
Mā hevaɱ ānanda, mā hevaɱ ānanda, gambhīro cāyaɱ ānanda, paṭiccasamuppādo gambhirāvabhāso ca etassa ānanda, dhammassa aññāṇā ananubodhā appaṭivedhā evamayaɱ pajā tantākulakajātā guḷāguṇṭhika3 jātā muñjababbajabhūtā apāyaɱ duggatiɱ vinipātaɱ saɱsāraɱ nātivattati.

Upādānīyesu ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Seyyathāpi ānanda, mahārukkho, tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaɱgamāni. Sabbāni tāni uddhaɱ ojaɱ abhiharanti. Evaɱ hi so ānanda, mahārukkho tadāhāro tadūpādāno ciraɱ dīghamaddhānaɱ tiṭṭheyya.

Evameva kho ānanda, upādānīyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā [page 093] upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Upādānīyesu ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

----------------
1. Viññāṇassa nirodhā-machasaɱ, [pts. 2.] Kammāsadhammaɱ machasaɱ, kammāsadammaɱ, syā, [pts 3.] Kulagaṇṭhika-machasaɱ, guḷīguṇṭhika-syā, gulikandhika - [pts]

[BJT Page 146]

Seyyathāpi bhikkhave, mahārukkho, atha puriso āgaccheyya kuddālapiṭakaɱ ādāya. So taɱ rukkhaɱ mūle chindeyya. Mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi. So taɱ rukkhaɱ khaṇḍākhaṇḍikaɱ chindeyya. Khaṇḍākhaṇḍikaɱ chinditvā phāleyya. Phāletvā sakalikaɱ sakalikaɱ kareyya. Sakalikaɱ sakalikaɱ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiɱ kareyya. Masiɱ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaɱ hi so bhikkhave mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Evameva kho ānanda, upādānīyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Dukkhavaggo chaṭṭho.

Tatruddānaɱ:

Parivīmaɱsanupādānaɱ dve ca saññojanāni ca
Mahārukkhena dve vuttā taruṇena ca sattamaɱ
Nāmarūpañca viññāṇaɱ nidānena ca te dasāti.

[BJT Page 148]

7. Mahāvaggo

1. 7. 1

Assutavantusuttaɱ

61. [page 094] evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Assutavā bhikkhave, puthujjano imasmiɱ cātummahābhūtikasmiɱ1 kāyasmiɱ nibbindeyya'pi virajjeyya'pi vimucceyya'pi. Taɱ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi nikkhepanampi.2 Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.

Yaɱ ca kho etaɱ bhikkhave, vuccati cittaɱ itipi mano itipi viññāṇaɱ itipi, tatrāssutavā puthujjano nālaɱ nibbindituɱ, nālaɱ virajjituɱ, nālaɱ vimuccituɱ. Taɱ kissa hetu? Dīgharattaɱ hetaɱ bhikkhave, assutavato puthujjanassa ajjhositaɱ mamāyitaɱ parāmaṭṭhaɱ etaɱ mama esohamasmi eso me attāti. Tasmā tatrāssutavā puthujjano nālaɱ nibbindituɱ, nālaɱ virajjituɱ, nālaɱ vimuccituɱ.

Varaɱ bhikkhave, assutavā puthujjano imaɱ cātummahābhūtikaɱ kāyaɱ attato upagaccheyya, natveva cittaɱ. Taɱ kissa hetu: dissatāyaɱ bhikkhave, cātummahābhūtiko kāyo ekampi vassaɱ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni kiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiɱsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno [page 095] bhīyyo'pi tiṭṭhamāno. Yañca kho etaɱ bhikkhave vuccati cittaɱ itipi mano itipi viññāṇaɱ itipi. Taɱ rattiyā ca divasassa ca aññadeva uppajjati aññaɱ nirujjhati.

Seyyathāpi bhikkhave, makkaṭo araññe pavane3 caramāno sākhaɱ gaṇhāti.4 Taɱ muñcitvā aññaɱ gaṇhāti: taɱ muñcitvā aññaɱ gaṇhāti: evameva kho bhikkhave yadidaɱ vuccati cittaɱ itipi mano itipi viññāṇaɱ itipi. Taɱ rattiyā ca divasassa ca aññadeva uppajjati, aññaɱ nirujjhati.

----------------
1. Cātumahābhūtikasmiɱ-machasaɱ, [pts. 2.] Nikkhepampi-sīmu, sī2
3. Araññāpavane-sīmu, sī1, 2, araññe ca brahāvane - syā.
4. Gaṇhati - machasaɱ.

[BJT Page 150]

Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaɱ yeva sādhukaɱ yoniso manasikaroti: iti imasmiɱ sati idaɱ hoti. Imassuppādā idaɱ uppajjati. Imasmiɱ asati idaɱ na hoti. Imassa nirodhā idaɱ nirujjhati: yadidaɱ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaɱ. Viññāṇapaccayā nāmarūpaɱ. Nāmarūpapaccayā saḷāyatanaɱ. Saḷāyatanapaccayā phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati. Saññāyapi nibbindati. Saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimittamiti ñāṇaɱ hoti. Khīṇā jāti. Vusitaɱ brahmacariyaɱ. 'Kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātī'ti.

1. 7. 2

Dutiya assutavantusuttaɱ

62. Sāvatthiyaɱ-

Assutavā bhikkhave, puthujjano imasmiɱ cātummahābhūtikasmiɱ kāyasmiɱ nibbindeyyapi virajjeyyapi vimucceyyapi. Taɱ kissa hetu: dissati bhikkhave, imassa cātummahābhūtikassa kāyassa ācayo'pi apacayo'pi ādānampi [page 096] nikkhepanampi. Tasmā tatrāssutavā puthujjano nibbindeyya'pi virajjeyya'pi vimucceyya'pi.

Yañca kho etaɱ bhikkhave vuccati cittaɱ itipi mano itipi viññāṇaɱ itipi. Tatrāssutavā puthujjano nālaɱ nibbindituɱ, nālaɱ virajjituɱ, nālaɱ vimuccituɱ. Taɱ kissa hetu: dīgharattaɱ hetaɱ bhikkhave, assutavato puthujjanassa ajjhositaɱ mamāyitaɱ parāmaṭṭhaɱ ''etaɱ mama esohamasmi eso me attā''ti. Tasmā tatrāssutavā puthujjano nālaɱ nibbindituɱ, nālaɱ virajjituɱ, nālaɱ vimuccituɱ.

Varaɱ1 bhikkhave, assutavā puthujjano imaɱ cātummahābhūtikaɱ kāyaɱ attato upagaccheyya. Na tveva cittaɱ. Taɱ kissa hetu: dissatāyaɱ bhikkhave, cātummahābhūtiko kāyo ekampi vassaɱ tiṭṭhamāno, dve'pi vassāni tiṭṭhamāno, tīṇi'pi vassāni tiṭṭhamāno, cattārī'pi vassāni tiṭṭhamāno, pañca'pi vassāni tiṭṭhamāno, dasa'pi vassāni tiṭṭhamāno, vīsati'pi vassāni tiṭṭhamāno, tiɱsampi vassāni tiṭṭhamāno, cattārīsampi vassāni tiṭṭhamāno, paññāsampi vassāni tiṭṭhamāno, vassasatampi tiṭṭhamāno. Bhīyyo'pi tiṭṭhamāno, yañca kho etaɱ bhikkhave, vuccati cittaɱ itipi mano itipi viññāṇaɱ itipi, taɱ rattiyā ca divasassa ca aññadeva uppajjati. Aññaɱ nirujjhati.

----------------
1. Varaɱpi - syā

[BJT Page 152]

Tatra bhikkhave, sutavā ariyasāvako paṭiccasamuppādaɱ yeva sādhukaɱ yoniso manasikaroti: iti imasmiɱ sati idaɱ hoti: imassuppādā idaɱ uppajjati, imasmiɱ asati idaɱ na hoti, imassa nirodhā idaɱ nirujjhati. Sukhavedanīyaɱ bhikkhave, phassaɱ paṭicca uppajjati sukhā vedanā. Tasseva sukha vedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedanīyaɱ phassaɱ paṭicca uppannā sukhā vedanā sā nirujjhati. Sā vūpasammati.1 Dukkhavedanīyaɱ bhikkhave, phassaɱ paṭicca uppajjati dukkhā vedanā2, tasseva dukkhavedanīyassa nirodhā yaɱ tajjaɱ vedayitaɱ dukkhavedanīyaɱ [page 097] phassaɱ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaɱ bhikkhave, phassaɱ paṭicca uppajjati adukkhamasukhā vedanā, tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati. Sā vūpasammati.

Seyyathāpi bhikkhave, dvinnaɱ kaṭṭhānaɱ saṅghaṭṭasamodhānā3 usmā jāyati, tejo abhinibbattati. Tesaɱ yeva dvinnaɱ kaṭṭhānaɱ nānābhāvā vinikkhepā4 yā tajjā usmā sā nirujjhati. Sā vūpasammati. Evameva kho bhikkhave, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhā vedanā5, tasseva sukhavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedanīyaɱ phassaɱ paṭicca uppannā sukhā vedanā. Sā nirujjhati. Sā vūpasammati. Dukkhavedanīyaɱ phassaɱ paṭicca uppannā dukkhā vedanā, tasseva dukkhavedanīyassa nirodhā, yaɱ tajjaɱ vedayitaɱ dukkhavedanīyaɱ phassaɱ paṭicca uppannā dukkhā vedanā, sā nirujjhati. Sā vūpasammati. Adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati. Sā vūpasammati.

Evaɱ passaɱ bhikkhave, sutavā ariyasāvako phasse'pi nibbindati. Vedanāya'pi nibbindati. Paññāya'pi nibbindati. Saṅkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyā'ti pajānāti.

1. 7. 3

Puttamaɱsasuttaɱ

63. Sāvatthiyaɱ-

[page 098] cattāro me bhikkhave, āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya. Katame cattāro? Kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ. Ime kho bhikkhave, cattāro āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya.

----------------
1. Vūpasamati. Syā. 2. Dukkhavedanā-machasaɱ, [pts. 3.] Saṅghaṭasamodhānā-syā. 4. Nānākata vinibbhogā-syā, machasaɱ. 5. Sukhavedanā-machasaɱ, [pts.]

[BJT Page 154]

Katañca bhikkhave, kabalīkāro āhāro daṭṭhabbo? Seyyathāpi bhikkhave, dve jayampatikā1 parittaɱ sambalaɱ ādāya kantāramaggaɱ paṭipajjeyyuɱ, tesamassa ekaputtako piyo manāpo. Atha kho tesaɱ bhikkhave, dvinnaɱ jayampatikānaɱ kantāragatānaɱ yā parittā sambalamattā, sā parikkhayaɱ pariyādānaɱ gaccheyya. Siyā ca tesaɱ kantarāvaseso anittiṇṇo.2 * Atha kho tesaɱ bhikkhave, dvinnaɱ jayampatikānaɱ evamassa: amhākaɱ kho yā parittā sambalamattā, sā parikkhīṇā pariyādinnā. Atthi cāyaɱ kantārāvaseso anattiṇṇo. Yannūna mayaɱ imaɱ ekaputtakaɱ piyaɱ manāpaɱ vadhitvā vallūrañca soṇḍikañca karitvā puttamaɱsāni khādantā dvepimaɱ3 kantārāvasesaɱ nitthareyyāma, mā sabbeva tayo vinassimhā'ti. Atha kho te bhikkhave, dve jayampatikā taɱ ekaputtakaɱ piyaɱ manāpaɱ vadhitvā vallūrañca soṇḍikañca karitvā puttamaɱsāni khādantā evaɱ naɱ4 kantārāvasesaɱ nitthareyyuɱ. Te puttamaɱsāni ceva khādeyyuɱ, ure ca patipiɱseyyuɱ.5 'Kahaɱ ekaputtaka, kahaɱ ekaputtakā'ti.

Taɱ kiɱ maññatha bhikkhave, api nu te davāya vā āhāraɱ āhareyyuɱ,6 madāya vā āhāraɱ āhareyyuɱ,6 [page 099] maṇḍanāya vā āhāraɱ āhareyyuɱ,6 vibhūsanāya vā āhāraɱ āhareyyuɱ. No hetambhante. Nanu te bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraɱ āhareyyunti? Evambhante. Evameva khvāhaɱ bhikkhave, kabalīkāro āhāro daṭṭhabbo'ti vadāmi.

Kabalīkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññato hoti. Pañcakāmaguṇike rāge pariññate natthi taɱ saññojanaɱ, yena saññojanena saɱyutto ariyasāvako puna imaɱ lokaɱ āgaccheyya.

Kathañca bhikkhave, phassāhāro daṭṭhabbo? Seyyathāpi bhikkhave, gāvī niccammā kuḍḍañce nissāya tiṭṭheyya, ye kuḍḍanissītā pāṇā te naɱ khādeyyuɱ. Rukkhañce nissāya tiṭṭheyya, ye rukkhanissitā pāṇā te naɱ khādeyyuɱ. Udakañce nissāya tiṭṭheyya, ye udakanissitā pāṇā te naɱ khādeyyuɱ. Ākāsañce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te naɱ khādeyyuɱ. Yaññadeva hi sā bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā tannissitā pāṇā7 te naɱ khādeyyuɱ. Evameva khvāhaɱ bhikkhave phassāhāro daṭṭhabbo'ti vadāmi.

Phasse bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttariɱ8 karaṇīyanti vadāmi.

------------------
1. Jāyapatikā-syā 2. Anatiṇṇo-machasaɱ, anitiṇṇo-[pts]
3. Dvepi taɱ-syā 4. Evaɱ taɱ-machasaɱ, [pts. 5.] Paṭipiɱseyyuɱ-machasaɱ
6. Āhāreyuɱ-machasaɱ. 7. Ye tannissitā pāṇā-machasaɱ. 8. Uttari machasaɱ-syā.

[BJT Page 156]

Kathañca bhikkhave, manosaññetanāhāro daṭṭhabbo? Seyyathāpi bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaɱ vītaccikānaɱ vītadhūmānaɱ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo.1 Tamenaɱ dve balavanto purisā nānābāhāsu gahetvā taɱ aṅgārakāsuɱ upakaḍḍheyyuɱ. Atha kho bhikkhave, tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi. [page 100] taɱ kissa hetu: viditaɱ hi2 bhikkhave, tassa purisassa hoti: imañcāhaɱ aṅgārakāsuɱ papatissāmi, tatonidānaɱ maraṇaɱ vā nigacchāmi, maraṇamattaɱ vā dukkhanti. Evameva khvāhaɱ bhikkhave, manosañcetanāhāro daṭṭhabbo'ti vadāmi.

Manosañcetanāya bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttariɱ karaṇīyanti vadāmi.

Katañca bhikkhave, viññāṇāhāro daṭṭhabbo? Seyyathāpi bhikkhave, coraɱ āgucāriɱ gahetvā rañño dasseyyuɱ, ayaɱ te deva, coro āgucārī, imassa yaɱ icchasi naɱ daṇḍaɱ paṇehī'ti. Tamenaɱ rājā evaɱ vadeyya: gacchatha, bho, imaɱ purisaɱ pubbaṇhasamayaɱ sattisatena hanathā'ti. Tamenaɱ pubbaṇhasamayaɱ sattisatena haneyyuɱ. Atha rājā majjhantikaɱ samayaɱ evaɱ vadeyya: ambho, kathaɱ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaɱ rājā evaɱ vadeyya: gacchatha bho, taɱ purisaɱ majjhantikasamayaɱ sattisatena hanathā'ti. Tamenaɱ majjhantikasamayaɱ sattisatena haneyyuɱ. Atha rājā sāyanhasamayaɱ evaɱ vadeyya: ambho, kathaɱ so puriso'ti. Tatheva deva jīvatī'ti. Tamenaɱ rājā evaɱ vadeyya: gacchatha bho, taɱ purisaɱ sāyanhasamayaɱ sattisatena hanathā'ti. Tamenaɱ sāyanhasamayaɱ sattisatena haneyyuɱ. Taɱ kiɱ maññatha bhikkhave, api nu so puriso divasaɱ tīhi sattisatehi haññamāno tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayethā'ti.3 Ekissāpi bhikkhave, sattiyā haññamāno tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayetha. Ko pana vādo tīhi sattisatehi haññamāno'ti. Evameva khvāhaɱ bhikkhave, viññāṇāhāro daṭṭhabbo'ti vadāmi.

Viññāṇe bhikkhave, āhāre pariññāte nāmarūpaɱ pariññātaɱ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttariɱ karaṇīyanti vadāmī'ti.

---------------
1. Dukkhappaṭikūlo - machasaɱ. 2. Evaɱ hi - machasaɱ, [pts]
3. Paṭisaɱvediyetha - sīmu, machasaɱ, [pts.] Sī 1, 2

[BJT Page 158]

1. 7. 4

Atthirāgasuttaɱ

64. [page 101] sāvatthiyaɱ-

Cattārome bhikkhave, āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya. Katame cattāro? Kabalīkāro1 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ. Ime kho bhikkhave, cattāro āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya.

Kabalīkāre ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ. Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saɱkhārānaɱ vuddhi. Yattha atthi saɱkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbavābhinibbanti, atthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha atthi āyatiɱ jātijarāmaraṇaɱ, sasokaɱ taɱ bhikkhave, sadaraɱ2 saupāyāsanti vadāmi.

Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saɱkhārānaɱ vuddhi. Yattha atthi saɱkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbhavābhinibbatti, atthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha atthi āyatiɱ jātijarāmaraṇaɱ, sasokaɱ taɱ bhikkhave, sadaraɱ saupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ. Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saɱkhārānaɱ vuddhi. Yattha atthi saɱkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbhavābhinibbatti. Atthi tattha āyatiɱ jātijarāmaraṇa, yattha atthi āyatiɱ jātijarāmaraṇaɱ, sasokaɱ taɱ bhikkhave sadaraɱ saupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ. Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saɱkhārānaɱ vuddhi, yattha atthi saɱkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbhavābhinibbatti. Atthi tattha āyatiɱ jātijarāmaraṇaɱ, yattha atthi āyatiɱ jātijarāmaraṇaɱ, sasokaɱ taɱ bhikkhave sadaraɱ saupāyāsanti vadāmi.

Seyyathāpi bhikkhave, rajako vā cittakāro3 vā sati rajanāya vā lākhāya vā haḷiddiyā vā nīliyā vā mañjiṭṭhāya4 [page 102] vā sumaṭṭhe vā5 phalake vā bhittiyā vā dussapaṭe 'vā itthirūpaɱ vā purisarūpaɱ vā abhinimmiṇeyya sabbaṅgapaccaṅgaɱ. Evameva kho bhikkhave, kabalīkāre ce āhāre atthi rāgo, atthi nandi, atthi taṇhā: patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ. Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaɱ vuddhi. Yattha atthi saṅkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbhavābhinibbatti, atthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha atthi āyatiɱ jātijarāmaraṇaɱ sasokaɱ taɱ bhikkhave, sadaraɱ saupāyāsanti vadāmi.

-------------------
1. Kabaliṅkāro-sīmu, [pts. 2.] Sarajaɱ-sīmu, syā. 3. Cittakārako-machasaɱ syā. 4. Mañjeṭṭhe-sīmu. Mañjeṭṭhāya-[pts 5.] Suparimaṭṭhe vā-machasaɱ.
6. Dussapaṭṭe-machasaɱ, [pts]
[BJT Page 160]

Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saɱkhārānaɱ vuddhi. Yattha atthi saɱkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbhavābhinibbatti, atthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha atthi āyatiɱ jātijarāmaraṇaɱ, sasokaɱ taɱ bhikkhave sadaraɱ saupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ. Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saɱkhārānaɱ vuddhi. Yattha atthi saɱkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbhavābhinibbatti. Atthi tattha āyatiɱ jātijarāmaraṇa, yattha atthi āyatiɱ jātijarāmaraṇaɱ, sasokaɱ taɱ bhikkhave sadaraɱ saupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaɱ tattha viññāṇaɱ virūḷhaɱ. Yattha patiṭṭhitaɱ viññāṇaɱ virūḷhaɱ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saɱkhārānaɱ vuddhi, yattha atthi saɱkhārānaɱ vuddhi, atthi tattha āyatiɱ punabbhavābhinibbatti. Yattha atthi āyatiɱ punabbhavābhinibbatti. Atthi tattha āyatiɱ jātijarāmaraṇaɱ, yattha atthi āyatiɱ jātijarāmaraṇaɱ, sasokaɱ taɱ bhikkhave sadaraɱ saupāyāsanti vadāmi.

Kabalīkāre ce bhikkhave āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ. Yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. Yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

[page 103] phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. Yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. Yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. Yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

Seyyathāpi bhikkhave, kūṭāgāraɱ vā kūṭāgārasālā vā uttarāya vā dakkhiṇāya vā pācīnāya vā vātapānā1 suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante, bhittiyanti. Pacchimā ce bhikkhave, bhitti nāssa, kvāssa patiṭṭhitāti? Paṭhaviyaɱ bhante'ti paṭhavi ce bhikkhave, nāssa, kvāssa patiṭṭhitāti? Āpasmaɱ bhante'ti āpo ce bhikkhave, nāssa kvāssa, patiṭṭhitāti? Appatiṭṭhitā bhante'ti.

Evameva kho bhikkhave, kabalīkāre ce āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ. Yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. Yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

Phasse ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. Yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

Manosañcetanāya ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. Yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

------------------
1. Pācīnavātapānā - simu, syā.

[BJT Page 162]

Viññāṇe ce bhikkhave, āhāre natthi rāgo, natthi nandi, natthi taṇhā. Appatiṭṭhitaɱ tattha viññāṇaɱ avirūḷhaɱ yattha appatiṭṭhitaɱ viññāṇaɱ avirūḷhaɱ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaɱ vuddhi. Yattha natthi saṅkhārānaɱ vuddhi, natthi tattha āyatiɱ punabbhavābhinibbatti. [page 104] yattha natthi āyatiɱ punabbhavābhinibbatti, natthi tattha āyatiɱ jātijarāmaraṇaɱ. Yattha natthi āyatiɱ jātijarāmaraṇaɱ, asokaɱ taɱ bhikkhave, adaraɱ anupāyāsanti vadāmi.

1. 7. 5

Nagarasuttaɱ

65. Sāvatthiyaɱ-

Pubbeva me1 bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ''kicchaɱ2 vatāyaɱ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca3. Atha ca panimassa dukkhassa nissaraṇaɱ na pajānāti jarāmaraṇassa. Kudāssu nāma imassa dukkhassa nissaraṇaɱ paññāyissati jarāmaraṇassā''ti. Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nu kho sati jarāmaraṇaɱ hoti, kiɱ paccayā jarāmaraṇanti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''jātiyā kho sati jarāmaraṇaɱ hoti. Jātipaccayā jarāmaraṇa''nti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati jāti hoti, kiɱ paccayā jātī'ti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''bhavo kho sati jātiyā hoti. Bhavapaccayā jātī''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati bhavo hoti, kiɱ paccayā bhavo'ti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''upādāne kho sati bhavo hoti. Upādānapaccayā bhavo''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati upādānaɱ hoti, kiɱ paccayā upādānanti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''taṇhā kho sati upādānaɱ hoti. Taṇhāpaccayā upādāna''nti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati taṇhā hoti. Kiɱ paccayā taṇhā'ti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''vedanā kho sati taṇhā hoti. Vedanāpaccayā taṇhā''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati vedanā hoti. Kiɱ paccayā vedanā'ti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''phasse kho sati vedanā hoti. Phassapaccayā vedanā''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati phasso hoti. Kiɱ paccayā phasso'ti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''saḷāyatane kho sati phasso hoti. Saḷāyatanapaccayā phasso''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati saḷāyatanaɱ hoti. Kiɱ paccayā saḷāyatananti. '' Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo ''nāmarūpe kho sati saḷāyatanaɱ hoti. Nāmarūpapaccayā saḷāyatana''nti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati nāmarūpaɱ hoti. Kiɱ paccayā nāmarūpa''nti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayoḥ ''viññāṇe kho sati nāmarūpaɱ hoti. Viññāṇapaccayā nāmarūpa''nti.

Tassa mayhaɱ bhikkhave, etadahosi: ''kimhi nukho sati viññāṇaɱ hoti. Kimpaccayā viññāṇa''nti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho sati viññāṇaɱ hoti. Nāmarūpapaccayā viññāṇa''nti.

Tassa mayhaɱ bhikkhave, etadahosi: ''paccudāvattati kho idaɱ viññāṇaɱ, nāmarūpamhā na paraɱ4 gacchati. Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā yadidaɱ nāmarūpapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. [page 105] evametassa kevalassa dukkhakkhandhassa samudayo hotī''ti.

------------------
1. Pubbe me - machasaɱ. 2. Kicchā - machasaɱ. 3. Uppajjati ca - sīmu. 4. Nāparaɱ - sīmu, [pts.]

[BJT Page 164]

''Samudayo, samudayo''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati jarāmaraṇaɱ na hoti. Kissa nirodhā jarāmaraṇanirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''jātiyā kho asati jarāmaraṇaɱ na hoti, jātinirodhā jarāmaraṇanirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati jāti na hoti. Kissa nirodhā jātinirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''bhavo kho asati jāti na hoti, bhavanirodhā jātinirodho''ti.
Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati bhavo na hoti. Kissa nirodhā bhavanirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''upādāne kho asati bhavo na hoti. Upādānanirodhā bhavanirodho''ti.

Tassa mayahaɱ bhikkhave, etadahosi: kimhi nu kho asati upādānaɱ na hoti. Kissa nirodhā upādānanirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''taṇhā kho asati upādānaɱ na hoti. Taṇhānirodhā upādānanirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati taṇhā na hoti. Kissa nirodhā taṇhānirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''vedanā kho asati taṇhā na hoti. Vedanānirodhā taṇhānirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu asati vedanā na hoti. Kissa nirodhā vedanānirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati phasso na hoti. Kissa nirodhā phassanirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati saḷāyatanaɱ na hoti. Kissa nirodhā saḷāyatananirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: nāmarūpe kho asati saḷāyatanaɱ na hoti, nāmarūpanirodhā saḷāyatananirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati nāmarūpaɱ na hoti. Kissa nirodhā nāmarūpanirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''viññāṇe kho asati nāmarūpaɱ na hoti. Viññāṇanirodhā nāmarūpanirodho''ti

Tassa mayhaɱ bhikkhave, etadahosi: kimhi nu kho asati viññāṇaɱ na hoti, kissa nirodhā viññāṇanirodho''ti. Tassa mayhaɱ bhikkhave, yoniso manasikārā ahu paññāya abhisamayo: ''nāmarūpe kho asati viññāṇaɱ na hoti, nāmarūpanirodhā viññāṇanirodho''ti.

Tassa mayhaɱ bhikkhave, etadahosi: ''adhigato kho myāyaɱ maggo bodhāya yadidaɱ nāmarūpanirodhā viññāṇanirodho. Viññāṇanirodhā nāmarūpanirodho. Nāmarūpanirodhā saḷāyatananirodho. Saḷāyatananirodhā phassanirodho. Phassanirodhā vedanānirodho. Vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī''ti.

''Nirodho, nirodho''ti kho me bhikkhave, pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Seyyathāpi bhikkhave, puriso araññe pavane caramāno passeyya purāṇaɱ maggaɱ purāṇañjasaɱ pubbakehi manussehi anuyātaɱ. So tamanugaccheyya, tamanugacchanto passeyya purāṇaɱ nagaraɱ, purāṇaɱ rājadhāniɱ [page 106] pubbakehi manussehi ajjhāvutthaɱ1 ārāmasampannaɱ vanasampannaɱ pokkharaṇisampannaɱ uddāpaɱ2 ramaṇīyaɱ. Atha kho so bhikkhave, puriso rañño vā rājamahāmattassa vā āroceyya: ''yagghe bhante, jāneyyāsi ahaɱ addasaɱ araññe pavane caramāno purāṇaɱ maggaɱ purāṇañjasaɱ pubbakehi manussehi anuyātaɱ. Tamanugacchiɱ. Tamanugacchanto addasaɱ purāṇaɱ nagaraɱ, purāṇaɱ rājadhāniɱ pubbakehi manussehi ajjhāvutthaɱ ārāmasampannaɱ vanasampannaɱ pokkharaṇisampannaɱ uddāpaɱ2 ramaṇīyaɱ. Tambhante, nagaraɱ māpehī'ti.

------------------
1. Ajjhāvuṭṭhaɱ - machasaɱ. 2. Uddāpavantaɱ - machasaɱ, syā, [pts,] sī1, 2.

[BJT Page 166]

Atha kho bhikkhave, rājā vā rājamahāmatto vā taɱ nagaraɱ māpeyya, tadassa nagaraɱ aparena samayena iddhañce va phītañca bāhujaññaɱ1 ākiṇṇamanussaɱ vuddhiɱ vepullappattaɱ. Evameva khvāhaɱ bhikkhave, addasaɱ purāṇaɱ maggaɱ purāṇañjasaɱ pubbakehi sammāsambuddhehi anuyātaɱ.

Takamo ca so bhikkhave, purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho so bhikkhave purāṇamaggo. Purāṇañjaso. Pubbakehi sammāsambuddhehi anuyāto.

Tamanugacchiɱ, tamanugacchanto jarāmaraṇaɱ abbhaññāsiɱ, jarāmaraṇa samudayaɱ abbhaññāsiɱ, jarāmaraṇanirodhaɱ abbhaññāsiɱ, jarāmaraṇanirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto jātiɱ abbhaññāsiɱ, jātisamudayaɱ abbhaññāsiɱ, jātinirodhaɱ abbhaññāsiɱ, jātinirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto bhavaɱ abbhaññāsiɱ, bhavasamudayaɱ abbhaññāsiɱ, bhavanirodhaɱ abbhaññāsiɱ, bhavanirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto, upādānaɱ abbhaññāsiɱ, upādānasamudayaɱ abbhaññāsiɱ, upādānanirodhaɱ abbhaññāsiɱ, upādānanirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto taṇhaɱ abbhaññāsiɱ, taṇhāsamudayaɱ abbhaññāsiɱ, taṇhānirodhaɱ abbhaññāsiɱ, taṇhānirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto vedanāɱ abbhaññāsiɱ, vedanādasamudayaɱ abbhaññāsiɱ, vedanānirodhaɱ abbhaññāsiɱ, vedanānirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto phassaɱ abbhaññāsiɱ, phassasamudayaɱ abbhaññāsiɱ, phassanirodhaɱ abbhaññāsiɱ, phassanirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto saḷāyatanaɱ abbhaññāsiɱ. Saḷāyatanasamudayaɱ abbhaññāsiɱ, saḷāyatananirodhaɱ abbhaññāsiɱ, saḷāyatananirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto nāmarūpaɱ abbhaññāsiɱ, nāmarūpasamudayaɱ abbhaññāsiɱ, nāmarūpanirodhaɱ abbhaññāsiɱ, nāmarūpanirodhagāminīpaṭipadaɱ abbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto viññāṇaɱ abbhaññāsiɱ, viññāṇasamudayaɱ abbhaññāsiɱ, viññāṇanirodhaɱ abbhaññāsiɱ, viññāṇanirodhagāminīpaṭipadaɱ aubbhaññāsiɱ. Tamanugacchiɱ, tamanugacchanto saṅkhāre abbhaññāsiɱ, saṅkhārasamudayaɱ abbhaññāsiɱ, saṅkhāranirodhaɱ abbhaññāsiɱ, saṅkhāranirodhagāminīpaṭipadaɱ abbhaññāsiɱ.

[page 107] tadabhiññā ācikkhiɱ bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ. Tayidaɱ bhikkhave, brahmacariyaɱ iddhañceva phītañca vitthārikaɱ bāhujaññaɱ1 puthubhūtaɱ yāvadeva manussehi suppakāsitanti.

1. 7. 6

Sammasanasuttaɱ*

66. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kurūsu viharati kammāsadammaɱ nāma kurūnaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Sammasatha no tumhe bhikkhave, antarā sammasananti?2 Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: ahaɱ kho bhante, sammasāmi antarā sammasananti. Yathā kathaɱ pana tvaɱ bhikkhu, sammasasi antarā sammasananti? Atha kho so bhikkhu vyākāsi. Yathā so bhikkhu vyākāsi, na so bhikkhu bhagavato cittaɱ ārādhesi.

------------------
1. Bahujanaɱ - [pts,] bahuññaɱ - syā.
* Sammasa suttaɱ - machasaɱ. 2. Antaraɱ sammasanti - machasaɱ, [pts.]

[BJT Page 168]

Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: ''etassa bhagavā kālo, etassa sugata kālo, yaɱ bhagavā antarā sammasanaɱ bhāseyya, bhagavato sutvā bhikkhū dhāressantī''ti. Tenahānanda suṇātha, sādhukaɱ manasikarotha, bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu sammasamāno sammasati antarā sammasanaɱ. Yaɱ kho idaɱ anekavidhaɱ nānappakārakaɱ dukkhaɱ loke uppajjati jarāmaraṇaɱ. Idaɱ nu kho1 dukkhaɱ kinnidānaɱ kiɱ samudayaɱ [page 108] kiñjātikaɱ kimpabhavaɱ, kismiɱ sati jarāmaraṇaɱ hoti, kismiɱ asati jarāmaraṇaɱ na hotī'ti. So sammasamāno evaɱ pajānāti: yaɱ kho idaɱ anekavidhaɱ nānāppakārakaɱ dukkhaɱ loke uppajjati jarāmaraṇaɱ, idaɱ kho dukkhaɱ upadhinidānaɱ upadhisamudayaɱ upadhijātikaɱ upadhipabhavaɱ, upadhismiɱ sati jarāmaraṇaɱ hoti, upadhismiɱ asati jarāmaraṇaɱ na hotī'ti. So jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti. Yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaɱ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.

Athāparaɱ sammasamāno sammasati antarā sammasanaɱ. Upadhi panāyaɱ kinnidāno kiɱ samudayo kiñjātiko kimpabhavo, kismiɱ sati upadhi hoti, kismiɱ asati upadhi na hotī'ti. So sammasamāno evaɱ pajānāti, upadhi taṇhānidāno, taṇhāsamudayo, taṇhājātiko, taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī'ti. So upadhiñca pajānāti, upadhisamudayañca pajānāti, upadhinirodhañca pajānāti, yā ca upadhinirodhasāruppagāminī paṭipadā, tañca pajānāti. Tathā paṭipanno ca hoti anudhammacārī. Ayaɱ vuccati bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.

Athāparaɱ sammasamāno sammasati antarā sammasanaɱ, taṇhā panāyaɱ kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī'ti. So sammasamāno evaɱ pajānāti:2 yaɱ kho kiñci loke3 piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaɱ sātarūpaɱ? Cakkhuɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

---------------------
1. Idaɱ kho - machasaɱ, [pts. 2.] Jānāti - machasaɱ, syā.
3. Yaɱ kho loke - machasaɱ, syā.

[BJT Page 170]

Sotaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghāṇaɱ loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā [PTS Page 109 PART MISSING] nivisati. Jivhā loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaɱ sātarūpaɱ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Ye hi ke ci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ niccato addakkhuɱ, sukhato addakkhuɱ, attato addakkhuɱ, ārogyato addakkhuɱ, khemato addakkhuɱ, te taṇhaɱ vaḍḍhesuɱ. Ye taṇhaɱ vaḍḍhesuɱ, te upadhiɱ vaḍḍhesuɱ. Ye upadhiɱ vaḍḍhesuɱ, te dukkhaɱ vaḍḍhesuɱ. Ye dukkhaɱ vaḍḍhesuɱ, te na parimucciɱsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimucciɱsu dukkhasmā'ti vadāmi.

Yepi hi ke ci1 bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ niccato dakkhinti2, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaɱ vaḍḍhessanti.3 Ye taṇhaɱ vaḍḍhessanti, te dukkhaɱ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.

Yepi hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaɱ vaḍḍhenti, ye taṇhaɱ vaḍḍhenti, te upadhiɱ vaḍḍhenti. Ye upadhiɱ vaḍḍhenti, te dukkhaɱ vaḍḍhenti. Ye dukkhaɱ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.
1 [page 110] seyyathāpi bhikkhave, āpānīyakaɱso4 vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saɱsaṭṭho. Atha puriso āgaccheyya ghammāhitatto ghammapareto kilanto tasito pipāsito. Tamenaɱ evaɱ vadeyyuɱ: ''ayaɱ te ambho purisa, āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saɱsaṭṭho, sace ākaṅkhasi piva.5 Pivato hi kho taɱ chādissati9 vaṇṇenapi gandhenapi rasenapi. Pītvā7 ca pana tatonidānaɱ maraṇaɱ vā nigacchasi, maraṇamattaɱ vā dukkha''nti. So taɱ pānīyakaɱsaɱ sahasā apaṭisaṅkhā piveyya, na paṭinissajjeyya so tatonidānaɱ maraṇaɱ vā nigaccheyya, maraṇamattaɱ vā dukkhaɱ.

-------------------
1. Ye hi ke ci-sīmu. 2. Dakkhissanti-machaɱ syā. 3. Vaḍḍhassanti-machasaɱ
4. Āpānīyakaɱso-syā, [pts 5.] Pivasi-sīmu, pibeyyāsi-sī2.
6. Chādessati, sīmu, machasaɱ. 7. Pivitvā-sīmu. Machasaɱ, syā, sī2.

[BJT Page 172]

Evameva kho bhikkhave, ye hi ke ci atītamaddhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ niccato addakkhuɱ, sukhato addakkhuɱ, attato addakkhuɱ, ārogyato addakkhuɱ, khemato addakkhuɱ. Te taṇhaɱ vaḍḍheyyuɱ. Ye taṇhaɱ vaḍḍhesuɱ, te upadhiɱ vaḍḍhesuɱ. Ye upadhiɱ vaḍḍhesuɱ, te dukkhaɱ vaḍḍhesuɱ. Ye dukkhaɱ vaḍḍhesuɱ. Te na parimucciɱsu jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimucciɱsu dukkhasmā'ti vadāmi.
Ye hi ke ci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ niccato dakkhinti, sukhato dakkhinti. Attato dakkhinti, ārogyato dakkhinti, khemato dakkhinti, te taṇhaɱ vaḍḍhessanti. Ye taṇhaɱ vaḍḍhessanti, te dukkhaɱ vaḍḍhessanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccissanti dukkhasmā'ti vadāmi.

Ye hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ niccato passanti, sukhato passanti, attato passanti, ārogyato passanti, khemato passanti, te taṇhaɱ vaḍḍhenti, ye taṇhaɱ vaḍḍhenti, te upadhiɱ vaḍḍhenti. Ye upadhiɱ vaḍḍhenti, te dukkhaɱ vaḍḍhenti. Ye dukkhaɱ vaḍḍhenti. Te na parimuccanti. Jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmā'ti vadāmi.

Ye ca kho ke ci bhikkhave, atītamaddhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ aniccato addakkhuɱ, dukkhato addakkhuɱ, anattato addakkhuɱ, rogato addakkhuɱ, bhayato addakkhuɱ. Te taṇhaɱ pajahiɱsu. Ye taṇhaɱ pajahiɱsu, te upadhiɱ pajahiɱsu. Ye upadhiɱ pajahiɱsu, te dukkhaɱ pajahiɱsu. Ye dukkhaɱ pajahiɱsu, te parimucciɱsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciɱsu dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, anāgatamaddhānaɱ samaṇā [page 111] vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaɱ pajahissanti. Ye taṇhaɱ pajahissanti, te dukkhaɱ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti1 dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaɱ loko piyarūpaɱ sātarūpaɱ, taɱ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaɱ pajahanti. Ye taṇhaɱ pajahanti, te upadhiɱ pajahanti. Ye upadhiɱ pajahanti, te dukkhaɱ pajahanti. Ye dukkhaɱ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.

-----------------
1. Parimuccanti - sīmu. Syā.

[BJT Page 174]

Seyyathāpi bhikkhave, āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saɱsaṭṭho. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito tamenaɱ evaɱ vadeyyuɱ: ''ayaɱ te ambho purisa, āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saɱsaṭṭho sace ākaṅkhasi piva, pivato hi kho taɱ chādissati vaṇṇenapi gandhenapi rasenapi. Pītvā ca pana tatonidānaɱ maraṇaɱ vā nigacchasi, maraṇamattaɱ vā dukkha''nti. Atha kho bhikkhave, tassa purisassa evamassa: ''sakkā kho me ayaɱ surāpipāsitā pānīyena vā vinetuɱ, dadhimaṇḍakena vā vinetuɱ, matthaloṇikāya1 vā vinetuɱ, loṇasovīrakena vā vinetuɱ. Na tvevāhaɱ taɱ piveyyaɱ, yaɱ mama assa dīgharattaɱ ahitāya dukkhāyā''ti. So taɱ āpānīyakaɱsaɱ paṭisaṅkhā na piveyya, paṭinissajjeyya. So [page 112] tatonidānaɱ na maraṇaɱ vā nigaccheyya, maraṇamattaɱ vā dukkhaɱ.

Evameva kho bhikkhave, ye hi ke ci atītamaddhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ aniccato addakkhuɱ, dukkhato addakkhuɱ, anattato addakkhuɱ, rogato addakkhuɱ, bhayato addakkhuɱ. Te taṇhā pajahiɱsu. Ye taṇhā pajahiɱsu. Te upadhiɱ pajahiɱsu. Ye upadhiɱ pajahiɱsu. Te dukkhaɱ pajahiɱsu. Ye dukkhaɱ pajahiɱsu, te parimucciɱsu jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimucciɱsu dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ aniccato dakkhinti, dukkhato dakkhinti, anattato dakkhinti, rogato dakkhinti, bhayato dakkhinti. Te taṇhaɱ pajahissanti. Ye taṇhaɱ pajahissanti, te dukkhaɱ pajahissanti. Te na parimuccissanti jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccissanti dukkhasmā'ti vadāmi.

Yepi hi ke ci bhikkhave, etarahi samaṇā vā brāhmaṇā vā yaɱ loke piyarūpaɱ sātarūpaɱ, taɱ aniccato passanti, dukkhato passanti, anattato passanti, rogato passanti, bhayato passanti. Te taṇhaɱ pajahanti. Ye taṇhaɱ pajahanti, te upadhiɱ pajahanti. Ye upadhiɱ pajahanti, te dukkhaɱ pajahanti. Ye dukkhaɱ pajahanti, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā'ti vadāmi.

-----------------
Bhaṭṭhaloṇikāya - machasaɱ, maṭṭhaloṇikāya - syā, [pts.]

[BJT Page 176]

1. 7. 7
Naḷakalāpasuttaɱ

67. Ekaɱ samayaɱ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyaṇhasamayaɱ patisallāṇā vuṭṭhito yenāyasmā sāriputto tenupasaɱkami. Upasaɱkamitvā āyasmatā sāriputtena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho āyasmā mahākoṭṭhito āyasmantaɱ sāriputtaɱ etadavoca: ''kinnu kho āvuso sāriputta, sayaɱkataɱ jarāmaraṇaɱ, parakataɱ1 jarāmaraṇaɱ, [page 113] sayaɱkatañca parakatañca jarāmaraṇaɱ, udāhu asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ jarāmaraṇa''nti?

Na kho āvuso koṭṭhita, sayaɱkataɱ jarāmaraṇaɱ. Na parakataɱ jarāmaraṇaɱ. Na sayaɱkatañca parakatañca jarāmaraṇaɱ. Nāpi asayaɱkāraɱ. Aparaɱkāraɱ adhicca samuppannaɱ jarāmaraṇaɱ. Api ca jātipaccayā jarāmaraṇanti.

Kinnu kho āvuso sāriputta, sayaɱkatā jāti, parakatā1 jāti, sayaɱkatā ca parakatā ca jāti, udāhu asayaɱkārā2 aparaɱkārā2 adhiccasamuppannā jātī'ti?

Na kho āvuso koṭṭhita, sayaɱkatā jāti. Na parakatā jāti, na sayaɱkatā ca parakatā ca jāti. Nāpi asayaɱkārā2 aparaɱkārā2 adhiccasamuppannā jāti. Api ca bhavapaccayā jātī'ti.

Kinnu kho āvuso sāriputta, sayaɱkato bhavo, parakato bhavo, sayaɱkato ca parakato ca bhavo, udāhu asayaɱkāro aparaɱkāro adhiccasamuppanno bhavo'ti?

Na kho āvuso koṭṭhita, sayaɱkato bhavo na parakato bhavo. Na sayaɱkato ca parakato ca bhavo. Nāpi asayaɱkāro aparaɱkāro adhiccasamuppanno bhavo api ca upādānapaccayā bhavo'ti.

-------------------
1. Paraɱkataɱ - machasaɱ, [pts. 2.] Kāraɱ - syā.

[BJT Page 178]

Kinnu kho āvuso sāriputta, sayaɱkataɱ upādānaɱ, parakataɱ upādānaɱ, sayakatañca parakatañca upādānaɱ, udāhu asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ nāmarūpanti?

Na kho āvuso koṭṭhita, sayaɱkataɱ upādānaɱ. Parakataɱ upādānaɱ. Na parakataɱ upādānaɱ. Na sayaɱkatañca parakatañca upādānaɱ. Nāpi asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ upādānaɱ. Api ca taṇhāpaccayā upādānanti.

Kinnu kho āvuso sāriputta, sayaɱkatā taṇhā, parakatā taṇhā, sayaɱkatā ca parakatā ca taṇhā, udāhu asayaɱkārā aparaɱkārā adhiccasamuppannā taṇhā'ti?

Na kho āvuso koṭṭhita, sayaɱkatā taṇhā, na parakatā taṇhā, na sayaɱkatā ca parakatā ca taṇhā. Nāpi asayaɱkārā aparaɱkārā adhiccasamuppannā taṇhā. Api ca vedanāpaccayā taṇhā'ti.

Kinnu kho āvuso sāriputta, sayaɱkatā vedanā, parakatā vedanā, sayaɱkatā ca parakatā ca vedanā, udāhu asayaɱkārā aparaɱkārā adhiccasamuppannā vedanā'ti.

Na kho āvuso koṭṭhita, sayaɱkatā vedanā, na parakatā vedanā, na sayaɱkatā ca parakatā ca vedanā. Nāpi asayaɱkārā aparaɱkārā adhiccasamuppannā vedanā. Api ca phassapaccayā vedanā'ti.

Kinnu kho āvuso sāriputta, sayaɱkato phasso, parakato phasso, sayaɱkato ca parakato ca phasso. Udāhu asayaɱkāro aparaɱkāro adhiccasamuppano phasso'ti.

Na kho āvuso koṭṭhita, sayaɱkato phasso, na parakato phasso, na sayaɱkato ca parakato ca phasso. Nāpi asayaɱkāro aparaɱkāro adhiccasamuppanno phasso. Api ca saḷāyatanapaccayā phasso'ti.

Kinnu kho āvuso sāriputta, sayaɱkataɱ saḷāyatanaɱ, parakataɱ saḷāyatanaɱ, sayakatañca parakatañca saḷāyatanaɱ, udāhu asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ saḷāyatananti?

Na kho āvuso koṭṭhita, sayaɱkataɱ saḷāyatanaɱ, na parakataɱ saḷāyatanaɱ, na sayaɱkataɱ ca parakataɱ ca saḷāyatanaɱ, nāpi asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ saḷāyatanaɱ. Api ca nāmarūpapaccayā saḷāyatananti.

Kinnu kho āvuso sāriputta, sayaɱkataɱ nāmarūpaɱ, parakataɱ nāmarūpaɱ, sayaɱkatañca parakatañca nāmarūpaɱ, udāhu asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ nāmarūpanti?
Na kho āvuso koṭṭhita, sayaɱkataɱ nāmarūpaɱ. Na parakataɱ nāmarūpaɱ. Na sayaɱkatañca parakatañca nāmarūpaɱ. Nāpi asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ nāmarūpaɱ. Api ca viññāṇapaccayā nāmarūpanti.

Kinnu kho āvuso sāriputta, sayaɱkataɱ viññāṇaɱ, parakataɱ viññāṇaɱ, sayaɱkatañca parakatañca viññāṇaɱ, udāhu asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ viññāṇanti?

Na kho āvuso koṭṭhita, sayakataɱ viññāṇaɱ. Parakataɱ viññāṇaɱ, na sayaɱkatañca parakatañca viññāṇaɱ. Nāpi asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ viññāṇaɱ. Api ca nāmarūpapaccayā viññāṇanti.

[page 114]
Idāneva kho mayaɱ āyasmato sāriputtassa bhāsitaɱ evaɱ ājānāma: ''na kho āvuso koṭṭhita, sayaɱkataɱ nāmarūpaɱ, na parakataɱ nāmarūpaɱ, na sayaɱkatañca parakatañca nāmarūpaɱ, nāpi asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ nāmarūpaɱ. Api ca viññāṇapaccayā nāmarūpa''nti.

Idāneva pana mayaɱ āyasmato sāriputtassa bhāsitaɱ evaɱ ājānāma: ''na kho āvuso koṭṭhita, sayaɱkataɱ viññāṇaɱ, na parakataɱ viññāṇaɱ, na sayaɱkatañca parakatañca viññāṇaɱ, nāpi asayaɱkāraɱ aparaɱkāraɱ adhiccasamuppannaɱ viññāṇaɱ. Api ca nāmarūpapaccayā viññāṇa''nti.

Yathā kathampanāvuso sāriputta, imassa bhāsitassa attho daṭṭhabbo'ti? Tena hāvuso upamaɱ te karissāmi. Upamāyapidhekacce1 viññū purisā bhāsitassa atthaɱ ājānanti.

------------------

1. Upamāyapi idhekacce - sīmu.

[BJT Page 180]

Seyyathāpi āvuso, dve naḷakalāpiyo aññamaññaɱ nissāya tiṭṭheyyuɱ, evameva kho āvuso, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ. Upādānapaccayā bhavo. Bhavapaccayā jāti. Jātipaccayā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Tāsañce āvuso, naḷakalāpīnaɱ ekaɱ apakaḍḍheyya, ekā papateyya, aparañce apakaḍḍheyya, aparā papateyya. Evameva kho āvuso, nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho. Taṇhānirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaɱ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.

Acchariyaɱ āvuso sāriputta, abbhutaɱ āvuso sāriputta, yāva subhāsitañcidaɱ āyasmatā sāriputtena. Idaɱ ca pana mayaɱ āyasmato sāriputtassa subhāsitaɱ imehi chattiɱsāya vatthūhi anumodāma.

Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti [page 115] alaɱ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Jarāmaraṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Jātiyā ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Bhavassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Upādānassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Taṇhāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Vedanāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Phassassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Phassassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Saḷāyatanassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Nāmarūpassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Viññāṇassa ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Saṅkhārānaɱ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Saṅkhārānaɱ ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Saṅkhārānaɱ ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāya.

Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaɱ deseti, 'dhammakathiko bhikkhū'ti alaɱ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, 'dhammānudhammapaṭipanno bhikkhū'ti alaɱ vacanāya. Avijjāya ce āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, 'diṭṭhadhammanibbānappatto bhikkhū'ti alaɱ vacanāyāti.

1. 7. 8.
Kosambīsuttaɱ.

68. Ekaɱ samayaɱ āyasmā ca mūsīlo āyasmā ca saviṭṭho1 āyasmā ca nārado āyasmā ca ānando kosambiyaɱ viharanti ghositārāme.

Atha kho āyasmā saviṭṭho āyasmantaɱ kho mūsīlaɱ etadavoca: ''aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato mūsilassa paccattameva ñāṇaɱ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi jātipaccayā jarāmaraṇa''nti.

---------------
1. Paviṭṭho - machasaɱ, syā.

[BJT Page 182]

[page 116] aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi bhavapaccayā jātī'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ upādānapaccayā bhavo'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi upādānapaccayā bhavo'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ taṇhāpaccayā upādānanti? Aññatreva āvuso saviṭṭha saddhāya aññatra ruciyā aññatra
Aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi taṇhāpaccayā upādānanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ vedanāpaccayā taṇhā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi vedanāpaccayā taṇhā'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ phassapaccayā vedanā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi phassapaccayā vedanā'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ saḷāyatanapaccayā phasso'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi saḷāyatanapaccayā phasso'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ nāmarūpapaccayā saḷāyatananti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi nāmarūpapaccayā saḷāyatananti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ viññāṇapaccayā nāmarūpanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi viññāṇapaccayā nāmarūpanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ saṅkhārapaccayā viññāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi saṅkhārapaccayā viññāṇanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ avijjāpaccayā saṅkhārāti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi ahametaɱ passāmi saṅkhārapaccayā viññāṇanti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ jātinirodhā jarāmaraṇanirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, jātinirodhā jarāmaraṇanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, bhavanirodhā jātinirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ upādānanirodhā bhavanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, upādānanirodhā bhavanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ taṇhānirodhā upādānanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, taṇhānirodhā upādānanirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ vedanānirodhā taṇhānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, vedanānirodhā taṇhānirodho'ti.

Aññatreva āvuso mūsīla, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ phassanirodhā vedanānirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, phassanirodhā vedanānirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ saḷāyatananirodhā phassanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, saḷāyatananirodhā phassanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ nāmarūpanirodhā saḷāyatananirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, nāmarūpanirodhā saḷāyatananirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ viññāṇanirodhā nāmarūpanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, viññāṇanirodhā nāmarūpanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ saṅkhāranirodhā viññāṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, saṅkhāranirodhā viññāṇanirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ avijjānirodhā saṅkhāranirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā, aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, avijjānirodhā saṅkhāranirodho'ti.

Aññatreva āvuso mūsila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā, atthāyasmato mūsilassa paccattameva ñāṇaɱ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā
Ahametaɱ jānāmi, ahametaɱ passāmi, bhavanirodho nibbāṇanti. Tena hāyasmā mūsilo arahaɱ khīṇāsavo'ti. Evaɱ vutte āyasmā mūsilo tuṇhī ahosi.

[BJT Page 184]

Autha kho āyasmā nārado āyasmantaɱ saviṭṭhaɱ etadavoca: sādhāvuso saviṭṭha, ahametaɱ pañhaɱ labheyyaɱ, mametaɱ1 pañhaɱ puccha. Ahaɱ te etaɱ pañhaɱ vyākarissāmī'ti. Labhatāyasmā2 nārado etaɱ pañhaɱ. Pucchāmahaɱ āyasmantaɱ nāradaɱ etaɱ paññaɱ. Byākarotu ca me āyasmā nārado etaɱ pañhaɱ.

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaɱ jātipaccayā jarāmaraṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi jātipaccayā jarāmaraṇanti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaɱ bhavapaccayā jātī'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi bhavapaccayā jātī'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaɱ avijjāpaccayā saṅkhārā'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi, avijjāpaccayā saṅkhārā'ti.

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaɱ jātinirodhā jarāmaraṇanirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi jātinirodhā jarāmaraṇanirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaɱ bhavanirodhā jātinirodho'ti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi bhavanirodhā jātinirodho'ti.
Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaɱ [page 117] avijjānirodhā saṅkhāranirodhoti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi avijjānirodhā saṅkhāranirodhoti.

1. Mamevaɱ - syā. 2. Labhati āyasmā - syā.

[BJT Page 186]

Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaɱ bhavanirodho nibbāṇanti? Aññatreva āvuso saviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaɱ jānāmi, ahametaɱ passāmi bhavanirodho nibbāṇanti.

Tena hāyasmā nārado arahaɱ khīṇāsavo'ti? [page 118] bhavanirodho nibbāṇanti kho me āvuso, sammapaññāya sudiṭṭhaɱ, na camhi arahaɱ khīṇāsavo. Seyyathāpi āvuso, kantāramagge udapāno, tatra nevassa rajju na udakavārako. Atha puriso āgaccheyya ghammābhitatto sammapareto kilanto tasito pipāsito. So taɱ udapānaɱ olokeyya. Tassa udakanti hi kho ñāṇaɱ assa, na ca kāyena phusitvā vihareyya. Evameva kho āvuso, bhavanirodho nibbāṇanti yathābhūtaɱ sammappaññāya sudiṭṭhaɱ, na camhi arahaɱ khīṇāsavo'ti. Evaɱ vutte āyasmā ānando āyasmantaɱ saviṭṭhaɱ etadavoca: evaɱvādī tvaɱ āvuso saviṭṭha, āyasmantaɱ nāradaɱ kiɱ vadesī'ti? Evaɱvādāhaɱ āvuso ānanda, āyasmantaɱ nāradaɱ na kiñci vadāmi aññatra kalyāṇā, aññatra kusalā'ti.

1. 7. 9
Upayantisuttaɱ

69. Sāvatthiyaɱ-
Mahāsamuddo bhikkhave, upayanto mahānadiyo upayāpeti mahānadiyo upayantiyo kunnadiyo upayāpenti. Kunnadiyo upayāpentiyo mahāsobbhe upayāpenti. Mahāsobbhā upayantā kussobbhe1 upayāpenti. Evameva kho bhikkhave, avijjā upayantī saṅkhāre upayāpeti. Saṅkhārā upayantā viññāṇaɱ upayāpenti. Viññāṇaɱ upayantaɱ nāmarūpaɱ upayāpeti. Nāmarūpaɱ upayantaɱ saḷāyatanaɱ upayāpeti. Saḷāyatanaɱ upayantaɱ phassaɱ upayāpeti. Phasso upayanto vedanaɱ upayāpeti. Vedanā upayantī taṇhaɱ upayāpeti. Taṇhā upayantī upādānaɱ upayāpeti. Upādānaɱ upayantaɱ [page 119] bhavaɱ upayāpeti. Bhavo upayanto jātiɱ upayāpeti. Jāti upayanti jarāmaraṇaɱ upayāpeti.

Mahāsamuddo bhikkhave, apayanto mahānadiyo apayāpeti. Mahānadiyo apayantiyo kunnadiyo apayāpenti. Kunnadiyo apayantiyo mahāsobbhe apayāpenti. Mahāsobbhā apayantā kussobbhe apayāpenti. Evameva kho bhikkhave, avijjā apayantī saṅkhāre apayāpeti. Saṅkhārā apayantā viññāṇaɱ apayāpenti. Viññāṇaɱ apayantaɱ nāmarūpaɱ apayāpeti. Nāmarūpaɱ apayantaɱ saḷāyatanaɱ apayāpeti. Saḷāyatanaɱ apayantaɱ phassaɱ apayāpeti. Phasso apayanto vedanaɱ apayāpeti. Vedanā apayantī taṇhaɱ apayāpeti. Taṇhā apayantī upādānaɱ apayāpeti. Upādānaɱ apayantaɱ bhavaɱ apayāpeti. Bhavo apayanto jātiɱ apayāpeti. Jāti apayantī jarāmaraṇaɱ apayāpetī'ti.

1. Kusobbhe - machasaɱ, kussubbhe - sīmu.

[BJT Page 188]

1. 7. 10
Susīmasuttaɱ1

70. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati vephavane kalandaka nivāpe. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī civarapiṇḍapātasenāsanagilānapaccaya2bhesajjaparikkhārānaɱ. Bhikkhusaṅgho'pi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anupacitā na lābhino3 cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ.

Tena kho pana samayena susīmo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiɱ. [page 120] atha kho susīmassa paribbājakassa parisā susīmaɱ paribbājakaɱ etadavocuɱ: ehi tvaɱ āvuso susīma, samaṇe gotame brahmacariyaɱ cara. Tvaɱ dhammaɱ pariyāpuṇitvā amhe vāceyyāsi. Taɱ mayaɱ dhammaɱ pariyāpuṇitvā gihīnaɱ bhāsissāma. Evaɱ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Evamāvuso'ti kho susīmo paribbājako sakāya parisāya paṭissutvā4 yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho susīmo paribbājako āyasmantaɱ ānandaɱ etadavoca: icchāmahaɱ āvuso ānanda, imasmiɱ dhammavinaye brahmacariyaɱ caritunti.

Atha kho āyasmā ānando susīmaɱ paribbājakaɱ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi: ekamantaɱ nisinno kho āyasmā ānando bhagavantaɱ etadavoca: ayaɱ bhante susīmo paribbājako evamāha: ''icchāmahaɱ āvuso ānanda, imasmiɱ dhammavinaye brahmacariyaɱ caritu''nti. Tena hānanda susīmaɱ pabbājethā'ti. Alattha kho susīmo paribbājako bhagavato santike pabbajjaɱ, alattha upasampadaɱ.5

Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā vyākatā hoti ''khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmā'ti. Assosi kho āyasmā susīmo sambahulehi [page 121] kira bhikkhūhi bhagavato santike aññā byākatā. Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmā''ti.

------------------
1. Susima-machasaɱ, syā. 2. Gilānappaccaya-machasaɱ, sīmu. 3. Alābhino -syā. 4. Paṭissuṇitvā-machasaɱ, paṭisuṇitvā-[pts. 5.] Alatthupasampadaɱ-sīmu, syā.

[BJT Page 190]

Atha kho āyasmā susīmo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhi saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā susīmo te bhikkhu etadavoca: saccaɱ kira āyasmantehi bhagavato santike aññā byākatā ''khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmā''ti. Evamāvuso'ti.

Api nu tumhe1 āyasmanto evaɱ jānantā evaɱ passantā anekavihitaɱ iddhividhaɱ paccanubhotha? Eko'pi hutvā bahudhā hotha. Bahudhā'pi hutvā eko hotha. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā gacchatha seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ2 karotha seyyathāpi udake. Udake'pi abhejjamāne3 gacchatha seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena kamatha seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasatha4 parimajjatha. Yāva brahmalokā'pi kāyena vasaɱ vattethā'ti? No hetaɱ āvuso.

Api nu tumhe āyasmanto evaɱ jānantā evaɱ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya5 ubho sadde suṇātha dibbe ca mānuse ca, ye dūre santike cāti? No hetaɱ āvuso.

Api nu tumhe āyasmanto, evaɱ jānantā evaɱ passantā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānātha?6 Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānātha, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānātha, sadosaɱ vā cittaɱ sadosaɱ cittanti pajānātha, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānātha, samohaɱ vā cittaɱ [page 122] samohaɱ cittanti pajānātha, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānātha, saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānātha, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānātha, mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānātha, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānātha, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānātha, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānātha, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānātha, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānātha, vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānātha, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāthā'ti? No hetaɱ āvuso.

---------------------
1. Api pana tumhe - machasaɱ, [pts. 2.] Nimmujjaɱ - syā, [pts.]
3. Abhijjamāno - syā, [pts,] machasaɱ. Abhejjamānā - sīmu.
4. Parimasatha - machasaɱ, syā, [pts. 5.] Mānusikāya - machasaɱ, syā.
6. Jānātha - sīmu, syā.

[BJT Page 192]

Api nu tumhe āyasmanto, evaɱ jānantā evaɱ passantā anekavihitaɱ pubbenivāsaɱ anussaratha? Seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, 'amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato vuto amutra udapādiɱ.1 Tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato vuto idhūpapanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarathā'ti? No hetaɱ āvuso.

Api nu tumhe āyasmanto, evaɱ jānantā evaɱ passantā dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne.2 Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātha? Ime vata honto sattā kāyaduccaritena samannāgatā [page 123] vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne uppajjamāne2 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāthā'ti? No hetaɱ āvuso.

Api nu tumhe āyasmanto, evaɱ jānantā evaɱ passantā ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharathā'ti? No hetaɱ āvuso. Etthadāni āyasmanto, idañca veyyākaraṇaɱ imesañca dhammānaɱ asamāpatti. Idaɱ no āvuso kathanti? Paññāvimuttā kho mayaɱ āvuso susīmā'ti. Na khvāhaɱ imassa āyasmantānaɱ saṅkhittena bhāsitassa vitthārena atthaɱ ājānāmi. Sādhu me āyasmanto tathā bhāsantu, yathāhaɱ imassa āyasmantānaɱ saṅkhittena bhāsitassa vitthārena atthaɱ ājāneyyanti. [page 124] ājāneyyāsi vā tvaɱ āvuso susīma, na vā3 tvaɱ ājāneyyāsi. Atha kho paññāvimuttā mayanti.

-----------------
1. Uppādiɱ - sīmu, sī 1,2. 2. Upapajjamāne - machasaɱ, syā, [pts.]
3. Mā vā - sīmu.

[BJT Page 194]

Atha kho āyasmā susīmo uṭṭhāyāsanā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā susīmo yāvatako tehi bhikkhūhi saddhiɱ ahosi kathāsallāpo, taɱ sabbaɱ bhagavato ārocesi.

''Pubabe kho susīma, dhammaṭṭhitiñāṇaɱ, pacchā nibbāṇe ñāṇanti. ''

Na khvāhaɱ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaɱ ājānāmi. Sādhu me bhante, bhagavā tathā bhāsatu, yathāhaɱ imassa bhagavatā1 saṅkhittena bhāsitassa vitthārena atthaɱ ājāneyyanti.

''Ājāneyyāsi vā tvaɱ susīma, na vā tvaɱ ājāneyyāsi, atha kho dhammaṭṭhiti ñāṇaɱ pubbe, pacchā nibbāṇe ñāṇaɱ. ''

Taṅkimmaññasi susīma, rūpaɱ niccaɱ vā aniccaɱ cāti? 'Aniccaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? 'Dukkhaɱ bhante. ' Yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallaɱ nu taɱ samanupassituɱ, ''etaɱ mama, eso'hamasmi, eso me attā''ti? 'No hetaɱ bhante, vedanā niccā vā aniccā vāti? 'Aniccā bhante'. Yaɱ panāniccā dukkhā vā taɱ sukhā vāti? 'Dukkhā bhante. Yaɱ panāniccā dukkhā viparināmadhammā kallā nu taɱ samanupassituɱ, ''etaɱ mama, eso' hamasmi, eso me attā''ti? 'No hetaɱ bhante, saññā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaɱ panāniccā dukkhā vā taɱ sukhā vāti? 'Dukkhā bhante'. Yaɱ panāniccā dukkhā viparināmadhammā kallā nu taɱ samanupassituɱ, etaɱ mama, eso, hamasmi, eso me attā''ti? 'No hetaɱ bhante, saṅkhārā niccā vā aniccā vā ti? 'Aniccā bhante'. Yaɱ panāniccā dukkhā vā taɱ sukhā vāti? 'Dukkhā bhante'. Yaɱ panāniccā dukkhā viparināmadhammā kallā nu taɱ samanupassituɱ, etaɱ mama, eso' hamasmi, eso me attā''ti? 'No hetaɱ bhante, viññāṇaɱ niccaɱ vā aniccaɱ vāti? [page 125]aniccaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? 'Dukkhaɱ bhante, yaɱ panāniccaɱ dukkhaɱ viparināmadhammaɱ kallaɱ nu taɱ samanupassituɱ ''etaɱ mama eso' hamasmi, eso me attāti?'' 'No hetaɱ bhante. '

Tasmātiha susīma, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ rūpaɱ ''netaɱ mama, neso 'hamasmi, na me so attā''ti evametaɱ yathābhūtasammappaññāya daṭṭhabbaɱ. Yā kāci vedanā atītānāgata paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā ''netaɱ mama nesā' hamasmi, na me so attā''ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yaɱ dūre santike vā, sabbā saññā ''netaɱ mama, nesā hamasmi, sa me so attā''ti evametaɱ yathābhūtasammappaññāya daṭṭhabbaɱ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā ''netaɱ mama, netaɱ' hamasmi, na me so attā''ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ viññāṇaɱ ''netaɱ mama, neso'hamasmi, na me so attā''ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ susīma sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti.

------------------
1. Bhagavato -

[BJT Page 196]

Jātipaccayā jarāmaraṇanti susīma, passasī'ti? 'Evaɱ bhante'. Bhavapaccayā jātī'ti susīma, passasī'ti? 'Evaɱ bhante. ' Upādānapaccayā bhavo'ti susīma, passasī'ti? 'Evaɱ bhante. ' [page 126] taṇhāpaccayā upādānanti susīma, passasī'ti? 'Evaɱ bhante. ' Vedanāpaccavā taṇhā'ti susīma, passasī'ti? 'Evaɱ bhante. ' Phassapaccayā vedanā'ti susīma, passasī'ti? 'Evaɱ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaɱ bhante. ' Saḷāyatanapaccayā phasso'ti susīma, passasī'ti? 'Evaɱ bhante. ' Nāmarūpapaccayā saḷāyatananti susīma, passasī'ti? 'Evaɱ bhante. ' Viññāṇapaccayā nāmarūpanti susīma, passasī'ti? 'Evaɱ bhante. ' Saṅkhārapaccayā viññāṇanti susīma, passasī'ti? 'Evaɱ bhante. ' Avijjāpaccayā saṅkhārā'ti susīma, passasī'ti? 'Evaɱ bhante'.

Jātinirodhā jarāmaraṇanirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Bhavanirodhā jātinirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Upādānanirodhā bhavanirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Taṇhānirodhā upādānanirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Vedanānirodhā taṇhānirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Phassanirodhā vedanānirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Saḷāyatananirodhā phassanirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Nāmarūpanirodhā saḷāyatananirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Viññāṇanirodhā nāmarūpanirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Saṅkhāranirodhā viññāṇanirodho'ti susīma, passasī'ti? 'Evaɱ bhante. ' Avijjānirodhā saṅkhāranirodho'ti susīma, passasī'ti? 'Evaɱ bhante. '

Api nu tvaɱ susīma, evaɱ jānanto evaɱ passanto anekavihitaɱ iddhividhaɱ paccanubhosi? - Eko'pi hutvā bahudhā hosi, bahudhā'pi hutvā eko hosi, āvībhāvaɱ tirobhāvaɱ, tirokuḍḍaɱ tiropakāraɱ tiropabbataɱ asajjamāno gacchasi seyyathāpi ākāse, paṭhaviyampi ummujjanimujjaɱ karosi seyyathāpi udake, udakepi abhejjamāne gacchasi seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kamasi seyyathāpi pakkhī sakuṇo, imepi candima suriye evammahiddhike evammahānubhāve pāṇinā parāmasasi parimajjasi, yāva brahmalokāpi kāyena vasaɱ vattesī'ti? 'No hetaɱ bhante. '

Api nu tvaɱ susīma, evaɱ jānanto evaɱ passanto dibbāya sota dhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti? [PTS Page 127 '@]nā hetaɱ bhante. '

Api nu tvaɱ susīma, evaɱ jananto evaɱ passanto parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāsi: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāsi, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāsi, sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāsi, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāsi, samohaɱ vā cittaɱ samohaɱ cittanti pajānāsi, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāsi, saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāsi, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāsi, mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāsi, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāsi, sauttataraɱ vā cittaɱ sauttaraɱ cittanti pajānāsi, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāsi, samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāsi, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāsi, vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāsi, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāsī'ti? 'No hetaɱ bhante'.

Api nu tvaɱ susīma, evaɱ jānanto evaɱ passanto anekavihitaɱ pubbenivāsaɱ anussarasi: seyyathīdaɱ- ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattārisampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, amutrāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarasī'ti? No hetaɱ bhante. '

[BJT Page 198]

Api nu tvaɱ susīma, evaɱ jānanto evaɱ passanto dibbena cakkhunā visuddhena atikkantamānusakena satte passasi cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāsī'ti? 'No hetaɱ bhante. '

Api nu tvaɱ susīma, evaɱ jānanto evaɱ passanto ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharasī'ti? 'No hetaɱ bhante. '
Etthadāni susīma, idañca veyyākaraṇaɱ imesañca dhammānaɱ asamāpatti. Idaɱ no susīma, kathanti?

Atha kho āyasmā susīmo bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: ''accayo maɱ bhante, accagamā yathābālaɱ yathāmūḷhaɱ yathā akusalaɱ, yo'haɱ1 evaɱ svākkhāte dhammavinaye dhammatthenako pabbajito. Tassa me bhante, bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyā''ti.

Taggaɱ tvaɱ susīma, accayo accagamā yathābālaɱ yathāmūḷhaɱ yathā akusalaɱ, yo tvaɱ evaɱ svākkhāte dhammavinaye dhammatthenako pabbajito. [page 128] seyyathāpi susīma, coraɱ āgucāriɱ gahetvā rañño dasseyyuɱ 'ayaɱ te deva coro āgucārī. Imassa yaɱ icchasi taɱ daṇḍaɱ paṇehī'ti. Tamenaɱ rājā evaɱ vadeyya: ''gacchatha bho imaɱ purisaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍakaɱ2 karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ chindathā''ti. Tamenaɱ rañño purisā daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍakaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ pariṇetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaɱ chindeyyuɱ.

Taɱ kiɱ maññasi susīma api nu so puriso tatonidānaɱ dukkhaɱ domanassaɱ3 paṭisaɱvedayethā'ti? 'Evaɱ bhante'.

Yaṅkho so susīma, puriso tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayetha,4 yā ca evaɱ svākkhāte dhammavinaye dhammatthenakassa pabbajjā, ayaɱ tato dukkhavipākatarā ca kaṭukavipākatarā ca. Api ca vinipātāya saɱvattati. Yato ca kho tvaɱ susīma, accayaɱ accayato disvā yathādhammaɱ paṭikarosi, taɱ te mayaɱ paṭigaṇhāma. Vuddhi hesā susīma, ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti, āyatiñca saɱvaraɱ āpajjatī'ti.

Mahāvaggo sattamo

Tatruddānaɱ:
Dve assutavatā vuttā puttamaɱsena cāparaɱ,
Atthirāgo ca nagaraɱ sammasananaḷakalāpīyaɱ,
Kosambī upayanti ca dasamo vutto susīmenāti. *

---------------------
1. Yvāhaɱ-machasaɱ. 2. Khuramuṇḍaɱ-machasaɱ, syā, [pts. 3.] Dukkhadomanassaɱ-syā. 4. Paṭisaɱvediyetha-machasaɱ, sīmu, [pts. 5.] Yāca-syā
* ''Makkaṭo akaraṇiputto sālaɱ nagarena sammasaɱ,
Naḷakalāpaɱ udapānaɱ samuddo susīmena cā''ti.
Iti likhita potthekesu.

[BJT Page 200]

8. Samaṇabrāhmaṇavaggo
1. 8. 1
Jarāmaraṇasuttaɱ

71. [page 129] evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane ānathapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaɱ nappajānanti, jarāmaraṇasamudayaɱ nappajānanti, jarāmaraṇanirodhaɱ nappajānanti, jarāmaraṇanirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa sammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaɱ pajānanti, jarāmaraṇasamudayaɱ pajānanti, jarāmaraṇanirodhaɱ pajānanti, jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 2
Jātisuttaɱ

1. 8. 2
Jātisuttaɱ

72. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā jātiɱ nappajānanti, jātisamudayaɱ nappajānanti, jātinirodhaɱ nappajānanti, jātinirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā jātiɱ pajānanti, jātisamudayaɱ pajānanti, jātinirodhaɱ pajānanti, jātinirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 3
Bhavasuttaɱ

73. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā bhavaɱ nappajānanti, bhavasamudayaɱ nappajānanti, bhavanirodhaɱ nappajānanti, bhavanirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā bhavaɱ pajānanti, bhavasamudayaɱ pajānanti, bhavanirodhaɱ pajānanti, bhavanirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 4
Upādānasuttaɱ

74. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā upādānaɱ nappajānanti, upādānasamudayaɱ nappajānanti, upādānanirodhaɱ nappajānanti, upādānanirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā upādānaɱ pajānanti, upādānasamudayaɱ pajānanti, upādānanirodhaɱ pajānanti, upādānanirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 5
Taṇhāsuttaɱ

75. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaɱ nappajānanti, taṇhāsamudayaɱ nappajānanti, taṇhānirodhaɱ nappajānanti, taṇhānirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā taṇhaɱ pajānanti, taṇhāsamudayaɱ pajānanti, taṇhānirodhaɱ pajānanti, taṇhānirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

[BJT Page 202]

1. 8. 6
Vedanāsuttaɱ

76. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā vedanaɱ nappajānanti, vedanāsamudayaɱ nappajānanti, vedanānirodhaɱ nappajānanti, vedanānirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā vedanaɱ pajānanti, vedanāsamudayaɱ pajānanti, vedanānirodhaɱ pajānanti, vedanānirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 7
Phassasuttaɱ

77. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā phassaɱ nappajānanti, phassasamudayaɱ nappajānanti, phassanirodhaɱ nappajānanti, phassanirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā phassaɱ pajānanti, phassasamudayaɱ pajānanti, phassanirodhaɱ pajānanti, phassanirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 8
Saḷāyatanasuttaɱ

78. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaɱ nappajānanti, saḷāyatanasamudayaɱ nappajānanti, saḷāyatananirodhaɱ nappajānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saḷāyatanaɱ pajānanti, saḷāyatanasamudayaɱ pajānanti, saḷāyatananirodhaɱ pajānanti, saḷāyatananirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 9
Nāmarūpasuttaɱ

79. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaɱ nappajānanti, nāmarūpasamudayaɱ nappajānanti, nāmarūpanirodhaɱ nappajānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā nāmarūpaɱ pajānanti, nāmarūpasamudayaɱ pajānanti, nāmarūpanirodhaɱ pajānanti, nāmarūpanirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 10
Viññāṇasuttaɱ

80. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaɱ nappajānanti, viññāṇasamudayaɱ nappajānanti, viññāṇanirodhaɱ nappajānanti, viññāṇanirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā viññāṇaɱ pajānanti, viññāṇasamudayaɱ pajānanti, viññāṇanirodhaɱ pajānanti, viññāṇanirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

1. 8. 11
Saɱkhārasuttaɱ

81. Sāvatthiyaɱ-

Ye hi ke ci bhikkhave, samaṇā vā brāhmaṇā vā saɱkhāre nappajānanti, saɱkhārasamudayaɱ nappajānanti, saɱkhāranirodhaɱ nappajānanti, saɱkhāranirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saɱkhāre pajānanti, saɱkhārasamudayaɱ pajānanti, saɱkhāranirodhaɱ pajānanti, saɱkhāranirodhagāminiɱ paṭipadaɱ pajānanti. Te khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthatañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.
Samaṇabrāhmaṇavaggo aṭṭhamo.
Tatrūddānaɱ
Paccayekādasa vuttā catusaccavibhajjanā
Samaṇabrāhmaṇavaggo abhisamayebhavataṭṭhamo1

------------------
1. Nidāne bhavati aṭṭhamaɱ sī.-Machasaɱ. Nidānaɱ- syā. Aṭṭhamaɱ-syā, [pts]

9. Annarapeyyālo

1.Satthuvaggo

1.9.1.1.

Jarāmaraṇasuttaɱ

82. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.2.
Jātisuttaɱ

83. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.3.
Bhavasuttaɱ

84. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.4.
Upādānasuttaɱ

85. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.5.
Taṇhāsuttaɱ

86. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

[BJT Page 206]
1.9.1.6.
Vedanāsuttaɱ

87. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.7.
Phassasuttaɱ

88. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.8.
Saḷāyatanasuttaɱ

89. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.9.
Nāmarūpasuttaɱ

90. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.10.
Viññāṇasuttaɱ

91. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

1.9.1.11.
Saɱkhārasuttaɱ

92. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya satthā pariyesitabbo. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya satthā pariyesitabbo'ti.

[BJT Page 208]

2. Sikkhāvaggo

1.9.2.1.
Jarāmaraṇasuttaɱ

93. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.2.
Jātisuttaɱ

94. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.3.
Bhavasuttaɱ

95. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.4.
Upādānasuttaɱ

96. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.5.
Taṇhāsuttaɱ

97. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.6.
Vedanāsuttaɱ

98. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.7.
Phassasuttaɱ

99. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.8.
Saḷāyatanasuttaɱ

100. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.9.
Nāmarūpasuttaɱ

101. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.10.
Viññāṇasuttaɱ

102. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

1.9.2.11.
Saɱkhārasuttaɱ

103. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya sikkhā karaṇīyā. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sikkhā karaṇīyā'ti.

3. Yogavaggo

1.9.3.1.
Jarāmaraṇasuttaɱ

104. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.2.
Jātisuttaɱ

105. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya yogo karaṇīyo. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.3.
Bhavasuttaɱ

106. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya yogo karaṇīyo. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.4.
Upādānasuttaɱ

107. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya yogo karaṇīyo. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.5.
Taṇhāsuttaɱ

108. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya yogo karaṇīyo. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.6.
Vedanāsuttaɱ

109. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya yogo karaṇīyo. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.7.
Phassasuttaɱ

110. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya yogo karaṇīyo. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.8.
Saḷāyatanasuttaɱ

111. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya yogo karaṇīyo. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.9.
Nāmarūpasuttaɱ

112. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.10.
Viññāṇasuttaɱ

113. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

1.9.3.11.
Saɱkhārasuttaɱ

114. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya yogo karaṇīyo. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya yogo karaṇīyo. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya yogo karaṇīyo. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya yogo karaṇīyo'ti.

4. Chandavaggo

1.9.4.1.
Jarāmaraṇasuttaɱ

115. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya chando karaṇīyo. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.2.
Jātisuttaɱ

116. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya chando karaṇīyo. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.3.
Bhavasuttaɱ

117. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya chando karaṇīyo. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.4.
Upādānasuttaɱ

118. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya chando karaṇīyo. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.5.
Taṇhāsuttaɱ

119. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya chando karaṇīyo. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.6.
Vedanāsuttaɱ

120. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya chando karaṇīyo. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.7.
Phassasuttaɱ

121. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya chando karaṇīyo. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.8.
Saḷāyatanasuttaɱ

122. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya chando karaṇīyo. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.9.
Nāmarūpasuttaɱ

123. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya chando karaṇīyo. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.10.
Viññāṇasuttaɱ

124. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya chando karaṇīyo. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

1.9.4.11.
Saɱkhārasuttaɱ

125. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya chando karaṇīyo. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya chando karaṇīyo. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya chando karaṇīyo. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya chando karaṇīyo'ti.

5. Ussoḷhīvaggo

1.9.5.1.
Jarāmaraṇasuttaɱ

126. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.2.
Jātisuttaɱ

127. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.3.
Bhavasuttaɱ

128. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.4.
Upādānasuttaɱ

129. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.5.
Taṇhāsuttaɱ

130. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.6.
Vedanāsuttaɱ

131. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.7.
Phassasuttaɱ

132. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.8.
Saḷāyatanasuttaɱ

133. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.9.
Nāmarūpasuttaɱ

134. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.10.
Viññāṇasuttaɱ

135. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

1.9.5.11.
Saɱkhārasuttaɱ

136. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ussoḷhī karaṇīyo'ti.

6. Appaṭivānīvaggo

1.9.6.1.
Jarāmaraṇasuttaɱ

137. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.2.
Jātisuttaɱ

138. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.3.
Bhavasuttaɱ

139. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.4.
Upādānasuttaɱ

140. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.5.
Taṇhāsuttaɱ

141. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.6.
Vedanāsuttaɱ

142. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.7.
Phassasuttaɱ

143. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.8.
Saḷāyatanasuttaɱ

144. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.9.
Nāmarūpasuttaɱ

145. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.10.
Viññāṇasuttaɱ

146. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

1.9.6.11.
Saɱkhārasuttaɱ

147. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appaṭivānī karaṇīyā'ti.

7. Ātappavaggo

1.9.7.1.
Jarāmaraṇasuttaɱ

148. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.2.
Jātisuttaɱ

149. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.3.
Bhavasuttaɱ

150. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.4.
Upādānasuttaɱ

151. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ'ti.

1.9.7.5.
Taṇhāsuttaɱ

152. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.6.
Vedanāsuttaɱ

153. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.7.
Phassasuttaɱ

154. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.8.
Saḷāyatanasuttaɱ

155. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.9.
Nāmarūpasuttaɱ

156. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.10.
Viññāṇasuttaɱ

157. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

1.9.7.11.
Saɱkhārasuttaɱ

158. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyaɱ. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya ātappaɱ karaṇīyanti.

8. Viriyavaggo

1.9.8.1.
Jarāmaraṇasuttaɱ

159. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.2.
Jātisuttaɱ

160. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.3.
Bhavasuttaɱ

161. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.4.
Upādānasuttaɱ

162. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ'ti.

1.9.8.5.
Taṇhāsuttaɱ

163. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.6.
Vedanāsuttaɱ

164. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.7.
Phassasuttaɱ

165. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.8.
Saḷāyatanasuttaɱ

166. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.9.
Nāmarūpasuttaɱ

167. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.10.
Viññāṇasuttaɱ

168. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

1.9.8.11.
Saɱkhārasuttaɱ

169. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyaɱ. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya viriyaɱ karaṇīyanti.

9. Sātaccavaggo

1.9.9.1.
Jarāmaraṇasuttaɱ

170. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.2.
Jātisuttaɱ

171. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.3.
Bhavasuttaɱ

172. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.4.
Upādānasuttaɱ

173. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ'ti.

1.9.9.5.
Taṇhāsuttaɱ

174. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.6.
Vedanāsuttaɱ

175. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.7.
Phassasuttaɱ

176. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.8.
Saḷāyatanasuttaɱ

177. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.9.
Nāmarūpasuttaɱ

178. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.10.
Viññāṇasuttaɱ

179. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

1.9.9.11.
Saɱkhārasuttaɱ

181. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyaɱ. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sātaccaɱ karaṇīyanti.

10. Sativaggo

1.9.10.1.
Jarāmaraṇasuttaɱ

181. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya sati karaṇīyā. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.2.
Jātisuttaɱ

182. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya sati karaṇīyā. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.3.
Bhavasuttaɱ

183. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya sati karaṇīyā. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.4.
Upādānasuttaɱ

184. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya sati karaṇīyā. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.5.
Taṇhāsuttaɱ

185. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya sati karaṇīyā. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.6.
Vedanāsuttaɱ

186. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya sati karaṇīyā. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.7.
Phassasuttaɱ

187. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya sati karaṇīyā. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.8.
Saḷāyatanasuttaɱ

188. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya sati karaṇīyā. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.9.
Nāmarūpasuttaɱ

189. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya sati karaṇīyā. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.10.
Viññāṇasuttaɱ

190. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya sati karaṇīyā. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

1.9.10.11.
Saɱkhārasuttaɱ

191. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya sati karaṇīyā. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya sati karaṇīyā. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya sati karaṇīyā. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sati karaṇīyā'ti.

11. Sampajaññavaggo

1.9.11.1.
Jarāmaraṇasuttaɱ

192. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.2.
Jātisuttaɱ

193. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.3.
Bhavasuttaɱ

194. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.4.
Upādānasuttaɱ

195. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ'ti.

1.9.11.5.
Taṇhāsuttaɱ

196. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.6.
Vedanāsuttaɱ

197. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.7.
Phassasuttaɱ

198. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.8.
Saḷāyatanasuttaɱ

199. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.9.
Nāmarūpasuttaɱ

200. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.10.
Viññāṇasuttaɱ

201. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

1.9.11.11.
Saɱkhārasuttaɱ

202. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyaɱ. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya sampajaññaɱ karaṇīyanti.

12. Appamādavaggo

1.9.12.1.
Jarāmaraṇasuttaɱ

203. Sāvatthiyaɱ-
Jarāmaraṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jarāmaraṇe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Jarāmaraṇasamudayaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Jarāmaraṇanirodhaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Jarāmaraṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.2.
Jātisuttaɱ

204. Sāvatthiyaɱ-

Jātiɱ bhikkhave, ajānatā apassatā yathābhūtaɱ jātiyā yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Jātisamudayaɱ ajānatā apassatā yathābhūtaɱ jātisamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Jātinirodhaɱ ajānatā apassatā yathābhūtaɱ jātinirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Jātinirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.3.
Bhavasuttaɱ

205. Sāvatthiyaɱ-
Bhavaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ bhave yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Bhavasamudayaɱ ajānatā apassatā yathābhūtaɱ bhavasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Bhavanirodhaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Bhavanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ bhavanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.4.
Upādānasuttaɱ

206. Sāvatthiyaɱ-
Upādānaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ upādāne yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Upādānasamudayaɱ ajānatā apassatā yathābhūtaɱ upādānasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Upādānanirodhaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Upādānanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ upādānanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.5.
Taṇhāsuttaɱ

207. Sāvatthiyaɱ-
Taṇhaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ taṇhāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Taṇhāsamudayaɱ ajānatā apassatā yathābhūtaɱ taṇhāsamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Taṇhānirodhaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Taṇhānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ taṇhānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.6.
Vedanāsuttaɱ

208. Sāvatthiyaɱ-
Vedanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ vedanāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Vedanāsamudayaɱ ajānatā apassatā yathābhūtaɱ vedanāsamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Vedanānirodhaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Vedanānirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ vedanānirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.7.
Phassasuttaɱ

209. Sāvatthiyaɱ-
Phassaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ phasse yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Phassasamudayaɱ ajānatā apassatā yathābhūtaɱ phassasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Phassanirodhaɱ ajānatā apassatā yathābhūtaɱ phassanirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Phassanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ phassanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.8.
Saḷāyatanasuttaɱ

210. Sāvatthiyaɱ-
Saḷāyatanaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ saḷāyatane yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Saḷāyatanasamudayaɱ ajānatā apassatā yathābhūtaɱ saḷāyatanasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Saḷāyatananirodhaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Saḷāyatananirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.9.
Nāmarūpasuttaɱ

211. Sāvatthiyaɱ-
Nāmarūpaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ nāmarūpe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Nāmarūpasamudayaɱ ajānatā apassatā yathābhūtaɱ nāmarūpasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Nāmarūpanirodhaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Nāmarūpanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.10.
Viññāṇasuttaɱ

212. Sāvatthiyaɱ-
Viññāṇaɱ bhikkhave, ajānatā apassatā yathābhūtaɱ viññāṇe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Viññāṇasamudayaɱ ajānatā apassatā yathābhūtaɱ viññāṇasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Viññāṇanirodhaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Viññāṇanirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

1.9.12.11.
Saɱkhārasuttaɱ

213. Sāvatthiyaɱ-
Saɱkhāre bhikkhave, ajānatā apassatā yathābhūtaɱ saɱkhāresu yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Saɱkhārasamudayaɱ ajānatā apassatā yathābhūtaɱ saɱkhārasamudaye yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Saɱkhāranirodhaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhe yathābhūtaɱ ñāṇāya appamādo karaṇīyo. Saɱkhāranirodhagāminiɱ paṭipadaɱ ajānatā apassatā yathābhūtaɱ saɱkhāranirodhagāminiyā paṭipadāya yathābhūtaɱ ñāṇāya appamādo karaṇīyo'ti.

Antarapeyyālo navamo. Tatra vagguddānaɱ:
Satthā sikkhā ca yogo ca chando ussoḷhi pañcamī

Appaṭivānī ātappaɱ viriyaɱ sātaccamuccati.

Sati ca sampajaññañca appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Vaggā te dvādasā honti suttā dvattiɱsa satāni ca
Catusaccena te vuttā peyyāla antaramhiye'ti. [BJT Page 212]

10. Abhisamayavaggo
1. 10. 1
Nakhasikhāsuttaɱ

214. [page 130] du 133 [para missing] evaɱ me sutaɱ ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaɱ nakhasikhāyaɱ paɱsuɱ āropetvā bhikkhū āmantesi: taṅkimmaññatha bhikkhave, katamannu kho bahutaraɱ yo vāyaɱ mayā1 paritto nakhasikhāyaɱ paɱsu āropito, ayaɱ vā mahāpaṭhavī'ti?

Etadeva bhante, bahutaraɱ yadidaɱ mahāpaṭhavi, appamattako nakhasikhāyaɱ bhagavatā paritto paɱsu āropito neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, mahāpaṭhaviɱ upanidhāya bhagavatā paritto nakhasikhāya paɱsu āropito'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ [page 133] kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.2

Evaɱ mahatthiyo kho bhikkhave, dhammābhisamayo, evaɱ mahatthiyo3 dhammacakkhupaṭilābho'ti.

1. 10. 2.
Pokkharaṇisuttaɱ

215. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññasayojanāni ubbedhena puṇṇā udakassa samatittikā kākapeyyā. Tato puriso kusaggena udakaɱ uddhareyya, taɱ kimmaññatha bhikkhave katamannūkho bahutaraɱ yaɱ vā kusaggena udakaɱ ubbhataɱ, yaɱ vā pokkharaṇiyā udakanti?

Etadeva bhante, bahutaraɱ yadidaɱ pokkharaṇiyā udakaɱ. Appamattaɱ kusaggena udakaɱ ubbhataɱ. Neva sati maɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, pokkharaṇiyā udakaɱ upanidhāya kusaggena udakaɱ ubbhatanti.

------------------
1. Yovāyaɱ-sīmu, [pts,] syā. 2. Sattakkhattuparamatā-syā. 3. Mahiddhiyo-sīmu.

[BJT Page 214]

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ [page 134] kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 3
Samhejjaudakasuttaɱ

216. Sāvatthiyaɱ-

[page 135] seyyathāpi bhikkhave, yatthimā mahānadiyo saɱsandanti samenti, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya. Taɱ kimmaññatha bhikkhave, katamannu kho bahutaraɱ yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaɱ vā samhejja udakanti?

Etadeva bhante, bahutaraɱ yadidaɱ samhejja udakaɱ. Appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, samhejja udakaɱ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 4.
Dutiya sambhejjaudakasuttaɱ

217. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, yatthimā mahānadiyo saɱsandanti samenti, seyyathīdaɱ: gaṅgā yamunā aciravatī sarabhū mahī. Taɱ udakaɱ parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā dve vā tīṇivā udakaphusitāni. Taɱ kimmaññatha bhikkhave, katamannū kho bahutaraɱ yaɱ vā samhejja udakaɱ parikkhīṇaɱ pariyādinnaɱ. Yāni vā dve vā tīṇi vā udakaphusikāni avasiṭṭhānī'ti?
Etadeva bhante, bahutaraɱ sambhejja udakaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ. Appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, sambhejja udakaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave, dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

[BJT Page 216]

1. 10. 5.
Paṭhavisuttaɱ

218. Sāvatthiyaɱ-

[page 136] seyyathāpi bhikkhave, puriso mahāpaṭhaviyā sattakolaṭṭhimattiyo guḷikā upanikkhipeyya. Taɱ kimmaññatha bhikkhave, katamaɱ nu kho bahutaraɱ yā vā sattakolaṭṭhimattiyo guḷikā upanikkhittā. Yā vā mahāpaṭhavī'ti?

Etadeva bhante, bahutaraɱ yadidaɱ mahāpaṭhavi. Appamattikā sattakolaṭṭhimattiyo guḷikā upanikkhittā. Neva satiyaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, mahāpaṭhaviɱ upanidhāya sattakolaṭṭhimattiyo guḷikā upanikkhittā'ti.
Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 6
Dutiyapaṭhavisuttaɱ

219. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, mahāpaṭhavi parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā sattakolaṭṭhimattiyo guḷikā. Taɱ kimmaññatha bhikkhave, katamannu kho bahutaraɱ yaɱ vā mahāpaṭhaviyā parikkhīṇaɱ pariyādinnaɱ, yā vā sattakolaṭṭhimattiyo guḷikā avasiṭṭhā'ti?

Etadeva bhante, bahutaraɱ mahāpaṭhaviyā yadidaɱ parikkhīṇaɱ pariyādinnaɱ. Appamattikā sattakolaṭṭhimattiyo guḷikā avasiṭṭhā. Neva satimaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, mahāpaṭhaviyā parikkhīṇaɱ pariyādinnaɱ upanidhāya sattakolaṭṭhimattiyo guḷikā avasiṭṭhā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 7
Samuddasuttaɱ

220. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya, taɱ kimmaññatha bhikkhave, katamaɱ nu kho bahutaraɱ yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaɱ vā mahāsamudde udakanti?

[page 137] etadeva bhante, bahutaraɱ yadidaɱ mahāsamudde udakaɱ appamattāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti. Mahāsamudde udakaɱ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

---------------------
1. Mahāsamuddā - syā.

[BJT Page 218]

1. 10. 8
Dutiya samuddasuttaɱ

221. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, mahāsamuddo parikkhayaɱ pariyādānaɱ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taɱ kimmaññatha bhikkhave, katamaɱ nu kho bahutaraɱ, yaɱ vā mahāsamudde udakaɱ parikkhīṇaɱ pariyādinnaɱ, yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti?

Etadeva bhante, bahutaraɱ mahāsamudde udakaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ appamattāni dve vā tiṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, mahāsamudde udakaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 9

Pabbatūpamasuttaɱ

222. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya taɱ kiɱmaññatha bhikkhave, katamannukho bahutaraɱ yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā, yo vā himavā pabbatarājā'ti.

Etadeva bhante, bahutaraɱ yadidaɱ himavā pabbatarājā. Appamattikā satta sāsapamattiyo pāsāṇasakkharā [page 138] upanikkhittā. Neva satimaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, himavantaɱ pabbatarājaɱ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave, dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 10
Dutiya pabbatūpamasuttaɱ

223. Sāvatthiyaɱ-

Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaɱ pariyādānaɱ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taɱ kimmaññatha bhikkhave, katamannukho bahutaraɱ, yaɱ vā himavato pabbatarājassa parikkhīṇaɱ pariyādinnaɱ, yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti?

[BJT Page 220]

Etadeva bhante, bahutaraɱ himavato pabbatarājassa yadidaɱ parikkhīṇaɱ pariyādinnaɱ appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Neva satimaɱ kalaɱ apenti na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, himavato pabbatarājassa parikkhīṇaɱ pariyādinnaɱ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā'ti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraɱ dukkhaɱ yadidaɱ parikkhīṇaɱ pariyādinnaɱ, appamattakaɱ avasiṭṭhaɱ. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti, purimaɱ dukkhakkhandhaɱ parikkhīṇaɱ pariyādinnaɱ upanidhāya yadidaɱ sattakkhattūɱ paramatā.

Evaɱ mahatthiyo kho bhikkhave dhammābhisamayo, evaɱ mahatthiyo dhammacakkhupaṭilābho'ti.

1. 10. 11
Tatiyapabbatūpamasuttaɱ

224. Sāvatthiyaɱ-

[page 139] seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taɱ kimmaññatha bhikkhave, katamaɱ nu kho bahutaraɱ yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā, yo vā sineru pabbatarājā'ti?
Etadeva bhante, bahutaraɱ yadidaɱ sineru pabbatarājā. Appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaɱ kalaɱ upenti, na sahassimaɱ kalaɱ upenti, na satasahassimaɱ kalaɱ upenti, sineruɱ pabbatarājānaɱ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā'ti.

Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaɱ upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaɱ adhigamo. Neva satimaɱ kalaɱ upeti, na sahassimaɱ kalaɱ upeti, na satasahassimaɱ kalaɱ upeti. Evaɱ mahādhigamo bhikkhave, diṭṭhisampanno puggalo evaɱ mahābhiñño'ti.

Abhisamayavaggo dasamo.

Tatruddānaɱ:
Nakhasikhā pokkharaṇi ceva sambhejja udake duve,
Dve paṭhavī dve samuddā tayo ca pabbatūpamā'ti.

Abhisamayasaɱyuttaɱ samattaɱ.

Tatra vagguddānaɱ:

Buddho āhāro dasabalo kaḷāro gahapati pañcamo,
Dukkhavaggo mahāvaggo aṭṭhamo samaṇabrāhmaṇo,
Navamo'ntarapeyyālo dasamo'bhisamayo bhaveti

[BJT Page 222]

2. Dhātusaɱyuttaɱ

1. Nānattavaggo

2. 1. 1.
Dhātunānattasuttaɱ

225. [page 140] sāvatthiyaɱ-
Dhātunānattaɱ vo bhikkhave, desissāmi,1 taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhu bhagavato paccassosuɱ, bhagavā etadavoca:

Katamañca bhikkhave, dhātunānattaɱ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaɱ vuccati bhikkhave, dhātunānattanti.

2. 1. 2
Phassanānattasuttaɱ

226. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave paṭicca uppajjati phassanānattaɱ. Katamañca bhikkhave, dhātunānattaɱ? Cakkhudhātu sotadhātu ghāṇadhātu jivhādhātu kāyadhātu manodhātu. Idaɱ vuccati bhikkhave dhātunānattaɱ.

Kathañca2 bhikkhave, dhātunānattaɱ paṭicca uppajjati phassanānattaɱ? Cakkhudhātuɱ bhikkhave, paṭicca uppajjati cakkhusamphasso, sotadhātuɱ paṭicca uppajjati sotasamphasso, ghāṇadhātuɱ [page 141] paṭicca uppajjati ghāṇasamphasso, jivhādhātuɱ paṭicca uppajjati jivhāsamphasso, kāyadhātuɱ paṭicca uppajjati kāyasamphasso, manodhātuɱ paṭicca uppajjati manosamphasso. Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati phassanānattanti.

2. 1. 3
No phassanānattasuttaɱ

227. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave, paṭicca uppajjati phassanānattaɱ, no phassanānattaɱ paṭicca uppajjati dhātunānattaɱ.

Kathañca bhikkhave dhātunānattaɱ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu idaɱ vuccati bhikkhave dhātunānattaɱ.

Kathañca bhikkhave dhātunānattaɱ paṭicca uppajjati phassanānattaɱ, no phassanānattaɱ paṭicca uppajjati dhātunānattaɱ? Cakkhudhātu bhikkhave paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaɱ paṭicca uppajjati cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātuɱ paṭicca uppajjati manosamphasso. No manosamphassaɱ paṭicca uppajjati manodhātu. Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati phassanānattaɱ. No phassanānattaɱ paṭicca uppajjati dhātunānattanti.

------------------
1. Desessāmi - machasaɱ, 2. Katamañca - syā.

[BJT Page 224]

2. 1. 4

Vedanānānattasuttaɱ

228. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave, paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ.

Katamañca bhikkhave dhātunānattaɱ? [page 142] cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaɱ vuccati bhikkhave dhātunānattaɱ.

Kathañca bhikkhave, dhātunānattaɱ paṭicca uppajjati phassanānattaɱ, phassanānattaɱ paṭicca uppajjati vedanānānattaɱ? Cakkhudhātuɱ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaɱ paṭicca uppajjati cakkhusamphassajā vedanā. Sotadhātuɱ paṭicca uppajjati sotasamphasso. Sotasamphassaɱ paṭicca uppajjati sotasamphassajā vedanā. Ghāṇadhātuɱ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaɱ paṭicca uppajjati ghāṇasamphassajā vedanā. Jivhādhātuɱ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaɱ paṭicca uppajjati jivhāsamphassajā vedanā. Kāyadhātuɱ paṭicca uppajjati kāyasamphasso. Kāyasamphassaɱ paṭicca uppajjati kāyasamphassajā vedanā. Manodhātuɱ paṭicca uppajjati manosamphasso. Manosamphassaɱ paṭicca uppajjati manosamphassajā vedanā. Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattanti.
2. 1. 5

No vedanānānattasuttaɱ

229. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave, paṭicca uppajjati phassanānattaɱ, phassanānattaɱ paṭicca uppajjati vedanānānattaɱ, no vedanānānattaɱ paṭicca uppajjati phassanānattaɱ. No phassanānattaɱ paṭicca uppajjati dhātunānattaɱ.

Katamañca bhikkhave dhātunānattaɱ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaɱ vuccati bhikkhave dhātunānattaɱ.

Kathañca bhikkhave, dhātunānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ, no vedanānānattaɱ paṭicca uppajjati phassanānattaɱ, no phassanānattaɱ paṭicca uppajjati dhātunānattaɱ? Cakkhudhātuɱ bhikkhave, paṭicca uppajjati cakkhusamphasso. Cakkhusamphassaɱ paṭicca uppajjati cakkhusamphassajā vedanā. No cakkhusamphassajaɱ vedanaɱ [page 143] paṭicca uppajjati cakkhusamphasso. No cakkhusamphassaɱ paṭicca uppajjati cakkhudhātu. Sotadhātuɱ paṭicca uppajjati sotasamphasso. Sotasamphassaɱ paṭicca uppajjati sotasamphassajā vedanā. No sotasamphassajaɱ vedanaɱ paṭicca uppajjati cakkhusamphasso. No sotasamphassaɱ paṭicca uppajjati sotadhātu. Ghāṇadhātuɱ paṭicca uppajjati ghāṇasamphasso. Ghāṇasamphassaɱ paṭicca uppajjati ghāṇasamphassajā vedanā. No ghāṇasamphassajaɱ vedanaɱ paṭicca uppajjati ghāṇasamphasso. No ghāṇasamphassaɱ paṭicca uppajjati ghāṇadhātu. Jivhādhātuɱ paṭicca uppajjati jivhāsamphasso. Jivhāsamphassaɱ paṭicca uppajjati jivhāsamphassajā vedanā. No jivhāsamphassajaɱ vedanaɱ paṭicca uppajjati jivhāsamphasso. No jivhāsamphassaɱ paṭicca uppajjati jivhādhātu. Kāyadhātuɱ paṭicca uppajjati kāyasamphasso. Kāyasamphassaɱ paṭicca uppajjati kāyasamphassajā vedanā. No kāyasamphassajaɱ vedanaɱ paṭicca uppajjati kāyasamphasso. No kāyasamphassaɱ paṭicca uppajjati kāyadhātu. Manodhātuɱ paṭicca uppajjati manosamphasso. Manosamphassaɱ paṭicca uppajjati manosamphassajā vedanā. No manosamphassajaɱ vedanaɱ paṭicca uppajjati manosamphasso. No manosamphassaɱ paṭicca uppajjati manodhātu.

Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ. No vedanānānattaɱ paṭicca uppajjati phassanānattaɱ. No phassanānattaɱ paṭicca uppajjati dhātunānattanti.

[BJT Page 226]

2. 1. 6
Bāhiradhātunānattasuttaɱ

230. Sāvatthiyaɱ -

Dhātunānattaɱ kho bhikkhave, desessāmi taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmi.
Katamañca bhikkhave, dhātunānattaɱ? Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu. Idaɱ vuccati bhikkhave, dhātunānattanti.

2. 1. 7

Pariyesanānānattasuttaɱ

231. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave, paṭicca uppajjati saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saṅkappanānattaɱ. Saṅkappanānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhanānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ.

Katamañca bhikkhave, dhātunānattaɱ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaɱ vuccati bhikkhave dhātunānattaɱ.

[page 144] kathañca bhikkhave, dhātunānattaɱ paṭicca uppajjati saññānānattaɱ, saññānānattaɱ paṭicca uppajjati saṅkappanānāttaɱ, saṅkappanānattaɱ paṭicca uppajjati chandanānattaɱ, chandanānattaɱ paṭicca uppajjati pariḷāhanānattaɱ, pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ?

Rūpadhātuɱ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaɱ paṭicca uppajjati rūpasaɱkappo. Rūpasaɱkappaɱ paṭicca uppajjati rūpacchando. Rūpacchandaɱ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaɱ paṭicca uppajjati rūpapariyesanā. Saddadhātuɱ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaɱ paṭicca uppajjati saddasaɱkappo. Saddasaɱkappaɱ paṭicca uppajjati saddacchando. Saddacchandaɱ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaɱ paṭicca uppajjati saddapariyesanā. Gandhadhātuɱ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaɱ paṭicca uppajjati gandhasaɱkappo. Gandhasaɱkappaɱ paṭicca uppajjati gandhacchando. Gandhacchandaɱ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaɱ paṭicca uppajjati gandhapariyesanā. Rasadhātuɱ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaɱ paṭicca uppajjati rasasaɱkappo. Rasasaɱkappaɱ paṭicca uppajjati rasacchando. Rasacchandaɱ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaɱ paṭicca uppajjati rasapariyesanā. Phoṭṭhabbadhātuɱ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaɱ paṭicca uppajjati phoṭṭhabbasaɱkappo. Phoṭṭhabbasaɱkappaɱ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaɱ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaɱ paṭicca uppajjati phoṭṭhabbapariyesanā. Dhammadhātuɱ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaɱ paṭicca uppajjati dhammasaɱkappo. Dhammasaɱkappaɱ paṭicca uppajjati dhammacchando. Dhammacchandaɱ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaɱ paṭicca uppajjati dhammapariyesanā.

Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati saññānānattaɱ, saññānānattaɱ paṭicca uppajjati saṅkappanānāttaɱ, saṅkappanānattaɱ paṭicca uppajjati chandanānattaɱ, chandanānattaɱ paṭicca uppajjati pariḷāhanānattaɱ, pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattanti.

[BJT Page 228]

2. 1. 8
No pariyesanānānattasuttaɱ

232. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave, paṭicca uppajjati saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saɱkappanānattaɱ. Saɱkappanānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhanānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. No pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ. [page 145] no pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ. No chandanānattaɱ paṭicca uppajjati saɱkappanānattaɱ. No saɱkappanānattaɱ paṭicca uppajjati saññānānattaɱ. No saññānānattaɱ paṭicca uppajjati dhātunānattaɱ.

Katamañca bhikkhave, dhātunānattaɱ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaɱ vuccati bhikkhave dhātunānattaɱ.

Kathañca bhikkhave, dhātunānattaɱ paṭicca uppajjati saññānānattaɱ, saññānānattaɱ paṭicca uppajjati saṅkappanānāttaɱ, saṅkappanānattaɱ paṭicca uppajjati chandanānattaɱ, chandanānattaɱ paṭicca uppajjati pariḷāhanānattaɱ, pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ? No pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ, no pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ, no chandanānattaɱ paṭicca uppajjati saɱkappanānattaɱ, no saɱkappanānattaɱ paṭicca uppajjati saññānānattaɱ, no saññānānattaɱ paṭicca uppajjati dhātunānattaɱ?

Rūpadhātuɱ bhikkhave, paṭicca uppajjati rūpasaññā rūpasaññaɱ paṭicca uppajjati rūpasaɱkappo. Rūpasaɱkappaɱ paṭicca uppajjati rūpacchando, rūpacchandaɱ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaɱ paṭicca uppajjati rūpapariyesanā, no rūpapariyesanaɱ paṭicca uppajjati rūpapariḷāho, no rūpapariḷāhaɱ paṭicca uppajjati rūpacchando, no rūpacchandaɱ paṭicca uppajjati rūpasaɱkappo, no rūpasaɱkappaɱ paṭicca uppajjati rūpasaññā, no rūpasaññaɱ paṭicca uppajjati rūpadhātu.

Saddadhātuɱ bhikkhave paṭicca uppajjati saddasaññā. Saddasaññaɱ paṭicca uppajjati saddasaɱkappo. Saddasaɱkappaɱ paṭicca uppajjati saddacchando. Saddacchandaɱ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaɱ paṭicca uppajjati saddapariyesanā. No saddapariyesanaɱ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaɱ paṭicca uppajjati saddacchando. No saddacchandaɱ paṭicca uppajjati saddasaɱkappo. No saddasaɱkappaɱ paṭicca uppajjati saddasaññā no saddasaññaɱ paṭicca uppajjati saddadhātu.

Gandhadhātuɱ bhikkhave paṭicca uppajjati gandhasaññā. Gandhasaññaɱ paṭicca uppajjati gandhasaɱkappo. Gandhasaɱkappaɱ paṭicca uppajjati gandhacchando. Gandhacchandaɱ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaɱ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaɱ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaɱ paṭicca uppajjati gandhacchando. No gandhacchandaɱ paṭicca uppajjati gandhasaɱkappo. No gandhasaɱkappaɱ paṭicca uppajjati gandhasaññā. No gandhasaññaɱ paṭicca uppajjati gandhadhātu.

Rasadhātuɱ bhikkhave paṭicca uppajjati rasasaññā. Rasasaññaɱ paṭicca uppajjati rasasaɱkappo. Rasasaɱkappaɱ paṭicca uppajjati rasacchando. Rasacchandaɱ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaɱ paṭicca uppajjati rasapariyesanā. No rasapariyesanaɱ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaɱ paṭicca uppajjati rasacchando. No rasacchandaɱ paṭicca uppajjati rasasaɱkappo. No rasasaɱkappaɱ paṭicca uppajjati rasasaññā no rasasaññaɱ paṭicca uppajjati rasadhātu.

Phoṭṭhabbadhātuɱ bhikkhave paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaɱ paṭicca uppajjati phoṭṭhabbasaɱkappo. Phoṭṭhabbasaɱkappaɱ paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaɱ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaɱ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaɱ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaɱ paṭicca uppajjati phoṭṭhabbacchando. No phoṭṭhabbacchandaɱ paṭicca uppajjati phoṭṭhabbasaɱkappo. No phoṭṭhabbasaɱkappaɱ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaɱ paṭicca uppajjati phoṭṭhabbadhātu.

Dhammadhātuɱ bhikkhave, paṭicca uppajjati dhammasaññā. [page 146] dhammasaññaɱ paṭicca uppajjati dhammasaɱkappo. Dhammasaɱkappaɱ paṭicca uppajjati dhammacchando, dhammacchandaɱ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaɱ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaɱ paṭicca uppajjati dhammapariḷāho. No dhammapariḷāhaɱ paṭicca uppajjati dhammacchando. No dhammacchandaɱ paṭicca uppajjati dhammasaɱkappo. No dhammasaɱkappaɱ paṭicca uppajjati dhammasaññā. No dhammasaññaɱ paṭicca uppajjati dhammadhātu.

Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati saññānānattaɱ, saññānānattaɱ paṭicca uppajjati saṅkappanānāttaɱ, saṅkappanānattaɱ paṭicca uppajjati chandanānattaɱ, chandanānattaɱ paṭicca uppajjati pariḷāhanānattaɱ, pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. No pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ. No pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ. No chandanānattaɱ paṭicca uppajjati saɱkappanānattaɱ. No saɱkappanānattaɱ paṭicca uppajjati saññānānattaɱ. No saññānānattaɱ paṭicca uppajjati dhātunānattanti.

[BJT Page 230]

2. 1. 9
Lābhanānattasuttaɱ

233. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave, paṭicca uppajjati saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saɱkappanānattaɱ. Saɱkappanānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ. Vedanānānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhānānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. Pariyesanānānattaɱ paṭicca uppajjati lābhanānattaɱ.

Katamañca bhikkhave, dhātunānattaɱ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu idaɱ vuccati bhikkhave dhātunānattaɱ.

Kathañca bhikkhave, dhātunānattaɱ paṭicca uppajjati [page 147] saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saɱkappanānattaɱ. Saɱkappanānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ. Vedanānānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhānānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. Pariyesanānānattaɱ paṭicca uppajjati lābhanānattaɱ?

Rūpadhātuɱ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaɱ paṭicca uppajjati rūpasaɱkappo. Rūpasaɱkappaɱ paṭicca uppajjati rūpasamphasso. Rūpasamphassaɱ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaɱ vedanaɱ paṭicca uppajjati rūpacchando, rūpacchandaɱ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaɱ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaɱ paṭicca uppajjati rūpalābho.

Saddadhātuɱ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaɱ paṭicca uppajjati saddasaɱkappo. Saddasaɱkappaɱ paṭicca uppajjati saddasamphasso. Saddasamphassaɱ paṭicca uppajjati saddapasamphassajā vedanā. Saddasamphassajaɱ vedanaɱ paṭicca uppajjati saddacchando, saddacchandaɱ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaɱ paṭicca uppajjati saddapariyesanā. Saddapariyesanaɱ paṭicca uppajjati saddalābho.

Gandhadhātuɱ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaɱ paṭicca uppajjati gandhasaɱkappo. Gandhasaɱkappaɱ paṭicca uppajjati gandhasamphasso. Gandhasamphassaɱ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaɱ vedanaɱ paṭicca uppajjati gandhacchando, gandhacchandaɱ paṭicca uppajjati gandhapariḷāho. Gandhapariḷāhaɱ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaɱ paṭicca uppajjati gandhalābho.

Rasadhātuɱ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaɱ paṭicca uppajjati rasasaɱkappo. Rasasaɱkappaɱ paṭicca uppajjati rasasamphasso. Rasasamphassaɱ paṭicca uppajjati rasasamphassajā vedanā. Rasasamphassajaɱ vedanaɱ paṭicca uppajjati rasacchando, rasacchandaɱ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaɱ paṭicca uppajjati rasapariyesanā. Rasapariyesanaɱ paṭicca uppajjati rasalābho.

Phoṭṭhabbadhātuɱ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaɱ paṭicca uppajjati phoṭṭhabbasaɱkappo. Phoṭṭhabbasaɱkappaɱ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaɱ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaɱ vedanaɱ paṭicca uppajjati phoṭṭhabbacchando, phoṭṭhabbacchandaɱ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaɱ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaɱ paṭicca uppajjati phoṭṭhabbalābho.

Dhammadhātuɱ bhikkhave, paṭicca uppajjati dhammasaññā. dhammasaññaɱ paṭicca uppajjati dhammasaɱkappo. Dhammasaɱkappaɱ paṭicca uppajjati dhammasamphasso. Dhammasamphassaɱ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajā vedanaɱ paṭicca uppajjati dhammacchando. Dhammacchandaɱ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaɱ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaɱ paṭicca uppajjati dhammalābho.
Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saɱkappanānattaɱ. Saɱkappanānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ. Vedanānānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhānānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. Pariyesanānānattaɱ paṭicca uppajjati lābhanānattanti.

3. 1. 10
Nolābhanānattasuttaɱ

234. Sāvatthiyaɱ-

Dhātunānattaɱ bhikkhave, paṭicca uppajjati saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saɱkappanānattaɱ. Saɱkappanānattaɱ paṭicca uppajjati [page 148] phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ. Vedanānānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhānānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. Pariyesanānānattaɱ paṭicca uppajjati lābhanānattaɱ. No lābhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. No pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ. No pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ. No chandanānattaɱ paṭicca uppajjati vedanānānattaɱ. No vedanānānattaɱ paṭicca uppajjati phassanānattaɱ. No phassanānattaɱ paṭicca uppajjati saɱkappanānattaɱ. No saɱkappanānattaɱ paṭicca uppajjati saññānānattaɱ. No saññānānattaɱ paṭicca uppajjati dhātunānattaɱ.

[BJT Page 232]

Katamañca bhikkhave, dhātunānattaɱ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghāṇadhātu gandhadhātu ghāṇaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu. Idaɱ vuccati bhikkhave dhātunānattaɱ.

Kathañca bhikkhave, dhātunānattaɱ, paṭicca uppajjati saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saɱkappanānattaɱ. Saɱkappanānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ. Vedanānānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhānānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. Pariyesanānānattaɱ paṭicca uppajjati lābhanānattaɱ. No lābhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. No pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ. No pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ. No chandanānattaɱ paṭicca uppajjati vedanānānattaɱ. No vedanānānattaɱ paṭicca uppajjati phassanānattaɱ. No phassanānattaɱ paṭicca uppajjati saɱkappanānattaɱ. No saɱkappanānattaɱ paṭicca uppajjati saññānānattaɱ. No saññānānattaɱ paṭicca uppajjati dhātunānattaɱ.

Rūpadhātuɱ bhikkhave, paṭicca uppajjati rūpasaññā. Rūpasaññaɱ paṭicca uppajjati rūpasaɱkappo. Rūpasaɱkappaɱ paṭicca uppajjati rūpasamphasso. Rūpasamphassaɱ paṭicca uppajjati rūpasamphassajā vedanā. Rūpasamphassajaɱ vedanaɱ paṭicca uppajjati rūpacchando, rūpacchandaɱ paṭicca uppajjati rūpapariḷāho. Rūpapariḷāhaɱ paṭicca uppajjati rūpapariyesanā. Rūpapariyesanaɱ paṭicca uppajjati rūpalābho. No rūpalābhaɱ paṭicca uppajjati rūpapariyesanā. No rūpapariyesanaɱ paṭicca uppajjati rūpapariḷāho. No rūpapariḷāhaɱ paṭicca uppajjati rūpacchando, no rūpacchandaɱ paṭicca uppajjati rūpasamphassajā vedanā, no rūpasamphassajaɱ vedanaɱ paṭicca uppajjati rūpasamphasso, no rūpasamphassaɱ paṭicca uppajjati rūpasaɱkappo. No rūpasaɱkappaɱ paṭicca uppajjati rūpasaññā. No rūpasaññaɱ paṭicca uppajjati rūpadhātu.
Saddadhātuɱ bhikkhave, paṭicca uppajjati saddasaññā. Saddasaññaɱ paṭicca uppajjati saddasaɱkappo. Saddasaɱkappaɱ paṭicca uppajjati saddasamphasso. Saddasamphassaɱ paṭicca uppajjati saddasamphassajā vedanā. Saddasamphassajaɱ vedanaɱ paṭicca uppajjati saddacchando, saddacchandaɱ paṭicca uppajjati saddapariḷāho. Saddapariḷāhaɱ paṭicca uppajjati saddapariyesanā. Saddapariyesanaɱ paṭicca uppajjati saddalābho. No saddalābhaɱ paṭicca uppajjati saddapariyesanā. No saddapariyesanaɱ paṭicca uppajjati saddapariḷāho. No saddapariḷāhaɱ paṭicca uppajjati saddacchando, no saddacchandaɱ paṭicca uppajjati saddasamphassajā vedanā, no saddasamphassajaɱ vedanaɱ paṭicca uppajjati saddasamphasso, no saddasamphassaɱ paṭicca uppajjati saddasaɱkappo. No saddasaɱkappaɱ paṭicca uppajjati saddasaññā. No saddasaññaɱ paṭicca uppajjati saddadhātu.

Gandhadhātuɱ bhikkhave, paṭicca uppajjati gandhasaññā. Gandhasaññaɱ paṭicca uppajjati gandhasaɱkappo. Gandhasaɱkappaɱ paṭicca uppajjati gandhasamphasso. Gandhasamphassaɱ paṭicca uppajjati gandhasamphassajā vedanā. Gandhasamphassajaɱ vedanaɱ paṭicca uppajjati gandhacchando, gandhacchandaɱ paṭicca uppajjati gandhapariḷāho. Gandhaparilāhaɱ paṭicca uppajjati gandhapariyesanā. Gandhapariyesanaɱ paṭicca uppajjati gandhalābho. No gandhalābhaɱ paṭicca uppajjati gandhapariyesanā. No gandhapariyesanaɱ paṭicca uppajjati gandhapariḷāho. No gandhapariḷāhaɱ paṭicca uppajjati gandhacchando, no gandhacchandaɱ paṭicca uppajjati gandhasamphassajā vedanā, no gandhasamphassajaɱ vedanaɱ paṭicca uppajjati gandhasamphasso, no gandhasamphassaɱ paṭicca uppajjati gandhasaɱkappo. No gandhasaɱkappaɱ paṭicca uppajajati gandhasaññā, no gandhasaññaɱ paṭicca uppajjati gandhadhātu.

Rasadhātuɱ bhikkhave, paṭicca uppajjati rasasaññā. Rasasaññaɱ paṭicca uppajjati rasasaɱkappo. Rasasaɱkappaɱ paṭicca uppajjati rasasamphasso. Rasasamphassaɱ paṭicca uppajjati rasasamphassajā vedanā. Rasasampassajaɱ vedanaɱ paṭicca uppajjati rasacchando, rasacchandaɱ paṭicca uppajjati rasapariḷāho. Rasapariḷāhaɱ paṭicca uppajjati rasapariyesanā. Rasapariyesanaɱ paṭicca uppajjati rasalābho. No rasalābhaɱ paṭicca uppajjati rasapariyesanā. No rasapariyesanaɱ paṭicca uppajjati rasapariḷāho. No rasapariḷāhaɱ paṭicca uppajjati rasacchando, no rasacchandaɱ paṭicca uppajjati rasasamphassajā vedanā, no rasasamphassajaɱ vedanaɱ paṭicca uppajjati rasasamphasso, no rasasamphassaɱ paṭicca uppajjati rasasaɱkappo. No rasasaɱkappaɱ paṭicca uppajjati rasasaññā. No rasasaññaɱ paṭicca uppajjati rasadhātu.

Phoṭṭhabbadhātuɱ bhikkhave, paṭicca uppajjati phoṭṭhabbasaññā. Phoṭṭhabbasaññaɱ paṭicca uppajjati phoṭṭhabbasaɱkappo. Phoṭṭhabbasaɱkappaɱ paṭicca uppajjati phoṭṭhabbasamphasso. Phoṭṭhabbasamphassaɱ paṭicca uppajjati phoṭṭhabbasamphassajā vedanā. Phoṭṭhabbasamphassajaɱ vedanaɱ paṭicca uppajjati paṭicca uppajjati phoṭṭhabbacchando. Phoṭṭhabbacchandaɱ paṭicca uppajjati phoṭṭhabbapariḷāho. Phoṭṭhabbapariḷāhaɱ paṭicca uppajjati phoṭṭhabbapariyesanā. Phoṭṭhabbapariyesanaɱ paṭicca uppajjati phoṭṭhabbalābho. No phoṭṭhabbalābhaɱ paṭicca uppajjati phoṭṭhabbapariyesanā. No phoṭṭhabbapariyesanaɱ paṭicca uppajjati phoṭṭhabbapariḷāho. No phoṭṭhabbapariḷāhaɱ paṭicca uppajjati phoṭṭhabbacchando, no phoṭṭhabbacchandaɱ paṭicca uppajjati phoṭṭabbasamphassajā vedanā, no phoṭṭhabbasamphassajaɱ vedanaɱ paṭicca uppajjati phoṭṭhabbasamphasso, no phoṭṭhabbasamphassaɱ paṭicca uppajjati phoṭṭhabbasaɱkappo. No phoṭṭhabbasaɱkappaɱ paṭicca uppajjati phoṭṭhabbasaññā. No phoṭṭhabbasaññaɱ paṭicca uppajjati phoṭṭhabbadhātu.

Dhammadhātuɱ bhikkhave, paṭicca uppajjati dhammasaññā. Dhammasaññaɱ paṭicca uppajjati dhammasaɱkappo. Dhammasaɱkappaɱ paṭicca uppajjati dhammasamphasso. Dhammasamphassaɱ paṭicca uppajjati dhammasamphassajā vedanā. Dhammasamphassajaɱvedanaɱ paṭicca uppajjati dhammacchando, dhammacchandaɱ paṭicca uppajjati dhammapariḷāho. Dhammapariḷāhaɱ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaɱ paṭicca uppajjati dhammalābho. No dhammalābhaɱ paṭicca uppajjati dhammapariyesanā. Dhammapariyesanaɱ paṭicca uppajjati dhammalābho. No dhammalābhaɱ paṭicca uppajjati dhammapariyesanā. No dhammapariyesanaɱ paṭicca uppajjati [page 149] dhammapariḷāho. No dhammapariḷāhaɱ paṭicca uppajjati dhammacchando, no dhammacchandaɱ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaɱ vedanaɱ paṭicca uppajjati dhammasamphasso, no dhammasamphassaɱ paṭicca uppajjati dhammasaɱkappo. No dhammasaɱkappaɱ paṭicca uppajjati dhammasaññā. No dhammasaññaɱ paṭicca uppajjati dhammadhātu.

Evaɱ kho bhikkhave, dhātunānattaɱ paṭicca uppajjati saññānānattaɱ. Saññānānattaɱ paṭicca uppajjati saɱkappanānattaɱ. Saɱkappanānattaɱ paṭicca uppajjati phassanānattaɱ. Phassanānattaɱ paṭicca uppajjati vedanānānattaɱ. Vedanānānattaɱ paṭicca uppajjati chandanānattaɱ. Chandanānattaɱ paṭicca uppajjati pariḷāhānānattaɱ. Pariḷāhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. Pariyesanānānattaɱ paṭicca uppajjati lābhanānattaɱ. No lābhanānattaɱ paṭicca uppajjati pariyesanānānattaɱ. No pariyesanānānattaɱ paṭicca uppajjati pariḷāhanānattaɱ. No pariḷāhanānattaɱ paṭicca uppajjati chandanānattaɱ. No chandanānattaɱ paṭicca uppajjati vedanānānattaɱ. No vedanānānattaɱ paṭicca uppajjati phassanānattaɱ. No phassanānattaɱ paṭicca uppajjati saɱkappanānattaɱ. No saɱkappanānattaɱ paṭicca uppajjati saññānānattaɱ. No saññānānattaɱ paṭicca uppajjati dhātunānattanti.

Nānattavaggo paṭhamo.

Tatruddānaɱ:
Dhātusamphassaɱ no cetaɱ vedanā apare duve,
Etaɱ ajjhattapañcakaɱ dhātusaññā ca no cetaɱ,
Phassena apare duve etaɱ bāhirapañcakanti.+

--------------------* Uddāne suttanāmānaɱ visadisatā dissate.

[BJT Page 234]

2. Sattadhātuvaggo
2. 2. 1

235. Sāvatthiyaɱ -

[page 150] sattimā bhikkhave, dhātuyo. Katamā satta? Ābhādhātu, subhadhātu,1 ākāsānaññāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu, imā kho bhikkhave, sattadhātuyo'ti.

Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: yā cāyaɱ bhante, ābhādhātu, yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā ca ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu, yā ca saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kiɱ paṭicca paññāyantī'ti?
Yāyaɱ bhikkhu, ābhādhātu, ayaɱ dhātu andhakāraɱ paṭicca paññāyati, yāyaɱ bhikkhu, subhadhātu, ayaɱ dhātu asubhaɱ paṭicca paññāyati, yāyaɱ bhikkhu, ākāsānañcāyatanadhātu, ayaɱ dhātu rūpaɱ paṭicca paññāyati, yāyaɱ bhikkhu, viññāṇañcāyatanadhātu, ayaɱ dhātu ākāsānañcāyatanaɱ paṭicca paññāyati. Yāyaɱ bhikkhu, ākiñcaññāyatanadhātu, ayaɱ dhātuɱ viññāṇañcāyatanaɱ paṭicca paññāyati, yāyaɱ bhikkhu, nevasaññānāsaññāyatanadhātu, ayaɱ dhātu ākiñcaññāyatanaɱ paṭicca paññāyati, yāyaɱ bhikkhu, saññāvedayitanirodhadhātu, ayaɱ dhātu nirodhaɱ paṭicca paññāyatī'ti.

Yā cāyaɱ bhante, ābhādhātu yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā ca ākiñcaññāyatanadhātu, yā ca nevasaññānāsaññāyatanadhātu, yā ca saññāvedayitanirodhadhātu, imā nu kho bhante, dhātuyo kathaɱ samāpatti pattabbā'ti?

Ya cāyaɱ bhikkhu, ābhādhātu, yā ca subhadhātu, yā ca ākāsānañcāyatanadhātu, yā ca viññāṇañcāyatanadhātu, yā [page 151] ca ākiñcaññāyatanadhātu, imā dhātuyo saññāsamāpatti pattabbā. Yāyaɱ bhikkhu, nevasaññānāsaññāyatanadhātu, ayaɱ dhātu saɱkhārāvasesā samāpatti pattabbā. Yāyaɱ bhikkhu, saññāvedayitanirodhadhātu, ayaɱ dhātu nirodhasamāpatti pattabbāti.

----------------1. Subhādhātu - bahūsu.

[BJT Page 236]

2. 2. 2
Sanidānasuttaɱ

236. Sāvatthiyaɱ-
Sanidānaɱ bhikkhave, uppajjati kāmavitakko no anidānaɱ, sanidānaɱ uppajjati vyāpādavitakko no anidānaɱ, sanidānaɱ uppajjati vihiɱsāvitakko no anidānaɱ.

Katañca bhikkhave, sanidānaɱ uppajjati kāmavitakko no anidānaɱ, sanidānaɱ uppajjati vyāpādavitakko no anidānaɱ, sanidānaɱ uppajjati vihiɱsāvitakko no anidānaɱ?

Kāmadhātuɱ bhikkhave, paṭicca uppajjati kāmasaññā. Kāmasaññaɱ paṭicca uppajjati kāmasaɱkappo. Kāmasaɱkappaɱ paṭicca uppajjati kāmacchando. Kāmacchandaɱ paṭicca uppajjati kāmapariḷāho. Kāmapariḷāhaɱ paṭicca uppajjati kāmapariyesanā. Kāmapariyesanaɱ bhikkhave, pariyesamāno assutavā puphujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Vyāpādadhātuɱ bhikkhave, paṭicca uppajjati vyāpādasaññā. Vyāpādasaññaɱ paṭicca uppajjati vyāpādasaɱkappo. Vyāpādasaɱkappaɱ paṭicca uppajjati vyāpādacchando vyāpādacchandaɱ paṭicca uppajjati vyāpādapariḷāho. Vyāpādapariḷāhaɱ paṭicca uppajjati vyāpādapariyesanā. Vyāpādapariyesanaɱ bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Vihiɱsādhātuɱ bhikkhave, paṭicca uppajjati vihiɱsāsaññā. Vihiɱsāsaññaɱ paṭicca uppajjati vihiɱsāsaɱkappo. Vihiɱsāsaɱkappaɱ paṭicca uppajjati vihiɱsāchando. Vihiɱsāchandaɱ paṭicca uppajjati vihiɱsāpariḷāho. Vihiɱsāpariḷāhaɱ paṭicca uppajjati vihiɱsāpariyesanā. Vihiɱsāpariyesanaɱ [page 152] bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati: kāyena vācāya manasā.

Seyyathāpi bhikkhave, puriso ādittaɱ tīṇukkaɱ sukkhe tiṇadāye nikkhipeyya,1 no ce hatthehi ca pādehi ca khippameva nibbāpeyya, evaɱ hi bhikkhave, ye tiṇakaṭṭhanissitā pāṇā, te anayavyasanaɱ āpajjeyyuɱ.

Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaɱ visamagataɱ akusalasaññaɱ2 na khippameva pajahati vinodeti byantīkaroti anabhāvaɱ gameti, so diṭṭhe ceva3 dhamme dukkhaɱ viharati savighātaɱ saupāyāsaɱ sapariḷāhaɱ. Kāyassa ca bhedā4 parammaraṇā duggati pāṭikaṅkhā.

Sanidānaɱ bhikkhave, uppajjati nekkhammavitakko no anidānaɱ. Sanidānaɱ uppajjati avyāpādavitakko no anidānaɱ. Sanidānaɱ uppajjati avihiɱsāvitakko no anidānaɱ.

--------------------
1. Nikkhepeyya - syā. 2. Visamagataɱ saññaɱ - machasaɱ, [pts.]
3. Diṭṭheva dhamme - sīmu, syā. 4. Kāyassa bhedā - sīmu, syā.

[BJT Page 238]

Katañca bhikkhave, sanidānaɱ uppajjati kekkhammavitakko no anidānaɱ, sanidānaɱ uppajjati avyāpādavitakko no anidānaɱ, sanidānaɱ uppajjati avihiɱsāvitakko no anidānaɱ?

Nekkhammadhātuɱ bhikkhave, paṭicca uppajjati nekkhammasaññā. Kekkhammasaññaɱ paṭicca uppajjati nekkhammasaɱkappo. Nekkhammasaɱkappaɱ paṭicca uppajjati nekkhammacchando. Nekkhammacchandaɱ paṭicca uppajjati nekkhakammapariḷāho. Nekkhammapariḷāhaɱ paṭicca uppajjati nekkhammapariyesanā. Nekkhammapariyesanaɱ bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Avyāpādadhātuɱ bhikkhave, paṭicca uppajjati avyāpādasaññā. Avyāpādasaññaɱ paṭicca uppajjati avyāpādasaɱkappo. Avyāpādasaɱkappaɱ paṭicca uppajjati avyāpādacchando. Avyāpādacchandaɱ paṭicca uppajjati avyāpādapariḷāho. Avyāpādapariḷāhaɱ paṭicca uppajjati avyāpādapariyesanā. Avyāpādapariyesanaɱ bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Avihiɱsādhātuɱ bhikkhave, paṭicca uppajjati avihiɱsāsaññā. [page 153] avihiɱsāsaññaɱ paṭicca uppajjati avihiɱsāsaɱkappo. Avihiɱsāsaɱkappaɱ paṭicca uppajjati avihiɱsācchando. Avihiɱsāchandaɱ paṭicca uppajjati avihiɱsāpariḷāho. Avihiɱsāpariḷāhaɱ paṭicca uppajjati avihiɱsāpariyesanā. Avihiɱsāpariyesanaɱ bhikkhave, pariyesamāno sunavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati: kāyena vācāya manasā.

Seyyathāpi bhikkhave, puriso ādittaɱ tīṇukkaɱ sukkhe tiṇadāye nikkhipeyya, tamenaɱ hatthehi ca pādehi ca khippameva nibbāpeyya, evaɱ hi bhikkhave, ye tiṇakaṭṭhanissitā pāṇā, te na anayavyasanaɱ āpajjeyyuɱ.

Evameva kho bhikkhave, yo hi koci samaṇo vā brāhmaṇo vā uppannaɱ visamagataɱ akusalasaññaɱ khippameva pajahati vinodeti byantīkaroti anabhāvaɱ gameti, so diṭṭhe ceva dhamme sukhaɱ viharati avighātaɱ anupāyāsaɱ apariḷāhaɱ. Kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā'ti.

2. 2. 3
Giñjakāvasathasuttaɱ

237. Ekaɱ samayaɱ bhagavā ñātike1 viharati giñjakāvasathe, tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:
Dhātuɱ bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko'ti.

Evaɱ vutte, āyasmā kaccāno2 bhagavantaɱ etadavoca: ''yāyaɱ bhante, diṭṭhi asammāsambuddhesu sammā sambuddhā'ti. Ayaɱ nu kho bhante, diṭṭhi kiɱ paṭicca paññāyatī''ti?

----------------1. Ñātikehi - [pts. 2.] Saddho kaccāyano-[pts.] Sandho kaccāyano-sī1, 2

[BJT Page 240]

Mahati kho esā kaccāna, dhātu yadidaɱ avijjādhātu. [page 154] hīnaɱ kaccāna, dhātuɱ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā. Hīnaɱ ācikkhati, deseti, paññapeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti. Hīnā tassa uppattī'ti1 vadāmi.

Majjhamaɱ kaccāna, dhātuɱ paṭicca uppajjati majjhamā saññā, majjhamā diṭṭhi, majjhamo vitakko, majjhamā cetanā, majjhamā patthanā, majjhamo paṇidhi, majjhamo puggalo, majjhamā vācā. Majjhamaɱ ācikkhati, deseti, paññapeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti. Majjhamātassa uppattī'ti vadāmi.

Paṇītaɱ kaccā,na dhātuɱ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā. Paṇītaɱ ācikkhati, deseti, paññāpeti, paṭṭhapeti, vivarati, vibhajati, uttānīkaroti paṇītā tassa uppattī'ti vadāmī'ti.

2. 2. 4
Hīnādhimuttika suttaɱ

238. Sāvatthiyaɱ -

Dhātusova3 bhikkhave, sattā saɱsandanti samenti: hīnādhimuttikā sattā hīnādhimuttikehi saddhiɱ saɱsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.

Atītampi3 bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi4 bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti, hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandissanti samessanti.

[page 155] etarahi5 bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samentī'ti.

----------------
1. Uppattiti-machasaɱ, syā 2. Dhātuso-katthaci. 3. Atītampi kho-machasaɱ 4. Anāgatampi kho-machasaɱ. 5. Etarahi kho-machasaɱ.

[BJT Page 242]

2. 2. 5
Caṅkamasuttaɱ

239. Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā1 sāriputto sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati. Āyasmā'pi kho mahāmoggallāno sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati. Āyasmā'pi kho mahākassapo sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati. Āyasmā'pi kho anuruddho sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati. Āyasmā'pi kho puṇṇo mantāniputto sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati. Āyasmā'pi kho upāli sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati. Āyasmā'pi kho ānando sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati. Devadatto'pi kho sambahulehi bhikkhūhi saddhiɱ bhagavato avidūre caṅkamati.

Atha kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave, sāriputtaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? 'Evaɱ bhante' sabbe kho ete bhikkhave, bhikkhū mahāpaññā.

Passatha no tumhe bhikkhave, moggallānaɱ2 sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? 'Evaɱ bhante' sabbe kho3 ete bhikkhave, bhikkhū mahiddhikā.

Passatha no tumhe bhikkhave, kassapaɱ4 sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? [page 156]evaɱ bhante' sabbe kho ete bhikkhave, bhikkhū dhutavādā.

Passatha no tumhe bhikkhave, anuruddhaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? 'Evaɱ bhante' sabbe kho ete bhikkhave, bhikkhū dibbacakkhukā.

Passatha no bhikkhave, puṇṇaɱ mantāniputtaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? 'Evaɱ bhante' sabbe kho ete bhikkhave, bhikkhū dhammakathikā.

Passatha no tumhe bhikkhave, upāliɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? 'Evaɱ bhante' sabbe kho ete bhikkhave, bhikkhū vinayadharā.

Passatha no tumhe bhikkhave, ānandaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? 'Evaɱ bhante' sabbe kho ete bhikkhave, bhikkhū bahussutā.

-----------------
1. Āyasmāpi kho-[pts,] syā, sī 2. 2. Mahāmoggallanaɱ sīmu. 3. Sabbepi kho-sī. 1, 2, [Pts. 4.] Mahākassapaɱ - sīmu. 1

[BJT Page 244]

Passatha no tumhe bhikkhave, devadattaɱ sambahulehi bhikkhūhi saddhiɱ caṅkamantanti? 'Evaɱ bhante' sabbe kho ete bhikkhave, bhikkhū pāpicchā.

Dhātusova bhikkhave, sattā saɱsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandissanti samessanti.

[page 157] etarahi'pi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: hīnādhimuttikā hinādhimuttikehi saddhiɱ saɱsandanti samenti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samentī'ti.

2. 2. 6
Sagāthasuttaɱ

240. Sāvatthiyaɱ-
Dhātusova bhikkhave, sattā saɱsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti. Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu. Anāgatampi bhikkhave. Addhānaɱ dhātusova sattā saɱsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti.

Seyyathāpi bhikkhave, gūtho gūthena saɱsandati sameti. Muttaɱ muttena saɱsandati sameti. Khelo khelena saɱsandati sameti. Pubbo pubbena saɱsandati sameti. Lohitaɱ lohitena saɱsandati sameti. Evameva kho bhikkhave, dhātusova sattā saɱsandanti samenti: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti. Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu. Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti:hīnādhimuttikā hīnādhimuttikehi saddhiɱ saɱsandanti samenti.

[BJT Page 246]

[page 158] dhātusova bhikkhave, sattā saɱsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti, atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandiɱsu samiɱsu. Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandissanti samessanti. Etarahi'pi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.

Seyyathāpi bhikkhave, khīraɱ khīrena saɱsandati sameti. Telaɱ telena saɱsandati sameti. Sappi sappinā saɱsandati sameti. Madhu madhunā saɱsandati sameti. Phāṇitaɱ phāṇitena saɱsandati sameti. Evameva kho bhikkhave, dhātusova sattā saɱsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti. Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: etarahi'pi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiɱ saɱsandanti samenti.

Idamavoca bhagavā, idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Saɱsaggā vanatho jāto asaɱsaggena chijjati,
Parittaɱ dārumāruyha yathā sīde mahaṇṇave
Evaɱ kusītamāgamma sādhu jīvī'pi sīdati,
Tasmā naɱ parivajjeyya kusītaɱ hīnavīriyaɱ,
Pavivittehi ariyehi pahitattehi jhāyihi,
Niccaɱ āraddhaviriyehi paṇḍitehi sahā vase'ti.

2. 2. 7
Assaddhasuttaɱ1

241. [page 159] sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi2 saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. *

-------------------
1. Assaddha saɱsandana sutta- machasaɱ. 2. Anottappino anottappīhi-machasaɱ. *. ''Saddho saddhehi saddhiɱ saɱsandanti, samenti, hirimanā hirimanehi saddhiɱ saɱsandanti samenti, ottāpino ottāpīhi saddhiɱ saɱsandanti samenti, bahussutā bahussutehi saddhiɱ saɱsandanti samenti, āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhita satīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti''. Dissatetrāyamadhiko pāṭho [pts] potthake

[BJT Page 248]

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Appassutā appassutehi saddhiɱ saɱsandiɱsu samiɱsu. Kusītā kusītehi saddhiɱ saɱsandiɱsu samiɱsu. Muṭṭhassatino
Muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti: ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Anottapino anottāpīhi saddhiɱ saɱsandissanti samessanti. Appassutā [page 160] appassutehi saddhiɱ saɱsandissanti samessanti. Kusītā kusītehi saddhiɱ saɱsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti.

Etarahi'pi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti.

Dhātusova bhikkhave, sattā saɱsandanti samenti: saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave,addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Saddhā saddhehi saddhiɱ saɱsandiɱsu samiɱsu. Hirimanā hirimanehi saddhiɱ saɱsandiɱsu samiɱsu. Ottāpino ottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Bahussutā bahussutehi saddhiɱ saɱsandiɱsu samiɱsu. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandiɱsu samiɱsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: saddhā saddhehi saddhiɱ saɱsandissanti samessanti. Hirimanā hirimanehi saddhiɱ saɱsandissanti samessanti. Ottāpino ottāpīhi saddhiɱ saɱsandissanti samessanti. Bahussutā bahussutehi saddhiɱ saɱsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti. Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova bhikkhave, sattā saɱsandanti samenti: saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samentī'ti.

3. 2. 8
Assaddhamūlakatikapañcakasuttaɱ

242. Sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti: [page 161] assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ (saɱsandanti samenti.) Duppaññā duppaññehi saddhiɱ (saɱsandanti samenti.) Saddhā saddhehi saddhiɱ (saɱsandanti samenti.) Hirimanā hirimanehi saddhiɱ (saɱsandanti samenti.) Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. [BJT Page 250]

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Appassutā appassutehi saddhiɱ saɱsandiɱsu samiɱsu. Kusītā kusītehi saddhiɱ saɱsandiɱsu samiɱsu. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti: ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Anottapino anottāpīhi saddhiɱ saɱsandissanti samessanti. Appassutā appassutehi saddhiɱ saɱsandissanti samessanti. Kusītā kusītehi saddhiɱ saɱsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Paṭhamattikaɱ.)

Dhātusova bhikkhave, sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Saddhā saddhehi saddhiɱ saɱsandiɱsu samiɱsu. Ottāpino ottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti. Anottāpino anottāpīhi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Saddhā saddhehi saddhiɱ saɱsandissanti samessanti. Ottāpino ottāpīhi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti, samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi
Saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Dutiyattikaɱ.)

Dhātusova bhikkhave, sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Appassutā appassutehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Saddhā saddhehi saddhiɱ saɱsandiɱsu samiɱsu. Bahussutā bahussutehi saddhiɱ saɱsandiɱsu samiɱsu. Paññāvanto paññāvantehi saddhiɱ saɱsandiɱsu samiɱsu.

[page 162] anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti. Appassutā appassutehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Saddhā saddhehi saddhiɱ saɱsandissanti samessanti. Bahussutā bahussutehi saddhiɱ saɱsandissanti samessanti. Paññāvanto paññāvantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Paññāvanto paññāvantehi saddhiɱ saɱsandanti samenti. ( Tatiyattikaɱ)

(Dhātusova bhikkhave, sattā saɱsandanti samenti:) assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Kusītā kusītehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Saddhā saddhehi saddhiɱ saɱsandiɱsu samiɱsu. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave addhānaɱ assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti. Kusītā kusītehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Saddhā saddhehi saddhiɱ saɱsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandantīti samenti. (Catutthattikaɱ. )

[BJT Page 252]

Dhātusova bhikkhave, sattā saɱsandanti samenti. Assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Uppaṭiṭhitasatino uppaṭiṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Saddhā saddhehi saddhiɱ saɱsandiɱsu samiɱsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti. Assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Saddhā saddhehi saddhiɱ saɱsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Assaddhā assaddhe saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Saddhā saddhehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samentī'ti. (Pañcamattikaɱ)

2. 2. 9
Ahirikamūlakatikacatukkasuttaɱ

243. Sāvatthiyaɱ-
Dhātusova bhikkhave, sattā saɱsandanti samenti: ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Anottāpino [page 163] anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave addhānaɱ dhātusova sattā saɱsandissanti samessanti. Ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Anottāpino anottāpīhi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Paṭhamattikaɱ)

Dhātusova bhikkhave, sattā saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu, ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Appassutā appassutehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Hirimanā hirimanehi saddhiɱ saɱsandiɱsu samiɱsu. Bahussutā bahussutehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti, ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Appassutā appassutehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Hirimanā hirimanehi saddhiɱ saɱsandissanti samessanti. Bahussutā bahussutehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti, ahirikā ahirike saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Dutiyattikaɱ. )

Dhātusova bhikkhave, sattā saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu, ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Kusītā kusītehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Hirimanā hirimanehi saddhiɱ saɱsandiɱsu samiɱsu. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto
Paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti, ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Kusītā kusītehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Hirimanā hirimanehi saddhiɱ saɱsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti, ahirikā ahirike saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Tatiyattikaɱ.)

[BJT Page 254]

Dhātusova bhikkhave, sattā saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu, ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Hirimanā hirimanehi saddhiɱ saɱsandiɱsu samiɱsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti, ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Hirimanā hirimanehi saddhiɱ saɱsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti, ahirikā ahirike saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Catutthattikaɱ.)

3. 2. 10
Anottāpamūlakatikattayasuttaɱ

244. Sāvatthiyaɱ-
[page 164]
Dhātusova bhikkhave, sattā saɱsandanti samenti, anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Appassutā appassutehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Ottāpino ottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Bahussutā bahussutehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti. Anottāpino anottāpīhi saddhiɱ saɱsandissanti samessanti. Appassutā appassutehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Ottāpino ottāpīhi saddhiɱ saɱsandissanti samessanti. Bahussutā bahussutehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Paṭhamattikaɱ.)

Dhātusova bhikkhave, sattā saɱsandanti samenti, anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Kusītā kusītehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Ottāpino ottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti. Anottāpino anottāpīhi saddhiɱ saɱsandissanti samessanti. Kusītā kusītehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Ottāpino ottāpīhi saddhiɱ saɱsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Dutiyattikaɱ.)

Dhātusova bhikkhave, sattā saɱsandanti samenti, anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Ottāpino ottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti. Anottāpino anottāpīhi saddhiɱ saɱsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Ottāpino ottāpīhi saddhiɱ saɱsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Tatiyattikaɱ.)

[BJT Page 256]

3. 2. 11
Appassutamūlakatikadvayasuttaɱ

245. Sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti, appassutā appassutehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā [page 165] āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Appassutā appassutehi saddhiɱ saɱsandiɱsu samiɱsu. Kusītā kusītehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Bahussutā bahussutehi saddhiɱ saɱsandiɱsu samiɱsu. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti. Appassutā appassutehi saddhiɱ saɱsandissanti samessanti. Kusītā kusītehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Bahussutā bahussutehi saddhiɱ saɱsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Kusītā kusītehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Paṭhamattikaɱ.)

Dhātusova bhikkhave, sattā saɱsandanti samenti, appassutā appassutehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu. Appassutā appassutehi saddhiɱ saɱsandiɱsu samiɱsu. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Bahussutā bahussutehi saddhiɱ saɱsandiɱsu samiɱsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti. Appassutā appassutehi saddhiɱ saɱsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Bahussutā bahussutehi saddhiɱ saɱsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti. Appassutā appassutehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Bahussutā bahussutehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti. (Dutiyattikaɱ.)

3. 2. 12
Kusītamūlakatikekasuttaɱ

246. Sāvatthiyaɱ-
Dhātusova bhikkhave, sattā saɱsandanti samenti: kusītā kusītehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: kusītā kusītehi saddhiɱ saɱsandiɱsu samiɱsu. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandiɱsu samiɱsu. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave addhānaɱ dhātusova sattā saɱsandissanti samessanti: kusītā kusītehi saddhiɱ saɱsandissanti samessanti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandissanti samessanti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi
Saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: kusītā kusītehi saddhiɱ saɱsandanti samenti. Muṭṭhassatino muṭṭhassatīhi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti. Āraddhaviriyā āraddhaviriyehi saddhiɱ saɱsandanti samenti. Upaṭṭhitasatino upaṭṭhitasatīhi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samenti.
Sattadhātuvaggo dutiyo.

Tatruddānaɱ:
Sattadhātu sanidānaɱ giñjakāvasathena ca,
Hīnādhimutti caṅkamaɱ sagāthāssaddha1 sattamaɱ.
[page 166] assaddhamūlakā pañca cattāri ahirikamūlakā,
Anottāpamūlakā tīṇi duve appassutena ca
Kusītaɱ ekakaɱ vuttaɱ suttantā tīṇi pañcakāti.

--------------------
Sagāthañcāti. Sīmu.

[BJT Page 258]

3. Kammapathavaggo
2. 3. 1
Asamāhitasuttaɱ

247. Sāvatthiyaɱ-
Dhātusova bhikkhave sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Asamāhitā asamāhitehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti.

Saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Samāhitā samāhitehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samentī'ti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Asamāhitā asamāhitehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu.

Saddhā saddhehi saddhiɱ saɱsandiɱsu samiɱsu. Hirimanā hirimanehi saddhiɱ saɱsandiɱsu samiɱsu. Ottāpino ottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Samāhitā samāhitehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.
Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti. Ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Anottāpino anottāpīhi saddhiɱ saɱsandissanti samessanti. Asamāhitā asamāhitehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti.

Saddhā saddhehi saddhiɱ saɱsandissanti samessanti. Hirimanā hirimanehi saddhiɱ saɱsandissanti samessanti. Ottāpino ottāpīhi saddhiɱ saɱsandissanti samessanti. Samāhitā samāhitehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessantī'ti.
Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Asamāhitā asamāhitehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti.

Saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Samāhitā samāhitehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samentī'ti.
2. 3. 2
Dussīlasuttaɱ

248. Sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Dussīlā dussīlehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti.

Saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. [page 167] sīlavanto sīlavantehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samentī'ti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: assaddhā assaddhehi saddhiɱ saɱsandiɱsu samiɱsu. Ahirikā ahirikehi saddhiɱ saɱsandiɱsu samiɱsu. Anottāpino anottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Dussīlā dussīlehi saddhiɱ saɱsandiɱsu samiɱsu. Duppaññā duppaññehi saddhiɱ saɱsandiɱsu samiɱsu.

Saddhā saddhehi saddhiɱ saɱsandiɱsu samiɱsu. Hirimanā hirimanehi saddhiɱ saɱsandiɱsu samiɱsu. Ottāpino ottāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Sīlavanto sīlavantehi saddhiɱ saɱsandiɱsu samiɱsu. Paññavanto paññavantehi saddhiɱ saɱsandiɱsu samiɱsu.
Anāgatampi bhikkhave,addhānaɱ dhātusova sattā saɱsandissanti samessanti: assaddhā assaddhehi saddhiɱ saɱsandissanti samessanti. Ahirikā ahirikehi saddhiɱ saɱsandissanti samessanti. Anottāpino anottāpīhi saddhiɱ saɱsandissanti samessanti. Dussīlā dussīlehi saddhiɱ saɱsandissanti samessanti. Duppaññā duppaññehi saddhiɱ saɱsandissanti samessanti.

Saddhā saddhehi saddhiɱ saɱsandissanti samessanti. Hirimanā hirimanehi saddhiɱ saɱsandissanti samessanti. Ottāpino ottāpīhi saddhiɱ saɱsandissanti samessanti. Sīlavanto sīlavantehi saddhiɱ saɱsandissanti samessanti. Paññavanto paññavantehi saddhiɱ saɱsandissanti samessanti. Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: assaddhā assaddhehi saddhiɱ saɱsandanti samenti. Ahirikā ahirikehi saddhiɱ saɱsandanti samenti. Anottāpino anottāpīhi saddhiɱ saɱsandanti samenti. Dussīlā dussīlehi saddhiɱ saɱsandanti samenti. Duppaññā duppaññehi saddhiɱ saɱsandanti samenti.

Saddhā saddhehi saddhiɱ saɱsandanti samenti. Hirimanā hirimanehi saddhiɱ saɱsandanti samenti. Ottāpino ottāpīhi saddhiɱ saɱsandanti samenti. Sīlavanto sīlavantehi saddhiɱ saɱsandanti samenti. Paññavanto paññavantehi saddhiɱ saɱsandanti samentī'ti.
2. 3. 3
Pañcasikkhāpadasuttaɱ

249. Sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandanti samenti. Musāvādino musāvādīhi saddhiɱ saɱsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiɱ saɱsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiɱ saɱsandanti, samentī'ti.
Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandiɱsu samiɱsu. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandiɱsu samiɱsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandiɱsu samiɱsu. Musāvādino musāvādīhi saddhiɱ saɱsandiɱsu samiɱsu. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiɱ saɱsandiɱsu samiɱsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandissanti samessanti. Musāvādino musāvādīhi saddhiɱ saɱsandissanti samessanti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiɱ saɱsandissanti samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiɱ saɱsandissanti, samessanti.
Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandanti samenti. Musāvādino musāvādīhi saddhiɱ saɱsandanti samenti. Surāmerayamajjapamādaṭṭhāyino surāmerayamajjapamādaṭṭhāyīhi saddhiɱ saɱsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandanti samenti. Surāmerayamajjapamādaṭṭhānā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratehi saddhiɱ saɱsandanti, samentī'ti.
[BJT Page 260]

2. 3. 4
4. Sattakammapathasuttaɱ

250. Sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandanti samenti. Musāvādino musāvādīhi saddhiɱ saɱsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandanti samenti. Pharusāvācā pharusāvācehi saddhiɱ saɱsandanti samenti. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Pharusāya vācāya2 paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandiɱsu samiɱsu. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandiɱsu samiɱsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandiɱsu samiɱsu. Musāvādino musāvādīhi saddhiɱ saɱsandiɱsu samiɱsu. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Pharusāvācā pharusāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandiɱsu samiɱsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandissanti samessanti. Musāvādino musāvādīhi saddhiɱ saɱsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiɱ saɱsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandissanti samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandanti samenti. Musāvādino musāvādīhi saddhiɱ saɱsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandanti samenti. Pharusāvācā pharusāvācehi saddhiɱ saɱsandanti samenti. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandanti samenti. Pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandanti samentī'ti.

2. 3. 5
Dasakammapathasuttaɱ

251. Sāvatthiyaɱ-

[page 168] dhātusova bhikkhave, sattā saɱsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandanti samenti. Musāvādino musāvādīhi saddhiɱ saɱsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandanti samenti. Pharusāvācā pharusāvācehi saddhiɱ saɱsandanti samenti. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiɱ saɱsandanti samenti. Byāpannacittā byāpannacittehi saddhiɱ saɱsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiɱ saɱsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiɱ saɱsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samentī'ti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandiɱsu samiɱsu. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandiɱsu samiɱsu. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandiɱsu samiɱsu. Musāvādino musāvādīhi saddhiɱ saɱsandiɱsu samiɱsu. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Pharusāvācā pharusāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandiɱsu samiɱsu. Abhijjhāluno abhijjhālūhi saddhiɱ saɱsandiɱsu samiɱsu. Byāpannacittā byāpannacittehi saddhiɱ saɱsandiɱsu samiɱsu. Micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandiɱsu samiɱsu.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandiɱsu samiɱsu. Anabhijjhāluno anabhijjhālūhi saddhiɱ saɱsandiɱsu samiɱsu. Abyāpannacittā abyāpannacittehi saddhiɱ saɱsandiɱsu samiɱsu. Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandissanti samessanti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandissanti samessanti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandissanti samessanti. Musāvādino musāvādīhi saddhiɱ saɱsandissanti samessanti. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandissanti samessanti. Pharusāvācā pharusāvācehi saddhiɱ saɱsandissanti samessanti. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandissanti samessanti. Abhijjhāluno abhijjhālūhi saddhiɱ saɱsandissanti samessanti. Byāpannacittā byāpannacittehi saddhiɱ saɱsandissanti samessanti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandissanti samessanti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandissanti samessanti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandissanti samessanti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandissanti samessanti. Anabhijjhāluno anabhijjhālūhi saddhiɱ saɱsandissanti samessanti. Abyāpannacittā abyāpannacittehi saddhiɱ saɱsandissanti samessanti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: pāṇātipātino pāṇātipātīhi saddhiɱ saɱsandanti samenti. Adinnādāyino adinnādāyīhi saddhiɱ saɱsandanti samenti. Kāmesu micchācārayo kāmesu micchācārīhi saddhiɱ saɱsandanti samenti. Musāvādino musāvādīhi saddhiɱ saɱsandanti samenti. Pisuṇāvācā pisuṇāvācehi saddhiɱ saɱsandanti samenti. Pharusāvācā pharusāvācehi saddhiɱ saɱsandanti samenti. Samphappalāpino samphappalāpīhi saddhiɱ saɱsandanti samenti. Abhijjhāluno abhijjhālūhi saddhiɱ saɱsandanti samenti. Byāpannacittā byāpannacittehi saddhiɱ saɱsandanti samenti. Micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti.

Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiɱ saɱsandanti samenti. Adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiɱ saɱsandanti samenti. Kāmesu micchācārā paṭiviratā kāmesu micchācārā paṭiviratehi saddhiɱ saɱsandanti samenti. Musāvādā paṭiviratā musāvādā paṭiviratehi saddhiɱ saɱsandanti samenti. Pisuṇāya vācāya paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiɱ saɱsandanti samenti. Samphappalāpā paṭiviratā samphappalāpā paṭiviratehi saddhiɱ saɱsandanti samenti. Anabhijjhāluno anabhijjhālūhi saddhiɱ saɱsandanti samenti. Abyāpannacittā abyāpannacittehi saddhiɱ saɱsandanti samenti. Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samentī'ti.

-----------------1. Pisuṇāvācā - sīmu. Sī1, 2, pisuṇavācāya - [pts.]
2. Pharusāvācā - simu, sī1, 2, pharusavācāya - [pts.]

[BJT Page 262]

2. 3. 6
Aṭṭhaṅgikasuttaɱ

252. Sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandanti samenti. Micchāvācā micchāvācehi saddhiɱ saɱsandanti samenti. Micchākammantā micchākammantehi saddhiɱ saɱsandanti samenti. Micchāājīvā micchāājīvehi saddhiɱ saɱsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiɱ saɱsandanti samenti. Micchāsatino micchāsatīhi saddhiɱ saɱsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samenti. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandanti samenti. Sammāvācā sammāvācehi saddhiɱ saɱsandanti samenti. Sammākammantā sammākammantehi saddhiɱ saɱsandanti samenti. Sammāājīvā sammāājīvehi saddhiɱ saɱsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandanti samenti. Sammāsatino samimāsatīhi saddhiɱ saɱsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāvācā micchāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Micchākammantā micchākammantehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāājīvā micchāājīvehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāvāyāmā micchāvāyāmehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāsatino micchāsatīhi saddhiɱ saɱsandiɱsu samiɱsu. Micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandiɱsu samiɱsu.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāvācā sammāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Sammākammantā sammākammantehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāājīvā sammāājīvehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāsatino samimāsatīhi saddhiɱ saɱsandiɱsu samiɱsu. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandissanti samessanti. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandissanti samessanti. Micchāvācā micchāvācehi saddhiɱ saɱsandissanti samessanti. Micchākammantā micchākammantehi saddhiɱ saɱsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiɱ saɱsandissanti samessanti. Micchāvāyāmā micchāvāyāmehi saddhiɱ saɱsandissanti samessanti. Micchāsatino micchāsatīhi saddhiɱ saɱsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandissanti samessanti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandissanti samessanti. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandissanti samessanti. Sammāvācā sammāvācehi saddhiɱ saɱsandissanti samessanti. Sammākammantā sammākammantehi saddhiɱ saɱsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiɱ saɱsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandissanti samessanti. Sammāsatino samimāsatīhi saddhiɱ saɱsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandanti samenti. Micchāvācā micchāvācehi saddhiɱ saɱsandanti samenti. Micchākammantā micchākammantehi saddhiɱ saɱsandanti samenti. Micchāājīvā micchāājīvehi saddhiɱ saɱsandanti samenti. Micchāvāyāmā micchāvāyāmehi saddhiɱ saɱsandanti samenti. Micchāsatino micchāsatīhi saddhiɱ saɱsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samenti. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandanti samenti. Sammāvācā sammāvācehi saddhiɱ saɱsandanti samenti. Sammākammantā sammākammantehi saddhiɱ saɱsandanti samenti. Sammāājīvā sammāājīvehi saddhiɱ saɱsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandanti samenti. Sammāsatino samimāsatīhi saddhiɱ saɱsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandanti samentī'ti.

2. 3. 7
Dasaṅgikasuttaɱ

253. Sāvatthiyaɱ-

Dhātusova bhikkhave, sattā saɱsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandanti samenti. Micchāvācā micchāvācehi saddhiɱ saɱsandanti samenti. Micchākammantā micchākammantehi saddhiɱ saɱsandanti samenti. Micchāājīvā micchāājīvehi saddhiɱ saɱsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiɱ saɱsandanti samenti. Micchāsamādhino [page 169] micchāsamādhīhi saddhiɱ saɱsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiɱ saɱsandanti samenti. Micchāvimuttino1 micchāvimuttīhi saddhiɱ saɱsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samenti. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandanti samenti. Sammāvācā sammāvācehi saddhiɱ saɱsandanti samenti. Sammākammantā sammākammantehi saddhiɱ saɱsandanti samenti. Sammāājīvā sammāājīvehi saddhiɱ saɱsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandanti samenti. Sammāsatino samimāsatīhi saddhiɱ saɱsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiɱ saɱsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiɱ saɱsandanti samenti.

Atītampi bhikkhave, addhānaɱ dhātusova sattā saɱsandiɱsu samiɱsu: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāvācā micchāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Micchākammantā micchākammantehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāājīvā micchāājīvehi saddhiɱ saɱsandiɱsu samiɱsu. Micchāvāyāmā micchāsatīhi saddhiɱ saɱsandiɱsu samiɱsu. Micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandiɱsu samiɱsu. Micchāñāṇino micchāñāṇīhi saddhiɱ saɱsandiɱsu samiɱsu. Micchāvimuttino micchāvimuttīhi saddhiɱ saɱsandiɱsu samiɱsu.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāvācā sammāvācehi saddhiɱ saɱsandiɱsu samiɱsu. Sammākammantā sammākammantehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāājīvā sammāājīvehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandiɱsu samiɱsu. Sammāsatino samimāsatīhi saddhiɱ saɱsandiɱsu samiɱsu. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandiɱsu samiɱsu. Sammāñāṇino sammāñāṇīhi saddhiɱ saɱsandiɱsu samiɱsu. Sammāvimuttino sammāvimuttīhi saddhiɱ saɱsandiɱsu samiɱsu.

Anāgatampi bhikkhave, addhānaɱ dhātusova sattā saɱsandissanti samessanti: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandissanti samessanti. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandissanti samessanti. Micchāvācā micchāvācehi saddhiɱ saɱsandissanti samessanti. Micchākammantā micchākammantehi saddhiɱ saɱsandissanti samessanti. Micchāājīvā micchāājīvehi saddhiɱ saɱsandissanti samessanti. Micchāvāyāmā micchāsatīhi saddhiɱ saɱsandissanti samessanti. Micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandissanti samessanti. Micchāñāṇino micchāñāṇīhi saddhiɱ saɱsandissanti samessanti. Micchāvimuttino micchāvimuttīhi saddhiɱ saɱsandissanti samessanti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandissanti samessanti. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandissanti samessanti. Sammāvācā sammāvācehi saddhiɱ saɱsandissanti samessanti. Sammākammantā sammākammantehi saddhiɱ saɱsandissanti samessanti. Sammāājīvā sammāājīvehi saddhiɱ saɱsandissanti samessanti. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandissanti samessanti. Sammāsatino samimāsatīhi saddhiɱ saɱsandissanti samessanti. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandissanti samessanti. Sammāñāṇino sammāñāṇīhi saddhiɱ saɱsandissanti samessanti. Sammāvimuttino1 sammāvimuttīhi saddhiɱ saɱsandissanti samessanti.

Etarahipi bhikkhave, paccuppannaɱ addhānaɱ dhātusova sattā saɱsandanti samenti: micchādiṭṭhikā micchādiṭṭhikehi saddhiɱ saɱsandanti samenti. Micchāsaɱkappā micchāsaɱkappehi saddhiɱ saɱsandanti samenti. Micchāvācā micchāvācehi saddhiɱ saɱsandanti samenti. Micchākammantā micchākammantehi saddhiɱ saɱsandanti samenti. Micchāājīvā micchāājīvehi saddhiɱ saɱsandanti samenti. Micchāvāyāmā micchāsatīhi saddhiɱ saɱsandanti samenti. Micchāsamādhino micchāsamādhīhi saddhiɱ saɱsandanti samenti. Micchāñāṇino micchāñāṇīhi saddhiɱ saɱsandanti samenti. Micchāvimuttino micchāvimuttīhi saddhiɱ saɱsandanti samenti.

Sammādiṭṭhikā sammādiṭṭhikehi saddhiɱ saɱsandanti samenti. Sammāsaɱkappā sammāsaɱkappehi saddhiɱ saɱsandanti samenti. Sammāvācā sammāvācehi saddhiɱ saɱsandanti samenti. Sammākammantā sammākammantehi saddhiɱ saɱsandanti samenti. Sammāājīvā sammāājīvehi saddhiɱ saɱsandanti samenti. Sammāvāyāmā sammāvāyāmehi saddhiɱ saɱsandanti samenti. Sammāsatino samimāsatīhi saddhiɱ saɱsandanti samenti. Sammāsamādhino sammāsamādhīhi saddhiɱ saɱsandanti samentīti. Sammāñāṇino sammāñāṇīhi saddhiɱ saɱsandanti samenti. Sammāvimuttino1 sammāvimuttīhi saddhiɱ saɱsandanti samentī'ti.

Sattannaɱ suttānaɱ uddānaɱ:

Asamāhitaɱ dussīlaɱ pañcasikkhāpadāni ca,
Sattakammapathaɱ vuttā dasakammapathena ca,
Chaṭṭhaɱ aṭṭhaṅgikaɱ vuttaɱ dasaṅgikena2 sattamanti.
Kammapathavaggo tatiyo.

------------------1. Vimuttikā - sīmu.
2. Dasaṅgehi - sīmu 1, 2, dasahi aṅgehi ca - syā.
[BJT Page 264]

4. Catudhātuvaggo

2. 4. 1
Catudhātusuttaɱ

254. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavidhātu āpodhātu tejodhātu vāyodhātu. Imā kho bhikkhave, catasso dhātuyo'ti.

2. 4. 2
Pubbasuttaɱ

255. Sāvatthiyaɱ-

[page 170] pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ko nu kho paṭhavidhātuyā assādo ko ādīnavo kiɱ nissaraṇaɱ? Ko āpodhātuyā assādo ko ādīnavo kiɱ nissaraṇaɱ? Ko tejodhātuyā assādo ko ādīnavo kiɱ nissaraṇaɱ? Ko vāyodhātuyā assādo ko ādīnavo kiɱ nissaraṇanti?

Tassa mayhaɱ bhikkhave, etadahosi: yaɱ kho paṭhavidhātuɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ paṭhavidhātuyā assādo, yaɱ paṭhavidhātu1 aniccā dukkhā vipariṇāmadhammā, ayaɱ paṭhavidhātuyā ādīnavo. Yo paṭhavidhātuyā chandarāgavinayo chandarāgappahāṇaɱ, idaɱ paṭhavidhātuyā nissaraṇaɱ. Yaɱ āpodhātuɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ āpodhātuyā assādo, yaɱ āpodhātu aniccā dukkhā vipariṇāmadhammā, ayaɱ āpodhātuyā ādīnavo. Yo āpodhātuyā chandarāgavinayo chandarāgappahāṇaɱ, idaɱ āpodhātuyā nissaraṇaɱ. Yaɱ tejodhātuɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ tejodhātuyā assādo. Yaɱ tejodhātu aniccā dukkhā vipariṇāmadhammā, ayaɱ tejodhātuyā ādīnavo. Yo tejodhātuyā chandarāgavinayo chandarāgappahāṇaɱ, idaɱ tejodhātuyā nissaraṇaɱ. Yaɱ vāyodhātuɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ vāyodhātuyā assādo. Yaɱ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaɱ vāyodhātuyā ādīnavo. Yo vāyodhātuyā chandarāgavinayo chandarāgappahāṇaɱ, idaɱ vāyodhātuyā nissaraṇaɱ.

Yāvakīvañcāhaɱ bhikkhave, imāsaɱ catunnaɱ dhātūnaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ, neva tāvāhaɱ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammā sambodhiɱ abhisambuddho paccaññāsiɱ3.

---------------------
1. Yā paṭhavidhātu-sīmu, yā paṭhavidhātuyā-sī1,2. 2. Yā vāyodhātu-sīmu, yā vāyodhātuyā-sī1,2. 3. Abhisambuddhoti paccaññāsiɱ-machasaɱ.

[BJT Page 266]

Yato ca khohaɱ bhikkhave, imāsaɱ catunnaɱ dhātūnaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. [page 171] ñāṇañca pana me dassanaɱ udapādi: ''akuppā me cetovimutti1 ayamantimā jāti. Natthidāni punabbhavo''ti.

2. 4. 3
Assādapariyesanasuttaɱ*

256. Sāvatthiyaɱ-

Paṭhavidhātuyāhaɱ bhikkhave, assādapariyesanaɱ acariɱ. Yo paṭhavidhātuyā assādo, tadajjhagamaɱ. Yāvatā paṭhavidhātuyā assādo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaɱ bhikkhave, ādīnavapariyesanaɱ acariɱ. Yo paṭhavidhātuyā ādīnavo, tadajjhagamaɱ. Yāvatā paṭhavidhātuyā ādīnavo, paññāya me so sudiṭṭho. Paṭhavidhātuyāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ paṭhavidhātuyā nissaraṇaɱ, tadajjhagamaɱ. Yāvatā paṭhavidhātuyā nissaraṇaɱ, paññāya me taɱ sudiṭṭhaɱ.

Āpodhātuyāhaɱ bhikkhave, assādapariyesanaɱ acariɱ. Yo āpodhātuyā assādo, tadajjhagamaɱ. Yāvatā āpodhātuyā assādo, paññāya me so sudiṭṭho. Āpodhātuyāhaɱ bhikkhave, ādīnavapariyesanaɱ acariɱ. Yo āpodhātuyā ādīnavo, tadajjhagamaɱ. Yāvatā āpodhātuyā ādīnavo, paññāya me so sudiṭṭho. Āpodhātuyāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ āpodhātuyā nissaraṇaɱ, tadajjhagamaɱ. Yāvatā āpodhātuyā nissaraṇaɱ, paññāya me taɱ sudiṭṭhaɱ.

Tejodhātuyāhaɱ bhikkhave, assādapariyesanaɱ acariɱ. Yo tejodhātuyā assādo, tadajjhagamaɱ. Yāvatā tejodhātuyā assādo, paññāya me so sudiṭṭho. Tejodhātuyāhaɱ bhikkhave, ādīnavapariyesanaɱ acariɱ. Yo tejodhātuyā ādīnavo, tadajjhagamaɱ. Yāvatā tejodhātuyā ādīnavo, paññāya me so sudiṭṭho. Tejodhātuyāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ tejodhātuyā nissaraṇaɱ, tadajjhagamaɱ. Yāvatā tejodhātuyā nissaraṇaɱ, paññāya me taɱ sudiṭṭhaɱ.

Vāyodhātuyāhaɱ bhikkhave, assādapariyesanaɱ acariɱ. Yo vāyodhātuyā assādo, tadajjhagamaɱ. Yāvatā vāyodhātuyā assādo, paññāya me so sudiṭṭho. Vāyodhātuyāhaɱ bhikkhave, ādīnavapariyesanaɱ acariɱ. Yo vāyodhātuyā ādīnavo, tadajjhagamaɱ. Yāvatā vāyodhātuyā ādīnavo, paññāya me so sudiṭṭho. Vāyodhātuyāhaɱ bhikkhave, nissaraṇapariyesanaɱ acariɱ. Yaɱ vāyodhātuyā nissaraṇaɱ, tadajjhagamaɱ. Yāvatā vāyodhātuyā nissaraṇaɱ, paññāya me taɱ sudiṭṭhaɱ.

Yāvakīvañcāhaɱ bhikkhave, imāsaɱ catunnaɱ dhātūnaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsiɱ, [page 172] neva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammā sambodhiɱ abhisambuddho paccaññāsiɱ.

-------------------
1. Akuppā me vimutti - machasaɱ, syā. Sī. 2. * Acariɱsuttaɱ-machasaɱ, [pts]

[BJT Page 268]

Yato ca khohaɱ bhikkhave, imāsaɱ catunnaɱ dhātūnaɱ evaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsiɱ, athāhaɱ bhikkhave, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya anuttaraɱ sammāsambodhiɱ abhisambuddho paccaññāsiɱ. Ñāṇañca pana me dassanaɱ udapādi: ''akuppā me cetovimutti ayamantimā jāti. Natthidāni punabbhavo''ti.

2. 4. 4
Nocedaɱsuttaɱ

357. Sāvatthiyaɱ-

No cedaɱ bhikkhave, paṭhavīdhātuyā assādo abhavissa, nayidaɱ sattā paṭhavīdhātuyaɱ sārajjeyyuɱ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā assādo, tasmā sattā paṭhavīdhātuyā sārajjanti. No cedaɱ bhikkhave, paṭhavīdhātuyā ādīnavo abhavissa, nayidaɱ sattā paṭhavīdhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā ādinavo, tasmā sattā paṭhavīdhātuyā nibbindanti. No cedaɱ bhikkhave, paṭhavīdhātuyā nissaraṇaɱ abhavissa, nayidaɱ sattā paṭhavīdhātuyā nissareyyuɱ. Yasmā ca kho bhikkhave, atthi paṭhavīdhātuyā nissaraṇaɱ, tasmā sattā paṭhavīdhātuyā nissaranti.

No cedaɱ bhikkhave, āpodhātuyā assādo abhavissa, nayidaɱ sattā āpodhātuyaɱ sārajjeyyuɱ. Yasmā ca kho bhikkhave, atthi āpodhātuyā assādo, tasmā sattā āpodhātuyā sārajjanti. No cedaɱ bhikkhave, āpodhātuyā ādīnavo abhavissa, nayidaɱ sattā āpodhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, atthi āpodhātuyā ādinavo, tasmā sattā āpodhātuyā nibbindanti. No cedaɱ bhikkhave, āpodhātuyā nissaraṇaɱ abhavissa, nayidaɱ sattā āpodhātuyā nissareyyuɱ. Yasmā ca kho bhikkhave, atthi āpodhātuyā nissaraṇaɱ, tasmā sattā āpodhātuyā nissaranti.

No cedaɱ bhikkhave, tejodhātuyā assādo abhavissa, nayidaɱ sattā tejodhātuyaɱ sārajjeyyuɱ. Yasmā ca kho bhikkhave, atthi tejodhātuyā assādo, tasmā sattā tejodhātuyā sārajjanti. No cedaɱ bhikkhave, tejodhātuyā ādīnavo abhavissa, nayidaɱ sattā tejodhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, atthi tejodhātuyā ādinavo, tasmā sattā tejodhātuyā nibbindanti. No cedaɱ bhikkhave, tejodhātuyā nissaraṇaɱ abhavissa, nayidaɱ sattā tejodhātuyā nissareyyuɱ. Yasmā ca kho bhikkhave atthi tejodhātuyā nissaraṇaɱ, tasmā sattā tejodhātuyā nissaranti.

No cedaɱ bhikkhave, vāyodhātuyā assādo abhavissa, nayidaɱ sattā vāyodhātuyaɱ sārajjeyyuɱ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. [page 173] no cedaɱ bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaɱ sattā vāyodhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā ādinavo, tasmā sattā vāyodhātuyā nibbindanti. No cedaɱ bhikkhave, vāyodhātuyā nissaraṇaɱ abhavissa, nayidaɱ sattā vāyodhātuyā nissareyyuɱ. Yasmā ca kho bhikkhave, atthi vāyodhātuyā nissaraṇaɱ, tasmā sattā vāyodhātuyā nissaranti.

[BJT Page 270]

Yāvakīvañca bhikkhave, sattā imāsaɱ catunnaɱ dhātūnaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nābbhaññāsuɱ1, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariɱsu.

Yato ca kho bhikkhave, sattā imāsaɱ catunnaɱ dhātūnaɱ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaɱ abbhaññāsuɱ, atha bhikkhave, sattā sadevakā lokā samārakā sabrahmakā, sassamaṇabrāhmaṇī pajā sadevamanussā2 nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī'ti.

2. 4. 5
Dukkhalakkhaṇasuttaɱ

258. Sāvatthiyaɱ-

Paṭhavīdhātu ca3 hidaɱ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaɱ sattā paṭhavīdhātuyā sārajjeyyuɱ. Yasmā ca kho bhikkhave, paṭhavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā paṭhavīdhātuyā sārajjanti.

[page 174] āpodhātu ca hidaɱ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaɱ sattā āpodhātuyā sārajjeyyuɱ. Yasmā ca kho bhikkhave, āpodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā āpodhātuyā sārajjanti.

Tejodhātu ca hidaɱ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaɱ sattā tejodhātuyā sārajjeyyuɱ. Yasmā ca kho bhikkhave, tejodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā tejodhātuyā sārajjanti.

Vāyodhātu ca hidaɱ bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaɱ sattā vāyodhātuyā sārajjeyyuɱ. Yasmā ca kho bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.

Paṭhavīdhātu ca hidaɱ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaɱ sattā paṭhavīdhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, paṭhavīdhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā paṭhavīdhātuyā nibbindanti.

Āpodhātu ca hidaɱ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaɱ sattā āpodhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, āpodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā āpodhātuyā nibbindanti.
Tejodhātu ca hidaɱ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaɱ sattā tejodhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, tejodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā tejodhātuyā nibbindanti.

Vāyodhātu ca hidaɱ bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaɱ sattā vāyodhātuyā nibbindeyyuɱ. Yasmā ca kho bhikkhave, vāyodhātu dukkhā dukkhānupatitā. Dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī'ti.

---------------------1. Nābbhaññaɱsu-syā, machasaɱ, [pts 2.] Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya. Machasaɱ, [pts,] sī1, 2. 3. Ce - machasaɱ, [pts.] Dhātuñca - syā.

[BJT Page 272]

2. 4. 6
Abhinandanasuttaɱ

259. Sāvatthiyaɱ-

Yo bhikkhave, paṭhavīdhātuɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmā vadāmi. Yo āpodhātuɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo tejodhātuɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi. Yo vāyodhātuɱ abhinandati, dukkhaɱ so abhinandati. Yo dukkhaɱ abhinandati, aparimutto so dukkhasmāti vadāmi.

[page 175] yo ca kho bhikkhave, paṭhavīdhātuɱ nābhinandati, dukkhaɱ so nābhinandati. Yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo āpodhātuɱ nābhinandati, dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo tejodhātuɱ nābhinandati, dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmi. Yo vāyodhātuɱ nābhinandati, dukkhaɱ so nābhinandati, yo dukkhaɱ nābhinandati, parimutto so dukkhasmāti vadāmī'ti.

2. 4. 7
Uppādasuttaɱ

260. Sāvatthiyaɱ-

Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhīti, jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaɱ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthaṅgamo1 dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo āpodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo tejodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaɱ vūpasamo, jarāmaraṇassa atthaṅgamo'ti.

2. 4. 8
Samaṇabrāhmaṇasuttaɱ

261. Sāvatthiyaɱ-

Catasso imā bhikkhave, dhātuyo. Katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaɱ catunnaɱ dhātunaɱ assādañca ādīnavañca nissaraṇañca [page 176] yathābhūtaɱ nappajānanti, namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

----------------
1. Atthagamo - sī 1, 2, [pts.]

[BJT Page 274]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaɱ catunnaɱ dhātunaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti

2. 4. 9
Dutiyasamaṇabrāhmaṇasuttaɱ

262. Sāvatthiyaɱ-

Catasso imā bhikkhave, dhātuyo katamā catasso? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaɱ catunnaɱ dhātūnaɱ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā.Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.
Yeca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaɱ catunnaɱ dhātūnaɱ assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

2. 4. 10
Tatiyasamaṇabrāhmaṇasuttaɱ

263. Sāvatthiyaɱ-

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavidhātuɱ nappajānanti, paṭhavidhātusamudayaɱ nappajānanti, paṭhavidhātunirodhaɱ nappajānanti, paṭhavīdhātunirodhagāminiɱ paṭipadaɱ nappajānanti. [page 177] āpodhātuɱ nappajānanti, āpodhātusamudayaɱ nappajānanti, āpodhātunirodhaɱ nappajānanti, āpodhātunirodhagāminiɱ paṭipadaɱ nappajānanti. Tejodhātuɱ nappajānanti, tejodhātusamudayaɱ nappajānanti, tejodhātunirodhaɱ nappajānanti, tejodhātunirodhagāminiɱ paṭipadaɱ nappajānanti. Vāyodhātuɱ nappajānanti. Vāyodhātusamudayaɱ nappajānanti, vāyodhātunirodhaɱ nappajānanti, vāyodhātunirodhagāminiɱ paṭipadaɱ nappajānanti. Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavīdhātuɱ pajānanti, paṭhavīdhātusamudayaɱ pajānanti, paṭhavīdhātunirodhaɱ pajānanti, paṭhavīdhātunirodhagāminīɱ paṭipadaɱ pajānanti. Āpodhātuɱ pajānatti, āpodhātusamudayaɱ pajānanti, āpodhātunirodhaɱ pajānanti, āpodhātunirodhagāminiɱ paṭipadaɱ pajānanti. Tejodhātuɱ pajānanti, tejodhātuɱ pajānanti, tejodhātusamudayaɱ pajānanti, tejodhātunirodhaɱ pajānanti, tejodhātunirodhagāminiɱ paṭipadaɱ pajānanti, vāyodhātuɱ pajānanti, vāyodhātusamudayaɱ pajānanti, vāyodhātunirodhaɱ pajānanti, vāyodhātunirodhagāminiɱ paṭipadaɱ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

Catudhātuvaggo catuttho.

Tassuddānaɱ:
Catudhātupubbaassādā2 no cedaɱ ca dukkhena ca,
Abhinandanañca uppādaɱ tayo samaṇa brāhmaṇāti.

Dhātusaɱyuttaɱ samattaɱ.

-----------------
1. Ca - sī mu 2. Catasso pubbe acariɱ - sabbattha.

[BJT Page 276]

3. Anamataggasaɱyuttaɱ

1. Tiṇakaṭṭhavaggo

3. 1. 1.
Tiṇakaṭṭhasuttaɱ

364. [page 178] evaɱ me sutaɱ ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante' ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Anamataggoyaɱ bhikkhave, saɱsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Seyyathāpi bhikkhave, puriso yaɱ imasmiɱ jambudīpe tīṇakaṭṭhasākhāpalāsaɱ, taɱ chetvā1 ekajjhaɱ saɱhareyya, ekajjhaɱ saɱharitvā caturaṅgulaɱ caturaṅgulaɱ ghaṭikaɱ karitvā2 nikkhipeyya, ayaɱ me mātā, tassā me mātu ayaɱ mātāti. Apariyādinnāva bhikkhave, tassa purisassa mātu mātaro, assu. Atha imasmiɱ jambudīpe tiṇakaṭṭhasākhāpalāsaɱ parikkhayaɱ pariyādānaɱ gaccheyya. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānāɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ.

Evaɱ dīgharattaɱ vo3 bhikkhave, dukkhaɱ paccanubhūtaɱ, tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi4 vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 1. 2
Paṭhavīsuttaɱ

365. [page 179] sāvatthiyaɱ-
Anamataggoyaɱ bhikkhave, saɱsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Seyyathāpi bhikkhave, puriso imaɱ mahāpaṭhaviɱ kolaṭṭhikamattaɱ5 kolaṭṭhikamattaɱ guḷikaɱ6 karitvā nikkhipeyya, ayaɱ me7 pitā, tassa me pitu ayaɱ pitā'ti. Apariyādinnāva kho bhikkhave8 tassa purisassa pitu pitaro assu. Athāyaɱ mahāpaṭhavī parikkhayaɱ pariyādinnaɱ gaccheyya. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇahāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ.

--------------------
1. Tacchetvā-sīmu. [Pts,] gahetvā-sī1,2 2. Katvā-machasaɱ.
3. Dīgharattaɱ kho-syā. 4. Kaṭasī-machasaɱ. 5. Kolaṭṭhimattaɱ-machasaɱ.
6. Mattikā guṭikāɱ-machasaɱ, mattikā guḷikaɱ-syā, [pts 7.] Ayaɱ kho me-[pts. 8.] Apariyādinnā va bhikkhave-machasaɱ, apariyādinnā ca bhikkhave-syā, apariyādinnā bhikkhave-[pts.]

[BJT Page 278]

Evaɱ dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 1. 3
Assusuttaɱ

266. Sāvatthiyaɱ-

Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. ''Dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ''. 1 Taɱ kiɱ maññatha bhikkhave, katamannu kho bahutaraɱ yaɱ vā kho iminā dīghena addhunā sandhāvataɱ saɱsarataɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ2 assupassannaɱ3 paggharitaɱ, yaɱ vā catusu mahāsamuddesu udakanti?

''Yathā kho mayaɱ bhante, bhagavatā dhammaɱ desitaɱ ājānāma, etadeva bhante, bahutaraɱ yaɱ no iminā dīghena addhunā sandhāvataɱ saɱsarataɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assupassannaɱ3 paggharitaɱ, na tveva catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaɱ dhammaɱ desitaɱ ājānātha. Etadeva bhikkhave, bahutaraɱ yaɱ vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, mātumaraṇaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo mātumaraṇaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, pi pītumaraṇaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo pitumaraṇaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, bhātumaraṇaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo bhātumaraṇaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, bhaginimaraṇaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo bhaginimaraṇaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, puttamaraṇaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo puttamaraṇaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, dhītumaraṇaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo dhītumaraṇaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, ñātivyasanaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo ñātimaraṇaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, ñātivyasanaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo ñātivyasanaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, bhogavyasanaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo bhogavyasanaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Dīgharattaɱ vo bhikkhave, rogavyasanaɱ paccanubhūtaɱ. Etadeva bhikkhave, bahutaraɱ yaɱ tesaɱ vo rogavyasanaɱ paccanubhontānaɱ amanāpasampayogā manāpavippayogā kandantānaɱ rudantānaɱ assu passannaɱ, paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ.
Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

-------------------1. ''Na '' dissateyaɱ antaritapāṭho, machasaɱ, syā, [pts.]
2. Rodantānaɱ-machasaɱ [pts.]
3. Passandaɱ = sīmu, passandanti. Sanditaɱ, aṭṭhakathā-sīmu. Pasandaɱ-syā.

[BJT Page 280]

3. 1. 4
Mātuthaññasuttaɱ

267. Sāvatthiyaɱ-

Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Taɱ kiɱ maññatha bhikkhave, katamannu kho bahutaraɱ yaɱ vā vo1 iminā dīghena addhunā sandhāvataɱ [page 181] saɱsarataɱ mātuthaññaɱ pītaɱ, yaɱ vā catusu mahāsamuddesu udakanti.

''Yathā kho mayaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāma, etadeva bhante, bahutaraɱ yaɱ yaɱ no2 iminā dīghena addhunā sandhāvataɱ saɱsarataɱ mātuthaññaɱ pītaɱ, natveva catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaɱ dhammaɱ desitaɱ ājānātha. Etadeva bhikkhave, bahutaraɱ yaɱ vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ mātuthaññaɱ pītaɱ, natveva catusu mahāsamuddesu udakaɱ. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 1. 5
Pabbatasuttaɱ

268. Sāvatthiyaɱ-

Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhū bhagavantaɱ etadavoca: ''kīvadīgho2
Nu kho bhante, kappo''ti?

Dīgho kho bhikkhu, kappo. So na sukaro saṅkhātuɱ ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaɱ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, mahāselo pabbato yojanaɱ āyāmena, yojanaɱ vitthārena, yojanaɱ ubbedhena, acchiddo asusiro ekaghano, tamenaɱ puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiɱ sakiɱ parimajjeyya, khippataraɱ kho so bhikkhu mahāselo pabbato iminā upakkamena parikkhayaɱ pariyādānaɱ gaccheyya, na tveva kappo.

Evaɱ dīgho kho bhikkhu, kappo. Evaɱ dīghānaɱ kho [page 182] bhikkhu, kappānaɱ neko kappo saɱsito nekaɱ kappasataɱ saɱsitaɱ, nekaɱ kappasahassaɱ saɱsitaɱ, nekaɱ kappasatasahassaɱ saɱsitaɱ. Taɱ kissa hetu? Anamataggoyaɱ bhikkhu, saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhā saɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

------------------
1. Kho - sī 1,2. 2. Yaɱ kho - sīmu, sī 2.
3. Kīvo dīgho - [pts.]

[BJT Page 282]

3. 1. 6
Sāsapasuttaɱ

269. Sāvatthiyaɱ-

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: ''kīvadīgho nu kho bhante, kappo''ti?

Dīgho kho bhikkhu kappo. So na sukaro saɱkhātuɱ ettakānivassānī'ti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā'ti. Sakkā pana bhante, upamaɱ kātunti? Sakkā bhikkhū'ti bhagavā avoca. Seyyathāpi bhikkhu, āyasaɱ nagaraɱ yojanaɱ āyāmena yojanaɱ vitthārena yojanaɱ ubbedhena puṇṇaɱ sāsapānaɱ cūlikābaddaɱ, tato puriso vassasatassa vassasatassa accayena ekamekaɱ sāsapaɱ uddhareyya. Khippataraɱ kho so bhikkhu, mahāsāsaparāsi iminā upakkamena parikkhayaɱ pariyādānaɱ gaccheyya, na tveva kappo.
Evaɱ dīgho kho bhikkhu, kappo. Evaɱ dīghānaɱ kho bhikkhu, kappānaɱ neko kappo saɱsito nekaɱ kappasataɱ saɱsitaɱ, nekaɱ kappasahassaɱ saɱsitaɱ, nekaɱ kappasatasahassaɱ saɱsitaɱ. Taɱ kissa hetu? Anamataggoyaɱ bhikkhu saɱsāro pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhā saɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 1. 7
Sāvakasuttaɱ

270. Sāvatthiyaɱ-

[page 183] atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: ''kīvabahukā nu kho bhante, kappā abbhatītā atikkantā''ti?

Bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuɱ ettakā kappā iti vā, ettakāni kappasatāni iti vā ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā'ti. Sakkā pana bhante, upamaɱ kātunti? Sakkā bhikkhavo'ti bhagavā avoca. Idhassu bhikkhave, cattāro sāvakā vassasatāyukā vassasatajīvino. Te divase divase kappasatasahassaɱ kappasatasahassaɱ anussareyyuɱ1. Ananussaritā ca2 bhikkhave, tehi kappā assu. Atha kho te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaɱ kareyyuɱ.

Evaɱ bahukā kho bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuɱ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

--------------------
1. Kappasatasahassa anussaresuɱ-sī1, 2, [pts. 2.] Anussaritāva - [pts.]

[BJT Page 284]

3. 1. 8
Gaṅgāsuttaɱ

271. Ekaɱ samayaɱ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so brāhmaṇo bhagavantaɱ etadavoca. Kīvabahukā nu kho bho gotama, kappā abbhatītā atikkantā'ti.

Bahukā kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuɱ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vāti. [page 184] sakkā pana bho gotama, upamaɱ kātunti? Sakkā brāhmaṇā'ti bhagavā avoca. Seyyathāpi brāhmaṇa, yato cāyaɱ gaṅgānadī pahoti1, yattha ca mahāsamuddaɱ appeti, yā ca tasmiɱ2 antare vālikā, esā na sukarā saṅkhātuɱ ettakā vālikā iti vā, ettanāni vālikāsatāni iti vā, ettakāni vālikā sahassāni iti vā, ettakāni vālikā satasahassāni iti vā.

Tato bahutaraɱ kho brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuɱ ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā. Taɱ kissa hetu? Anamataggoyaɱ brāhmaṇa, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhā saɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

Evaɱ vutte so brāhmaṇo bhagavantaɱ etadavoca: ''abhikkantaɱ bho gotama, abhikkantaɱ bho gotama. Seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gata''nti.

3. 1. 9
Daṇḍasuttaɱ

272. Sāvatthiyaɱ-

Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Seyyathāpi bhikkhave, daṇḍo upari vehāsaɱ khitto sakimpi mūlena nipatati, sakimpi majjhena nipatati, sakimpi aggena3 nipatati, evameva kho bhikkhave, avijjānīvaraṇā [page 185] sattā taṇhāsaɱyojanā sandhāvantā saɱsarantā sakimpi asmā lokā paraɱ lokaɱ gacchanti. Sakimpi parasmā lokā imaɱ lokaɱ āgacchanti. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

--------------------
1. Pabhavati - machasaɱ. 2. Yā ca tasmiɱ - [pts. 3.] Antena - machasaɱ.

[BJT Page 286]

3. 1. 10
Ekapuggalasuttaɱ

273. Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:
Anamataggoyaɱ bhikkhave, saɱsāro pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Ekapuggalassa bhikkhave, kappaɱ sandhāvato saɱsarato siyā evaɱ mahāaṭṭhikaṅkhalo aṭṭhipuñjo aṭṭhirāsi yathāyaɱ vepullo pabbato, sace saɱhārako assa, sambhatañca na vinasseyya. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Ekassekena kappena puggalassaṭṭhisañcayo,
Siyā pabbatasamo rāsi iti vuttaɱ mahesinā

So kho panāyaɱ akkhāto vepullo pabbato mahā,
Uttaro gijjhakūṭassa magadhānaɱ giribbaje.

Yato ca1 ariyasaccāni sammappaññāya passati:
Dukkhaɱ dukkhasamuppādaɱ dukkhassa ca atikkamaɱ,
Ariyañcaṭṭhaṅgikaɱ maggaɱ dukkhūpasamagāminaɱ.

Na sattakkhattu paramaɱ sandhāvitvāna puggalo,
[page 186] dukkhassantakaro hoti sabbasaññojanakkhayā'ti.

Tiṇakaṭṭhavaggo paṭhamo.

Tassuddānaɱ:
Tiṇakaṭṭhañca paṭhavī assu khīrañca pabbataɱ,
Sāsapo sāvako gaṅgā daṇḍo ca puggalena cāti.

-----------------
1. Yato - sīmu. [Pts.]

[BJT Page 288]

2. Duggatavaggo
3. 2. 1
Duggatasuttaɱ

274. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yaɱ bhikkhave, passeyyātha duggataɱ durupetaɱ,1 niṭṭhamettha gantabbaɱ: 'amhehipi evarūpaɱ paccanubhūtaɱ iminā dīghena addhunāti'. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 2. 2
Sukhitasuttaɱ

275. Sāvatthiyaɱ-
Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yaɱ bhikkhave, passeyyātha sukhitaɱ sajjitaɱ, [page 187] niṭṭhamettha gantabbaɱ ''amhehipi evarūpaɱ paccanubhūtaɱ iminā dīghena addhunā''ti. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibibindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 2. 3
Tiɱsamattasuttaɱ

276. Rājagahe -
Atha kho tiɱsamattā pāveyyakā2 bhikkhū, sabbe āraññakā sabbe piṇḍapātikā sabbe paɱsukūlikā sabbe tecīvarikā3 sabbe sasaɱyojanā4 yena bhagavā tenupasaɱkamiɱsu. Upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

Atha kho bhagavato etadahosi: ''ime kho tiɱsamattā pāveyyakā bhikkhū sabbe āraññakā, sabbe piṇḍapātikā, sabbe paɱsukūlikā, sabbe tecīvarikā, sabbe sasaɱyojanā.4 Yannūnāhaɱ imesaɱ tathā dhammaɱ deseyyaɱ yathā nesaɱ5 imasmiɱ yeva āsane anupādāya āsavehi cittāni vimucceyyu''nti.6

Atha kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Taɱ kiɱ maññatha bhikkhave, katamannu kho bahutaraɱ, yaɱ vā vo iminā dighena addhunā sandhāvataɱ saɱsarataɱ sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, yaɱ vā catusu mahāsamuddesu udakanti?

-----------------
1. Durūpetaɱ - machasa, [pts,] sī1.
2. Pāṭheyyakā - sī. 2,3. Ticīvarikā, sī 1,2. 4. Sasaññojanā - syā. 5. Imesaɱ - sīmu, sī 1,2 6. Cittaɱ vimucciyāti - sī 1, 2, cittāni vimucceyyanti - [pts.]

[BJT Page 290]

''Yathā kho mayaɱ bhante, bhagavatā dhammaɱ desitaɱ ājānāma: etadeva bhante, bahutaraɱ yaɱ no iminā dīghena addhunā sandhāvataɱ saɱsarataɱ sīsacchinnānaɱ [page 188] lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udaka''nti.

Sādhu sādhu bhikkhave, sādhu kho me tumhe bhikkhave, evaɱ dhammaɱ desitaɱ ājānātha: etadeva bhikkhave, bahutaraɱ yaɱ vo iminā dīghena addhunā sandhāvataɱ saɱsarataɱ sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, gunnaɱ sataɱ gobhūtānaɱ sisacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, mahisānaɱ1 sataɱ mahisabhūtānaɱ sisacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, ajānaɱ sataɱ ajabhūtānaɱ sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, urabbhānaɱ sataɱ urabbhabhūtānaɱ sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave,migānaɱ sataɱ migabhūtānaɱ sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, sūkarānaɱ sataɱ sūkarabhūtānaɱ sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, kukkuṭānaɱ sataɱ kukkuṭabhūtānaɱ sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, corā gāmaghātakāti2 gahetvā sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, corā paripatthakāti3 gahetvā sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ. Na tveva catusu mahāsamuddesu udakaɱ. Dīgharattaɱ vo bhikkhave, corā pāradārikāti gahetvā sīsacchinnānaɱ lohitaɱ passannaɱ paggharitaɱ, na tveva catusu mahāsamuddesu udakaɱ. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti. [page 189] imasmiɱ ca pana veyyākaraṇasmiɱ bhaññamāne tiɱsamattānaɱ pāveyyakānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsū'ti.

3. 2. 4
Mātusuttaɱ

277. Sāvatthiyaɱ -
Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojānānaɱ sandhāvataɱ saɱsarataɱ. Na so bhikkhave, satto sulabharūpo yo na mātābhūtapubbo iminā dīghena addhunā. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Evaɱ dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ, tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 2. 5
Pitusuttaɱ

278. Sāvatthiyaɱ -
Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojānānaɱ sandhāvataɱ saɱsarataɱ. Na so bhikkhave, satto sulabharūpo yo na pitābhūtapubbo iminā dīghena addhunā. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Evaɱ dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ, tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

--------------------
1. Mahiɱsānaɱ - machasaɱ 2. Gāmaghātāni - machasaɱ, [pts.]
3. Pāripatthikāti, machasaɱ.

[BJT Page 292]

3. 2. 6
Bhātusuttaɱ

279. Sāvatthiyaɱ -
Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojānānaɱ sandhāvataɱ saɱsarataɱ. Na so bhikkhave, satto sulabharūpo yo na bhātābhūtapubbo iminā dīghena addhunā. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ.
Evaɱ dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ, tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 2. 7
Bhaginisuttaɱ

280. Sāvatthiyaɱ -
Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojānānaɱ sandhāvataɱ saɱsarataɱ. Na so bhikkhave, satto sulabharūpo yo na bhaginibhūtapubbo iminā dīghena addhunā. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Evaɱ dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ, tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 2. 8
Puttasuttaɱ

281. 190 Sāvatthiyaɱ -
Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojānānaɱ sandhāvataɱ saɱsarataɱ. Na so bhikkhave, satto sulabharūpo yo na puttabhūtapubbo iminā dīghena addhunā. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Evaɱ dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ, tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 2. 9
Dhītusuttaɱ

282. Sāvatthiyaɱ -
Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojānānaɱ sandhāvataɱ saɱsarataɱ. Na so bhikkhave, satto sulabharūpo yo na dhītābhūtapubbo iminā dīghena addhunā. Taɱ kissa hetu? Anamataggoyaɱ bhikkhave, saɱsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ. Evaɱ dīgharattaɱ vo bhikkhave, dukkhaɱ paccanubhūtaɱ, tibbaɱ paccanubhūtaɱ, vyasanaɱ paccanubhūtaɱ, kaṭasi vaḍḍhitā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

3. 2. 10
Vepullapabbatasuttaɱ

283. Ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca: anamataggoyaɱ bhikkhave, saɱsāro, pubbākoṭi na paññāyati avijjānīvaraṇānaɱ sattānaɱ taṇhāsaɱyojanānaɱ sandhāvataɱ saɱsarataɱ.

---------------
1. Putto bhūtapubbo - sīmu, syā, sī 1, 2

[BJT Page 294]

Bhūtapubbaɱ bhikkhave, imassa vepullassa pabbatassa pācīnavaɱsotve samaññā udapādi. Tena kho pana [page 191] bhikkhave, samayena manussānaɱ tivarā tveva samaññā udapādi. Tivarānaɱ bhikkhave, manussānaɱ cattāḷīsa vassasahassāni āyuppamāṇaɱ ahosi. Tivarā bhikkhave, manussā pācīnavaɱsaɱ pabbataɱ catuhena1 ārohanti, catuhena orohanti.

Tena kho pana samayena kakusandho2 bhagavā arahaɱ sammāsambuddho loke uppanno hoti. Kakusandhassa bhikkhave, bhagavato arahato sammāsambuddhassa vidhura-sañjīvaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaɱ aniccā bhikkhave, saṅkhārā, evaɱ addhuvā bhikkhave, saṅkhārā, evaɱ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccituɱ.

Bhūtapubbaɱ bhikkhave, imassa vepullassa pabbatassa vaṅkako3 tveva samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaɱ rohitassā tveva samaññā udapādi. Rohitassānaɱ bhikkhave, manussānaɱ tiɱsavassasahassāni āyuppamāṇaɱ ahosi. Rohitassā bhikkhave, manussā vaṅkakaɱ pabbataɱ tīhena ārohanti, tīhena orohanti.
Tena kho pana bhikkhave, samayena konāgamano4 bhagavā arahaɱ sammāsambuddho loke uppanno hoti. Konāgamanassa bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyo suttaraɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. [page 192] evaɱ aniccā bhikkhave, saṅkhārā, evaɱ addhuvā bhikkhave, saṅkhārā, evaɱ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccituɱ.

Bhūtapubbaɱ bhikkhave, imassa vepullassa pabbatassa suphasso tveva5 samaññā udapādi. Tena kho pana bhikkhave, samayena manussānaɱ suppiya6 tveva samaññā udapādi. Suppiyānaɱ bhikkhave, manussānaɱ vīsativassasahassāni āyuppamāṇaɱ ahosi. Suppiyā bhikkhave, manussā suphassaɱ pabbataɱ dvīhena ārohanti, dvīhena orohanti.
Tena kho pana bhikkhave, samayena kassapo bhagavā arahaɱ sammāsambuddho loke uppanno hoti. Kassapassa bhikkhave, bhagavato arahato sammāsambuddhassa tissa-bhāradvājaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Passatha bhikkhave, sā cevimassa pabbatassa samaññā antarahitā. Te ca manussā kālakatā. So ca bhagavā parinibbuto. Evaɱ aniccā bhikkhave, saṅkhārā, evaɱ addhuvā bhikkhave, saṅkhārā, evaɱ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbindituɱ, alaɱ virajjituɱ, alaɱ vimuccituɱ.

---------------------
1. Catuhena - machasaɱ.
2. Krakucchanda- bauddha saɱskṛta.
3. Vaṅkato - syā,
4. Koṇāgamaṇo, aṭṭhakathā sīmu, konākamuni - kanakamuni, bauddha saɱskṛta.
5. Supasso - machasaɱ, syā, [pts.]
6. Appiyā - sīmu,

[BJT Page 296]

Etarahi kho pana bhikkhave, imassa vepullassa pabbatassa vepullo tveva samaññā udapādi. Etarahi kho pana bhikkhave, imesaɱ manussānaɱ māgadhakā tveva samaññā udapādi. Māgadhakānaɱ bhikkhave, manussānaɱ appakaɱ āyuppamāṇaɱ parittaɱ lahukaɱ. 1 Yo ciraɱ jīvati, so vassasataɱ, appaɱ vā hiyyo māgadhakā bhikkhave, manussā vepullaɱ pabbataɱ muhuttena ārohanti, muhuttena orohanti.

Etarahi kho panāhaɱ bhikkhave, arahaɱ sammāsambuddho loke uppanno. Mayhaɱ kho pana bhikkhave, sāriputtamoggallānaɱ nāma sāvakayugaɱ aggaɱ bhaddayugaɱ. Bhavissati bhikkhave, so samayo, yā ayañcevimassa [page 193] pabbatassa samaññā antaradhāyissati. Ime ce manussā kālaɱ karissanti. Ahañca parinibbāyissāmi. Evaɱ aniccā bhikkhave, saṅkhārā, evaɱ addhuvā bhikkhave, saṅkhārā, evaɱ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaɱ bhikkhave, alameva sabbasaṅkhāresu nibbinditūɱ, alaɱ virajjituɱ, alaɱ vimuccitunti.

Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Pācīnavaɱso tivarānaɱ rohitassāna vaṅkako,
Suppiyānaɱ suphassoti māgadhānañca vepullo.

Aniccā vata saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaɱ vūpasamo sukho'ti,

Duggatavaggo dutiyo.

Tassuddānaɱ:

Duggataɱ sukhitañceva tiɱsa mātāpitena ca
Bhātā bhagini putto ca dhītā vepullapabbataɱ.2

Anamataggasaɱyuttaɱ samattaɱ.

-------------------

1. Lahusaɱ - simu, sī 1, 2 2. Vepullapabbanti - sīmu.

[BJT Page 298]

4. Kassapasaɱyuttaɱ
1. Kassapavaggo
4. 1. 1
Santuṭṭhisuttaɱ

284. [page 194] sāvatthiyaɱ -
Santuṭṭhoyaɱ bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaɱ appatirūpaɱ āpajjati, aladdhā ca cīvaraɱ na paritassati. Laddhā ca cīvaraɱ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhoyaɱ bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaɱ appatirūpaɱ āpajjati, aladdhā ca piṇḍapātaɱ na paritassati. Laddhā ca piṇḍapātaɱ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhoyaɱ bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsana hetu anesanaɱ appatirūpaɱ āpajjati aladdhā ca senāsanaɱ na paritassati. Laddhā ca senāsanaɱ agadhito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Santuṭṭhoyaɱ bhikkhave, kassapo itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaɱ appatirūpaɱ āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhāraɱ na paritassati. Laddhā ca gilānapaccayabhesajjaparikkhāraɱ agadhito, amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Tasmātiha bhikkhave evaɱ sikkhitabbaɱ, santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracivirasantuṭṭhiyā vaṇṇavādino. Na ca cīvarahetu anesanaɱ appatirūpaɱ āpajjissāma. Aladdhā ca cīvaraɱ na paritassissāmaɱ2. Laddhā ca cīvaraɱ agadhitā amucchitā anajjhāpannā ādinavadassāvino nissaraṇapaññā paribhuñjissāma. * Santuṭṭhā bhavissāma itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā vaṇṇavādino. Na ca piṇḍapātahetu anesanaɱ appatirūpaɱ āpajjissāma. Aladdhā ca piṇḍapātaɱ na paritassissāmaɱ laddhā ca piṇḍapātaɱ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñchissāma. Santuṭṭhā bhavissāma itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā vaṇṇavādino. Na ca senāsanahetu anesanaɱ appatirūpaɱ āpajjissāma. Aladdhā ca senāsanaɱ na paritassissāmaɱ. Laddhā ca senāsanaɱ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma. Santuṭṭhā bhavissāma itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino. Na ca gilānapaccayabhesajjaparikkhārahetu anesanaɱ appatirūpaɱ āpajjissāma. Aladdhā ca gilānapaccayabhesajjaparikkhāraɱ na paritassissāma. Laddhā ca gilānapaccayabhesajjaparikkhāraɱ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā'ti. Evaɱ hi kho bhikkhave, sikkhitabbaɱ.

Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa3 kassapasadiso ovaditehi ca pana vo tathattāya paṭipajjitabbanti.

------------------------
1. Agathito - sīmu, sī 1, 2
2. Na ca paritassissāma - machasaɱ * dissateyaɱ antaritapāṭho sabbattha. Tathāpi na yujjati viya khāyati.
3. Yo vā pana - sīmu.

[BJT Page 300]

4. 1. 2
Anottāpisuttaɱ

285. Evaɱ me sutaɱ, ekaɱ samayaɱ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaɱkami. Upasaṅkamitvā āyasmantā mahākassapena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ mahākassapaɱ etadavoca:

''Vuccati hidaɱ āvuso kassapa, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya, ātāpī ca [page 196] ottāpī ca bhabbo, sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā''ti.

''Kittāvatā nu kho āvuso, anātāpī hoti anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya? Kittāvatā ca panāvuso, ātāpī hoti ottāpī bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamāyā''ti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti na ātappaɱ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti na ātappaɱ karoti. Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saɱvatteyyunti na ātappaɱ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saɱvatteyyunti na ātappaɱ karoti. Evaɱ kho āvuso, anātāpī hoti.

Kathañcāvuso, anottāpī1 hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti na ottapati.3 Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti na ottapati.3 Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saɱvetteyyunti na ottapati.3 Uppannā me kusalā dhammā nirujjhamānā anatthāya saɱvatteyyunti na ottapati. 3 [page 197] evaɱ kho āvuso anottāpī1 hoti.
Evaɱ kho āvuso, anātāpī anottāpī1 abhabbo sambodhāya, abhabbo nibbānāya, abhabbo anuttarassa yogakkhemassa adhigamāya.

--------------------
1. Anottāppi-machasaɱ 2. Anuppajjamānā-syā, sī 2 3. Ottappati-machasaɱ. [Pts]

[BJT Page 302]

Katañcāvuso, ātāpī hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti ātappaɱ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti ātappaɱ karoti. Anuppannā me kusalā dhammā nūppajjamānā2 anatthāya saɱvatteyyunti ātappaɱ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saɱvatteyyunti ātappaɱ karoti. Evaɱ kho āvuso, ātāpī hoti.

Kathañcāvuso, ottāpī hoti?

Idhāvuso, bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saɱvatteyyunti ottapati. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saɱvatteyyunti ottapati. Anuppannā me kusalā dhammā nūppajjamānā anatthāya saɱvetteyyunti ottapati. Uppannā me kusalā dhammā nirujjhamānā anatthāya saɱvatteyyunti ottapati. Evaɱ kho āvuso ottāpī hoti.

Evaɱ kho āvuso, ātāpī ottāpī1 bhabbo sambodhāya, bhabbo nibbānāya, bhabbo anuttarassa yogakkhemassa adhigamayā'ti.

4. 1. 3
Candūpamasuttaɱ

286. Sāvatthiyaɱ -
Candūpamā bhikkhave, kulāni upasaṅkamatha apakasseva [page 198] kāyaɱ, apakassa2 cittaɱ, niccanavakā kulesu3 appagabbhā. Seyyathāpi bhikkhave, puriso charūdapānaɱ vā olokeyya pabbatavisamaɱ vā nadīviduggaɱ vā apakasseva kāyaɱ, apakassa cittaɱ, evameva kho bhikkhave, candūpamā kulāni upasaṅkamatha apakasseva kāyaɱ apakassa2 cittaɱ, niccanavakā kulesu appagabbhā. Kassapo bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaɱ apakassa2 cittaɱ, niccanavako kulesu appagabbho.

Taɱ kimmaññatha bhikkhave, kathaɱrūpo bhikkhu arahati kulāni upasaṅkamitunti?

''Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhu dhāressantī''ti.

-----------------
1. Ottappī-machasaɱ, 2. Apakasseva-sīmu, 3. Niccaɱ navyā kulesu- sī2.

[BJT Page 304]

Atha kho bhagavā ākāse pāṇiɱ cālesi. Seyyathāpi bhikkhave, ayaɱ ākāse pāṇi na sajjati, na gayhati. Na bajjhati. Evameva kho bhikkhave, yassa kassaci bhikkhuno kulāni upasaṅkamato kulesu cittaɱ na sajjati, na gayhati na bajjhati, ''labhantu lābhakāmā, puññakāmā karontu pana puññānī''ti. Yathā sakena lābhena attamano hoti sumano, evaɱ paresaɱ lābhena attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhu arahati kulāni upasaṅkamituɱ. Kassapassa bhikkhave, kulāni upasaṅkamato kulesu cittaɱ na sajjati, na gayhati, na bajjhati ''labhantu lābhakāmā, puññakāmā karontu pana puññānī''ti. Yathā sakena lābhena attamano hoti sumano, evaɱ paresaɱ lābhena attamano hoti sumano. Evarūpo kho bhikkhave, bhikkhū arahati kulāni upasaṅkamituɱ.

[page 199] taɱ kiɱ maññatha bhikkhave, kathaɱ rūpassa bhikkhuno aparisuddhā dhammadesanā hoti, kathaɱ rūpassa bhikkhuno parisuddhā dhammadesanā hotī'ti? ''Bhagavammūlakā no bhante, dhammā, bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yo hi koci bhikkhave, bhikkhū evañcitto paresaɱ dhammaɱ deseti: ''aho vata me dhammaɱ suṇeyyuɱ, sutvā ca pana dhammaɱ pasīdeyyuɱ, pasannā ca pana me pasannākāraɱ kareyyu''nti. Evarūpassa kho bhikkhave, bhikkhuno aparisuddhā dhammadesanā hoti.
Yo ca kho bhikkhave, bhikkhū evañcitto paresaɱ dhammaɱ deseti: ''svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī'ti. Aho vata me dhammaɱ suṇeyyuɱ, sutvā ca pana dhammaɱ ājāneyyuɱ, ājānitvā ca pana tathattāya paṭipajjeyyu''nti. Iti dhammasudhammataɱ paṭicca paresaɱ dhammaɱ deseti. Kāruññaɱ paṭicca paresaɱ dhammaɱ deseti. Anuddayaɱ paṭicca paresaɱ dhammaɱ deseti. Anukampaɱ upādāya paresaɱ dhammaɱ deseti. Evarūpassa kho bhikkhave, bhikkhuno parisuddhā dhammadesanā hoti.

Kassapo bhikkhave, evaɱcitto paresaɱ dhammaɱ deseti: ''svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī'ti. Aho vata [page 200] me dhammaɱ suṇeyyuɱ, sutvā ca pana dhammaɱ ājāneyyuɱ, ājānitvā ca pana tathattāya paṭipajjeyyu''nti. Iti dhammasudhammataɱ paṭicca paresaɱ dhammaɱ deseti. Kāruññaɱ paṭicca paresaɱ dhammaɱ deseti. Anuddayaɱ paṭicca paresaɱ dhammaɱ deseti. Anukampaɱ upādāya paresaɱ dhammaɱ deseti. 1

Kassapena vā hi vo bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca pana vo tathattāya paṭipajjitabbanti.

---------------------
1. Kāruññaɱ paṭicca anuddayaɱ paṭicca anukampaɱ upādāya paresaɱ dhammaɱ deseti - machasaɱ

[BJT Page 306]

4. 1. 4
Kulūpagasuttaɱ

287. Sāvatthiyaɱ -
Taɱ kiɱ maññatha bhikkhave, kathaɱrūpo bhikkhū arahati kulūpago hotuɱ, kathaɱrūpo bhikkhū arahati na kulupago1 hotunti? ''Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantī''ti.

Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Yo hi koci bhikkhave, bhikkhu evaɱcitto kulāni upasaṅkamati: ''dentuyeva me, mā nādaɱsu.2 Bahuññeva3 me dentu mā thokaɱ. Paṇitaññeva me dentu mā lūkhaɱ. Sīghaññeva me dentu mā dandhaɱ. Sakkaccaññeva me dentu mā asakkacca''nti. Tassa ce bhikkhave, bhikkhuno evaɱ cittassa kulāni upasaṅkamato na denti, tena bhikkhu sandīyati. So tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Thokaɱ denti no bahukaɱ, tena bhikkhu sandīyati, so tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Lūkhaɱ denti no paṇītaɱ, tena bhikkhu sandīyati. So tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Dandhaɱ denti no sīghaɱ, tena bhikkhu sandīyati. So tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Asakkaccaɱ denti no sakkaccaɱ. Tena bhikkhu sandīyati. [page 201] so tato nidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Evarūpo kho bhikkhave, bhikkhū na arahati kulūpago hotuɱ.

Yo ca kho bhikkhave, bhikkhu evaɱcitto kulāni upasaṅkamati ''taɱ kutettha labbhā parakulesu-dentu yeva me, mā nādaɱsu bahuññeva me dentu mā thokaɱ. Paṇītaññeva me dentu mā lūkhaɱ. Sīghaññeva me dentu mā dandhaɱ sakkaccaññeva me dentu mā asakkacca''nti. Tassa me bhikkhave, bhikkhuno evaɱcittassa kulāni upasaṅkamato na denti. Tena bhikkhu na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Thokaɱ denti no bahukaɱ, tena bhikkhu na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Lūkhaɱ denti no paṇītaɱ, tena bhikkhu na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Dandhaɱ denti. No sīghaɱ, tena bhikkhu na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Asakkaccaɱ denti no sakkaccaɱ, tena bhikkhu na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Evarūpo kho bhikkhave bhikkhu arahati kulūpago hotuɱ.

Kassapo bhikkhave, evaɱcitto kulāni upasaṅkamati: ''taɱ kutettha labbhā parakulesu-dentu yeva me, mā nādaɱsu, bahuññeva me dentu mā thokaɱ, paṇītaññeva me dentu, mā lūkhaɱ, sīghaññeva me dentu mā dandhaɱ, sakkaccaññeva me dentu, '' mā asakkaccanti.

-----------------------

1. Kulūpako - machasaɱ, syā 2. Mā adaɱsu - sīmu, sī 1, 2
3. Subahuññeva - sī 1, 2 bahukaññeva - machasaɱ, syā, [pts]

[BJT Page 308]

Tassa ce bhikkhave, kassapassa evaɱcittassa kulāni upasaṅkamato na denti, tena kassapo na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Thokaɱ denti no bahukaɱ, tena kassapo na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Lūkhaɱ denti no paṇītaɱ, tena kassapo na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Dandhaɱ denti no sīghaɱ, tena kassapo na sandīyati. [page 202] so na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati. Asakkaccaɱ denti no sakkaccaɱ, tena kassapo na sandīyati. So na tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedayati.

Kassapena vā hi vo te bhikkhave, ovadissāmi, yo vā panassa kassapasadiso. Ovaditehi ca pana te tathattāya paṭipajjitabbanti.

4. 1. 5
Jiṇṇasuttaɱ

288. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veluvane kalandaka nivāpe.
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ mahākassapaɱ bhagavā etadavoca: jiṇṇosidāni tvaɱ kassapa. Garukāni kho te1 imāni sāṇāni paɱsukūlāni nibbasanāni. Tasmātiha tvaɱ kassapa, gahapatikāni ceva cīvarāni dhārehi, nimantaṇesu2 ca bhuñjāhi, mamañca santike viharāhī'ti.

Ahaɱ kho bhante, dīgharattaɱ āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paɱsukūliko ceva paɱsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī.

Kimpana tvaɱ kassapa, atthavasaɱ sampassamāno dīgharattaɱ āraññako ceva āraññakatassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paɱsukūliko ceva paɱsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī'ti?

----------------

1. Garukāni ca te - machasaɱ, syā, [pts.]
2. Nimantanāni - machasaɱ, syā, [pts]

[BJT Page 310]

''Dve khohaɱ bhante, atthavase sampassamāno dīgharattaɱ āraññako ceva āraññakattassa ca vaṇṇavādī, [page 203] piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paɱsukūliko ceva paɱsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī: attanā ca diṭṭhadhammasukhavihāraɱ sampassamāno - pacchimañcajanataɱ anukampamāno 'appeva nāma pacchimā janatā diṭṭhānugatiɱ āpajjeyya.1 Ye kira te ahesuɱ buddhānubuddhasāvakā, te dīgharattaɱ āraññakā ceva ahesuɱ āraññakattassa ca vaṇṇavādino. Piṇḍapātikā ceva ahesuɱ piṇḍapātikattassa ca vaṇṇavādino. Paɱsukūlikā ceva ahesuɱ paɱsukūlikattassa ca vaṇṇavādino. Tecīvarikā ceva ahesuɱ tecīvarikattassa ca vaṇṇavādino. Appicchā ceva ahesuɱ appicchassa ca vaṇṇavādino. Santuṭṭhā ceva ahesuɱ. Santuṭṭhassa ca vaṇṇavādino. Pavivittā ceva ahesuɱ pavivittassa ca vaṇṇavādino. Asaɱsaṭṭhā ceva ahesuɱ asaɱsaṭṭhassa ca vaṇṇavādino. Āraddhaviriyā ceva ahesuɱ viriyārambhassa ca vaṇṇavādino'ti. Te tathattāya paṭipajjissanti. Tesaɱ taɱ bhavissati dīgharattaɱ hitāya sukhāya. ''

Ime khohaɱ bhante, dve atthavase sampassamāno dīgharattaɱ āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikassa ca vaṇṇavādī, paɱsukūliko ceva paɱsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī'ti.

Sādhu, sādhu, kassapa, bahujanahitāya kira tvaɱ kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. Tasmātiha tvaɱ kassapa, sāṇāni ceva paɱsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī'ti.

4. 1. 6
Ovādasuttaɱ

289. Rājagahe -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ mahā kassapaɱ bhagavā etadavoca: ovada kassapa, bhikkhū. Karohi kassapa, bhikkhūnaɱ dhammiɱ kathaɱ. Ahaɱ vā [page 204] kassapa, bhikkhū ovadeyyaɱ tvaɱ vā, ahaɱ vā bhikkhūnaɱ dhammiɱ kathaɱ kareyyaɱ tvaɱ vā'ti.

Dubbacā kho bhante bhagavā, etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā, akkhamā, appadakkhiṇaggāhino anusāsaniɱ. Idhāhaɱ bhante, addasaɱ bhaṇḍuñca nāma bhikkhuɱ ānandassa saddhivihāriɱ, ābhiñjikañca nāma bhikkhuɱ anuruddhassa saddhivihāriɱ, aññamaññaɱ sutena accāvadante ''ehi bhikkhu, ko bahutaraɱ bhāsissati, ko sundarataraɱ bhāsissati, ko cīrataraɱ bhāsissatī''ti.

--------------------1 Āpajjeyyuɱ - machasaɱ

[BJT Page 312]

Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: ''ehi tvaɱ bhikkhu, mama vacanena bhaṇḍuñca bhikkhuɱ ānandassa saddhiɱ vihāriɱ, ābhiñjikañca bhikkhuɱ anuruddhassa saddhivihāriɱ āmantehi satthā āyasmante āmantetī''ti. Evaɱ bhante'ti kho so bhikkhū bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: ''satthā āyasmante āmantetī''ti. 'Evamāvuso'ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho pana te bhikkhū bhagavā etadavoca: saccaɱ kira tumhe bhikkhave, aññamaññaɱ sutena accāvadatha, ''ehi bhikkhu ko bahutaraɱ bhāsissati, ko sundarataraɱ bhāsissati, ko cirataraɱ bhāsissatī''ti evaɱ bhante'ti.

Kinnu me tumhe bhikkhave, evaɱ dhammaɱ desitaɱ ājānātha? ''Etha tumhe bhikkhave, aññamaññaɱ sutena accāvadatha: ehi bhikkhu, ko bahutaraɱ bhāsissati, ko sundarataraɱ bhāsissati, ko cirataraɱ bhāsissatī''ti. [PTS Page 205 '@]nā hetaɱ bhante, no ce kira tumhe bhikkhave, evaɱ dhammaɱ desitaɱ ājānātha, atha kiñcarahi tumhe moghapurisā, kiɱ jānantā kiɱ passantā evaɱ svākkhāte dhammavinaye pabbajitā samānā aññamaññaɱ sutena accāvadatha: ''ehi bhikkhu ko bahutaraɱ bhāsissati, ko sundarataraɱ bhāsissati, ko cirataraɱ bhāsissatī''ti.

Atha kho te bhikkhū bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavocuɱ: accayo no bhante, accagamā yathā bāle, yathā mūḷhe, yathā akusale ye mayaɱ evaɱ svākkhāte dhammavinaye pabbajitā samānā aññamaññaɱ sutena accāvadimhā ''ehi bhikkhu ko bahutaraɱ bhāsissati, ko sundarataraɱ bhāsissati, ko cirataraɱ bhāsissatī''ti. Tesaɱ no bhante, bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyā'ti.

Taṅgha tumhe bhikkhave, accayo accagamā, yathā bāle yathā mūḷhe yathā akusale, ye1 tumhe evaɱ svākkhāte dhammavinaye pabbajitā samānā aññamaññaɱ sutena accāvadittha: ''ehi bhikkhu, kho bahutaraɱ bhāsissati, ko sundarataraɱ bhāsissati, ko cirataraɱ bhāsissatī''ti. Yato ca kho tumhe bhikkhave, accayaɱ accayato disvā yathādhammaɱ paṭikarotha, taɱ vo mayaɱ accayaɱ paṭigaṇhāma.2 Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti, āyatiñca saɱvaraɱ āpajjatī'ti.

--------------------
1. Yaɱ - sī 1
2. Paṭiggaṇhāma - machasaɱ

[BJT Page 314]

4. 1. 7
Dutiyaovādasuttaɱ

290. Sāvatthiyaɱ-1
Atha kho āyasmā mahākassapo yenana bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ mahākassapaɱ bhagavā etadavoca: ovada kassapa bhikkhū, karohi kassapa bhikkhūnaɱ dhammiɱ kathaɱ. Ahaɱ vā [page 206] kassapa bhikkhū ovadyeɱ, tvaɱ vā. Ahaɱ vā bhikkhūnaɱ dhammiɱ kathaɱ kareyyaɱ, tvaɱ vā'ti.
Dubbacā kho bhante, bhagavā etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniɱ. Yassa kassaci bhante,2 saddhā natthi kusalesu dhammesu, hiri3 natthi kusalesu dhammesu, ottappaɱ natthi kusalesu dhammesu, viriyaɱ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati4, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi bhante kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena hāyati ābhāya. Hāyati ārohapariṇāhena. Evameva kho bhante, yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaɱ natthi kusalesu dhammesu, viriyaɱ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Assaddho purisapuggalo'ti bhante, parihānametaɱ. Ahiriko purisapuggalo'ti bhante, parihānametaɱ. Anottāpī purisapuggalo'ti bhante, parihānametaɱ. Kusīto purisapuggalo'ti bhante, parihānametaɱ. Duppañño purisapuggalo'ti bhante parihānametaɱ. Kodhano purisapuggalo'ti bhante, parihānametaɱ. Upanāhī purisapuggalo'ti bhante, parihānametaɱ. Na santi bhikkhū ovādakā'ti bhante, parihānametaɱ.

Yassa kassaci bhante, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaɱ atthi kusalesu dhammesu, viriyaɱ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Seyyathāpi bhante, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, [page 207] vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho bhante yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaɱ atthi kusalesu dhammesu, viriyaɱ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

-------------------
1. Rājagahe 2. Bhante bhikkhuno sī 1, 3. Hirī - machasaɱ.
4. Āgacchanti - simu. Viharati phevane, machasaɱ - syā.

[BJT Page 316]

Saddho purisapuggalo'ti bhante, aparihānametaɱ. Hirimā purisapuggalo'ti bhante, aparihānametaɱ. Ottāpī purisapuggalo'ti bhante, aparihānametaɱ āraddhaviriyo purisapuggalo'ti bhante, aparihānametaɱ. Paññavā purisapuggalo'ti bhante, aparihānametaɱ. Akkodhano purisapuggalo'ti bhante, aparihānametaɱ. Anupanāhī purisapuggalo'ti bhante, aparihānametaɱ. Santi bhikkhū ovādakā'ti bhante, aparihānametanti.
Sādhu sādhu kassapa, yassa kassaci kassapa, saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaɱ natthi kusalesu dhammesu, viriyaɱ natthi kusalesu dhammesu. Paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi kassapa, kālapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena, evameva kho kassapa, yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaɱ natthi kusalesu dhammesu, viriyaɱ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā rattī vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Assaddho purisapuggalo'ti kassapa, parihānanametaɱ. Ahiriko purisapuggalo'ti kassapa, parihānametaɱ anottāpī purisapuggalo'ti kassapa, parihānametaɱ. Kusīto purisapuggalo'ti kassapa, parihānametaɱ. Duppañño purisapuggalo'ti kassapa parihānametaɱ. Kodhano purisapuggalo'ti kassapa, parihānametaɱ. Upanāhī purisapuggalo'ti kassapa, parihānamehataɱ. Na santi bhikkhū ovādakā'ti kassapa, parihānametaɱ.

Yassa kassaci kassapa, saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaɱ atthi kusalesu dhammesu, viriyaɱ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Seyyathāpi kassapa, juṇhapakkhe candassa yā ratti vā [page 208] divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho kassapa, yassa kassaci saddhā atthi kusalesu dhammesu, hiri atthi kusalesu dhammesu, ottappaɱ atthi kusalesu dhammesu, viriyaɱ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Saddho purisapuggalo'ti kassapa, aparihānametaɱ. Hirimā purisapuggalo'ti kassapa, aparihānametaɱ. Ottāpī purisapuggalo'ti kassapa, aparihānametaɱ āraddhaviriyo purisapuggalo'ti kassapa, aparihānametaɱ. Paññavā purisapuggalo'ti kassapa, aparihānametaɱ. Akkodhano purisapuggalo'ti kassapa, aparihānametaɱ. Anupanāhī purisapuggalo'ti kassapa, aparihānametaɱ. Santi bhikkhū ovādakā'ti kassapa, aparihānametanti.

[BJT Page 318]

4. 1. 8
Tatiya ovādasuttaɱ

291. Sāvatthiyaɱ1 -
Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ mahākassapaɱ bhagavā etadavoca: ''ovada kassapa, bhikkhū, karohi kassapa, bhikkhūnaɱ dhammiɱ kathaɱ. Ahaɱ vā kassapa, bhikkhū2 ovadeyaɱ, tvaɱ vā. Ahaɱ vā bhikkhūnaɱ dhammiɱ kathaɱ kareyyaɱ, tvaɱ vā'ti.

Dubbacā kho bhante,3 etarahi bhikkhū, dovacassakaraṇehi dhammehi samannāgatā, akkhamā, appadakkhiṇaggāhino anusāsaninti.

Tathā hi pana kassapa, pubbe therā bhikkhū āraññakā ceva ahesuɱ āraññakattassa ca vaṇṇavādino. Piṇḍapātikā ceva ahesuɱ piṇḍapātikattassa ca vaṇṇavādino. Paɱsukūlikā ceva ahesuɱ paɱsukulikattassa ca vaṇṇavādino. Tecīvarikā ceva ahesuɱ tecīvarikattassa ca vaṇṇavādino. Appicchā ceva ahesuɱ appicchatāya ca4 vaṇṇavādino santuṭṭhā ceva ahesuɱ santuṭṭhiyā5 ca vaṇṇavādino. Pavivittā ceva ahesuɱ pavivekassa ca vaṇṇavādino. Asaɱsaṭṭhā ceva [page 209] ahesuɱ asaɱsaggassa ca vaṇṇavādino. Āraddhaviriyā ceva ahesuɱ viriyārambhassa ca vaṇṇavādino.

Tatra yo hoti bhikkhu āraññako ceva āraññakattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paɱsukūliko ceva paɱsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī, taɱ therā bhikkhū āsanena nimanetanti ''ehi bhikkhu, ko nāmāyaɱ6 bhikkhu, bhaddako vatāyaɱ bhikkhu, sikkhākāmo vatāyaɱ bhikkhu, ehi bhikkhu, idaɱ āsanaɱ nisīdāhī''ti.

Tatra kassapa, navānaɱ bhikkhūnaɱ evaɱ hoti. 'Yo kira so hoti bhikkhū āraññako ceva āraññakattayā ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattayā ca vaṇṇavādī, paɱsakulīko ceva paɱsakūlikattayā ca vaṇṇavādī, tecīvariko ceva tecīvarikattayā ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaɱsaṭṭho ceva asaɱsaggassa ca vaṇṇavādī, āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī, taɱ therā bhikkhū āsanena nimattenti ''ehi bhikkhu ko nāmāyaɱ, bhaddako vatāyaɱ bhikkhu sikkhākāmovatāyaɱ bhikkhu ''ehi bhikkhu, idaɱ āsanaɱ nisīdāhī'ti. Te tathattāya paṭipajjanti. Tesaɱ taɱ hoti dīgharattaɱ hitāya sukhāya.

-----------------------
1. Rājagahe kalandaka nivāpe-machasaɱ, syā. 2. Bhikkhūnaɱ-machasaɱ. 3. Bhante bhagavā-sīmu. 4. Appicchāya ca- sīmu, sī 2. 5. Santuṭṭhitāya ca - sī 2.
6.Konāmo ayaɱ- sīmu sī 1, 2.

[BJT Page 320]

Etarahi pana kassapa, therā bhikkhū na ceva āraññakā na ca āraññakattassa ca vaṇṇavādino. Na ceva piṇḍapātikā na ca piṇḍapātikattassa ca vaṇṇavādino. Na ceva paɱsukūlikā na ca paɱsukūlikattassa ca vaṇṇavādino. Na ceva tecīvarikā na ca tecīvarikattassa ca vaṇṇavādino. Na ceva appicchā na ca appicchatāya ca vaṇṇavādino. Naceva santuṭṭhā na ca santuṭṭhiyā ca vaṇṇavādino. Na ceva pavivittā na ca pavivekassa ca vaṇṇavādino. Na ceva asaɱsaṭṭhā na ca asaɱsaggassa ca vaṇṇavādino. Na [page 210] ceva āraddhaviriyā na ca viriyārambhassa ca vaṇṇavādino.

Tatra yo hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ, taɱ therā bhikkhū āsanena nimantenti ''ehi bhikkhu, ko nāmāyaɱ bhikkhu, bhaddako vatāyaɱ bhikkhu, sabrahmacārikāmo vatāyaɱ bhikkhu, ehi bhikkhu, idaɱ āsanaɱ, nisīdāhī''ti.

Tatra kassapa, navānaɱ bhikkhūnaɱ evaɱ hoti: ''yo kira so hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ, taɱ therā bhikkhū āsanena nimanteti ''ehi bhikkhu ko nāmāyaɱ bhikkhu, bhaddakako vatāyaɱ bhikkhu: sabrahmacārikāmo vatāyaɱ bhikkhu, ehi bhikkhū, idaɱ āsanaɱ, nisīdāhī'ti. Te tathattāya paṭipajjanti tesaɱ taɱ hoti dīgharattaɱ ahitāya dukkhāya.

Yaɱ hi taɱ kassapa, sammāvadamāno vadeyya upaddutā brahmacārī brahmacārūpaddavena, abhibhavanā1 brahmacārī brahmacārābhibhavanenā'ti.2 Evaɱ hi taɱ kassapa, sammāvadanto vadeyya2 upaddutā brahmacārī brahmacārupaddavena abhibhavanā brahmacārī brahmacārābhibhavanenā'ti.

4. 1. 9

Jhānābhiññāsuttaɱ

292. Sāvatthiyaɱ-
Ahaɱ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharāmi. [page 211] kassapo'pī bhikkhave, yāvade4 ākaṅkhati vivicce va kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati.

-------------------
1. Abhipatthanā - machasaɱ, 2. Brahmacārī abhipatthantoti - machasaɱ.
3. Kīhābhiñña - machasaɱ. 4. Yāvade - machasaɱ.

[BJT Page 322]

Ahaɱ bhikkhave, yāvade1 ākaṅkhāmi vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade1 ākaṅkhati vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaɱ ca kāyena paṭisaɱvedemi. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaɱ jhānaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaɱ ca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaɱ jhānaɱ upasmapajja viharati.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharāmi. [page 212] kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharati.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti nevasaññānāsaññāyatanaɱ upasampajja viharati.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti saññāvedayita nirodhaɱ upasampajja viharati.

---------------
1. Yāvadeva - sīmu.

[BJT Page 324]

Ahaɱ bhikkhave, yāvade ākaṅkhāmi anekavihitaɱ iddhividhaɱ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbaɱ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaɱ vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaɱ iddhividhaɱ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropakāraɱ tiropabbaɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vatteti.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca.

[page 213] ahaɱ bhikkhave, yāvade ākaṅkhāmi, parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāmi: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāmi. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāmi. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāmi. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāmi. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāmi. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāmi. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāmi. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāmi. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāmi. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāmi. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāmi. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāmi. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāmi. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāmi. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāmi. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti. Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti.

Ahaɱ bhikkhave, yāvade ākaṅkhāmi anekavihitaɱ pubbenivāsaɱ anussarāmi - seyyathīdaɱ.''Ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi' jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe ''amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ''ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe ''amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto. Evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

-------------------
1. Kamāmi - machasaɱ.

[BJT Page 326]

Ahaɱ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: [page 214] cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Ahaɱ bhikkhave, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharāmi. Kassapo'pi bhikkhave, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī'ti.

4. 1. 10

Bhikkhunūupassayasuttaɱ

293. Ekaɱ samayaɱ āyasmā mahākassapo sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaɱ nivāsetvā [page 215] pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākassapaɱ etadavoca: ''āyāma bhante, kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissamā''ti.

Gaccha tvaɱ āvuso ānanda, bahukicco tvaɱ bahukaraṇīyo'ti.

Dutiyampi kho āyasmā ānando āyasmantaɱ mahākassapaɱ etadavoca: ''āyāma bhante kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.

Gaccha tvaɱ āvuso ānanda, bahukicco tvaɱ bahukaraṇīyo'ti.

Tatiyampi kho āyasmā ānando, āyasmantaɱ mahākassapaɱ etadavoca: ''āyāma bhante kassapa, yenaññataro bhikkhunūpassayo tenupasaṅkamissāmā''ti.

[BJT Page 328]

Atha kho āyasmā mahākassapo pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yenaññataro bhikkhunūpassayo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

Atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ mahākassapaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanāpakkami.

Atha kho thullatissā bhikkhunī anattamanā anattamanavācaɱ nicchāresi: ''kiɱ panayyo1 mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaɱ bhāsitabbaɱ maññati? Seyyathāpi nāma sūcivāṇijako [page 216] sūcikārassa santike sūciɱ vikketabbaɱ maññeyya, evamevaɱ ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaɱ bhāsitabbaɱ maññatī''ti.

Assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaɱ vācaɱ bhāsamānāya. Atha kho āyasmā mahākassapo āyasmantaɱ ānandaɱ etadavoca: kinnu kho āvuso ānanda, ahaɱ sūcivāṇijako, tvaɱ sūcikāro? Udāhu ahaɱ sūcikāro, tvaɱ sūcivāṇijako''ti? Khamatha2 bhante kassapa, bālo mātugāmo'ti.

Āgamehi tvaɱ āvuso ānanda, mā te saɱgho uttariɱ3 upaparikkhi.

Taɱ kiɱ maññasi āvuso ānanda? Api nu tvaɱ bhagavato sammukhā bhikkhusaɱghe upanīto: ''ahaɱ bhikkhave, yāvade ākaṅkhāmi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharatī''ti?

'No hetaɱ bhante. '

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: ''ahaɱ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱjhānaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharatī''ti

Taɱ kiɱ maññasi āvuso ānanda? Api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: ahaɱ bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharatī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso,bhagavato sammukhā bhikkhusaṅghe upanīto: yāvade ākaṅkhāmi vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharatī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaɱ ca kāyena paṭisaɱvedemi. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaɱ jhānaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaɱ ca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaɱ jhānaɱ upasmapajja viharatī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaɱ ca kāyena paṭisaɱvedemi. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaɱ jhānaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno. Sukhaɱ ca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaɱ jhānaɱ upasmapajja viharatī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharatī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: " ahaɱ bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sukhassa ca pahāṇā dukkhassa ca pahaṇā pubbeva somanassa domanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharatī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharatī"ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharatī"ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharatī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharatī"ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharatī"ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharatī"ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti nevasaññānāsaññāyatanaɱ upasampajja viharatī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti nevasaññānāsaññāyatanaɱ upasampajja viharatī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti saññāvedayita nirodhaɱ upasampajja viharatī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati sabbaso nevasaññānāsaññāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti saññāvedayita nirodhaɱ upasampajja viharatī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi anekavihitaɱ iddhividhaɱ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbaɱ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaɱ vattemi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaɱ iddhividhaɱ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropakāraɱ tiropabbaɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vattetī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi anekavihitaɱ iddhividhaɱ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbaɱ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaɱ vattemi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaɱ iddhividhaɱ paccanubhoti. Eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropakāraɱ tiropabbaɱ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karoti seyyathāpi udake. Udake'pi abhejjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkhena caṅkamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaɱ vattetī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Ānando'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā ubho sadde suṇāti, dibbe ca mānuse ca ye dūre santike ca?

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi, parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāmi: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāmi. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāmi. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāmi. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāmi. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāmi. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāmi. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāmi. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāmi. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāmi. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāmi. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāmi. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāmi. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāmi. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāmi. Vimuttaɱ vā cittaɱ vimutta cittanti pajānāmi. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti. Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānātī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi, parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāmi: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāmi. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāmi. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāmi. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāmi. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāmi. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāmi. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāmi. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāmi. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāmi. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāmi. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāmi. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāmi. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāmi. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāmi. Vimuttaɱ vā cittaɱ vimutta cittanti pajānāmi. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti. Sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānātī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi anekavihitaɱ pubbenivāsaɱ anussarāmi - seyyathīdaɱ.''Ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe ''amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ''ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe ''amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto. Evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussaratī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi anekavihitaɱ pubbenivāsaɱ anussarāmi - seyyathīdaɱ.''Ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe ''amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ''ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe ''amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto. Evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussaratī'ti.

Taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ānando'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī'ti?

"No hetaɱ bhante"

Ahaɱ kho āvuso, bhagavato sammukhā bhikkhusaṅghe upanīto: "ahaɱ bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Kassapo'pi bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati. Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātī'ti.

(Navannaɱ anupubbavihārasamāpattīnaɱ pañcannañca abhiññānaɱ peyyālo4)

-----------------------
1. Pana ayyo-machasaɱ, syā, [pts. 2.] Khama - machasaɱ. 3. Uttari - machasaɱ. 4. Abhiññānaɱ vitthāro veditabbo - machasaɱ,

[BJT Page 330]

[page 217] taɱ kiɱ maññasi āvuso ānanda, api nu tvaɱ bhagavato sammukhā bhikkhusaṅghe upanīto ''ahaɱ bhikkhave, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharāmi. Ānando'pi bhikkhave, āsavānaɱ khayā anāsavaɱ ceto vimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī''ti?

'No hetaɱ bhante. '

Ahaɱ kho āvuso bhagavato sammukhā bhikkhusaṅghe upanīto ''ahaɱ bhikkhave, āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā viharāmi. Kassapo'pi bhikkhave āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī''ti.

Sattaratanaɱ vā so āvuso nāgaɱ aḍḍhaṭṭharatanaɱ vā tālapattikāya chādetabbaɱ maññeyya, yo me cha abhiññā chādetabbaɱ maññeyyā'ti.

Cavittha ca pana thullatissā bhikkhunī brahmacariyambhā'ti.

4. 1. 11.
Cīvarasuttaɱ

294. Ekaɱ samayaɱ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena āyasmā ānando dakkhiṇāgirismiɱ1 cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ. Tena kho pana samayena āyasmato ānandassa tiɱsamattā saddhivihārino bhikkhū sikkhaɱ paccakkhāya hīnāyavattā bhavanti yebhuyyena kumārabhūtā. [page 218] atha kho āyasmā ānando dakkhiṇāgirismiɱ yathābhirantaɱ2 cārikaɱ caritvā yena rājagahaɱ vephavanaɱ kalandakanivāpo, yenāyasmā mahākassapo tenupasaṅkakami. Upasaṅkamitvā āyasmantaɱ mahākassapaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ ānandaɱ āyasmā mahākassapo etadavoca:

''Kati nu kho āvuso ānanda atthavase paṭicca bhagavatā kulesu tikabhojanaɱ paññattanti?"

Tayo kho bhante kassapa, atthavase paṭicca bhagavatā kulesu tikabhojanaɱ paññattaɱ: dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihāraya, mā pāpicchā pakkhaɱ nissāya saɱghaɱ bhindeyyuɱ, kulānuddayatāya ca.3 Ime kho bhante kassapa, tayo atthavase paṭicca bhagavatā kulesu tikabhojanaɱ paññattanti.

------------------------
1. Dakkhiṇagirismiɱ - machasaɱ. 2. Yathābhirattaɱ - sīmu, sī 1, 2
3. Kulānudakatāya ca - syā.
[BJT Page 332]

Atha kiñcarahi tvaɱ āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaɱ ananuyuttehi saddhiɱ cārikaɱ carasi? Sassaghātaɱ maññe carasi. Kulūpaghātaɱ maññe carasi olujjati1 kho te āvuso ānanda, parisā. Palujjanti kho te āvuso navappāyā na cāyaɱ kumārako mattamaññātī'ti.

''Api me bhante, kassapa, sirasmiɱ palitāni jātāni. Atha ca pana mayaɱ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmā''ti.

[page 219] tathā hi pana tvaɱ āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaɱ ananuyuttehi saddhiɱ cārikaɱ carasi? Sassaghātaɱ maññe carasi. Kulūpaghātaɱ maññe carasi olujjati1 kho te āvuso ānanda, parisā. Palujjanti kho te āvuso navappāyā na cāyaɱ kumārako mattamaññātī'ti.

Assosi kho thullanandā bhikkhunī ''ayyena kira mahākassapena ayyo ānando vedehamuni kumārakavādena apasādito''ti. Atha kho thullanandā bhikkhunī anattamanā anattamanavācaɱ nicchāresi. ''Kiɱ pana ayyo mahākassapo aññatitthiyapubbo samāno ayyaɱ ānandaɱ vedehamuniɱ kumārakavādena apasādetabbaɱ maññatī''ti.

Assosi kho āyasmā mahākassapo thullanandāya bhikkhuniyā imaɱ vācaɱ bhāsamānāya. Atha kho āyasmā mahākassapo āyasmantaɱ ānandaɱ etadavoca: tagghāvuso ānanda, thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā. Yatohaɱ2 āvuso kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito, nābhijānāmi aññaɱ satthāraɱ uddisituɱ aññatra tena bhagavatā arahatā sammāsambuddhena.

Pubbe me āvuso agāriyabhūtassa sato etadahosi. ''Sambādho gharāvāso rajāpatho3, abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya''nti. So kho ahaɱ4āvuso aparena samayena paṭapilotikānaɱ [page 220] saṅghāṭiɱ karitvā5 ye loke arahanto te udissa kesamassuɱ ohāretvā kāsāyāni vatthīni acchādetvā āgarasmā anagāriyaɱ pabbajiɱ.

-------------------1. Ullujjati-sīmu, sīmu aṭṭhakathā. 2. Yatvāhaɱ-machasaɱ. Yato khohaɱ-sī1, 2. 3. Rajopatho-sīmu. 4. So khvāhaɱ-machasaɱ, syā [pts. 5.] Kāretvā-machasaɱ

[BJT Page 334]

So evaɱ pabbajito samāno addhānamaggapaṭipanno addasaɱ bhagavantaɱ antarā ca rājagahaɱ antarā ca nālandaɱ bahuputtena cetiye nisinnaɱ. Disvāna me etadahosi: satthārañca vatāhaɱ passeyyaɱ bhagavantameva passeyyaɱ, sugatañca vatāhaɱ passeyyaɱ bhagavantameva passeyyaɱ, sammāsambuddhañca vatāhaɱ passeyyaɱ bhagavantameva passeyyanti. So khohaɱ āvuso tattheva bhagavato pādesu sirasā nipatitvā bhagavantaɱ etadavoca: ''sattā me bhante bhagavā. Sāvakohamasmi. Sattā me bhante bhagavā. Sāvakohamasmī''ti.

Evaɱ vutte maɱ āvuso, bhagavā etadavoca: ''yo kho kassapa, evaɱ sabbacetasā samannāgataɱ sāvakaɱ ajānaññeva vadeyya jānāmī'ti, apassaññeva vadeyya passāmī'ti, muddhā'pi tassa vipateyya. Ahaɱ kho pana kassapa, jānaññeva vadāmi jānāmī'ti, passaññeva vadāmi passāmī''ti.

Tasmātiha te kassapa, evaɱ sikkhitabbaɱ: ''tibbaɱ me hirottappaɱ paccupaṭṭhitaɱ bhavissati theresu navesu1 majjhamesū''ti. Evaɱ hi te kassapa, sikkhitabbaɱ.

Tasmātiha te kassapa, evaɱ sikkhitabbaɱ: ''yaɱ kiñci dhammaɱ suṇissāmi.2 Kusalūpasaɱhitaɱ, sabbaɱ taɱ aṭṭhikatvā manasikatvā sabbacetasā samannāharitvā ohitasoto dhammaɱ suṇissāmī''ti. Evaɱ hi te kassapa, sikkhitabbaɱ.

Tasmātiha te kassapa, evaɱ sikkhitabbaɱ ''sātasahagatā ca me kāyagatāsati na vijahissatī''ti. Evaɱ hi te kassapa, sikkhitabbanti.

Atha kho maɱ āvuso, bhagavā iminā ovādena ovāditvā uṭṭhāyāsanā pakkāmi.

[page 221] sattāhameva kho ahaɱ āvuso sāṇo3 raṭṭhapiṇḍaɱ bhuñjiɱ. Atha aṭṭhamiyā aññā udapādi.

Atha kho āvuso, bhagavā maggā okkamma yenaññataraɱ rukkhamūlaɱ tenupasaṅkami. Atha khohaɱ āvuso, paṭapilotīnaɱ saɱghāṭiɱ catugguṇaɱ paññāpetvā bhagavantaɱ etadavocaɱ: ''idha bhante, bhagavā nisīdatu, yaɱ mamassa4 dīgharattaɱ hitāya sukhāyā''ti. Nisīdi kho āvuso bhagavā paññatte āsane. Nisajja kho maɱ āvuso bhagavā etadavoca: ''mudukā kho tyāyaɱ kassapa, paṭapilotīnaɱ saɱghāṭī''ti. Patigaṇhātu me bhante, bhagavā paṭapilotīnaɱ saɱghāṭi, anukampaɱ upādāyā'ti.

---------------------
1. Navakesu- sīmu 2. Sussāmi-sīmu, [pts.] Sī 1, 2
3. Sarano-machasaɱ
4. Mama assa - sīmu, sī1.

[BJT Page 336]

Dhāressasi pana me tvaɱ kassapa, sāṇāni paɱsukulāni nibbasanānī'ti? Dhāressāmahaɱ bhante, bhagavato sāṇāni paɱsukulāni nibbasanānī'ti.

So kho ahaɱ āvuso, paṭapilotīnaɱ saɱghāṭiɱ bhagavato pādāsiɱ. Ahaɱ pana bhagavato sāṇāni paɱsukulāni nibbasanānā paṭipajjiɱ. Yaɱ hi taɱ āvuso, sammā vadamāno vadeyya ''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahetā.1 Sāṇāni paɱsukulāni nibbasanānī''ti, mamaɱ taɱ sammā vadamāno vadeyya ''bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahetā sāṇāni paɱsukūlāni nibbasanānī''ti.

Ahaɱ kho āvuso, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ [page 222] vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihārāmi.

Ahaɱ kho āvuso, yāvade ākaṅkhāmi vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno. Sukhaɱ ca kāyena paṭisaɱvedemi. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, tatiyaɱ jhānaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassa domanassānaɱ atthagamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇa'nti viññāṇañcāyatanaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi anekavihitaɱ iddhividhaɱ paccanubhomi: eko'pi hutvā bahudhā homi. Bahudhā'pi hutvā eko homi. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbaɱ asajjamāno gacchāmi. Seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaɱ karomi seyyathāpi udake. Udake'pi abhejjamāne gacchāmi seyyathāpi paṭhaviyaɱ. Ākāse'pi pallaṅkena caṅkamāmi1 seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokā'pi kāyena vasaɱ vattemi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca ye dūre santike ca.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi, parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāmi: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāmi. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāmi. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāmi. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāmi. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāmi. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāmi. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāmi. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāmi. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāmi. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāmi. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāmi. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāmi. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāmi. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāmi. Vimuttaɱ vā cittaɱ vimutta cittanti pajānāmi. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi anekavihitaɱ pubbenivāsaɱ anussarāmi - seyyathīdaɱ.''Ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi'jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe ''amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto so tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno''ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi.

"Ahaɱ kho āvuso, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. 'Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassabhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.

Ahaɱ kho āvuso āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharāmi.

Sattaratanaɱ vā so āvuso3 nāgaɱ aḍḍhaṭṭharatanaɱ vā tālapattikāya chādetabbaɱ maññeyya, yo me abhiññā chādetabbaɱ maññeyyā'ti.

Cavittha ca pana thullanandā bhikkhunī brahmacariyasmā'ti.

4. 1. 12
Tathāgata parammaraṇasuttaɱ

295. Ekaɱ samayaɱ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaɱ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaɱ patisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā mahākassapaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ mahākassapaɱ etadavoca:

''Kinnu kho āvuso kassapa, hoti tathāgato parammaraṇā'ti?

Abyākataɱ kho etaɱ āvuso, bhagavatā ''hoti tathāgato parammaraṇā''ti.

--------------------
1. Paṭiggahitāni-machasaɱ, syā, [pts.] Paṭiggahito-sī 1, 2
2. Abhiññāṇaɱ evaɱ vitthāretabbaɱ-sīmu.
3. Sattaratanaɱ vā āvuso-machasaɱ, [pts.]

[BJT Page 338]

Kiɱ panāvuso, na hoti tathāgato parammaraṇā'ti?

Etampi1 kho āvuso, abyākataɱ bhagavatā ''na hoti tathāgato parammaraṇā''ti.
[page 223] kinnu kho āvuso, hoti ca na hoti ca tathāgato parammaraṇā'ti?

Abyākataɱ kho etaɱ āvuso bhagavatā, ''hoti ca na hoti ca tathāgato parammaraṇā''ti.

Kiɱ panāvuso, neva hoti na na hoti tathāgato parammaraṇā'ti?

Etampi kho āvuso, abyākataɱ bhagavatā ''neva hoti na na hoti tathāgato parammaraṇā''ti.

Kasmā cetaɱ āvuso, abyākataɱ bhagavatā'ti?

Na hetaɱ āvuso, atthasaɱhitaɱ ādibrahmacariyakaɱ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Tasmā taɱ abyākataɱ bhagavatā'ti.

Atha kiñcarahāvuso,2 byākataɱ bhagavatā'ti?

Idaɱ dukkhanti kho āvuso, byākataɱ bhagavatā. Ayaɱ dukkhasamudayo'ti byākataɱ bhagavatā. Ayaɱ dukkhanirodho'ti byākataɱ bhagavatā. Ayaɱ dukkhanirodhagāminī paṭipadā'ti byākataɱ bhagavatā'ti.

Kasmā cetaɱ āvuso byākataɱ bhagavatā'ti?

Etaɱ hi āvuso, atthasaɱhitaɱ, etaɱ ādibrahmacariyakaɱ, etaɱ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tasmā taɱ bhagavatā byākatanti.

4. 1. 13
Saddhammapatirūpakasuttaɱ

296. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. [page 224] ekamantaɱ nisinno kho āyasmā mahākassapo bhagavantaɱ etadavoca:

---------------------
1. Evampi kho - machasaɱ, [pts.]
Kiñcarahi āvuso - sī 1, 2.
[BJT Page 340]

Ko nu kho bhante, hetu ko paccayo yena pubbe appatarāni ceva sikkhāpadāni ahesuɱ, bahutarā ca bhikkhu aññāya saṇṭhahiɱsu? Ko pana bhante. Hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantī'ti?

Evaɱ hetaɱ kassapa, hoti. Sattesu hāyamānesu, saddhamme antaradhāyamāne, bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti.

Na tāva kassapa, saddhammassa antaradhānaɱ hoti, yā ca na saddhammapatirūpakaɱ loke uppajjati. Yato ca kho kassapa, saddhammapatirūpakaɱ loke uppajjati, atha saddhammassa antaradhānaɱ hoti. Seyyathāpi kassapa, na tāva jātarūpassa antaradhānaɱ hoti. Yāca na jātarūpapatirūpakaɱ loke uppajjati. Yato ca kho kassapa, jātarūpapatirūpakaɱ loke uppajjati, atha jātarūpassa antaradhānaɱ hoti. Evameva kho kassapa, na tāva saddhammassa antaradhānaɱ hoti, yāca na saddhammapatirūpakaɱ loke uppajjati. Yato ca kho kassapa saddhammapatirūpakaɱ loke uppajjati, atha saddhammassa antaradhānaɱ hoti. Na kho kassapa, paṭhavīdhātu saddhammaɱ antaradhāpeti na āpodhātu saddhammaɱ antaradhāpeti na tejodhātu saddhammaɱ antaradhāpeti. Na vāyodhātu saddhammaɱ antaradhāpeti. Atha kho idheva te uppajjanti moghapurisā ye imaɱ saddhammaɱ antaradhāpenti.

Seyyathāpi kassapa, nāvā ādikeneva opilavati, na kho kassapa, evaɱ saddhammassa antaradhānaɱ hoti.

Pañca kho me kassapa, okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya saɱvattanti. Katame pañca?

Idha kassapa, bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅgha agāravā viharanti appatissā, [page 225] sikkhāya agāravā viharanti appatissā, samādhismiɱ agāravā viharanti appatissā. Ime kho kassapa, pañca okkamaṇiyā dhammā saddhammassa sammosāya antaradhānāya saɱvattanti.

[BJT Page 342]

Pañca kho me kassapa, dhammā saddhammassa ṭhitiyā asammosāya antaradhānāya saɱvattanti. Katame pañca? Idha kassapa, bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saɱghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiɱ sagāravā viharanti sappatissā. Ime kho kassapa, pañca dhammā saddhammassa ṭhitiyā asammosāya antaradhānāya saɱvattantī'ti.

Kassapavaggo paṭhamo.

Tassuddānaɱ:
Santuṭṭhañca anottāpī candopamaɱ kulūpagaɱ,
Jiṇṇaɱ tayo ca ovādā jhānābhiññā upassayaɱ,
Cīvaraɱ parammaraṇaɱ saddhammapatirūpakanti.

Kassapasaɱyuttaɱ samattaɱ.

[BJT Page 344]

5. Lābhasakkārasaɱyuttaɱ

1. Dāruṇavaggo

5. 1. 1.
Dāruṇasuttaɱ

297. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū bhagavato paccassosuɱ. [page 226] bhagavā etadavoca:

Dāruṇo bhikkhave, lābhasakkārasīloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ ''uppannaɱ lābhasakkārasīlokaɱ pajahissāma. Na ca no1 uppanno lābhasakkārasīloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 1. 2
Balisasuttaɱ

298. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave, bāḷisiko āmisagataɱ baḷisaɱ gambhīre udakarahade pakkhipeyya. Tamenaɱ aññataro āmisacakkhu maccho gileyya, evaɱ hi so bhikkhave, maccho gilabaḷiso2 bāḷisikassa anayaɱ āpanno, vyasanaɱ āpanno, yathākāmakariṇīyo bāḷisikassa. Bāḷisiko'ti kho bhikkhave, mārassetaɱ pāpimato adhivacanaɱ. Baḷisanti kho bhikkhave, lābhasakkārasilokassetaɱ adhivacanaɱ.

Yo hi koci bhikkhave, bhikkhu uppannaɱ lābhasakkārasilokaɱ assādeti nikāmeti, ayaɱ vuccati bhikkhave, bhikkhu gilabaḷiso2 mārassa anayaɱ āpanno, vyasanaɱ āpanno, yathākāmakaraṇīyo pāpimato, evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko yogakkhekamassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

-------------------------
1. Na vata no - sī 1, 2.
2. Gilitabaḷiso - sīmu. [Pts]

[BJT Page 346]

5. 1. 3
Kummasuttaɱ

299. Sāvatthiyaɱ-
[page 227] dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Bhūtapubbaɱ bhikkhave, aññatarasmiɱ udakarahade mahākummakulaɱ ciranivāsī ahosi. Atha kho bhikkhave, aññataro kummo aññataraɱ kumma etadavoca: ''mā kho tvaɱ tāta kumma, etaɱ padesaɱ agamāsī''ti. Agamāsi kho bhikkhave, so kummo taɱ padesaɱ. Tamenaɱ luddo papatāya vijjha. Atha kho bhikkhave, so kummo yena so kummo tenupasaṅkami. Addasā kho bhikkhave so kummo taɱ kummaɱ dūratova āgacchantaɱ. Disvāna taɱ kummaɱ etadavoca: kacci tvaɱ tāta kumma, na taɱ padesaɱ agamāsī'ti? Agamāsiɱ kho ahaɱ tāta kumma, taɱ padesanti. Kacci panāsi tāta kumma, akkhato anupahato'ti? Akkhato khomhi tāta kumma, anupahato. Atthi pana me1 idaɱ suttakaɱ piṭṭhito piṭṭhito, anubaddhanti.2

Tagghassasi3 tāta kumma, khato upahato. Etena hi te tāta, kumma, suttakena pitaro ca pitāmahā ca anayaɱ āpannā vyasanaɱ āpannā. Gacchadāni tvaɱ tāta kumma, na dāni tvaɱ amhākanti.

Luddoti4 kho bhikkhave, mārassetaɱ pāpimato adhivacanaɱ. Papatā'ti kho bhikkhave, lābhasakkārasilokassetaɱ adhivacanaɱ. Suttakanti kho bhikkhave, nandirāgassetaɱ adhivacanaɱ. Yo hi koci bhikkhave, bhikkhu upannaɱ lābhasakkārasilokaɱ assādeti, nikāmeti, ayaɱ vuccati bhikkhave, bhikkhu giddho papatāya anayaɱ āpanno, vyasanaɱ āpanno, yathākāmakaraṇīyo pāpimato. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. [page 228] evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 1. 4
Dīghalomieḷakasuttaɱ

300. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, dighalomikā eḷakā kaṇṭakāgahaṇaɱ paviseyya, sā tatra tatra sajjeyya, tatra tatra gayheyya, 5 tatra tatra bajjheyya, tatra tatra anayavyasanaɱ āpajjeyya. Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto6 pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati, so tatra tatra sajjati, tatra tatra gayhati.7 Tatra tatra bajjhati, tatra tatra anayavyasanaɱ āpajjati. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

---------------------

1. Atthi ca me-machasaɱ, [pts. 2.] Anubandhanti-machasaɱ: syā, [pts]
3. Taggahi - syā 4. Luddakena - sīmu, sī1, 2, [pts.]
5. Gaccheyya-sīmu. Gaṇheyya, [pts,] syā. 6. Pariyādinna cinto - sīmu, machasaɱ. 7. Gacchati - sīmu.

[BJT Page 348]

5. 1. 5
Mīḷhakasuttaɱ

301. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Seyyathāpi bhikkhave, mīḷhakā1 gūthādī, gūthapurā, puṇṇā guthassa, purato cassa mahāgūthapuñjo. Sā tena aññā mīḷhakā atimaññeyya: ahaɱ hi gūthādi, gūthapūrā, puṇṇā gūthassa, purato ca myāyaɱ mahāgūthapuñjo'ti.

[page 229] evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati. So tattha bhuttāvī ca hoti yāvadattho, nimantito ca svātanāya, piṇḍapāto cassa pūro. So ārāmaɱ gantvā bhikkhugaṇassa majjhe vikatthati:2 bhuttāvī camhi yāvadattho, nimantitocamhi svātanāya, piṇḍapāto ca myāyaɱ pūro, lābhī camhi civarapiṇḍapātasenāsanagilānapapaccayabhesajjaparikkhārānaɱ. Ime panaññe bhikkhū appapuññā appesakkhā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayaśesajjaparikkhārānaɱ. So tena lābhasakkārasilokenābhibhuto pariyādinnacitto aññepesale bhikkhū atimaññati. Taɱ hi tassa bhikkhave, moghapurisassa hoti dīgharattaɱ ahitāya dukkhāya. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 1. 6
Asanivicakkasuttaɱ

302. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Kaɱ bhikkhave, asani vicakkaɱ āgacchatu? Sekhaɱ appattamānasaɱ lābhasakkārasiloko anupāpuṇātu.3 ''Asani vicakkanti'' kho bhikkhave, lābhasakkārasilokassetaɱ adhivacanaɱ. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: '' uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 1. 7
Diddhavisallasuttaɱ.

303. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Kaɱ bhikkhave, diddhagatena visallena4 sallena bijjhatu? Sekhaɱ appattamānasaɱ lābhasakkārasiloko anupāpuṇātu. 'Visalla'nti kho bhikkhave, lābhasakkārasilokassetaɱ adhivacanaɱ. Evaɱ dāruṇo kho bhikkhave,lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: '' uppannaɱ lābhasakkārasilokaɱ pajahissāma. '' Na ca no uppanno no uppannolābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

--------------------
1. Eḷakā-piḷhakā-[pts.] Kaɱsaḷakā-syā. 2. Vikatheti-syā. Vikattheti-sīmu.
3. Anupāpuṇāti-[pts. 4.] Diṭṭhigatena sallena vijjhatu-syā, diddhagatena visallena-sīmu

[BJT Page 350]

5. 1. 8
Sigālasuttaɱ1

304. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Assuttha2 no tumhe bhikkhave, rattiyā paccūsasamayaɱ jarasigālassa vassamānassā'ti? Evaɱ bhante, eso kho bhikkhave, jarasigālo ukkaṇṭakena3 nāma rogajātena phuṭṭho neva bilagato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaɱ āpajjati.

Eva meva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto neva suññāgāragato ramati. Na rukkhamūlagato ramati. Na ajjhokāsagato ramati. Yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati, tattha tattha anayabyasanaɱ āpajjati. [page 231] evaɱ dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 1. 9
Verambasuttaɱ

305. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Upari bhikkhave, ākāse verambā4 nāma vātā vāyanti. Tattha yo pakkhi gacchati, tamenaɱ verambā vātā khipanti. Tassa verambavātakhittassa5 aññeneva pādā gacchanti, aññena pakkhā gacchanti, aññena sīsaɱ gacchati, aññena kāyo gacchati.

Evameva kho bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādinnacitto pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi. So tattha passati mātugāmaɱ dunnivatthaɱ vā duppārutaɱ vā. Tassa mātugāmaɱ disvā dunnivatthaɱ vā duppārutaɱ vā rāgo cittaɱ anuddhaɱseti. So rāgānuddhaɱsitena cittena sikkhaɱ paccakkhāya hīnāyāvattati. Tassa aññe cīvaraɱ haranti. Aññe pattaɱ haranti. Aññe nisīdanaɱ haranti. Aññe sūcigharaɱ haranti. Verambavātabittasseva sakuṇassa. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno no uppannolābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

----------------------
1. Siṅgāla suttaɱ - machasaɱ. 2. Assattha - syā. 3. Ukkantakena - simu. Ukkaṇṇakena-syā. [Pts. 4.] Verambhā - machasaɱ. 5. Verambavāte khittassa-sīmu, sī 1, 2 verambavātukkhittassa - syā.

[BJT Page 352]

5. 1. 10
Sagāthasuttaɱ

306. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ passāmi lābhasakkārena [page 232] abhibhūtaɱ pariyādinnacittaɱ kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ.

Idha panāhaɱ bhikkhave, ekaccaɱ puggalaɱ passāmi asakkārena abhibhūtaɱ pariyādinnacittaɱ kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ.

Idha panāhaɱ bhikkhave, ekaccaɱ puggalaɱ passāmi sakkārena ca asakkārena ca dvayena abhibhūtaɱ pariyādinnacittaɱ kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkāranasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaɱ: 'uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

Idavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Yassa sakkariyamānassa asakkārena cūhayaɱ,
Samādhi na vikampati appamāṇavihārino.1

Taɱ jhāyinaɱ sātatikaɱ sukhumadiṭṭhivipassakaɱ,
Upādānakkhayārāmaɱ āhu sappuriso itī'ti.

Dāruṇavaggo paṭhamo.

Tassuddānaɱ:
Dāruṇo baḷisaɱ kummo dīghalomiɱ mīḷhakaɱ, 2
Asani diddhaɱ sigālañca verambena sagāthakanti.

-----------------------
1. Appamāda vihārino - [pts 2.] Puneḷakaɱ - simu.

[BJT Page 354]

2. Pātivaggo.
5. 2. 1
Suvaṇṇapātisuttaɱ

307. [page 233] sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 2
Rūpiyapātisuttaɱ.

308. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi ''na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

[BJT Page 356]

5. 2. 3.

Suvaṇṇanikkhasuttaɱ.

309. Sāvatthiyaɱ- [PTS 234]
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 4.

Suvaṇṇanikkhasatasuttaɱ.

310. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā suvaṇṇanikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 5.

Siṅgīnikkhasuttaɱ.

311. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhassapi hetu sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 6.

Siṅgīnikkhasatasuttaɱ.

312. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā siṅgīnikkhasatassāpi hetu sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 7.

Paṭhavisuttaɱ.

313. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā paṭhaviyāpi jātarūpaparipūrāya hetu sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 8.

Kiñcikkhasuttaɱ.

314. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā āmisakiñcikkha hetu'pi sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 9.

Jīvitasuttaɱ.

315. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā jīvitahetu'pi sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 2. 10.

Janapadakalyāṇisuttaɱ.

316. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi. ''Na cāyamāyasmā janapadakalyāṇiyā'pi hetu sampajāna musā bhāseyyā''ti. Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

Pātivaggo dutiyo.

Tassuddānaɱ
Dve pāti dve suvaṇṇā siṅgīhi apare duve, paṭhavi kiñcikkha jīvitaɱ janapadakalyāṇiyā dasā'ti.

[BJT Page 358]

3. Mātugāmavaggo

5. 3. 1

Mātugāmasuttaɱ

317. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
[page 235] na tassa bhikkhave, mātugāmo eko ekassa cittaɱ pariyādāya tiṭṭhati, yassa lābhasakkāra siloko cittaɱ pariyādāya tiṭṭhati.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 3. 2
Janapadakalyāṇisuttaɱ

318. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Na tassa bhikkhave, janapadakalyāṇi ekā ekassa cittaɱ pariyādāya tiṭṭhati, yassa lābhasakkārasiloko cittaɱ pariyādāya tiṭṭhati.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 3. 3
Ekaputtasuttaɱ

319. Sāvatthiyaɱ -
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Saddhā bhikkhave, upāsikā ekaɱ puttaɱ piyaɱ manāpaɱ evaɱ sammā āyācamānā āyāceyya ''tādiso tāta, bhavāhi, yādiso citto ca gahapati hatthako ca āḷavako.

Esā bhikkhave tulā, etaɱ pamāṇaɱ, mama sāvakānaɱ upāsakānaɱ yadidaɱ citto ca gahapati, hatthako ca āḷavako.

''Sace kho tvaɱ tāta, agārasmā anagāriyaɱ pabbajasi, ''tādiso nāta bhavāhi yādisā sāriputta-moggallānā''ti.

Esā bhikkhave tulā, etaɱ pamāṇaɱ, sāvakānaɱ bhikkhūnaɱ yadidaɱ sāriputtamoggallānā.

[BJT Page 360]

''Mā ca kho tvaɱ tāta, sekhaɱ appattamānasaɱ lābhasakkārasiloko anupāpuṇātu''ti.

Tañce [page 236] bhikkhave, bhikkhuɱ sekhaɱ appattamānasaɱ lābhasakkārasiloko anupāpuṇāti, so1 tassa hoti antarāyāya.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. ''Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 3. 4
Ekadhītusuttaɱ

320. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Saddhā bhikkhave, upāsikā ekaɱ ṭhitikaɱ2 piyaɱ manāpaɱ evaɱ sammā āyācamānā āyāceyya: ''tādisā ayye, bhavāhi, yādisā khujjuttarā upāsikā veḷukaṇṭakiyā3 ca nandamātā''ti.

Esā bhikkhave, tulā, etaɱ pamāṇaɱ, mama sāvikānaɱ upāsikānaɱ yadidaɱ khujjuttarā ca upāsikā, veḷukaṇṭakiyā ca nandamātā.

''Sace kho tvaɱ ayye, agārasmā anagāriyaɱ pabbajasi, tādisā ayye, bhavāhi, yādisā khemā ca bhikkhunī, uppalavaṇṇācā''ti.

Esā bhikkhave, tulā, etaɱ pamāṇaɱ, mama sāvikānaɱ bhikkhunīnaɱ yadidaɱ khemā ca bhikkhunī uppalavaṇṇā ca.

''Mā ca kho tvaɱ ayye, sekhaɱ appattamānasaɱ lābhasakkārasiloko anupāpuṇātū''ti.

Tañce bhikkhave, bhikkhuniɱ sekhaɱ appattamānasaɱ lābhasakkārasiloko anupāpuṇāti, so tassā hoti antarāyāya.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaɱ: 'uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 3. 5
Samaṇabrāhmaṇasuttaɱ

321. Sāvatthiyaɱ-
[page 237] ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti, na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmato sāmaññatthaɱ vā brahmaññattaɱ vā diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

-------------------
1. Yo. Sī. 1. 2. 2. Dhītaraɱ - machasaɱ. 3. Vephakaṇṭakī ca - sīmu.

[BJT Page 362]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti, te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmato sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 6
Dutiyasamaṇabrāhmaṇasuttaɱ

322. Sāvatthiyaɱ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti, te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 7
Tatiyasamaṇabrāhmaṇasuttaɱ

323. Sāvatthiyaɱ-
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaɱ nappajānanti, lābhasakkārasilokasamudayaɱ nappajānanti, lābhasakkārasiloka nirodhaɱ nappajānanti, lābhasakkārasilokanirodhagāminīpaṭipadaɱ nappajānanti, na me te bhikkhave, samaṇā vā brahmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.

Yehi keci samaṇā vā brāhmaṇā vā lābhasakkārasilokañca lābhasakkārasilokasamudayañca lābhasakkārasilokanirodhañca lābhasakkāranirodhagāminīpaṭipadañca yathābhūtaɱ pajānanti. Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti.

5. 3. 8
Chavisuttaɱ

324. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko. [page 238] lābhasakkārasiloko bhikkhave chaviɱ chindati, chaviɱ chetvā maɱsaɱ chindati, maɱsaɱ chetvā cammaɱ chindati, cammaɱ chetvā nahāruɱ chindati, nahāruɱ chetvā aṭṭhiɱ chindati, aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaɱ: 'uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

[BJT Page 364]

5. 3. 9
Vālarajjusuttaɱ

325. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko bhikkhave, chaviɱ chindati, chaviɱ chetvā cammaɱ chindati, chammaɱ chetvā maɱsaɱ chindati, maɱsaɱ chetvā nahāruɱ chindati, nahāruɱ chetvā aṭṭhiɱ chindati, aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati.

Seyyathāpi bhikkhave, balavā puriso daḷhāya vālarajjuyā1 jaṅghaɱ veṭhetvā ghaɱseyya, sā chaviɱ chindeyya, chaviɱ chetvā cammaɱ chindeyya, cammaɱ chetvā maɱsaɱ chindeyya, maɱsaɱ chetvā nahāruɱ chindeyya, nahāruɱ chetvā aṭṭhiɱ chindeyya, aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭheyya, evameva kho bhikkhave, lābhasakkārasiloko chaviɱ chindati, chaviɱ chetvā cammaɱ chindati, cammaɱ chetvā maɱsaɱ chindati, maɱsaɱ chetvā nahāruɱ chindati, nahāruɱ chetvā aṭṭhiɱ chindati, aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha bhikkhave, sikkhitabbaɱ: 'uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 3. 10
Khīṇāsavabhikkhusuttaɱ

326. Sāvatthiyaɱ-

[page 239] yo pi so bhikkhave, bhikkhu arahaɱ khīṇāsavo, tassa pāhaɱ2 lābhasakkārasilokaɱ antarāyāya vadāmī'ti.

Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca kissa pana bhante, khīṇāsavassa bhikkhuno lābhasakkārasiloko antarāyāyā'ti?

Yā hissa sā ānanda, akuppā ceto vimukti,10 nāhaɱ tassā lābhasakkāra silokaɱ antarāyāya vadāmi. Ye ca khvassa ānanda, appamattassa ātāpino pahitattassa viharato diṭṭhadhammasukhavihāraɱ adhigatā, tesāhamassa lābhasakkārasilokaɱ antarāyāya vadāmi.

Evaɱ dāruṇo kho ānanda, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha ānanda, evaɱ sikkhitabbaɱ. Uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo ānanda, sikkhitabbanti.

Mātugāmavaggo tatiyo.

Tassuddānaɱ:
Mātugāmo ca kalyāṇī ekaputteka dhītu ca3
Samaṇabrāhmaṇā tīṇi chavi rajjū ca bhikkhu ceti.

------------------------
1. Vāḷarajjuyā - machasaɱ 2. Pahaɱ - syā, sī1, 2. 3. Dhītiyā - sīmu. Sī 1
10 Cetovimutti [PTS]

[BJT Page 366]

4. Saṅghabhedavaggo

5. 4. 1
Saṅghabhedasuttaɱ

427. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

[page 240] lābhasakkārasilokena abhibhūto pariyādinnacitto bhikkhave, devadatto saṅghaɱ bhindi. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: 'uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 2
Kusalamūlasamucchedasuttaɱ

328. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalamūlaɱ samucchedamagamā. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 3
Kusaladhammasamucchedasuttaɱ

329. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalo dhammo samacchedamagamā. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 4
Sukkadhammasamucchedasuttaɱ

330. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa sukko dhammo samucchedamagamā. Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaɱ: uppannaɱ lābhasakkārasilokaɱ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 5
Attavadhasuttaɱ

331. [page 241] ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaɱ ārabbha bhikkhū āmantesi: attavadhāya bhikkhave, devadattassa lābhasakkārasiloko udapādi. Parābhavāya lābhasakkārasiloko udapādi.
---------------------
*Aṅkitasuttanta pañcakaɱ 'bhindi-mūla-dhamma-sukka-pakkanta'-nāmavasena uddāne āgataɱ.

[BJT Page 368]

Seyyathāpi bhikkhave, kadali attavadhāya phalaɱ deti, parābhavāya phalaɱ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, veḷu attavadhāya phalaɱ deti, parābhavāya phalaɱ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, naḷo attavadhāya phalaɱ deti, parābhavāya phalaɱ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, assatarī attavadhāya gabbhaɱ gaṇhāti, parābhavāya gabbhaɱ gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ. Uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti. Idamavoca bhagavā, idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Phalaɱ ve kadaliɱ hanti phalaɱ veḷuɱ phalaɱ naḷaɱ,
Sakkāro kāpurisaɱ hanti gabbho assatariɱ yathā'ti.

5. 4. 6
Pañcarathasatasuttaɱ*

332. Ekaɱ samayaɱ bhagavā [page 242] rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: ''devadattassa bhante, ajātasattukumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyatī''ti.

Mā bhikkhave, devadattassa lābhasakkārasilokaɱ pihayittha. Yāvakīvañca bhikkhave, devadattassa ajātasattukumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

---------------------
* Rathasuttaɱ - uddāna.

[BJT Page 370]

Seyyathāpi bhikkhave, caṇḍassa kukkurassa nāsāya pittaɱ bhindeyyuɱ, evaɱ hi so bhikkhave, kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaɱ pātaɱ upaṭṭhānaɱ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ. Uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 7
Mātusuttaɱ.

333. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. [page 243] idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā mātu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ [page 244] lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 8.
Pitusuttaɱ

434. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā pitu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 9.
Bhātusuttaɱ

435. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā bhātu'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 10.
Bhaginisuttaɱ

436. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā bhaginiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 11.
Puttasuttaɱ

437. Sāvatthiyaɱ-

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā puttassa'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 12.
Dhītusuttaɱ

438. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā dhituyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

5. 4. 13.
Pajāpatisuttaɱ

439. Sāvatthiyaɱ-
Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaɱ bhikkhave, ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: ''na cāyamāyasmā pajāpatiyā'pi hetu sampajānamusā bhāseyyā'ti. '' Tamenaɱ passāmi aparena samayena lābhasakkārasilokena abhibhūtaɱ pariyādinnacittaɱ sampajānamusā bhāsantaɱ.

Evaɱ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''uppannaɱ lābhasakkārasilokaɱ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaɱ pariyādāya ṭhassatī''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

Saṅghabhedavaggo catuttho.

Tassuddānaɱ:
Bhindi mūlaɱ sukko dhammo pakkantaɱ rathamātaro,
Pitā ca bhātā bhaginī putto dhitā pajāpatī'ti.

Lābhasakkārasaɱyuttaɱ samattaɱ.

[BJT Page 374]

6. Rāhulasaɱyuttaɱ

1. Paṭhamo vaggo

6. 1. 1
Cakkhuādisuttaɱ

340. Evaɱ me sutaɱ, ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā rāhulo bhagavantaɱ etadavoca: sādhu me bhante, bhagavā saɱkkhittena dhammaɱ desetu yamahaɱ bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Taɱ kimmaññasi rāhula, cakkhuɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. [page 245] yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Sotaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ghāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Jivhā niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Kāyo nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Mano nicco vā anicco vā'ti? Anicco bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti. Dukkhaɱ bhante, yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghāṇasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

[BJT Page 376]

6. 1. 2
Rūpādiārammaṇasuttaɱ

341. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? [page 246] aniccā bhante, saddā niccā vā aniccā vā'ti? Aniccā bhante, gandhā niccā vā aniccā vā'ti? Aniccā bhante, rasā niccā vā aniccā vā'ti? Aniccā bhante, phoṭṭhabbā niccā vā aniccā vā'ti? Aniccā bhante, dhammā niccā vā aniccā vā'ti? Aniccā bhanate, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati, gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātī'ti.

6. 1. 3
Viññāṇasuttaɱ

442. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Sotaviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ghāṇaviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Jivhāviññāṇaɱ niccaɱ vā aniccaɱ va'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Manoviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati, sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 1. 4
Samphassasuttaɱ

443. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Manosamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati, sotasamphassamimpi nibbindati, ghāṇasamphassasmimpi nibbindati, jivhāsamphassasmimpi nibbindati, kāyasamphassasmimpi nibbindati, manosamphassasmimpi nibbindati. [page 247] nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.
------------------------
1. Saddesupi-pe- gandhesupi-pe-, rasesupi-pe-, phoṭṭhabbesupi-pe- sīmu, sī1, 2.

[BJT Page 378]

6. 1. 5
Vedanāsuttaɱ

444. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati. Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati. Jivihāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati. Manosamphassajāya vedanāya'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 1. 6
Saññāsuttaɱ

345. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esomahasmi, eso me attā''ti? No hetaɱ bhante.

Saddasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Gandhasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Rasasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Dhammasaññā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 1. 7
Sañcetanāsuttaɱ.

346. Sāvatthiyaɱ-

Taɱ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.
Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.
Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.
[page 248] phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.
Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati. Phoṭṭhabbasaɱcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

[BJT Page 380]

6. 1. 8
Taṇhāsuttaɱ

347. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi nibbindati, dhammataṇhāya'pi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 1. 9
Dhātusuttaɱ

348. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi nibbindati, tojodhātuyā'pi nibbindati, [page 249] vāyodhātuyā'pi nibbindati, ākāsadhātuyā'pi nibbindati, viññāṇadhātuyā'pi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyāti pajānātī'ti.

6. 1. 10
Bandhasuttaɱ

349. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, rūpaɱ niccaɱ vā aniccaɱ vā'ti? 'Aniccaɱ bhante'. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Viññāṇaɱ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyāti pajānātī'ti.

Vaggo paṭhamo.

Tassuddānaɱ:
Cakkhuɱ rūpañca viññāṇaɱ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasā'ti.

Dutiyo vaggo

6. 2. 1
Cakkhuādisuttaɱ

350. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārame. [page 250] atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ rāhulaɱ bhagavā etadavoca:

Taɱ kimmaññasi rāhula, cakkhuɱ niccaɱ vā aniccaɱ vā'ti? 'Aniccaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti. No hetaɱ bhante. '

Sotaɱ niccaɱ vā aniccaɱ vā'ti? 'Aniccaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti ' no hetaɱ bhante'.

Ghāṇaɱ niccaɱ vā aniccaɱ vā'ti? 'Aniccaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti ' no hetaɱ bhante'.

Jivhā niccā vā aniccā vā'ti? 'Aniccā bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti ' no hetaɱ bhante'.

Kāyo nicco vā anicco vā'ti? 'Anicco bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti ' no hetaɱ bhante'.

Mano nicco vā anicco vā'ti? 'Anicco bhante'. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante'. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti ' no hetaɱ bhante'.

Evaɱ passaɱ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghāṇasmimpi nibbindati, jivhāya'pi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 2
Rūpādisuttaɱ

351. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, rūpā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti ' no hetaɱ bhante'.

Saddā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti 'no hetaɱ bhante'.

Gandhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti 'no hetaɱ bhante'.

Rasā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti 'no hetaɱ bhante'.

Phoṭṭhabbā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, e so me attā''ti 'no hetaɱ bhante'.

Dhammā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ sukhaɱ vā'ti? 'Dukkhaɱ bhante.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, e so me attā''ti 'no hetaɱ bhante'.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpesu'pi nibbindati, saddesu'pi nibbindati, gandhesu'pi nibbindati, rasesu'pi nibbindati, phoṭṭhabbesu'pi nibbindati, dhammesu'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 3
Viññāṇasuttaɱ

352. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Sotaviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ghāṇaviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Jivhāviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Manoviññāṇaɱ niccaɱ vā aniccaɱ vā'ti? Aniccaɱ bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati, sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

[BJT Page 384]

6. 2. 4
Samphassasuttaɱ

353. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Sotasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.
Ghāṇasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Jivhāsamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Kāyasamphasso nicco vā anicco vā'ti? Anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Manosamphasso nicco vā anicco vā'ti anicco bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako cakkhusamphassamimpi nibbindati, sotasamphassamimpi nibbindati, ghāṇasamphassamimpi nibbindati, jivhāsamphassamimpi nibbindati, kāyasamphassamimpi nibbindati, manosamphassamimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 5
Vedanāsuttaɱ

354. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Sotasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ghāṇasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Jivhāsamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Kāyasamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Manosamphassajā vedanā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya'pi nibbindati. Sotasamphassajāya vedanāya'pi nibbindati. Ghāṇasamphassajāya vedanāya'pi nibbindati. Jivhāsamphassajāya vedanāya'pi nibbindati. Kāyasamphassajāya vedanāya'pi nibbindati. Manosamphassajāya vedanāya'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 6
Saññāsuttaɱ

355. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā'ti? Aniccā bhante, yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhamamaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esomahasmi, eso me attā''ti? No hetaɱ bhante.

Saddasaññā niccā vā aniccā vā'ti? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Gandhasaññā niccā vā aniccā vā'ti? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Rasasaññā niccā vā aniccā vā'ti? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Phoṭṭhabbasaññā niccā vā aniccā vā'ti? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Dhammasaññā niccā vā aniccā vā'ti? Aniccaɱ bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpasaññāya'pi nibbindati. Saddasaññāya'pi nibbindati. Gandhasaññāya'pi nibbindati. Rasasaññāya'pi nibbindati. Phoṭṭhabbasaññāya'pi nibbindati. Dhammasaññāya'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 7
Sañcetanāsuttaɱ.

356. Sāvatthiyaɱ-

Taɱ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saddasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Gandhasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Rasasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Phoṭṭhabbasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Dhammasañcetanā niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpasañcetanāya'pi nibbindati. Saddasañcetanāya'pi nibbindati. Gandhasañcetanāya'pi nibbindati. Rasasañcetanāya'pi nibbindati. Phoṭṭhabbasañcetanāya'pi nibbindati. Dhammasañcetanāya'pi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 8
Taṇhāsuttaɱ

357. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saddataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Gandhataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Rasataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassitu ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Phoṭṭhabbataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Dhammataṇhā niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpataṇhāya'pi nibbindati, saddataṇhāya'pi nibbindati, gandhataṇhāya'pi nibbindati, rasataṇhāya'pi nibbindati, phoṭṭhabbataṇhāya'pi nibbindati, dhammataṇhāya'pi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 9
Dhātusuttaɱ

358. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā'ti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Āpodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Tejodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Vāyodhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Ākāsadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Viññāṇadhātu niccā vā aniccā vā'ti? Aniccā bhante. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako paṭhavīdhātuyā'pi nibbindati, āpodhātuyā'pi nibbindati, tojodhātuyā'pi nibbindati, vāyodhātuyā'pi nibbindati, ākāsadhātuyā'pi nibbindati, viññāṇadhātuyā'pi nibbindati, nibbindaɱ virajjati. Virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyāti pajānātī'ti.

[BJT Page 386]

6. 2. 10
Bandhasuttaɱ

359. Sāvatthiyaɱ-
Taɱ kimmaññasi rāhula, [page 252] rūpaɱ niccaɱ vā aniccaɱ vā'ti? 'Aniccaɱ bhante'. Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Vedanā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saññā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Saṅkhārā niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Viññāṇaɱ niccā vā aniccā vā'ti? 'Aniccā bhante' yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā'ti? Dukkhaɱ bhante. Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallannu taɱ samanupassituɱ ''etaɱ mama, esohamasmi, eso me attā''ti? No hetaɱ bhante.

Evaɱ passaɱ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaɱ virajjati. Virāgā vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ. Nāparaɱ itthattāyāti pajānātī'ti.

6. 2. 11
Mānānusayasuttaɱ

360. Sāvatthiyaɱ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā rāhulo bhagavantaɱ etadavoca:

''Kathannu kho bhante, jānato, kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānānusayā1 na hontī? Ti. ''

Yaɱ kiñci rāhula, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā - sabbaɱ rūpaɱ ''netaɱ mama, nesohamasmi, na me so attā''ti evametaɱ yathābhūtaɱ sammappaññāya passati.
Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaɱ dūre santike vā sabbe vedanā ''netaɱ mama, nesohamasmi, na meso attā''ti evametaɱ yathābhūtaɱ sammappaññāya passati.

Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaɱ dūre santike vā sabbe saññā ''netaɱ mama, nesohamasmi, na meso attā''ti evametaɱ yathābhūtaɱ sammappaññāya passati.

Ye keci saṅkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yaɱ dūre santike vā sabbe saṅkhārā ''netaɱ mama, nesohamasmi, na me so attā''ti evametaɱ yathābhūtaɱ sammappaññāya passati.

Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ viññāṇaɱ ''netaɱ mama, nesohamasmi, na me so attā''ti evametaɱ yathābhūtaɱ sammappaññāya passati.

Evaɱ kho rāhula, jānato evaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānānusayā na hontī'ti.

6. 2. 12
Mānāpagatasuttaɱ

361. [page 253] sāvatthiyaɱ-
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā rāhulo bhagavantaɱ etadavoca: ''kathannu kho bhante, jānato kathaɱ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānāpagataɱ mānasaɱ hoti, vidhāsamatikkantaɱ santaɱ suvimutta''nti?

------------------------
1. Ahaɱkāra mamaɱkāramānānusayā - machasaɱ, syā, [pts,] sī 1, 2

[BJT Page 388]

Yaɱ kiñci rāhula, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā sabbanda rūpaɱ ''netaɱ mama, nesohamasmi, na meso attā''ti evametaɱ yathābhūtaɱ sammappaññāya disvā anupādāvimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaɱ dūre santike vā - sabbe vedanā ''netaɱ mama, nesohamasmi, na meso attā''ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādāvimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaɱ dūre santike vā - sabbe saññā ''netaɱ mama, nesohamasmi, na meso attā''ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādāvimutto hoti.

Ye keci saṅkhārā atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā, yaɱ dūre santike vā - sabbe saṅkhārā ''netaɱ mama, nesohamasmi, na me so attā''ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādāvimutto hoti.

Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā olārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā - sabbaɱ viññāṇaɱ ''netaɱ mama, nesohamasmi, na me so attā''ti. Evametaɱ yathābhūtaɱ sammappaññāya disvā anupādāvimutto hoti.

Evaɱ kho rāhula, jānato evaɱ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahiṅkhāramamiṅkhāramānāpagataɱ mānasaɱ hoti vidhāsamatikkantaɱ santaɱ suvimuttanti.

Vaggo dutiyo.

Tassuddānaɱ:
[page 254] cakkhuɱ rūpañca viññāṇaɱ samaphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasa
Anusayaɱ apagatañceva vaggo tena pavuccatī'ti

Rāhulasaɱyuttaɱ samattaɱ.

[BJT Page 390]

7. Lakkhaṇasaɱyuttaɱ

1. Paṭhamo vaggo

7. 1. 1
Aṭṭhisaṅkhalikasuttaɱ

362. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ lakkhaṇaɱ etadavoca: āyāmāvuso lakkhaṇa, rājagahaɱ piṇḍāya pavisissāmā'ti. Evamāvuso'ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiɱ padese sitaɱ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaɱ mahāmoggallānaɱ etadavoca: ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā'ti? Akālo kho āvuso lakkhaṇa, etassa pañhassa. Bhagavato maɱ santiko etaɱ paṇhaɱ pucchā'ti.

[page 255] atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā lakkhaṇo āyasmantaɱ mahāmoggallānaɱ etadavoca: idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiɱ padese sitaɱ pātvākāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā'ti?

Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ aṭṭhikasaṅkhalikaɱ vehāsaɱ gacchantiɱ. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā phāsulantarikāhi vitudanti.1 Sāsudaɱ2 aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.
--------------------
1. Vitudenti-sīmu, sī. 1, 2, Vitudenti vitacchenti virājenti-machasaɱ, syā, vitacchenti, vibhājenti - [pts 2.] Sāssudaɱ - sīmu. Sī1, 2

[BJT Page 392]

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ1 byākareyyaɱ, pare me2 na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā3 tasseva kammassa vipākāvasesena4 [page 256] evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 1. 2
Maɱsapesisuttaɱ

363. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ maɱsapesiɱ vehāsaɱ gacchantaɱ. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sāsudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 1. 3
Maɱsapiṇḍasuttaɱ

364. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ maɱsapiṇḍaɱ vehāsaɱ gacchantaɱ. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaɱ aṭṭasaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe sākuṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 1. 4
Nicchavisuttaɱ

365. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ nicchaviɱ purisaɱ vehāsaɱ gacchantaɱ. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe orabbhiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

--------------------------
1. Ahañcetaɱ-machasaɱ, syā, [pts. 2.] Pare ca me-machasaɱ. [Pts.] Parepi me-syā 3. Pacitvā - sī 1, 2, 4. Vipākavasena - sīmu 1, 2

[BJT Page 394]

7. 1. 5
Asilomasuttaɱ

366. [page 257] idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ asilomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe sūkariko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 1. 6
Sattilomasuttaɱ

367. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ sattilomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe māgaviko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 1. 7
Usulomasuttaɱ

368. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ usulomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaɱ aṭṭasaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe kāraṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 1. 8
Sūcilomasuttaɱ

. 9369. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ sūcilomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe sūto ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

[BJT Page 396]

7. 1. 9
Dutiyasucilomasuttaɱ

370. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ sucilomaɱ purisaɱ vehāsaɱ gacchantaɱ. [page 258] tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti. Mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā ūrūhi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe sūcako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 1. 10
Kumbhaṇḍasuttaɱ

371. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ kumbhaṇḍaɱ purisaɱ vehāsaɱ gacchantaɱ. So gacchanto'pi teva aṇḍe khandhe āropetvā gacchati. Nisīdanto'pi tesveva aṇḍesu nisīdati. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaɱ aṭṭassaraɱ karoti.

Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hā nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe gāmakūṭo ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

Paṭhamo vaggo.

Tassuddānaɱ:
Aṭṭhi pesi ubho hi goghātakā
Piṇḍasākuṇiyo nicchavorabbhi,
Asi sūkariko satti māgavī
Usukāraṇiko sūci sārathi,
Yo ca sikkhīyati sūcako hi so
Aṇḍahārī ahu gāmakūṭako'ti.

[BJT Page 398]

2. Dutiyovaggo

7. 2. 1
Gūthakūpasuttaɱ

372. Rājagahe -
[page 259] idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ purisaɱ gūthakūpe sasīsakaɱ1 nimuggaɱ. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ ta bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe pāradāriko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 2
Gūthakhādisuttaɱ

373. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ purisaɱ gūthakūpe nimuggaɱ, ubhohi hatthehi gūthaɱ khādantaɱ. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaɱ bhattena nimantetvā doṇiyo gūthassa pūrāpetvā kālaɱ ārocāpetvā etadavoca: ato bhonto, yāvadatthaɱ bhuñjantu ceva harantu cā'ti. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 3
Nicchavitthisuttaɱ

374. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ nicchaviɱ itthiɱ vehāsaɱ gacchantiɱ. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Esā bhikkhave, itthi imasmiɱ yeva rājagahe aticārinī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitva3 tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 4
Maṅgulitthisuttaɱ

374. [page 260] idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ itthiɱ duggandhaɱ maṅguliɱ2 vehāsaɱ gacchantiɱ. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Esā bhikkhave, itthi imasmi yeva rājagahe ikkhaṇikā ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

----------------------
1. Sīsakaɱ - sīmu. Syā. 2. Maṅkuḷiɱ - aṭṭhakathā.

[BJT Page 400]

7. 2. 5
Okilinīsuttaɱ

374. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ itthiɱ uppakkaɱ okiliniɱ okiriṇiɱ vehāsaɱ gacchantiɱ. Sā sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyaɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Esā bhikkhave, itthi kāliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiɱ aṅgārakaṭāhena okiri. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 6
Asīsakasuttaɱ

377. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ asīsakaɱ kabandhaɱ2 vehāsaɱ gacchantaɱ. Tassa ure akkhīni ceva honti mukhañca. Tamenaɱ gijjhā'pi kākā'pi kulalā'pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, asīsako diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, satto imasmiɱ yeva rājagahe hārito nāma coraghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 7
Bhikkhusuttaɱ

378. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ bhikkhuɱ vehāsaɱ gacchantaɱ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi [page 261] ādittaɱ sampajjalitaɱ sajotibhūtaɱ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. [page 262] pubbeva me so bhikkhave, bhikkhu diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 8
Bhikkhuṇīsuttaɱ

379. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ bhikkhuniɱ vehāsaɱ gacchantiɱ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaɱ sampajjalitaɱ sajotibhūtaɱ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me sā bhikkhave, bhikkhuṇī diṭṭhā ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Esā bhikkhave, bhikkhunī kassapassa sammāsambuddhassa pāvacane pāpabhikkhunī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

---------------------
1. Kaliṅgassa - machasaɱ, syā, [pts. 2.] Kavandhaɱ - simu, [pts.] Sī1, 2.

[BJT Page 402]

7. 2. 9
Sikkhamānāsuttaɱ

380. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ sikkhakamānaɱ vehāsaɱ gacchantiɱ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaɱ sampajjalitaɱ sajotibhūtaɱ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me sā bhikkhave, sikkhamānā diṭṭhā ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Esā bhikkhave, sikkhamānā kassapassa sammāsambuddhassa pāvacane pāpasikkhamānā ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 10
Sāmaṇerasuttaɱ

381. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ sāmaṇeraɱ vehāsaɱ gacchantaɱ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaɱ sampajjalitaɱ sajotibhūtaɱ, kāyo'pi āditto sampajjalito sajotibhūto, so sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpe'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me so bhikkhave, sāmaṇero diṭṭho ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave, sāmaṇero kassapassa sammāsambuddhassa pāvacane pāpasāmaṇero ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

7. 2. 11
Sāmaṇerīsuttaɱ

382. Idhāhaɱ āvuso, gijjhakūṭā pabbatā orohanto addasaɱ sāmaṇeriɱ vehāsaɱ gacchantaɱ. Tassa saṅghāṭi'pi ādittā sampajjalitā sajotibhūtā, patto'pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaɱ sampajjalitaɱ sajotibhūtaɱ, kāyo'pi āditto sampajjalito sajotibhūto, sā sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso, etadahosi: acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpo'pi nāma satto bhavissati, evarūpo'pi nāma yakkho bhavissati, evarūpo'pi nāma attabhāvapaṭilābho bhavissatī'ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhiɱ vā karissati. Pubbeva me sā bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaɱ na vyākāsiɱ. Ahamevetaɱ byākareyyaɱ, pare me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya.

[BJT Page 404]

Esā bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedayatī'ti.

Vaggo dutiyo

Tassuddānaɱ:
Kūpe nimuggo hi so pāradāriko
Gūthakhādī ahu duṭṭhasamaṇabrāhmaṇo,
Nicchavitthi aticārinī ahu
Maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārakokiri
Sīsacchinno ahu coraghātako,
Bhikkhu bhikkhunī sikkhamānā sāmaṇero atha
Sāmaṇerikā kassapassa vinayasmiɱ pabbajja,
Pāpakammaɱ akariɱsu tāvade'ti

Lakkhaṇasaɱyuttaɱ samattaɱ.

[BJT Page 406]

8. Opammasaɱyuttaɱ

1. Paṭhamo vaggo

8. 1. 1
Kūṭasuttaɱ

383. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. [page 263] tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaṅgamā kūṭasamosaraṇā, kūṭasamugghātā sabbā tā samugghātaɱ gacchanti. Evameva kho bhikkhave, ye keci akusalamūlā1 sabbe te avijjaṅgamā2 avijjāsamosaraṇā. Avijjāsamugghātā sabbe te samugghātaɱ gacchanti.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''appamattā viharissāmā''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

8. 1. 2
Nakhasikhāsuttaɱ

384. Sāvatthiyaɱ -
Atha kho bhagavā parittaɱ nakhasikhāya paɱsuɱ āropetvā bhikkhū āmantesi: taɱ kimmaññatha bhikkhave, katamannukho bahutaraɱ yo vāyaɱ3 mayā paritto nakhasikhāyaɱ paɱsu āropito, ayaɱ vā4 mahāpaṭhavī'ti?

Etadeva bhante, bahutaraɱ yadidaɱ mahāpaṭhavī. Appamattakoyaɱ bhagavatā paritto nakhasikhāyaɱ paɱsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviɱ upanidhāya bhagavatā paritto nakhasikhāyaɱ paɱsu āropito'ti.

Eva meva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi paccājāyanti.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''appamattā viharissāmā''ti evaɱ hi vo bhikkhave, sikkhitabbanti.
---------------------
1. Akusalā dhammā-machasaɱ, [pts,] syā 2. Avijjā-mūlakā machasaɱ [pts,] syā. 3. Yo cāyaɱ - machasaɱ. 4. Yo cāyaɱ - machasaɱ.

[BJT Page 408]

8. 1. 3
Kulasuttaɱ

385. Sāvatthiyaɱ -
[PTS Page 264@ ]sayyathāpi bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni, tāni suppadhaɱsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti abhāvitā abahulīkatā, so suppadhaɱsiyo hoti amanussehi.

Seyyathāpi bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni, tāni duppadhaɱsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā, so duppadhaɱsiyo hoti amanussehi.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

8. 1. 4
Okkhāsatasuttaɱ

386. Sāvatthiyaɱ -
Yo bhikkhave, pubbaṇhasamayaɱ okkhāsataɱ2 dānaɱ dadeyya, yo majjhantikaɱ samayaɱ okkhāsataɱ dānaɱ dadeyya, yo sāyaṇhasamayaɱ okkhāsataɱ dānaɱ dadeyya, yo vā pubbaṇhasamayaɱ antamaso gadduhanamattampi mettaɱ cittaɱ bhāveyya, yo vā majjhantikaɱ samayaɱ antamaso gadduhanamattampi mettaɱ cittaɱ bhāveyya, yo vā sāyaṇhasamayaɱ antamaso gadduhanamattampi mettaɱ cittaɱ bhāveyya, idaɱ tato mahapphalataraɱ.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaɱ hi vo bhikkhave sikkhitabbanti.

-----------------------
1. Appatthikāni, - sīmu, sī 1, 2, syā.
2. Ukkhāsataɱ - sī 1, 2.

[BJT Page 410]

8. 1. 5
Sattisuttaɱ

387. [page 265] sāvatthiyaɱ -
Seyyathāpi bhikkhave, satti tiṇhaphalā, atha puriso āgaccheyya ''ahaɱ imaɱ sattiɱ tiṇhaphalaɱ pāṇinā vā miṭṭhinā vā patileṇissāmi patikoṭṭessāmi1 pativaṭṭessāmī''ti.2 Taɱ kimmaññasi bhikkhave, bhabbo nu kho so puriso amuɱ sattiɱ tiṇhaphalaɱ pāṇinā vā muṭṭhinā vā patileṇetuɱ patikoṭṭetuɱ pativaṭṭetunti? No hetaɱ bhante. Taɱ kissa hetu? Asu hi bhante, satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā patileṇetuɱ patikoṭṭetuɱ pativaṭṭetuɱ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.

Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaɱ khipitabbaɱ maññeyya, atha kho sveva amanusse kilamathassa. Vighātassa bhāgī assa.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ. Mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

8. 1. 6
Dhanuggahasuttaɱ

388. Sāvatthiyaɱ -
Seyyathāpi bhikkhave, cattāro daḷhadhammā dhanuggahā [page 266] sikkhitā kahatatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya: ''ahaɱ imesaɱ catunnaɱ daḷhadhammānaɱ dhanuggahānaɱ sikkhitānaɱ katatthānaɱ katūpāsānaɱ catuddisā kaṇḍe khitte appatiṭṭhite paṭhaviyaɱ3 gahetvā āharissāmī''ti. Taɱ kimmaññatha bhikkhave, javano puriso paramena javena samannāgato'ti alaɱ vacanāyā'ti?

Ekassa cepi bhante, daḷhadhammassa dhanuggahassa sikkhitassa3 katahatthassa katūpāsanassa kaṇḍaɱ khittaɱ appatiṭṭhitaɱ paṭhaviyaɱ4 gahetvā āhareyya, javano puriso paramena javena samannāgato'ti alaɱ vacanāya. Kopanavādo catunnaɱ daḷhadhammānaɱ dhanuggahānaɱ sikkhitānaɱ katahatthānaɱ katūpāsanānanti.

---------------------
1. Patikoṭṭassāmi - sī 1, 2 2. Pativaṭṭassāmi - sī 1, 2.
3. Susikkhitassa - machasaɱ 4. Puthuviyaɱ - sī 1, 2, thapaviyaɱ - machasaɱ.

[BJT Page 412]

Yathā ca bhikkhave, tassa purisassa javo yathā ca candimasuriyānaɱ javo tato sīghataro. Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaɱ javo, yathā ca yā devatā candimasuriyānaɱ purato dhāvanti, tisaɱ devatānaɱ javo tato sīghataro.1 Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaɱ javo, yathā ca yā devatā candimasuriyānaɱ purato dhāvanti tāsaɱ devatānaɱ javo, tato sīghataraɱ āyusaṅkhārā khīyanti.

Tasmātiha bhikkhave evaɱ sikkhitabbaɱ: appamattā viharissāmā'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

8. 1. 7
Āṇisuttaɱ

389. Sāvatthiyaɱ -
Bhūtapubbaɱ bhikkhave, dasārahānaɱ2 āṇako nāma mudiṅgo ahosi. Tassa dasārahā āṇake phaḷite3 aññaɱ āṇiɱ odahiɱsu. [page 267] ahu kho so bhikkha,ve samayo yaɱ āṇakassa mudaṅgassa porāṇaɱ pokkhara phalakaɱ4 antaradhāyi, āṇisaṅghāṭova avasissi.

Evameva kho bhikkhave, bhavissanti bhikkhū anāgatamaddhānaɱ, ye te suttantā tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaɱyuttā,5 tesu bhaññamānesu na sussūsissanti.6 Na sotaɱ odahissanti, na aññācittaɱ upaṭṭhāpessanti. Na ca te dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññissanti. Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaɱ odahissanti, aññācittaɱ upaṭṭhāpessanti te ca dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññissanti. Evametesaɱ bhikkhave, suttantānaɱ tathāgatabhāsitānaɱ gambhīrānaɱ gambhīratthānaɱ lokuttarānaɱ suññatapaṭisaɱyuttānaɱ antaradhānaɱ bhavissati.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaɱyuttā, tesu bhaññamānesu sussusissāma, sotaɱ odahissāma, aññācittaɱ upaṭṭhāpessāma te ca dhamme uggahetabbaɱ pariyāpuṇitabbaɱ maññissāmā'ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

----------------------
1. Sīghataraɱ - machasaɱ. 2. Dasabhātikānaɱ - sīmu. 3. Ghaṭite - machasaɱ, [pts 4.] Pokkharaɱ phalakaɱ - sīmu, syā. 5. Suññatappaṭisāyuttaɱ - machasaɱ.
6. Sussūyissanti - sīmu, sī 1, 2

[BJT Page 414]

8. 1. 8
Kaliṅgarūpadhānasuttaɱ

390. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti kho te bhikkhu bhagavato paccassosuɱ: bhagavā etadavoca:

Kaliṅgarūpadhānā bhikkhave, etarahi licchavī viharanti [page 268] appamattā ātāpino upāsanasmiɱ. Tesaɱ rājāmāgadho ajātasattu vedehiputto na labhati otāraɱ, na labhati ārammaṇaɱ. Bhavissanti bhikkhave, anāgatamaddhānaɱ licchavī sukhumālā mudutaphaṇahatthapādā te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaɱ kappessanti. Tesaɱ rājā māgadho ajātasattu vedehiputto lacchati otāraɱ, lacchati ārammaṇaɱ.

Kaliṅgarūpadhānā bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiɱ. Tesaɱ māro pāpimā na labhati otāraɱ, na labhati ārammaṇaɱ. Bhavissanti bhikkhave, anāgatamaddhānaɱ bhikkhū sukhumālā mudutaphaṇahatthapādā. Te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaɱ kappessanti tesaɱ māro pāpimā lacchati otāraɱ, lacchati ārammaṇaɱ.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmi''nti.1 Evaɱ hi vo bhikkhave, sikkhitabbanti.

8. 1. 9
Nāgasuttaɱ

391. Sāvatthiyaɱ -
Tena kho pana samayena aññataro navo bhikkhu ativelaɱ kulāni upasaṅkamati. Tamenaɱ bhikkhū evamāhaɱsu: ''mā āyasmā ativelaɱ kulāni upasaṅkamī''ti. So bhikkhūhi vuccamāno evamāha: ''imehi nāma therā bhikkhū kulāni upasaṅkamitabbaɱ maññissanti, kimaṅgapanāha''nti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. [page 269] ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: idha bhante, aññataro navo bhikkhu ativelaɱ kulāni upasaṅkamati. Tamenaɱ bhikkhū evamāhaɱsu: ''mā āyasmā evaɱ ativelaɱ kulāni upasaṅkamī''ti. So bhikkhū bhikkhūhi vuccamāno evamāha: ''imehi nāma therā bhikkhū kulāni upasaṅkamitabbaɱ maññissanti, kimaṅgapanāha''nti.

---------------------
1. Padhānasmiɱ - sīmu.

[BJT Page 416]

Bhūtapubbaɱ bhikkhave, araññāyatane mahāsarasi. Taɱ nāgā upanissāya viharanti. Te taɱ sarasiɱ ogāhetvā soṇḍāya bhisamūlālaɱ abbhuggahetvā1 suvikkhālitaɱ vikkhāletvā akaddamaɱ saṅkhāditvā2 ajjhoharanti. Tesaɱ taɱ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaɱ maraṇaɱ vā nigacchanti, maraṇamattaɱ vā dukkhaɱ.

Tesaññeva kho pana bhikkhave, mahānāgānaɱ anusikkhamānā taruṇā hiɱkacchāpā, te taɱ sarasiɱ ogāhetvā soṇḍāya bhisamūlālaɱ abbhuggahetvā1 na suvikkhālitaɱ vikkhāletvā sakaddamaɱ asaṅkhāditvā ajjhoharanti. Tesaɱ taɱ neva vaṇṇāya hoti na balāya. Tato nidānaɱ maraṇaɱ vā nigacchanti, maraṇamattaɱ vā dukkhaɱ.

Evameva kho bhikkhave, idha therā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisanti. Te tattha dhammaɱ bhāsanti tesaɱ gihī pasannākara karonti. Te taɱ lābhaɱ agathitā amucchitā anajjhopannaɱ,3 ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaɱ taɱ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaɱ maraṇaɱ vā nigacchanti, maraṇamattaɱ vā dukkhaɱ.

Tesaññeva kho pana bhikkhave, therānaɱ bhikkhūnaɱ anusikkhamānā navā bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisanti. Te tattha dhammaɱ bhāsanti. Tesaɱ gihī pasannākāraɱ [page 270] karonti. Te taɱ lābhaɱ gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaɱ taɱ neva vaṇṇāya hoti na balāya. Te tatonidānaɱ maraṇaɱ vā nigacchanti, maraṇamattaɱ vā dukkhaɱ.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā lābhaɱ paribhuñjissāmā''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

8. 1. 10
Biḷālasuttaɱ

392. Sāvatthiyaɱ -
Tena kho pana samayena aññataro bhikkhu ativelaɱ kulesu cārittaɱ āpajjati. Tamenaɱ bhikkhū evamāhaɱsu: '' mā āyasmā ativelaɱ kulesu cārittaɱ āpajjī''ti. So bhikkhu bhikkhūhi vuccamāno na ramati.4

-------------------------
1. Adhogahetvā-sīmu, sī1, 2: abbūhetvā-aṭṭhakathā, abbāgahetvā-machasaɱ.
2. Saɱkharitvā. [Pts. 3.] Anajjhāpannaɱ - sīmu, syā.
4. Viramati - machasaɱ, [pts]

[BJT Page 418]

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: ''idha bhante, aññataro bhikkhū aticelaɱ kulesu āpajjati. Tamenaɱ bhikkhū evamāhaɱsu ''mā āyasmā aticelaɱ kulesu cārittaɱ āpajjī''ti. So bhikkhu bhikkhūhi vuccamāno na ramatī''ti.

Bhūtapubbaɱ bhikkhave, biḷālo1 sandhisamalasaṅkaṭīre2 ṭhito ahosi mudumūsiɱ magayamāno,3 ''yadāyaɱ mudumūsī gocarāya pakkamissati, tattheva naɱ gahetvā khādissāmī''ti. Atha kho bhikkhave, mudumūsī gocarāya pakkami. Tamenaɱ biḷālo gahetvā sahasā asaṅkhāditvā4 ajjhohari. Tassa mudumūsi antampi khādi, antaguṇampi khādi. So [page 271] tato nidānaɱ maraṇampi nigacchi, maraṇamattampi dukkhaɱ.

Evameva kho bhikkhave, idhekacco bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaɱvutehi indriyehi.

So tattha passati mātugāmaɱ dunnivatthaɱ vā duppārutaɱ vā, tassa mātugāmaɱ disvā dunnivatthaɱ vā duppārutaɱ vā rāgo cittaɱ anuddhaɱseti. So rāgānuddhaɱsena cittena maraṇaɱ vā nigacchati, maraṇamattaɱ vā dukkhaɱ. Maraṇaɱ hetaɱ bhikkhave, ariyassa vinaye yo sikkhaɱ paccakkhāya hīnāyāvattati. Maraṇamattaɱ hetaɱ bhikkhave, dukkhaɱ yadidaɱ aññataraɱ saṅkiliṭṭhaɱ āpattiɱ āpajjati, yathārūpāya āpattiyā vuṭṭhānaɱ paññāyati.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saɱvutehi indriyehi gāmaɱ vā nigamaɱ vā piṇḍāya pavisissāmā''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

8. 1. 11
Sigālasuttaɱ.

393. Sāvatthiyaɱ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaɱ sigālassa vassamānassāti?5 Evaɱ bhante. Eso kho bhikkhave, jarasigālo ukkaṇṭakena6 nāma rogajātena phuṭṭho. So yena yena icchati, tena tena gacchati. Yattha yattha icchati, tattha tattha tiṭṭhati. Yattha yattha icchati, tattha tattha nisīdati. Yattha yattha [page 272] icchati, tattha tattha nipajjati. Sītako'pi naɱ vāto upavāyati. Sādhu khvassa bhikkhave, yaɱ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaɱ paṭisaɱvedayetha.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''appamattā viharissāmā''ti. Evaɱ hi vo bhikkhave, sikkhitabbanti.

-------------------
1. Biḷāro-syā. 2. Saṅkatīre-syā. 3. Āgamayamāno-syā. Maggamāno-sīmu, maggayamāno-machasaɱ, [pts. 4.] Saɱkhāditvā-sīmu, machasaɱ, masaɱkhāditvā-syā. Saɱkhāritvā-[pts. 5.] Vasamānassāti-sīmu, syā.
6. Ukkaṇḍakena-machasaɱ, ukkaṇṇakena-sīmu, sī 1, 2 [pts.]

[BJT Page 420]

8. 1. 12
Dutiyasigālasuttaɱ

394. Sāvatthiyaɱ-
Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaɱ sigālassa vassamānassā'ti? Evaɱ bhante. Siyā kho bhikkhave, tasmiɱ jarasigāle yā kāci kataññutā kataveditā. Na tveva idhekacce sakyaputtiyapaṭiññe siyā kāci kataññutā kataveditā.

Tasmātiha bhikkhave, evaɱ sikkhitabbaɱ: ''kataññuno bhavissāma katavedino. Amhesu appakampi kataɱ mā nassissatī''ti1. Evaɱ hi vo bhikkhaveva, sikkhitabbanti.

Vaggo paṭhamo

Tassuddānaɱ:
Kūṭaɱ nakhasikhaɱ kulaɱ okkhā satti dhanuggaho,
Āṇi kaliṅgaro nāgo biḷālo dve sigālakā'ti.

Opammasaɱyuttaɱ samattaɱ.

------------------------
1. Na ca no amhesu appakampi kataɱ tassissatīti - machasaɱ.

[BJT Page 422]

9. Bhikkhusaɱyuttaɱ

1. Paṭhamo vaggo

9. 1. 1.
Moggallānasuttaɱ1

395. [page 273] evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati. Jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso bhikkhavo'ti. Āvuso'ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuɱ. Āyasmā mahāmoggallāno etadavoca:

Idha mayhaɱ āvuso, rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: ''ariyo tuṇhībhāvo ariyo tuṇhībhāvo'ti vuccati, katamo nu kho ariyo tuṇhībhāvo''ti?

Tassa mayhaɱ āvuso etadahosi: ''idha bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati ariyo tuṇhībhāvo''ti.

So khvāhaɱ2 āvuso, vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāmi.3 Tassa mayhaɱ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samadācaranti. Atha kho maɱ āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca: ''moggallāna, moggallāna, mā brāhmaṇa, ariyaɱ tuṇhībhāvaɱ pamādo. Ariye tuṇhībhāve cittaɱ saṇṭhāpehi. Ariye tuṇhībhāve cittaɱ ekodiɱ4 karohi. Ariye tuṇhībhāve cittaɱ samādahā''ti.

So khvāhaɱ āvuso, aparena samayena vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ.5 Yaɱ hi taɱ [page 274] āvuso, sammā vadamāno vadeyya, ''satthārā anuggahito sāvako mahābhiññataɱ patto''ti, mamaɱ taɱ sammā vadamāno vadeyya ''satthārā anuggahito sāvako mahābhiññataɱ patto''ti.

---------------------------
1. Kolitasutta-machasaɱ, syā. Kolita-uddāna-sī1, 2. Khohaɱ- sīmu, sī1, 2 3. Vihariɱ - machasaɱ. 4. Ekodibhāvaɱ -machasaɱ.
5. Viharāmi - machasaɱ, syā.

[BJT Page 424]

9. 1. 2
Sāriputtasuttaɱ1

396. Sāvatthiyaɱ-
Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso, bhikkhavo'ti. Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:

Idha mayhaɱ āvuso, rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: ''atthi nu kho taɱ kiñci lokasmiɱ yassa me vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā''ti.

Tassa mayhaɱ āvuso, etadahosi: ''natthi kho taɱ kiñci lokasmiɱ yassa me vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā''ti.

Evaɱ vutte āyasmā ānando āyasmantaɱ sāriputtaɱ etadavoca: ''satthu'pi kho te āvuso, sāriputta, vipariṇāmaññathābhāvā nūppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā''ti.

Satthu'pi kho me āvuso, vipariṇāmaññathābhāvā nūppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā. Api ca me evamassa: mahesakkho vata bho, satto antarahito mahiddhiko mahānubhāvo, sace hi bhagavā ciraɱ dīghamaddhānaɱ tiṭṭheyya, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

[page 275] tathā hi panāyasmato sāriputtassa dīgharattaɱ ahiṅkāramamiɱkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa satthu'pi vipariṇāmaññathābhāvā nūppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā'ti.

10. 1. 3
Mahānāgasuttaɱ2

397. Sāvatthiyaɱ-
Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto sāyaṇhasamayaɱ patisallāṇā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ mahāmoggallānaɱ etadavoca: vippasannāni kho te āvuso moggallāna, indriyāni. Parisuddho mukhavaṇṇo pariyodāto, santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī'ti.

-------------------
1. Upatissasuttaɱ - machasaɱ, syā. 2. Ghaṭasuttaɱ - machasaɱ. Ghaṭa - uddāna

[BJT Page 426]

Oḷārikena kho ahaɱ āvuso, ajja vihārena vihāsiɱ. Api ca me ahosi dhammī kathā'ti. ''Kena saddhiɱ panāyasmato mahāmoggallānassa ahosi dhammī kathā''ti? Bhagavatā kho me āvuso, saddhiɱ ahosi dhammī kathā'ti. ''Dūre kho āvuso, bhagavā etarahi sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Ninnu kho āyasmā mahāmoggallāno bhagavantaɱ iddhiyā upasaṅkami, udāhu bhagavā āyasmantaɱ mahāmoggallānaɱ iddhiyā upasaṅkamī''ti?

[page 276] nakhvāhaɱ āvuso, bhagavantaɱ iddhiyā upasaṅkamiɱ. Napi maɱ bhagavā iddhiyā upasaṅkami. Api ca me yāvatā bhagavā ettāvatā dibbaɱ cakkhuɱ visujjhi dibbā ca sotadhātu. Bhagavato'pi yāvatāhaɱ ettāvatā dibbaɱ cakkhuɱ visujjhi, dibbā ca sotadhātū'ti.

Yathā kathaɱ panāyasmato mahāmoggallānassa bhagavatā saddhiɱ ahosi dhammī kathā'ti?

Idhāhaɱ āvuso, bhagavantaɱ etadavoca: ''āraddhaviriyo āraddhaviriyo''ti bhante, vuccati. Kittāvatā nu kho bhante, āraddhaviriyo hotī'ti? Evaɱ vutte maɱ āvuso, bhagavā etadavoca: idha moggallāna bhikkhu āraddhaviriyo viharati, ''kāmaɱ taco ca nahārū ca aṭṭhī ca avasissatu sarīre, upasussatu maɱsalohitaɱ. Yaɱ taɱ purisathāmena purisaviriyena purisaparakkamena pattabbaɱ, na taɱ apāpuṇitvā viriyassa saṇṭhānaɱ bhavissatī''ti. Evaɱ kho moggallāna, āraddhaviriyo hotī'ti. Evaɱ kho me āvuso, bhagavatā saddhiɱ ahosi dhammī kathā'ti.

Seyyathāpi āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya. Evameva kho mayaɱ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya, āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo, ākaṅkhamāno kappaɱ tiṭṭheyyā'ti.

Seyyathāpi āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharā yāvadeva upanikkhepanamattāya. Evameva mayaɱ āyasmato sāriputtassa yāvadeva upanikkhepanamattāya. [page 277] āyasmā hi sāriputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho:

''Sāriputtova paññāya sīlena upasamena ca,
Yopi pāraṅgato bhikkhu etāva1 paramo siyā''ti.

Iti hete ubho mahānāgā aññamaññassa subhāsitaɱ sulapitaɱ samanumodiɱsū'ti.

------------------------
1. Esova - syā.

[BJT Page 428]

9. 1. 4
Navabhikkhusuttaɱ1

398. Sāvatthiyaɱ-
Tena kho pana samayena aññataro navo bhikkhu pacchābhattaɱ piṇḍapātapaṭikkanto vihāraɱ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaɱ veyyāvaccaɱ karoti cīvarakārasamaye. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: ''idha bhante, aññataro navo bhikkhū pacchābhattaɱ piṇḍapātapaṭikkanto vihāraɱ pavisitvā appossukko tuṇhībhūto saṅkasāyati na bhikkhūnaɱ veyyāvaccaɱ karoti cīvarakārasamaye''ti.

Atha kho bhagavā aññataraɱ bhikkhū āmantesi ''ehi tvaɱ bhikkhu mama vacanena taɱ bhikkhuɱ āmantehi, satthā taɱ āvuso, āmantetī''ti. Evaɱ bhante'ti kho so bhikkhu bhagavato paṭissutvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taɱ bhikkhū etadavoca: ''satthā taɱ āvuso, āmantetī''ti. Evamāvusoti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. [page 278] ekamantaɱ nisinnaɱ kho taɱ bhikkhūɱ bhagavā etadavoca: ''saccaɱ kira tvaɱ bhikkhu, pacchābhattaɱ piṇḍapātapaṭikkanto vihāraɱ pavisitvā appossukko tuṇhībhūto saɱkasāyasi, na bhikkhūnaɱ veyyāvaccaɱ karosi cīvarakāra samaye''ti. Ahampi kho bhante, sakaɱ kiccaɱ karomī'ti.

Atha kho bhagavā tassa bhikkhuno cetasā cotoparivitakkamaññāya bhikkhū āmantesi: mā kho tumhe bhikkhave, etassa bhikkhuno ujjhāyittha eso kho bhikkhave, bhikkhu catunnaɱ jhānānaɱ ābhicetasikānaɱ2 diṭṭhadhammasukhavihārānaɱ nikāmalābhī akicchalābhī akasiralābhī. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā, idaɱ vatvā sugato athāparaɱ etadavoca satthā.

Nayidaɱ sithilamārabbha nayidaɱ appena thāmasā,
Nibbānaɱ adhigantabbaɱ sabbaganthappamocanaɱ. 3

Ayañca daharo bhikkhu ayamuttamaporiso,
Dhāreti antimaɱ dehaɱ jetvā māraɱ savāhininti.

---------------------
1. Navasuttaɱ - machasaɱ, bhava - uddāna.
2. Abhicetasikānaɱ-sīmu, syā. 3. Sabbadukkhappamocanaɱ-machasaɱ, [pts.]

[BJT Page 430]

9. 1. 5
Sujātasuttaɱ

399. Sāvatthiyaɱ-
Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaɱ sujātaɱ dūratova āgacchantaɱ. Disvāna bhikkhū āmantesi:

Ubhayenevāyaɱ bhikkhave, kulaputto sobhati: [page 279] yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Sobhati vatāyaɱ bhikkhu ujubhūtena cetasā,
Vippamutto1 visaññutto anupādāya nibbuto,
Dhāreti antimaɱ dehaɱ jetvā māraɱ savāhininti.

9. 1. 6
Lakuṇṭakabhaddiyasuttaɱ

400. Sāvatthiyaɱ-
Atha kho āyasmā lakuṇṭakabhaddiyo yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaɱ lakuṇṭakabhaddiyaɱ dūratova āgacchantaɱ disvāna bhikkhū āmantesi:

Passatha no tumhe bhikkhave, etaɱ bhikkhuɱ āgacchantaɱ dubbaṇṇaɱ duddasikaɱ okoṭimakaɱ bhikkhūnaɱ paribhūtarūpanti? Evaɱ bhante. Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Haɱsā koñcā mayūrā ca hatthiyo pasadā migā,
Sabbe sīhassa bhāyanti natthi kāyasmiɱ tulyatā.

Evameva manussesu daharo cepi paññavā,
So hi tattha mahā hoti neva bālo sarīravā'ti.

--------------------------
1. Vippayutto - machasaɱ, syā, [pts.]

[BJT Page 432]

9. 1. 7
Visākhapañcāliputtasuttaɱ1

401. [page 280] ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena āyasmā visākho pañcāliputto upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaɱseti, poriyā vācāya vissaṭhāya anelagalāya1 atthassa viññāpaniyā pariyāpannāya anissitāya.

Atha kho bhagavā sāyaṇhasamayaɱ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: konu kho bhikkhave, upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaɱseti, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāya'ti? Āyasmā bhante, visākho pañcāliputto upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaɱseti, poriyā vācāya visisaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā'ti.

Atha kho bhagavā āyasmantaɱ visākhaɱ pañcāliputtaɱ āmantesi: sādhu, sādhu, visākha, sādhu kho tvaɱ visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāyā'ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca: satthā:

Na bhāsamānaɱ jānanti missaɱ bālehi paṇḍitaɱ,
Bhāsamānañca jānanti desentaɱ amataɱ padaɱ.

Bhāsaye jotaye dhammaɱ paggaṇhe isinaɱ dhajaɱ,
Subhāsitadhajā isayo dhammo hi isinaɱ dhajo'ti.

9. 1. 8
Nandasuttaɱ

402. [page 281] sāvatthiyaɱ-
Atha kho āyasmā nando bhagavato mātucchaputto ākoṭitapaccākoṭitāni civarāni pārupitvā akkhīni añjitvā acchaɱ pattaɱ gahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ nandaɱ bhagavā etadavoca:

----------------------
1. Visākhasuttaɱ - machasaɱ, visākha - uddāna. 2. Anelamūgāya - sīmu.

[BJT Page 434]

Na kho te taɱ nanda, patirūpaɱ kulaputtassa saddhā agārasmā anagāriyaɱ pabbajitassa yaɱ tvaɱ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhinī ca añjeyyāsi, acchañca pattaɱ dhāreyyāsi. Etaɱ1 kho te nanda, patirūpaɱ kulaputtassa saddhā agārasmā anagāriyaɱ pabbajitassa yaɱ tvaɱ āraññako ca assasi piṇḍapātiko ca paɱsukūliko ca kāmesu ca anapekkho vihareyyāsī'ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Kadāhaɱ nandaɱ passeyyaɱ āraññaɱ paɱsukūlikaɱ,
Aññātuñchena2 yāpentaɱ kāmesu anapekkhinanti.

Atha kho āyasmā nando aparena samayena āraññako cāsi piṇḍapātiko ca paɱsukūliko ca kāmesu ca anapekho vihāsī'ti.

9. 1. 9
Tissasuttaɱ

403. Sāvatthiyaɱ-
[page 282] atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaɱ tissaɱ etadavoca: kiɱ tvaɱ tissa, ekamantaɱ nisinno dukkhī dummano assūni pavattayamāno'ti?

Tathā hi pana maɱ bhante, bhikkhū samantā vācāsannitodakena3 sañjambhariɱ akaɱsū'ti. Tathā hi pana tvaɱ tissa, vattā no ca vacanakkhamo, na kho te taɱ tissa, patirūpaɱ kulaputtassa saddhā agārasmā anagāriyaɱ pabbajitassa, yaɱ tvaɱ vattā no ca vacanakkhamo. Etaɱ kho te tissa, patirūpaɱ kulaputtassa saddhā agārasmā anagāriyaɱ pabbajitassa yaɱ tvaɱ vattā ca assasi4 vacanakkhamo cā'ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Kinnu kujjhasi mā kujjha akkodho tissa te varaɱ,
Kodhamānamakkhavinayatthaɱ hi tissa brahmacariyaɱ vussatī'ti.

9. 1. 10
Theranāmakasuttaɱ

404. Ekaɱ samayaɱ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī. So eko gāmapiṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaɱ adhiṭṭhā'ti.

-------------------
1. Evaɱ - sī1, 2. 2. Aññābhuñjena - syā. 3. Vācāya sannitodakena - machasaɱ, syā, [pts.] Sī1, 2. 4. Assa - machasaɱ, āsi - syā

[BJT Page 436]

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiɱsu. [page 283] upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: idha bhante aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādī'ti.

Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: ehi tvaɱ bhikkhu, mama vacanena theraɱ bhikkhuɱ āmantehi ''satthā taɱ āvuso, thera, āmantetī''ti. 'Evaɱ bhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā thero bhikkhu tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ theraɱ etadavoca: ''satthā taɱ āvuso, thera, āmantetī''ti. Evamāvuso'ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ theraɱ bhagavā etadavoca: saccaɱ kira tvaɱ thera, ekavihārī, ekavihārassa ca vaṇṇavādī'ti? Evaɱ bhante.

Yathā kathaɱ pana tvaɱ thera, ekavihārī ekavihārassa ca vaṇṇavādī'ti? Idhāhaɱ bhante, eko gāmaɱ piṇḍāya pavisāmi. Eko paṭikkāmāmi. Eko raho nisīdāmi. Eko caṅkamaɱ adhiṭṭhāmi. Evaɱ khvāhaɱ bhante ekavihārī, ekavihārassa ca vaṇṇavādī'ti.

Attheso thera ekavihāro, na so natthī'ti vadāmi. Api ca thera, yathā ekavihāro vitthāreṇa paripuṇṇo hoti, taɱ suṇāhi, sādhukaɱ manasikarohi, bhāsissāmī'ti. Evaɱ bhante'ti kho thero bhikkhu bhagavato paccassosi. Bhagavā etadavoca:

Kathaɱ ca thera, ekavihāro vitthāreṇa paripuṇṇo hoti? Idha thera, yaɱ atītaɱ taɱ pahīnaɱ, yaɱ anāgataɱ taɱ paṭinissaṭṭhaɱ. Paccuppannesu ca attabhāvapaṭilābhesu chandarāgo suppaṭivinīto. Evaɱ kho thera, ekavihāro vitthāreṇa paripuṇṇo hotī'ti. [page 284] idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Sabbābhibhuɱ sabbaviduɱ sumedhaɱ
Sabbesu dhammesu anūpalittaɱ,
Sabbaɱ jahaɱ taṇhakkhaye vimuttaɱ
Tamahaɱ naraɱ ekavihārī'ti brumī'ti.

[BJT Page 438]

9. 1. 11
Mahākappinasuttaɱ

405. Sāvatthiyaɱ-
Atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaɱ mahākappinaɱ dūratova āgacchantaɱ. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, etaɱ bhikkhuɱ āgacchantaɱ odātaɱ1 tanukaɱ. Tuṅganāsikanti? Evaɱ bhante.

Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatī'ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

Khattiyo seṭṭho janetasmiɱ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuse.

Divā tapati ādicco rattiɱ ābhāti candimā
Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,
Atha sabbamahorattaɱ2 buddho tapati tejasā'ti.

9. 1. 12
Sahāyakasuttaɱ

406. [page 285] sāvatthiyaɱ-
Atha kho dve bhikkhu sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā tenupasaṅkamiɱsu. Addasā kho bhagavā te bhikkhū dūrato va āgacchante. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, ete dve bhikkhū3 sahāyake āgacchante mahākappinassa saddhivihārino'ti? Evaɱ bhante.

Ete kho bhikkhave, bhikkhū mahiddhikā mahānubhāvā, na ca sā samāpatti sulabharūpā tehi bhikkhūhi asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariya pariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantī'ti. Idamavoca bhagavā. Idaɱ vatvā sugato athāparaɱ etadavoca satthā:

---------------------
1. Odātakaɱ - machasaɱ, [pts. 2.] Ahorattiɱ - sī1, 2. Machasaɱ, [pts. 3.] Ete bhikkhū - machasaɱ.

[BJT Page 440]

Sahāyā vatime bhikkhū cirarattaɱ sametikā,1
Sameti tesaɱ saddhammo dhamme buddhappavedite.

Suvinītā kappinena dhamme ariyappavedite,
Dhārenti antimaɱ dehaɱ jetvā māraɱ savāhininti.

Vaggo paṭhamo.

Tassuddānaɱ:
Kolito sāriputto2 ghaṭo cāpi pavuccati,
[page 286] navo sujāto bhaddī ca visākho nando tisso ca,
Theranāmo ca kappino sahāyā cāpi dvādasā'ti. *

Bhikkhusaɱyuttaɱ samattaɱ

Nidānavaggassa saɱyuttuddānaɱ:

Abhisamayo dhātu ca anamataggena kassapo,
Lābhasakkārarāhula lakkhaṇopammabhikkhuhi,
Nidānavaggo dutiyo pūritoti pavuccatī'ti. *

Nidānavaggo niṭṭhito. 3

--------------------------------

1. Samenikā -syā. Samāhitā - sī.
2. Upatisso ca - machasaɱ, syā.
* Uddānagāthāyo pana syāmmaramma sīhala potthakesu visadisāva dissanti.
3. Dissateyaɱ atireka gāthā - sī 1, 2 -
''Dasabala selappabhavā nibbāṇamahāsamuddapariyantā,
Aṭṭhaṅgamaggasalilā jinavacananadī ciraɱ vahatū''ti.


Contact:
E-mail
Copyright Statement