Vinaya Pitaka Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Vinaya-Piṭaka,
Vol. 3: Suttavibhaṅga, Part I.

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Vinayapiṭake
Pārājikapāḷi
Bhikkhuvibhaṅgo
Verañjakaṇḍo
1.

1. Tena samayena buddho bhagavā verañjāyaɱ viharati naḷeru pucimandamūle mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhu satehi. Assosi kho verañjo brāhmaṇo: "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaɱ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiɱ pañcamattehi bhikkhusatehi. Taɱ kho pana bhavantaɱ gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī" ti.

[BJT Page 004]

2. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ [page 002] nisīdi. Ekamantaɱ nisinno kho verañjo brāhmaṇo bhagavantaɱ etadavoca: "sutaɱ metaɱ bho gotama, na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā, āsanena vā nimantetīti. Tayidaɱ bho gotama tatheva. Na hi bhavaɱ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā, paccuṭṭheti vā āsanena vā nimanteti. Tayidaɱ bho gotama na sampannamevā" ti.

3. "Nāhaɱ taɱ brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaɱ abhivādeyyaɱ vā, paccuṭṭheyyaɱ vā, āsanena vā nimanteyyaɱ. Yaɱ hi brāhmaṇa tathāgato abhivādeyya vā, paccuṭṭheyya vā, āsanena vā nimanteyya, muddhāpi tassa vipateyyā" ti.

4. "Arasarūpo bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā ayaɱ kho brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'arasarūpo samaṇo gotamo' ti. No ca kho yaɱ tvaɱ sandhāya vadesi."

5. "Nibbhogo bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. Ye te brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'nibbhogo samaṇo gotamo' ti. No ca kho yaɱ tvaɱ sandhāya vadesi."

[BJT Page 006]

6. "Akiriyavādo bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. Ahaɱ hi brāhmaṇa akiriyaɱ vadāmi. Kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ akiriyaɱ vadāmi. Ayaɱ kho brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'akiriyavādo samaṇo gotamo' ti. No ca kho yaɱ tvaɱ sandhāya vadesi."

7. "Ucchedavādo bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya. 'Ucchedavādo samaṇo gotamo' ti. Ahaɱ hi brāhmaṇa, ucchedaɱ vadāmi rāgassa dosassa mohassa anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ ucchedaɱ vadāmi. Ayaɱ kho brāhmaṇa pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'ucchedavādo samaṇo gotamo' ti. [page 003] no ca kho yaɱ tvaɱ sandhāya vadesi.

8. "Jegucchi bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maɱ pariyāyena sammāvadamāno vadeyya 'jegucchi samaṇo gotamo' ti. Ahaɱ hi brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena. Anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā jigucchāmi. Ayaɱ kho brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'jegucchi samaṇo gotamo' ti. No ca kho yaɱ tvaɱ sandhāya vadesi.

9. "Venayiko bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. Ahaɱ hi brāhmaṇa, vinayāya dhammaɱ desemi rāgassa dosassa mohassa anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ vinayāya dhammaɱ desemi. Ayaɱ kho brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'venayiko samaṇo gotamo' ti. No ca kho yaɱ tvaɱ sandhāya vadesi."

[BJT Page 008]
10. "Tapassī bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'tapassī samaṇo gotamo'ti. Tapanīyāhaɱ brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ. Yassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tamahaɱ tapassīti vadāmi. Tathāgatassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya. 'Tapassī samaṇo gotamo' ti. No ca kho yaɱ tvaɱ sandhāya vadesi."

11. "Apagabbho bhavaɱ gotamo" ti. "Atthi khvesa brāhmaṇa, pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. Yassa kho brāhmaṇa, āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, tamahaɱ apagabbho'ti vadāmi. Tathāgatassa kho brāhmaṇa, āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Ayaɱ kho brāhmaṇa pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya 'apagabbho samaṇo gotamo' ti. No ca kho yaɱ tvaɱ sandhāya vadesi"

12. "Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, yo nu kho tesaɱ kukkuṭacchāpakānaɱ paṭhamataraɱ pādanakhasīkhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjeyya kinti svāssa vacanīyo jeṭṭho vā kaniṭṭho vā' ti. 'Jeṭṭho'ti'ssa bho gotama vacanīyo, so hi nesaɱ jeṭṭho hotī'ti. Evameva kho ahaɱ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya [page 004] pariyonaddhāya avijjaṇḍakosaɱ padāletvā eko'va loke anuttaraɱ sammāsambodhiɱ abhisambuddho. Svāhaɱ brāhmaṇa, jeṭṭho seṭṭho lokassa."

[BJT Page 010]

13. Āraddhaɱ kho pana me brāhmaṇa, viriyaɱ-1. Ahosi asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaɱ cittaɱ ekaggaɱ. So kho ahaɱ brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cekaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ. Pītiyā ca virāgā upekkhako ca vihāsiɱ. Sato ca sampajāno sukhaɱ ca kāyena paṭisaɱvedesiɱ. Yaɱ taɱ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti, taɱ tatiyaɱ jhānaɱ upasampajja vihāsiɱ. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsati pārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ.

14. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmesiɱ. So anekavihitaɱ pubbenivāsaɱ anussarāmi, seyyathīdaɱ: ekampi jātiɱ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiɱsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, aneke'pi saɱvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saɱvaṭṭavivaṭṭakappe, 'amutrāsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra udapādiɱ. Tatrāpāsiɱ evannāmo evaɱ gotto evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūppanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, aloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Ayaɱ kho me brāhmaṇa, paṭhamābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

--------------------------
1. Viriyaɱ, machasaɱ

[BJT Page 012]

15. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mūdubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmesiɱ. [page 005] so dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi, "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokāɱ uppannā" ti. Iti dibbena cakkhunā visuddhena-1. Atikkantamānusakena satte passāmi vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaɱ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Ayaɱ kho me brāhmaṇa, dutiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

16. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So idaɱ dukkhanti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhasamudayo'ti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhanirodho'ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhanirodhagāminī paṭipadā'ti yathābhūtaɱ abbhaññāsiɱ. Ime āsavā'ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavasamudayo'ti yathā bhūtaɱ abbhaññāsiɱ, ayaɱ āsavanirodho'ti yathābhūtaɱ abbhaññāsiɱ ayaɱ āsavanirodhagāminī paṭipadā'ti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavā'pi cittaɱ vimuccittha. Bhavāsavā'pi cittaɱ vimuccittha. Avijjāsavā'pi cittaɱ vimuccittha. Vimuttasmiɱ vimuttamiti ñāṇaɱ ahosi. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsiɱ. Ayaɱ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Ayaɱ kho me brāhmaṇa [page 006] tatiyābhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā'ti.

-------------------------
1. Parisuddhena - katthaci.

[BJT Page 014]

17. Evaɱ vutte verañjo brāhmaṇo bhagavantaɱ etadavoca: "jeṭṭho bhavaɱ gotamo. Seṭṭho bhavaɱ gotamo. Abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhagavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ ma bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Adhivāsetu ca me bhavaɱ gotamo verañjāyaɱ vassāvāsaɱ saddhiɱ bhikkhusaṅghenā" ti.

18. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho verañjo brāhmaṇo bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

19. Tena kho pana samayena verañjā dubbhikkhā hoti dvīhītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuɱ. Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi verañjaɱ vassāvāsaɱ upagatā honti. Tehi assamaṇḍalikāsu bhikkhūnaɱ patthapatthapulakaɱ paññattaɱ hoti. Bhikkhū pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya verañjaɱ piṇḍāya pavisitvā piṇḍaɱ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapulakaɱ āramaɱ haritvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti. Āyasmā panānando patthapulakaɱ silāyaɱ piɱsitvā bhagavato upanāmeti. Taɱ bhagavā paribhuñjati.

20. Assosi kho bhagavā udukkhalasaddaɱ. - Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaɱ viditvā pucchanti, kālaɱ viditvā na pucchanti. Atthasaɱhitaɱ tathāgatā pucchanti, no anatthasaɱhitaɱ. Anatthasaɱhite setughāto tathāgatānaɱ. Dvīhākārehi buddhā bhagavanto bhikkhū paripucchanti: 'dhammaɱ vā desessāma. Sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā'ti. -

Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "kiɱ nu kho so ānanda udukkhalasaddo" ti atha kho āyasmā ānando bhagavato etamatthaɱ [page 007] ārocesi. "Sādhu sādhu ānanda, tumhehi ānanda, sappurisehi vijitaɱ. Pacchimā janatā sālimaɱsodanaɱ atimaññissatīti.

[BJT Page 016]

21. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā mahāmoggallāno bhagavantaɱ etadavoca: "etarahi bhante verañjā dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuɱ. Imissā bhante mahāpaṭhaviyā heṭṭhimaɱ talaɱ sampannaɱ. Seyyathāpi khuddamadhuɱ anīlakaɱ evamassādaɱ. Sādhāhaɱ bhante paṭhaviɱ parivatteyyaɱ, bhikkhū pappaṭakojaɱ paribhuñjissantī" ti.

"Ye pana te moggallāna, paṭhavinissitā pāṇā te kathaɱ karissasī?" Ti.

"Ekāhaɱ bhante pāṇiɱ abhinimminissāmi seyyathāpi mahāpaṭhavi. Ye paṭhavinissitā pāṇā te tattha saṅkāmessāmi. Ekena hatthena paṭhaviɱ parivattessāmī" ti.

"Alaɱ moggallāna, mā te rucci paṭhaviɱ parivattetuɱ. Vipallāsampi sattā paṭilabheyyu" nti.

"Sādhu bhante sabbo bhikkhusaṅgho uttarakuruɱ piṇḍāya gaccheyyā"ti.

"Alaɱ moggallāna, mā te rucci sabbassa bhikkhusaṅghassa uttarakuruɱ piṇḍāya gamana"nti.

22. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "katamesānaɱ kho buddhānaɱ bhagavantānaɱ brahmacariyaɱ na ciraṭṭhitikaɱ ahosi? Katamesānaɱ buddhānaɱ bhagavantānaɱ brahmacariyaɱ ciraṭṭhitikaɱ ahosī?" Ti.

23. Atha kho āyasmā sāriputto sāyaṇhasamayaɱ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: "idha mayhaɱ bhante rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "katamesānaɱ kho buddhānaɱ bhagavantānaɱ brahmacariyaɱ na ciraṭṭhitikaɱ ahosi? Katamesānaɱ buddhānaɱ bhagavantānaɱ brahmacariyaɱ ciraṭṭhitikaɱ ahosī?" Ti.

24. "Katamesānaɱ nu kho bhante buddhānaɱ bhagavantānaɱ brahmacariyaɱ na ciraṭṭhitikaɱ ahosi? Katamesānaɱ buddhānaɱ bhagavantānaɱ brahmacariyaɱ ciraṭṭhitikaɱ ahosi?" Ti.
"Bhagavato ca sāriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaɱ na ciraṭṭhitikaɱ ahosi. Bhagavato ca sāriputta kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaɱ [page 008] ciraṭṭhitikaɱ ahosī" ti.

[BJT Page 018]

25. "Ko nu kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaɱ na ciraṭṭhitikaɱ ahosī?" Ti.

26. "Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuɱ sāvakānaɱ vitthārena dhammaɱ desetuɱ. Appakaɱ ca nesaɱ ahosi suttaɱ geyyaɱ veyyākaraṇaɱ gāthā udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. Appaññattaɱ sāvakānaɱ sikkhāpadaɱ anuddiṭṭhaɱ pātimokkhaɱ.

27. Tesaɱ buddhānaɱ bhagavantānaɱ antaradhānena buddhānubuddhānaɱ sāvakānaɱ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taɱ brahmacariyaɱ khippaññeva antaradhāpesuɱ. Seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahītāni, tāni vāto vikirati vidhamati viddhaɱseti. Taɱ kissa hetu? Yathā taɱ suttena asaṅgahitattā. Evameva kho sāriputta tesaɱ buddhānaɱ bhagavantaɱ antaradhānena buddhānubuddhānaɱ sāvakānaɱ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taɱ brahmacariyaɱ khippaññeva antaradhāpesuɱ.

28. Akilāsuno1. Ca te bhagavanto ahesuɱ sāvake cetasā cetoparicca ovadituɱ. Bhūtapubbaɱ sāriputta vessabhū bhagavā arahaɱ sammā sambuddho aññatarasmiɱ bhiɱsanake vanasaṇḍe sahassaɱ bhikkhusaṅghaɱ cetasā ceto paricca ovadati anusāsati: "evaɱ vitakketha. Mā evaɱ vitakkayittha. Evaɱ manasi karotha. Mā evaɱ manasākattha. Idaɱ pajahatha. Idaɱ upasampajja viharathā" ti. Atha kho sāriputta tassa bhikkhusahassassa vessabhunā bhagavatā arahatā sammāsambuddhena evaɱ ovadiyamānānaɱ evaɱ anusāsiyamānānaɱ anupādāya āsavehi cittāni vimucciɱsu. - Tatra sudaɱ sāriputta bhiɱsanakassa vanasaṇḍassa bhiɱsanakatasmiɱ hoti: yo koci avītarāgo taɱ vanasaṇḍaɱ pavisati, yebhuyyena lomāni haɱsanti.
29. Ayaɱ kho sāriputta hetu ayaɱ paccayo, yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaɱ na ciraṭṭhitikaɱ ahosī" ti.

-------------------------
1. Kilāsuno, syā.

[BJT Page 020]

30. "Ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaɱ ciraṭṭhitikaɱ ahosi?" Ti.

31. "Bhagavā [page 009] ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca kassapo akilāsuno ahesuɱ sāvakānaɱ vitthārena dhammaɱ desetuɱ. Bahuɱ ca nesaɱ ahosi suttaɱ geyyaɱ veyyākaraṇaɱ gāthā udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. Paññattaɱ sāvakānaɱ sikkhāpadaɱ. Uddiṭṭhaɱ pātimokkhaɱ.

32. Tesaɱ buddhānaɱ bhagavantānaɱ antaradhānena buddhānubuddhānaɱ sāvakānaɱ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taɱ brahmacariyaɱ ciraɱ dīghamaddhānaɱ ṭhapesuɱ. Seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahītāni, tāni vāto na vikirati na vidhamati na viddhaɱseti. Taɱ kissa hetu? Yathā taɱ suttena susaṅgahitattā. Evameva kho sāriputta, tesaɱ buddhānaɱ bhagavantaɱ antaradhānena buddhānubuddhānaɱ sāvakānaɱ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te taɱ brahmacariyaɱ ciraɱ dīghamaddhānaɱ ṭhapesuɱ.

33. Ayaɱ kho sāriputta hetu ayaɱ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaɱ ciraṭṭhitikaɱ ahosī" ti.

[BJT Page 022]

34. Atha kho āyasmā sāriputto uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā bhagavantaɱ etadavoca: "etassa bhagavā kālo, etassa sugata kālo, yaɱ bhagavā sāvakānaɱ sikkhāpadaɱ paññāpeyya, uddiseyya pātimokkhaɱ, yathayidaɱ brahmacariyaɱ addhaniyaɱ assa ciraṭṭhitika" nti.

35. "Āgamehi tvaɱ sāriputta. Āgamehi tvaɱ sāriputta. Tathāgato'va tattha kālaɱ jānissati na tāva sāriputta satthā sāvakānaɱ sikkhāpadaɱ paññāpeti, na uddisati pātimokkhaɱ, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho sāriputta idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaɱ sikkhāpadaɱ paññāpeti, uddisati pātimokkhaɱ tesaññeva āsavaṭṭhānīyānaɱ dhammānaɱ paṭighātāya.

36. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho rattaññumahattaɱ patto hoti. Yato ca kho sāriputta, saṅgho rattaññumahattaɱ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaɱ sikkhāpadaɱ [page 010] paññāpeti, uddisati pātimokkhaɱ tesaññeva āsavaṭṭhānīyānaɱ dhammānaɱ paṭighātāya.

37. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho vepullamahattaɱ patto hoti. Yato ca kho sāriputta, saṅgho vepullamahattaɱ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaɱ sikkhāpadaɱ paññāpeti, uddisati pātimokkhaɱ tesaññeva āsavaṭṭhānīyānaɱ dhammānaɱ paṭighātāya.

38. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho lābhaggamahattaɱ patto hoti. Yato ca kho sāriputta, saṅgho lābhaggamahattaɱ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaɱ sikkhāpadaɱ paññāpeti, uddisati pātimokkhaɱ tesaññeva āsavaṭṭhānīyānaɱ dhammānaɱ paṭighātāya.

39. Na tāva sāriputta, idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho bāhusaccamahattaɱ patto hoti. Yato ca kho sāriputta, saṅgho bāhusaccamahattaɱ patto hoti, atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Atha satthā sāvakānaɱ sikkhāpadaɱ paññāpeti, uddisati pātimokkhaɱ tesaññeva āsavaṭṭhānīyānaɱ dhammānaɱ paṭighātāya."

40. Nirabbudo hi sāriputta, bhikkhusaṅgho nirādīnavo apagatakāḷako suddho sāre patiṭṭhito. Imesaɱ hi sāriputta pañcannaɱ bhikkhusatānaɱ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo" ti.

[BJT Page 024]

41. Atha kho bhagavā āyasmantaɱ ānandaɱ āmantesi: "āciṇṇaɱ kho panetaɱ ānanda tathāgatānaɱ yehi nimantitā vassaɱ vasanti, na te anapaloketvā janapadacārikaɱ pakkamanti. Āyāmānanda verañjaɱ brāhmaṇaɱ apalokessāmā" ti. "Evaɱ bhante" ti. Kho āyāsmā ānando bhagavato paccassosi.

42. Atha kho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaɱ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

43. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho verañjaɱ brāhmaṇaɱ bhagavā etadavoca: "nimantitamha tayā [page 011] brāhmaṇa vassaɱ vutthā. Apalokema taɱ. Icchāma mayaɱ janapadacārikaɱ pakkamitu" nti.

44. "Saccaɱ bho gotama, nimantitattha mayā vassaɱ vutthā. Api ca yo deyyadhammo so na dinno. Tañca kho no asantaɱ no'pi adātukamyatā. Taɱ kutettha labbhā? Bahukiccā gharāvāsā bahukaraṇīyā. Adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena.

45. Atha kho bhagavā verañjaɱ brāhmaṇaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

46. Atha kho verañjo brāhmaṇo tassā rattiyā accayena sake nivasane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: "kālo bho gotama. Niṭṭhitaɱ bhatta" nti.

[BJT Page 026]

47. Atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho verañjo brāhmaṇo buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ticīvarena acchādesi. Ekamekaɱ ca bhikkhuɱ ekamekena dussayugena acchādesi. Atha kho bhagavā verañjaɱ brāhmaṇaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

48. Atha kho bhagavā verañjāyaɱ yathābhirantaɱ1. Viharitvā anupagamma soreyyaɱ saṅkassaɱ kannakujjaɱ, yena payāgapatiṭṭhānaɱ, tenupasaṅkami. Upasaṅkamitvā payāgapatiṭṭhāne gaṅgaɱ nadiɱ uttaritvā yena bārāṇasī tadavasari. Atha kho bhagavā bārāṇasiyaɱ yathābhirantaɱ viharitvā yena vesāli, tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena vesāli tadavasari. Tatra sudaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ.

Verañjabhāṇavāro niṭṭhito

---------------------
1. Yathābhirattaɱ. Katthaci, 2. Verañja bhāṇavāraɱ, sīmu.

[BJT Page 028]

Pārājikakaṇḍo

(Tatirame cattāro pārājikā dhammā uddesaɱ āgacchanti * )

Paṭhamapārājikaɱ

1. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti. Tattha sudinno nāma kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi sahāyakehi saddhiɱ vesāliɱ agamāsi kenacideva [page 012] karaṇiyena. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaɱ desento nisinno hoti.

2. Addasā kho sudinno kalandaputto bhagavantaɱ mahatiyā parisāya parivutaɱ dhammaɱ desentaɱ nisinnaɱ. Disvānassa etadahosi "yannūnāhampi dhammaɱ suṇeyya" nti. Atha kho sudinno kalandaputto yena sā parisā tenupasaṅkami. Upasaṅkamitvā ekamantaɱ nisīdi. Ekamantaɱ nisinnassa kho sudinnassa kalandaputtassa etadahosi" yathā yathā kho ahaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyya" nti.

3. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

4. Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sudinno kalandaputto bhagavantaɱ etadavoca: "yathā yathā kho ahaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ bhante kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Pabbājetu maɱ bhagavā" ti.

"Anuññāto'si pana tvaɱ sudinna mātāpitūhi agārasmā anagāriyaɱ pabbajjāyā?" Ti.
"Na kho ahaɱ bhante anuññāto mātāpitūhi agārasmā anagāriyaɱ pabbajjāyā" ti.
"Na kho sudinna tathāgatā ananuññātaɱ mātāpitūhi puttaɱ pabbājentī" ti.

"So'haɱ bhante tathā karissāmi, yathā maɱ mātāpitaro anujānissanti, agārasmā anagāriyaɱ pabbajjāyā" ti.

-------------------------
Pāṭho'yaɱ potthakesu na dissate.

[BJT Page 030]

5. Atha kho sudinno kalandaputto vesāliyaɱ taɱ karaṇīyaɱ tīretvā yena kalandagāmo, yena mātāpitaro, tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: "amma, tāta, yathā yathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā [page 013] anagāriyaɱ pabbajituɱ. Anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyā" ti. Evaɱ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho' si tāta sudinna, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaɱ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi mayaɱ te akāmakā vinā bhavissāma. Kiɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyā" ti.

6. Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyā" ti. Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho' si tāta sudinna, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaɱ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi mayaɱ te akāmakā vinā bhavissāma. Kiɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyā?" Ti.

Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Icchāmahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyā" ti. Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho' si tāta sudinna, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo na tvaɱ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi mayaɱ te akāmakā vinā bhavissāma. Kiɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyā?" Ti.

7. Atha kho sudinno kalandaputto "na maɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāyā" ti. Tattheva anantarahitāya-2. Bhumiyā nipajji "idheva me maraṇaɱ bhavissati pabbajjā vā" ti. Atha kho sudinno kalandaputto ekampi bhattaɱ na bhuñji. Dve'pi bhattāni na bhuñji. Tīṇi'pi bhattāni na bhuñji. Cattāri'pi bhattāni na bhuñji. Pañca'pi bhattāni na bhuñji. Cha'pi bhattāni na bhuñji. Satta'pi bhattāni na bhuñji.

------------------------
1. Paribhato, katthaci. 2. Anattharitāya:

[BJT Page 032]

8. Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho'si tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaɱ te akāmakā vinā bhavissāma. Kaɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāyā" ti.

Evaɱ vutte sudinno kalandaputto tuṇhī ahosi dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho'si tāta sudinna, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na tvaɱ tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaɱ te akāmakā vinā bhavissāma. Kaɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāyā" ti. Dutiyampi kho sudinno kalandaputto tuṇhī ahosi.

Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho'si tāta sudinna, amhākaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na tvaɱ tāta sudinna, kiñci dukkhassa jānāsi, maraṇena'pi mayaɱ te akāmakā vinā bhavissāma. Kaɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāyā" ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

9. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiɱsu. Upasaṅkamitvā sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho'si samma sudinna mātāpitunnaɱ [page 014] ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaɱ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te mātāpitaro akāmakā vinā bhavissanti. Kiɱ pana taɱ jīvantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mātāpitaro anujānissanti agārasmā anagāriyaɱ pabbajjāyā"ti. Evaɱ vutte sudinno kalandaputto tuṇhī ahosi.

Dutiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho'si samma sudinna mātāpitunnaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaɱ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te mātāpitaro akāmakā vinā bhavissanti. Kiɱ pana taɱ jīvantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mātāpitaro anujānissanti agārasmā anagāriyaɱ pabbajjāyā"ti. Dutiyampi kho sudinno kalandaputto tuṇhī ahosi.
Tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaɱ kalandaputtaɱ etadavocuɱ: "tvaɱ kho'si samma sudinna mātāpitunnaɱ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaɱ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena'pi te mātāpitaro akāmakā vinā bhavissanti. Kiɱ pana taɱ jīvantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mātāpitaro anujānissanti agārasmā anagāriyaɱ pabbajjāyā"ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

[BJT Page 034]

10. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiɱsu. Upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuɱ: "amma, tāta, 1. Eso sudinno anantarahitāya bhumiyā nipanno 'idheva me maraṇaɱ bhavissati pabbajjā vā' ti. Sace tumhe sudinnaɱ nānujānissatha agārasmā anagāriyaɱ pabbajjāya, tattheva maraṇaɱ āgamissati. Sace pana tumhe sudinnaɱ anujānissatha agārasmā anagāriyaɱ pabbajjāya, pabbajitampi naɱ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaɱ pabbajjāya, kā tassa aññā gati bhavissati? Idheva paccāgamissati. Anujānātha sudinnaɱ agārasmā anagāriyaɱ pabbajjāyā" ti. "Anujānāma, tātā, sudinnaɱ agārasmā anagāriyaɱ pabbajjāyā" ti. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiɱsu. Upasaṅkamitvā sudinnaɱ kalandaputtaɱ etadavocuɱ: "uṭṭhehi samma sudinna, anuññāto' si mātāpitūhi agārasmā anagāriyaɱ pabbajjāyā"ti.

11. Atha kho sudinno kalandaputto "anuññāto'mhi kira mātāpitūhi agārasmā anagāriyaɱ pabbajjāyā" ti. Haṭṭho udaggo pāṇinā gattāni paripuñchanto uṭṭhāsi. Atha kho sudinno kalandaputto katipāhaɱ balaɱ gāhetvā yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho sudinno kalandaputto bhagavantaɱ etadavoca: "anuññāto'mhi-2. Ahaɱ bhante mātāpitūhi agārasmā anagāriyaɱ pabbajjāya. Pabbājetu maɱ bhagavā" [page 015] ti. Alattha kho sudinno kalandaputto bhagavato santike pabbajjaɱ. Alattha upasampadaɱ acirūpasampanno ca panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati: āraññiko hoti, piṇḍapātiko, paɱsukuliko, sapadānacāriko. Aññataraɱ vajjigāmaɱ upanissāya viharati.

12. Tena kho pana samayena vajjī dubbhikkhā hoti dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñjena paggahena yāpetuɱ. Atha kho āyasmato sudinnassa etadahosi: "etarahi kho vajjī dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuɱ. Bahu kho pana me vesāliyaɱ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā. Yannūnāhaɱ ñāti upanissāya vihareyyaɱ. Ñātī3. Maɱ nissāya dānāni dassanti. Puññāti karissanti bhikkhū ca lābhaɱ lacchanti. Ahañca piṇḍakena na kilamissāmī" ti.

-------------------------
1. Ammatātā, machasaɱ, 2. Anuññāto, machasaɱ; 3. Ñātakāpi, syā.

[BJT Page 036]

13. Atha kho āyasmā sudinno senāsanaɱ saɱsāmetvā pattacīvaramādāya yena vesāli, tena pakkāmi. Anupubbena yena vesāli tadavasari. Tatra sudaɱ āyasmā sudinno vesāliyaɱ viharati mahāvane-1. Assosuɱ kho āyasmato sudinnassa ñātakā "sudinno kira kalandaputto vesāliɱ anuppatto" ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraɱ abhihariɱsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaɱ vissajjetvā pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya kalandagāmaɱ piṇḍāya pāvisi. Kalandagāme sapadānaɱ piṇḍāya caramāno yena sakapitunivesanaɱ, tenupasaṅkami.

14. Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaɱ kummāsaɱ chaḍḍetukāmā hoti. Atha kho āyasmā sudinno taɱ ñātidāsiɱ etadavoca: "sace taɱ bhagini chaḍḍanīyadhammaɱ, idha me patte ākirā" ti. Atha kho āyasmato sudinnassa ñātidāsī taɱ ābhidosikaɱ kummāsaɱ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaɱ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā, tenupasaṅkami. Upasaṅkamitvā āyasmato sudinnassa mātaraɱ etadavoca: "yagghayye jāneyyāsi, ayyaputto sudinno anuppatto" ti. "Sace je saccaɱ bhaṇasi, adāsiɱ taɱ karomi" ti.

15. Tena kho pana samayena āyasmā sudinno taɱ ābhidosikaɱ kummāsaɱ aññataraɱ kuḍḍamūlaɱ nissāya paribhuñjati. Pitā'pi kho [page 016] āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaɱ sudinnaɱ taɱ ābhidosikaɱ kummāsaɱ aññataraɱ kuḍḍamūlaɱ nissāya paribhuñjantaɱ. Disvāna yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sudinnaɱ etadavoca: "atthi nāma, tāta sudinna, ābhidosikaɱ kummāsaɱ paribhuñjissasi? Nanu nāma tāta sudinna, sakaɱ gehaɱ gantabba?"Nti. "Agamimha -2. Kho te gahapati gehaɱ. Tatāyaɱ ābhidosiko kummāso" ti. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaɱ gahetvā āyasmantaɱ sudinnaɱ etadavoca: "ehi tāta sudinna, gharaɱ gamissāmā" ti. Atha kho āyasmā sudinno yena sakapitunivesanaɱ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā āyasmantaɱ sudinnaɱ etadavoca: "bhuñja tāta sudinnā" ti. "Alaɱ gahapati, kataɱ me ajja bhattakicca" nti. "Adhivāsehi tāta sudinna svātanāya bhatta" nti. Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

--------------------------
1. Mahāvane kuṭāgārasālāyaɱ, machasaɱ; 2. Agamamhā itipi

[BJT Page 038]

16. Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena paṭhaviɱ opuñchāpetvā-1. Dve puñje kārāpesi: ekaɱ hiraññassa, ekaɱ suvaṇṇassa. Tāva mahantā puñjā ahesuɱ-orato ṭhito puriso pārato ṭhitaɱ purisaɱ na passati, pārato ṭhito puriso orato ṭhitaɱ purisaɱ na passati. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaɱ paññāpetvā tirokaraṇīyaɱ parikkhipitvā āyasmato sudinnassa purāṇadutiyikaɱ āmantesi: "tena hi tvaɱ vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā, tena alaṅkārena alaṅkarā" ti. 'Evaɱ ayye' ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.

17. Atha kho āyasmā sudinno pubbaṇhasamayaɱ nivāsetvā pattacivaramādāya yena sakapitunivesanaɱ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā te puñje vivarāpetvā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ te tāta sudinna, mātumattikā itthikāya itthidhanaɱ. Aññaɱ pettikaɱ. Aññaɱ pitāmahaɱ labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituɱ puññāni ca kātuɱ. Ehi tvaɱ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca [page 017] karohī" ti. "Tāta, na ussāhāmi. Na visahāmi. Abhirato ahaɱ brahmacariyaɱ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa pitā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ te tāta sudinna, mātumattikā itthikāya itthidhanaɱ. Aññaɱ pettikaɱ. Aññaɱ pitāmahaɱ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituɱ puññāni ca kātuɱ. Ehi tvaɱ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Tāta, na ussāhāmi. Na visahāmi. Abhirato ahaɱ brahmacariyaɱ carāmī" ti.

Tatiyampi kho āyasmato sudinnassa pitā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ te tāta sudinna, mātumattikā itthikāya itthidhanaɱ. Aññaɱ pettikaɱ. Aññaɱ pitāmahaɱ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituɱ puññāni ca kātuɱ. Ehi tvaɱ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Vadeyyāma kho taɱ gahapati, sace tvaɱ nātikaḍḍheyyāsī" ti. "Vadehi tāta sudinnā" ti. "Tena hi tvaɱ gahapati, mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote osādehi2. Taɱ kissa hetu? Yaɱ hi te gahapati bhavissati tato nidānaɱ bhayaɱ vā chambhitattaɱ vā lomahaɱso vā ārakkho vā, so te na bhavissatī" ti. Evaɱ vutte āyasmato sudinnassa pitā anattamano ahosi: "kataɱ hi nāma putto sudinno evaɱ vakkhatī" ti.

18. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaɱ āmantesi: "tena hi vadhu, tvampi yāca, appeva nāma putto sudinno tuyhampi vacanaɱ kareyyā" ti. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaɱ sudinnaɱ etadavoca: "kīdisā nāma tā ayyaputta accharāyo, yāsaɱ tvaɱ hetu brahmacariyaɱ carasī?" Ti. "Na kho ahaɱ bhagini, accharānaɱ hetu brahmacariyaɱ carāmī" ti.

-------------------------
1. Opuñjāpetvā, machasaɱ syā. 2. Opātehi, machasaɱ

[BJT Page 040]

19. Atha kho āyasmato sudinnassa purāṇadutiyikā "ajjatagge maɱ ayyaputto sudinno bhaginīvādena samudācaratī" ti. Tattheva mucchitā papatā. Atha kho āyasmā sudinno pitaraɱ etadavoca: "sace gahapati, bhojanaɱ dātabbaɱ, detha. Mā no viheṭhayitthā" ti. "Bhuñja tāta sudinnā" ti. Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaɱ sudinnaɱ paṇitena khādanīyena bhojanīyena sahatthā santappesuɱ sampavāresuɱ. Atha kho āyasmato sudinnassa mātā āyasmantaɱ sudinnaɱ bhuttāviɱ onītapattapāṇiɱ etadavoca: "idaɱ tāta sudinna, kulaɱ aḍḍhaɱ mahaddhanaɱ mahābhogaɱ pahūtajātarūparajataɱ pahūtavittūpakaraṇaɱ pahūtadhanadhaññaɱ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituɱ puññāni ca kātuɱ. Ehi tvaɱ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Amma, na ussahāmi. Na [page 018] visahāmi. Abhirato ahaɱ brahmacariyaɱ carāmi" ti.
Dutiyampi kho āyasmato sudinnassa mātā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ tāta sudinna, kulaɱ aḍḍhaɱ mahaddhanaɱ mahābhogaɱ pahūtajātarūparajataɱ pahūtavittūpakaraṇaɱ pahūtadhanadhaññaɱ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituɱ. Puññāni ca kātuɱ. Ehi tvaɱ tāta
Sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī"ti. "Amma, na ussahāmi. Na visahāmi. Abhirato ahaɱ brahmacariyaɱ carāmī"ti. Tatiyampi kho āyasmato sudinnassa mātā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ tāta sudinna, kulaɱ aḍḍhaɱ mahaddhanaɱ mahābhogaɱ pahūtajātarūparajataɱ pahūtavittūpakaraṇaɱ pahūtadhanadhaññaɱ.
Tena hi tāta sudinna, bījakampi dehi, mā no aputtakaɱ sāpateyyaɱ licchavayo-1. Atiharāpesu"nti. "Etaɱ kho me amma, sakkā kātu"nti. "Kahaɱ pana tāta sudinna, etarahi viharasī" ti? "Mahāvane ammā" ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

20. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaɱ āmantesi: "tena hi vadhu, yadā utunī hosi, pupphaɱ te uppannaɱ hoti, atha me āroceyyāsī" ti. "Evaɱ ayye" ti. Kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā na cirasseva utunī ahosi. Pupphaɱsā uppajjī. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraɱ etadavoca: "utunī'mhi ayye, pupphaɱ me uppanna"nti. "Tena hi vadhu, yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā, tena alaṅkārena alaṅkarā"ti. "Evaɱ ayye" ti. Kho āyasmato sudinnassa purāṇa dūtiyikā āyasmato sudinnassa mātaraɱ paccassosi. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaɱ ādāya yena mahāvanaɱ, yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ tāta sudinna, kulaɱ aḍḍhaɱ mahaddhanaɱ mahābhogaɱ pahūtajātarūparajataɱ pahūtavittūpakaraṇaɱ pahūtadhanadhaññaɱ. Labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituɱ. Puññāni ca kātuɱ. Ehi tvaɱ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Amma, na ussahāmi. Na visahāmi abhirato ahaɱ brahmacariyaɱ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa mātā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ tāta sudinna, kulaɱ aḍḍhaɱ mahaddhanaɱ mahābhogaɱ pahūtajātarūparajataɱ pahūtavittūpakaraṇaɱ pahūtadhanadhaññaɱ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituɱ puññāni ca kātuɱ. Ehi tvaɱ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī"ti . " Amma na ussahāmi na visahāmi. Abhirato ahaɱ brahmacariyaɱ carāmī"ti. Tatiyampi kho āyasmato sudinnassa mātā āyasmantaɱ sudinnaɱ etadavoca: "idaɱ tāta sudinna, kulaɱ aḍḍhaɱ mahaddhanaɱ mahābhogaɱ pahūtajātarūparajataɱ pahūtavittūpakaraṇaɱ pahūtadhanadhaññaɱ. Tena hi tāta sudinna, bījakampi dehi, mā no aputtakaɱ sāpateyyaɱ licchavayo atiharāpesu" nti.

-------------------------
1. Licchaviyo, katthaci.

[BJT Page 042]

21. 'Etaɱ kho me amma, sakkā kātu" nti purāṇadutiyikaɱ1. Bāhāyaɱ gahetvā mahāvanaɱ ajjhogāhetvā appaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuɱ methunaɱ dhammaɱ abhiviññāpesi. Sā tena gabbhaɱ gaṇhi.

Bhummā devā saddamanussāvesuɱ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti. Bhummānaɱ devānaɱ saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ:
"Nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti.
Cātummahārājākā devānaɱ saddaɱ sutvā tāvatiɱsā devāsaddamanussāvesuɱ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti.
Tāvatiɱsānaɱ devānaɱ saddaɱ sutvā yāmā devā saddamanussāvesuɱ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti.
Yāmānaɱ devānaɱ saddaɱ sutvā tusitā devā saddamanussāvesuɱ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti.
Tusitānaɱ devānaɱ saddaɱ sutvā nimmānaratino devā saddamanussāvesuɱ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti.
Nimmānaratīnaɱ devānaɱ saddaɱ sutvā [page 019] paranimmitavasavattino devā saddamanussāvesuɱ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti. Paranimmitavasavattīnaɱ devānaɱ saddaɱ sutvā brahmakāyikā devā saddamanussāvesuɱ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaɱ uppāditaɱ, ādīnavo uppādito" ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi.

22. Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaɱ vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa bījako'ti nāmaɱ akaɱsu. Āyasmato sudinnassa purāṇadutiyikāya bījakamātā'ti nāmaɱ akaɱsu. Āyasmato sudinnassa bījakapitā'ti nāmaɱ akaɱsu. Te aparena samayena ubho agārasmā anagāriyaɱ pabbajitvā arahattaɱ sacchākaɱsu.

23. Atha kho āyasmato sudinnassa ahudeva kukkuccaɱ, ahu vippaṭisāro "alābhā vata me. Na vata me lābhā. Dulladdhaɱ vata me. Na vata me suladdhaɱ: yo'haɱ evaɱ svākkhāte dhamma vinaye pabbajitvā nāsakkhiɱ yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caritu"nti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi.

24. Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaɱ sudinnaɱ etadavocuɱ: "pubbe kho tvaɱ āvuso sudinna, vaṇṇavā ahosi pīnindriyo-2. Pasannamukhavaṇṇo vippasannachavivaṇṇo. So'dāni tvaɱ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto, antomano līnamano dukkhī dummano vippaṭisāri pajjhāyasi. Kacci no tvaɱ āvuso sudinna, anabhirato brahmacariyaɱ carasi"? "Na kho ahaɱ āvuso anabhirato brahmacariyaɱ carāmi. Atthi me pāpaɱ kammaɱ kataɱ. Purāṇadutiyikāya methuno dhammo patisevito. Tassa mayhaɱ āvuso, ahudeva kukkuccaɱ, ahu vippaṭisāro: alābhā vata me. Na vata me lābhā. Dulladdhaɱ vata me. Na vata me suladdhaɱ: yo 'haɱ evaɱ svākkhāte dhammavinaye pabbajitvā nāsakkhiɱ yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caritu"nti.

-------------------------
1. Purāṇadutiyikāyā - machasaɱ 2. Pīṇindriɱyā - machasaɱ

[BJT Page 044]

25. "Alaɱ hi te āvuso sudinna kukkuccāya, alaɱ vippaṭisārāya, yaɱ tvaɱ evaɱ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carituɱ.

26. Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaɱyogāya dhammo desito no saɱyogāya? Anupādānāya dhammo desito no saupādānāya?

27. Tattha nāma tvaɱ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaɱyogāya dhamme [page 020] desite saɱyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

28. Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

29. Nanu āvuso bhagavatā aneka pariyāyena kāmānaɱ pahāṇaɱ akkhātaɱ, kāmasaññāṇaɱ pariññā akkhātā. Kāmapipāsānaɱ paṭivinayo akkhāto, kāmavitakkānaɱ samugghāto akkhāto, kāmaparilāhānaɱ vūpasamo akkhāto?

30. Netaɱ āvuso appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya-1. Atha khvetaɱ āvuso appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti.

31. Atha kho te bhikkhū āyasmantaɱ sudinnaɱ anekapariyāyena vigarahitvā bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ sudinnaɱ paṭipucchi: "saccaɱ kira tvaɱ sudinna, purāṇa dutiyikāya methunaɱ dhammaɱ patisevī" ti. "Saccaɱ bhagavā. " Vigarahi buddho bhagavā:

-------------------------
1. Hiye, itipi.

[BJT Page 046]

32. "Ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, evaɱ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaɱ parisuddhaɱ paripuṇṇaɱ brahmacariyaɱ carituɱ.

33. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaɱyogāya dhammo desito no saɱyogāya? Anupādānāya dhammo desito no saupādānāya?

34. Tattha nāma tvaɱ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi. Visaɱyogāya dhamme desite saɱyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

35. Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

36. Nanu mayā moghapurisa, anekapariyāyena kāmānaɱ pahāṇaɱ akkhātaɱ? Kāmasaññānaɱ pariññā akkhātā? Kāmapipāsānaɱ paṭivinayo akkhāto? Kāmavitakkānaɱ samugghāto akkhāto? Kāmapariḷāhānaɱ vūpasamo akkhāto?"

37. "Varaɱ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaɱ pakkhittaɱ, na tveva mātugāmassa aṅgajāte aṅgajātaɱ pakkhittaɱ. Varaɱ te moghapurisa kaṇhasappassa mukhe aṅgajātaɱ pakkhittaɱ, na tveva mātugāmassa aṅgajāte aṅgajātaɱ pakkhittaɱ. Varaɱ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaɱ pakkhittaɱ. Na tveva mātugāmassa aṅgajāte aṅgajātaɱ pakkhittaɱ. Taɱ kissa hetu? Tato nidānaɱ hi moghapurisa maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Itonidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaɱ [page 021] duggatiɱ vinipātaɱ nirayaɱ upapajjeyya.

[BJT Page 048]

38. "Tattha nāma tvaɱ moghapurisa, yaɱ tvaɱ asaddhammaɱ gāmadhammaɱ vasaladhammaɱ duṭṭhullaɱ odakantikaɱ rāhassaɱ dvayaɱdvayasamāpattiɱ samāpajjissasi, bahunnaɱ kho tvaɱ moghapurisa akusalānaɱ dhammānaɱ ādikattā pubbaṅgamo. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvā ya. Atha khvetaɱ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaɱ aññathattāyā"ti.

39. Atha kho bhagavā āyasmantaɱ sudinnaɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya-1. Saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhunaɱ tadanucchavikaɱ tadanulomikaɱ dhammaɱ kathaɱ katvā bhikkhū āmantesi:

40. "Tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasannānaɱ pasādāya, pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu methunaɱ dhammaɱ patiseveyya, pārājiko hoti asaɱvāso"ti.
Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti)
Sudinnabhāṇavāro niṭṭhito.

--------------------------
1. Asantuṭṭhatāya. Syā.

[BJT Page 050]

Makkaṭīvatthu

1. Tena kho pana samayena aññataro bhikkhu vesāliyaɱ mahāvane makkaṭiɱ āmisena upalāpetvā tassā methunaɱ dhammaɱ patisevati. Atha kho so bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya vesāliɱ piṇḍāya pāvisi.

2. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaɱ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiɱsu. Addasā kho sā makkaṭī te bhikkhū durato'va āgacchante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tesaɱ bhikkhūnaɱ purato kaṭimpi cālesi, cheppampi cālesi, [page 022] kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaɱ bhikkhūnaɱ etadahosi: "nissaɱsayaɱ kho so bhikkhu imissā makkaṭiyā methunaɱ dhammaɱ paṭisevatī" ti ekamantaɱ nilīyiɱsu. Atha kho so bhikkhu vesāliyaɱ piṇḍāya caritvā piṇḍapātaɱ ādāya paṭikkami.

3. Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taɱ piṇḍapātaɱ ekadesaɱ bhuñjitvā ekadesaɱ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī bhuñjitvā tassa bhikkhuno kaṭiɱ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaɱ dhammaɱ patisevati.

4. Atha kho te bhikkhū taɱ bhikkhuɱ etadavocuɱ: "nanu āvuso bhagavatā sikkhāpadaɱ paññattaɱ. Kissa tvaɱ āvuso makkaṭiyā methunaɱ dhammaɱ patisevasī" ti. "Saccaɱ āvuso bhagavatā sikkhāpadaɱ paññattaɱ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Saccaɱ āvuso bhagavatā sikkhāpadaɱ paññattaɱ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Nanu āvuso tatheva taɱ hoti. Ananucchaviyaɱ āvuso ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ āvuso evaɱ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carituɱ?
Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaɱyogāya dhammo desito no saɱyogāya? Anupādānāya dhammo desito no saupādānāya?
Tattha nāma tvaɱ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaɱyogāya dhamme desite saɱyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.
Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?
Nanu āvuso bhagavatā aneka pariyāyena kāmānaɱ pahāṇaɱ akkhātaɱ, kāmasaññāṇaɱ pariññā akkhātā. Kāmapipāsānaɱ paṭivinayo akkhāto, kāmavitakkānaɱ samugghāto akkhāto, kāmapariḷāhānaɱ vūpasamo akkhāto?
Netaɱ āvuso appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ āvuso appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti.
Atha kho te bhikkhū taɱ bhikkhuɱ anekapariyāyena vigarahitvā bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 052]

5. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā taɱ bhikkhuɱ paṭipucchi: "saccaɱ kira tvaɱ bhikkhu, makkaṭiyā methunaɱ dhammaɱ patisevī" ti. "Saccaɱ bhagavā. " Vigarahi buddho bhagavā:

"Ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, evaɱ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaɱ parisuddhaɱ paripuṇṇaɱ brahmacariyaɱ carituɱ. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaɱyogāya dhammo desito no saɱyogāya? Anupādānāya dhammo desito no saupādānāya?
Tattha nāma tvaɱ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi. Visaɱyogāya dhamme desite saɱyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

Nanu mayā moghapurisa, anekapariyāyena kāmānaɱ pahāṇaɱ akkhātaɱ? Kāmasaññānaɱ pariññā akkhātā? Kāmapipāsānaɱ paṭivinayo akkhāto? Kāmavitakkānaɱ samugghāto akkhāto? Kāmapariḷāhānaɱ vūpasamo akkhāto?"

6. "Varaɱ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaɱ pakkhittaɱ, na tveva makkaṭiyā aṅgajāte aṅgajātaɱ pakkhittaɱ. Varaɱ te moghapurisa kaṇhasappassa mukhe aṅgajātaɱ pakkhittaɱ, na tveva makkaṭiyā aṅgajāte aṅgajātaɱ pakkhittaɱ. Varaɱ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaɱ pakkhittaɱ. Na tveva makkaṭiyā aṅgajāte aṅgajātaɱ pakkhittaɱ. Taɱ kissa hetu? Tato nidānaɱ hi moghapurisa, maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Ito nidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya.

7. "Tattha nāma tvaɱ moghapurisa, yaɱ tvaɱ asaddhammaɱ gāmadhammaɱ vasaladhammaɱ duṭṭhullaɱ odakantikaɱ rāhassaɱ dvayaɱdvayasamāpattiɱ samāpajjissasi, netaɱ moghapurisa, appasannānaɱ vā pasādāya pasannānaɱ vā bhīyyobhāvāya. Atha khvetaɱ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaɱ aññathattāyā"ti.

8. Atha kho bhagavā taɱ bhikkhuɱ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammikaɱ kathaɱ katvā bhikkhū āmantesi:

[BJT Page 054]

9. "Tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaɱ puggalānaɱ niggahāya, pesalānaɱ bhikkhūnaɱ phāsuvihārāya, diṭṭhadhammikānaɱ āsavānaɱ saɱvarāya, samparāyikānaɱ āsavānaɱ paṭighātāya, appasannānaɱ pasādāya, pasannānaɱ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu methunaɱ dhammaɱ patiseveyya,antamaso tiracchānagatāyapi, pārājiko hoti asaɱvāso"ti.
Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Dutiyapaññapati)
Makkaṭīvatthu niṭṭhitaɱ.

Santhatabhāṇavāro

[page 023]
1. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaɱ bhuñjiɱsu, yāvadatthaɱ supiɱsu, yāvadatthaɱ nahāyiɱsu. Yāvadatthaɱ bhuñjitvā, yāvadatthaɱ supitvā, yāvadatthaɱ nahāyitvā, ayoniso manasi karitvā, sikkhaɱ apaccakkhāya, dubbalyaɱ anāvīkatvā, methunaɱ dhammaɱ patiseviɱsu. Te aparena samayena ñātivyasanenapi phuṭṭhā, bhogavyasanenapi phuṭṭhā, rogavyasanenapi phuṭṭhā āyasmantaɱ ānandaɱ upasaṅkamitvā evaɱ vadanti: "na mayaɱ bhante ānanda, buddhagarahino na dhammagarahino na saṅghagarahino. Attagarahino mayaɱ bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaɱ appapuññā ye mayaɱ evaɱ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carituɱ. Idāni ce'pi mayaɱ bhante ānanda, labheyyāma bhagavato santike pabbajjaɱ, labheyyāma upasampadaɱ. Idāni'pi mayaɱ vipassakā kusalānaɱ dhammānaɱ pubbarattāpararattaɱ bodhapakkhiyānaɱ dhammānaɱ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu bhante ānanda, bhagavato etamattaɱ ārocehī" ti. "Evamāvuso" ti kho āyasmā ānando vesālikānaɱ vajjiputtakānaɱ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato etamatthaɱ ārocesi.

[BJT Page 056]

2. "Aṭṭhānametaɱ ānanda, anavakāso, yaɱ tathāgato vajjīnaɱ vā vajjiputtakānaɱ vā kāraṇā sāvakānaɱ pārājikaɱ sikkhāpadaɱ paññattaɱ samūhaneyyā" ti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammaɱ kathaɱ katvā bhikkhū āmantesi: yo pana bhikkhave bhikkhu sikkhaɱ apaccakkhāya dubbalyaɱ anāvīkatvā methunaɱ dhammaɱ patisevati, so āgato na upasampādetabbo. Yo ca kho bhikkhave bhikkhu sikkhaɱ paccakkhāya dubbalyaɱ āvīkatvā methunaɱ dhammaɱ patisevati, so āgato upasampādetabbo. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha".

3. "Yo pana bhikkhu bhikkhūnaɱ sikkhāsājīvasamāpanto sikkhaɱ apaccakkhāya dubbalyaɱ anāvīkatvā methunaɱ dhammaɱ patiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaɱvāso" ti.

(Tatiya paññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo [page 024] yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā' ti.

5. Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaɱ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno'ti. Bhikkhu. Tatrayvāyaɱ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti.

6. Sikkhāti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Tatra yāyaɱ adhisīlasikkhā ayaɱ imasmiɱ atthe adhippetā 'sikkhā'ti.

7. Sājīvaɱ nāma - yaɱ bhagavatā paññattaɱ sikkhāpadaɱ, etaɱ sājīvaɱ nāma. Tasmiɱ sikkhati tena vuccati sājīvasamāpanno'ti.

[BJT Page 058]

8. Sikkhaɱ apaccakkhāya dubbalyaɱ anāvīkatvā'ti - atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā. Atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

9. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmakabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ buddhaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

10. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmakabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ dhammaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmakabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ saṅghaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ sikkhaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmakabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ vinayaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ pātimokkhaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ uddesaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ [page 025] upajjhāyaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ ācariyaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ saddhivihārikaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ antevāsikaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ samānupajjhāyakaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ samānācariyakaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ sabrahmacāriɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ gihī assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.
Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ upāsako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ titthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yannūnāhaɱ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

[BJT Page 060]

11. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ buddhaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ dhammaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ saṅghaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ vinayaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ pātimokkhaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ uddesaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ upajjhāyaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno samāṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ ācariyaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ saddhivihārikaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ antevāsikaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ samānupajjhāyakaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ samānācariyakaɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ sabrahmacāriɱ paccakkheyya'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ gihī assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ upāsako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ ārāmiko assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ sāmaṇero assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ titthiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ tītthiyasāvako assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ assamaṇo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaɱ patthayamāno upāsakabhāvaɱ patthayamāno ārāmikabhāvaɱ patthayamāno sāmaṇerabhāvaɱ patthayamāno titthiyabhāvaɱ patthayamāno titthiyasāvakabhāvaɱ patthayamāno assamaṇabhāvaɱ patthayamāno asakyaputtiyabhāvaɱ patthayamāno 'yadi panāhaɱ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

12. Atha vā pana -pe- 'apāhaɱ buddhaɱ paccakkheyya'nti vadati viññāpeti -pe- 'apāhaɱ asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaɱ ceva hoti sikkhā ca appaccakkhātā.

13. Atha vā pana -pe- 'handāhaɱ buddhaɱ paccakkheyya'nti vadati viññāpeti -pe-'handāhaɱ asakyaputtiyo assa'nti, vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaɱ ceva hoti sikkhā ca apaccakkhātā.

14. Atha vā pana -pe- 'hoti me buddhaɱ paccakkheyya'nti vadati viññāpeti -pe- -pe- 'hoti me asakyaputtiyo assa'nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca appaccakkhātā.

15. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaɱ patthayamāno -pe- asakyaputtiyabhāvaɱ patthayamāno 'mātaraɱ sarāmī'ti vadati viññāpeti -pe- 'pitaraɱ sarāmī'ti vadati viññāpeti, 'bhātaraɱ sarāmī' ti vadati viññāpeti, -pe'bhaginiɱ sarāmī'ti vadati viññāpeti, -pe- puttaɱ sarāmī' ti vadati viññāpeti, 'dhītaraɱ sarāmī'ti vadati viññāpeti, 'pajāpatiɱ sarāmī'ti vadati viññāpeti, -pe- 'ñātake sarāmīti' vadati viññāpeti, 'mitte sarāmī'ti vadati viññāpeti, 'gāmaɱ sarāmī'ti vadati viññāpeti, -pe- 'nigamaɱ sarāmī'ti vadati viññāpeti, -pe- 'khettaɱ sarāmī'ti vadati viññāpeti, -pe'vatthuɱ sarāmī'ti vadati viññāpeti, 'hiraññaɱ sarāmī'ti vadati viññāpeti, -pe- suvaṇṇaɱ sarāmī'ti vadati viññāpeti, -pe'sippaɱ sarāmī'ti vadati viñāpeti, -pe'pubbe hasitaɱ lapitaɱ kīḷitaɱ samanussarāmī'ti vadati viññāpeti, -pe-evampi bhikkhave [page 026] dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

16. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaɱ patthayamāno -pe- asakyaputtiyabhāvaɱ patthayamāno 'mātā me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -pe'pitā me atthi so mayā posetabbo'ti vadati viññāpeti, -pe'bhātā me atthi. So mayā posetabbo'ti vadati viññāpeti, -pe- 'bhaginī me atthi sā mayā posetabbā'ti vadati viññāpeti, -pe- putto me atthi. So mayā posetabbo'ti vadati viññāpeti, -pe- ṭhītā me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -pe- pajāpatī me atthi. Sā mayā posetabbā'ti vadati viññāpeti, -peñātakā me atthi. Te mayā posetabbā'ti vadati viññāpeti, -pemittā me atthi. Te mayā posetabbā'ti vadati viññāpeti, -pe- evampi bhikkhave dubbalyāvīkammañceva hoti, sikkhā ca apaccakkhātā.

[BJT Page 062]

17. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaɱ patthayamāno -pe- asakyaputtiyabhāvaɱ patthayamāno 'mātā me atthi sā maɱ posessatī'ti vadati viññāpeti, -pe- 'pitā me atthi so maɱ posessatī'ti vadati viññāpeti, -pe- 'bhātā me atthi so maɱ posessatī'ti vadati viññāpeti, -pe- bhaginī me atthi sā maɱ posessatī'ti vadati viññāpeti, -pe-putto me atthi so maɱ posessatī' vadati viññāpeti, -pe- ṭhītā me atthi sā maɱ posessatī'ti vadati viññāpeti, -pepajāpatī me atthi sā maɱ posessatī'ti vadati viññāpeti, -peñātakā me atthi te maɱ posessanti'ti vadati viññāpeti, -pemittā me atthi te maɱ posessantī' ti vadati viññāpeti, -pegāmo me atthi tenāhaɱ jīvissāmī'ti vadati viññāpeti, -pe'nigamo me atthi tenāhaɱ jīvissāmī'ti vadati viññāpeti, -pe- 'khettaɱ me atthi tenāhaɱ jīvissāmī'ti vadati viññāpeti, -pe- 'vatthu me atthi tenāhaɱ jīvissāmī'ti vadati viññāpeti, -pe-hiraññaɱ me atthi tenāhaɱ jīvissāmi'ti vadati viññāpeti, -pe- 'suvaṇṇaɱ me atthi tenāhaɱ jīvissāmī'ti vadati viññāpeti. -Pe- sippaɱ me atthi tenāhaɱ jīvissāmī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

18. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaɱ patthayamāno -pe- asakyaputtiyabhāvaɱ patthayamāno 'dukkara'nti vadati viññāpeti - 'na sukara'nti vadati viññāpeti, 'duccara'nti vadati viññāpeti, - 'na sucara'nti vadati viññāpeti, - 'na ussahāmī'ti vadati viññāpeti, - 'na visahāmī'ti vadati viññāpeti, -'na ramāmī'ti vadati viññāpeti, -pe- 'na abhiramāmī'ti vadati viññāpeti, evampi kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

19. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaɱ patthayamāno -pe- asakyaputtiyabhāvaɱ patthayamāno 'buddhaɱ paccakkhāmī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

[BJT Page 064]

20. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaɱ patthayamāno -pe-asakyaputtiyabhāvaɱ patthayamāno 'dhammaɱ paccakkhāmī'ti vadati viññāpeti, - [PTS Page 027 ']saṅghaɱ paccakkhāmī'ti vadati viññāpeti, 'sikkhaɱ paccakkhāmī'ti vadati viññāpeti, - 'vinayaɱ paccakkhāmī'ti vadati viññāpeti, 'pātimokkhaɱ paccakkhāmī'ti vadati viññāpeti, - 'uddesaɱ paccakkhāmī'ti vadati viññāpeti, - 'upajjhāyaɱ paccākkhāmī'ti vadati viññāpeti, - 'ācariyaɱ paccakkhāmī'ti vadati viññāpeti, -'saddhivihārikaɱ paccakkhāmī'ti vadati viññāpeti, 'antevāsikaɱ paccakkhāmī'ti vadati viññāpeti, - 'samānupajjhāyakaɱ paccakkhāmī'ti vadati viññāpeti, - 'samānācariyakaɱ paccakkhāmī' ti vadati viññāpeti, - 'sabrahmacāriɱ paccakkhāmī'ti vadati viññāpeti, - 'gihī ti maɱ dhārehī'ti vadati viññāpeti, - 'upāsako ti maɱ dhārehīti' vadati viññāpeti, - 'ārāmiko ti maɱ dhārehī'ti vadati viññāpeti, - 'sāmaṇero ti maɱ dhārehī' ti vadati viññāpeti, - 'titthiyo ti maɱ dhārehī'ti vadati viññāpeti, 'titthiyasāvako ti maɱ dhārehī'ti vadati viññāpeti, - 'assamaṇoti maɱ dhārehī'ti vadati viññāpeti, -pe- asakyaputtiyo ti maɱ dhārehī' ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

21. Atha vā pana ukkaṇaṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaɱ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaɱ patthayamāno -pe-asakyaputtiyabhāvaɱ patthayamāno 'alaɱ me buddhenā'ti vadati viññāpeti, -pe- 'alaɱ me sabrahmacārīhī' ti vadati viññāpeti, evampi -pe- sikkhā ca paccakkhātā.

22. Atha vā pana -pe- 'kinnu me buddhenā'ti vadati viññāpeti, -pe- 'kinnu me sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

23. Atha vā pana -pe- 'na mamattho buddhenā'ti vadati viññāpeti, -pe-namamattho sabrahmacārīhī'ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

24. Atha vā pana -pe- 'sumutto haɱ buddhenā'ti vadati viññāpeti, -pe-sumutto haɱ sabrahmacārīhī'ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

25. Yāni vā panaññāni'pi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihīvevacanāni vā upāsakavevacanāni vā ārāmikadavecanāni vā sāmaṇeravecanāni vā titthiyavecanāni vā titthiyasāvakavevacanāni vā assamaṇavecanāni vā asakyaputtiyavevacanāni vā tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti, evaɱ kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

[BJT Page 066]

26. Kathañca bhikkhave apaccakkhātā hoti sikkhā? Idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaɱ paccakkhāti. Apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā.

Khittacitto sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā.
Vedanaṭṭo sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanaṭṭassa santike sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā.
Devatāya santiye sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā.
Ariyakena milakkhassa santike sikkhaɱ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaɱ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Ariyakena ariyakassa santike sikkhaɱ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena [page 028] milakkhakassa santike sikkhaɱ paccakkhāti, so ca na paṭivijānāti, apaccakkātā hoti sikkhā. Davāya sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaɱ paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaɱ kho bhikkhave apaccākkhātā hoti sikkhā.

27. Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaɱ odakantikaɱ rahassaɱ dvayaɱ dvayasamāpatti, eso methunadhammo nāma.

28. Patisevati nāma: yo nimittena nimittaɱ aṅgajātena aṅgajātaɱ antamaso tilaphalamattampi paveseti, eso patisevati nāma.

29. Antamaso tiracchānagatāyapī ti - tiracchānagatitthiyāpi methunaɱ dhammaɱ patisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati 'antamaso tiracchānagatāyapī'ti.

[BJT Page 068]

30. Pārājiko hotī ti - seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituɱ, evameva bhikkhu methunaɱ dhammaɱ patisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

31. Asaɱvāso'ti - saɱvāso nāma ekaɱ kammaɱ ekuddeso samasikkhatā. Eso saɱvāso nāma. So tena saddhiɱ natthi. Tena vuccati asaɱvāso'ti.

32. Tisso itthiyo: manussitthi, amanussitthi, tiracchānagatitthi. Tayo ubhatobyañjanakā: manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo paṇḍakā: manussapaṇḍako amanussapaṇḍako, tiracchānagatapaṇḍako. Tayo purisā: manussapuriso amanussapuriso tiracchānagatapuriso.

33. Manussitthiyā tayo magge methunaɱ dhammaɱ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Amanussitthiyā tayo magge methunaɱ dhammaɱ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Tiracchānagatitthiyā tayo magge methunaɱ dhammaɱ patisevantassa-1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Manussubhatobyañjanakassa tayo magge methunaɱ dhammaɱ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Tiracchānagatubhatobyañjanakassa tayo magge methunaɱ dhammaɱ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.
Manussubhatobyañjanakassa tayo magge methunaɱ dhammaɱ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.

34. Manussapaṇḍakassa dve magge methunaɱ dhammaɱ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe.
Amanussapaṇḍakassa dve magge methunaɱ dhammaɱ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Tiracchānagatapaṇḍakassa dve magge methunaɱ dhammaɱ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Manussapurisassa dve magge methunaɱ dhammaɱ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Amanussapurisassa dve magge methunaɱ dhammaɱ patisevantassa āpatti pārājikassa: passāvamagge mukhe.
Tiracchānagatapurisassa dve magge methunaɱ dhammaɱ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe.
[page 029]
35. Bhikkhussa sevanacittaɱ upaṭṭhite manussitthiyā vaccamaggaɱ aṅgajātaɱ pavesentassa 2. Āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite manussitthiyā passāvamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite manussitthiyā mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussitthiyā vaccamaggaɱ aṅgajātaɱ pavesentassa-2. Āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussitthiyā passāvamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussitthiyā mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatitthiyā vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatitthiyā passāvamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatitthiyā mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite manussubhatobyañjanakassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite manussabhatobyañjanakassa passāvamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite manussabhatobyañjanakassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussubhatobyañjanakassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussabhatobyañjanakassa passāvamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussabhatobyañjanakassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatubhatobyañjanakassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatubhatobyañjanakassa passāvamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatubhatobyañjanakassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.

36. Bhikkhussa sevanacittaɱ upaṭṭhite manussapaṇḍakassa vaccamaggaɱ aṅgajātaɱ pavesentassa 2. Āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite manussapaṇḍakassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussapaṇḍakassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussapaṇḍakassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatapaṇḍakassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatapaṇḍakassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite manussapurisassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaɱ upaṭṭhite manussapurisassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussapurisassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite amanussapurisassa mukhaɱ aṅgajātaɱ
Pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatapurisassa vaccamaggaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.
Bhikkhussa sevanacittaɱ upaṭṭhite tiracchānagatapurisassa mukhaɱ aṅgajātaɱ pavesentassa āpatti pārājikassa.

------------------------
1. Patiseventassa, sī, 2. Pavesantassa - machasaɱ.

[BJT Page 070]

37. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā vaccamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā vaccamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ na sādiyati, uddharanaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ na sādiyati, uddharaṇaɱ na sādiyati, anāpatti.

38. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā passāvamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā passāvamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā passāvamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā passāvamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ na sādiyati, uddharanaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaɱ bhikkhussa santike ānetvā passāvamaggena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ na sādiyati, uddharaṇaɱ na sādiyati, anāpatti.

Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ na sādiyati, uddharanaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaɱ bhikkhussa santike ānetvā mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ na sādiyati, paviṭṭhaɱ na sādiyati, ṭhitaɱ na sādiyati, uddharaṇaɱ na sādiyati, anāpatti.

39. Bhikkhupaccatthikā manussitthiɱ jāgarantiɱ -pe- suttaɱ -pe-mattaɱ -pe-ummattaɱ -pe- pamattaɱ -pe- mataɱ akkhayitaɱ -pe-mataɱ yebhuyyena akkhayitaɱ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati anāpatti.

40. Bhikkhupaccatthikā manussitthiɱ mataɱ yebhuyyena khayitaɱ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa, bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

41. Bhikkhupaccatthikā amanussitthiɱ -pe- tiracchānagatitthiɱ -pe-manussabhatobyañjanakaɱ -pe- amanussubhatobyañjanakaɱ -pe-tiracchānagatubhatobyañjanakaɱ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharanaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

42. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaɱ jāgarantaɱ -pe- suttaɱ -pe- mattaɱ -pe- ummattaɱ -pe-pamattaɱ -pe- mataɱ akkhayitaɱ -pe- mataɱ yebhuyyena akkhayitaɱ -pe- sādiyati, āpatti pārājikassa. -Pe- na sādiyati, anāpatti.

-------------------------
1. Santikaɱ, machasaɱ li.
[BJT Page 072]

43. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaɱ mataɱ yebhuyyena khayitaɱ bhikkhussa [page 031] santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

44. Bhikkhupaccatthikā manussapaṇḍakaɱ -pe- amanussapaṇḍakaɱ -pe-tiracchānagatapaṇḍakaɱ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

45. Bhikkhupaccatthikā -pe- tiracchānagatapaṇḍakaɱ jāgarantaɱ -pe-suttaɱ -pe- mattaɱ -pe- ummattaɱ -pe- pamattaɱ -pe-mataɱ akkhayitaɱ -pe- mataɱ yebhuyyena akkhayitaɱ -pe-sādiyati, āpatti pārājikassa. -Pe- na sādiyati anāpatti.

46. Bhikkhupaccatthikā -pe- tiracchānagata paṇḍakaɱ mataɱ yebhuyyena khayitaɱ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

47. Bhikkhupaccatthikā manussapurisaɱ -pe- amanussapurisaɱ -pe -tiracchānagatapurisaɱ bhikkhussa santike 1. Ānetvā vaccamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati anāpatti.

48. Bhikkhupaccatthikā -pe- tiracchānagatapurisaɱ jāgarantaɱ -pe-suttaɱ -pe- mattaɱ -pe- ummattaɱ -pe- pamattaɱ -pe-mataɱ akkhayitaɱ -pe- mataɱ yebhuyyena akkhayitaɱ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

49. Bhikkhupaccatthikā -pe- tiracchānagata purisaɱ mataɱ yebhuyyena khayitaɱ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

50. Bhikkhupaccatthikā manussitthiɱ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti. Santhatāya asanthatassa -pe-asanthatāya santhassa -pe-santhāya santhatassa -pe- asanthatāya asanthatassa. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

1. Santikaɱ cha. Sa.

[BJT Page 074]

51. Bhikkhupaccatthikā manussitthiɱ jāgarantiɱ -pe- suttaɱ -pe-mattaɱ -pe- ummattaɱ -pe- pamattaɱ -pe- mataɱ akkhayitaɱ -pe- mataɱ yebhuyyena akkhayitaɱ -pe- sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

52. Bhikkhupaccatthikā manussitthiɱ -pe- amanussitthiɱ -pe-tiracchānagatitthiɱ mataɱ yebhuyyena khayitaɱ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaɱ abhinisīdenti, santhatāya asanthatassa -pe- asanthatāya santhatassa -pe-santhatāya santhatassa -pe- asanthatāya asanthatassa. -Pe- so ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

53. Bhikkhupaccatthikā manussubhatobyañjanakaɱ -pe-amanussubhatobyañjanakaɱ -pe-tiracchānagatubhatobyañjanakaɱ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti, santhatassa asanthatassa -pe-asanthatassa santhatassa -pe- santhatassa santhatassa -peasanthatassa asanthatassa -pe- so ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

54. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaɱ jāgarantaɱ -pe- suttaɱ -pemattaɱ -pe- ummattaɱ -pe-pamattaɱ -pe- mataɱ akkhayitaɱ -pe- mataɱ yebhuyyena akkhayitaɱ -pe-āpatti pārājikassa.

55. Bhikkhupaccatthikā -pe- mataɱ yebhuyyena khayitaɱ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaɱ abhinisīdenti, santhatassa asanthatassa -pe-asantatassa santhatassa, -pe-santhatassa santhatassa -pe- so ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pena sādiyati, anāpatti.

56. Bhikkhupaccatthikā manussapaṇḍakaɱ -pe- amanussapaṇḍakaɱ -pe-tiracchānagatapaṇḍakaɱ -pe- manussapurisaɱ -pe- amanussapurisaɱ -pe- tiracchānagatapurisaɱ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti- santhatassa asanthatassa - asanthatassa santhatassa - santhatassa santhatassa- asanthatassa asanthatassa -pe- so ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

57. Bhikkhupaccatthikā manussapaṇḍakaɱ -pe- tiracchānagatapurisaɱ jāgarantaɱ -pe- suttaɱ -pe- mattaɱ -pe- ummattaɱ -pe-pamattaɱ -pe- mataɱ akkhayitaɱ -pe- mataɱ yebhuyyena akkhayitaɱ -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

[BJT Page 076]

58. Bhikkhupaccatthikā -pe- tiracchānagata purisaɱ mataɱ yebhuyyena khayitaɱ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaɱ abhinisīdenti, santhatassa asanthatassa, -pe- asanthatassa santhatassa, -pe- santhatassa santhatassa, -pe- asanthatassa asanthatassa. -Pe- so ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharanaɱ [page 032] sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.
59. Bhikkhupaccatthikā bhikkhuɱ manussitthiyā santike ānetvā aṅgajātena vaccamaggaɱ -pe- passāvamaggaɱ -pe- mukhaɱ abhinisīdenti, so ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

60. Bhikkhupaccatthikā bhikkhuɱ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe- pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

61. Bhikkhupaccatthikā bhikkhuɱ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā aṅgajātena vaccamaggaɱ -pe-passāvamaggaɱ -pe- mukhaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

62. Bhikkhupaccatthikā bhikkhuɱ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaɱ -pe- mukhaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.
63. Bhikkhupaccatthikā bhikkhuɱ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

64. Bhikkhupaccatthikā bhikkhuɱ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaɱ -pe-mukhaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

65. Bhikkhupaccatthikā bhikkhuɱ manussitthiyā santike ānetvā aṅgajātena vaccamaggaɱ -pe- passāvamaggaɱ -pe- mukhaɱ abhinīsīdenti. Santhatassa asanthatāya -pe- asanthatassa santhatāya -pe-santhatassa santāya -pe- asanthatassa asanthatāya -pe-so ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

[BJT PAGE 078 66.] Bhikkhupaccatthikā bhikkhuɱ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe-pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

67. Bhikkhupaccatthikā bhikkhuɱ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā [page 033] aṅgajātena vaccamaggaɱ -pe-passāvamaggaɱ -pe- mukhaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

68. Bhikkhupaccatthikā bhikkhuɱ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaɱ -pe- mukhaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.
69. Bhikkhupaccatthikā bhikkhuɱ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

70. Bhikkhupaccatthikā bhikkhuɱ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaɱ -pe-mukhaɱ abhinisīdenti. So ce pavesanaɱ sādiyati, paviṭṭhaɱ sādiyati, ṭhitaɱ sādiyati, uddharaṇaɱ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuɱ -pe- na sādiyati, anāpatti.

71. Rājapaccatthikā -pe- corapaccatthikā -pe-dhuttapaccatthikā -pe-uppalagandhapaccatthikā -pe- āpatti -pe-anāpatti (bhikkhu paccatthikesu viya vitthāretabbaɱ) (santhataɱ vaṇṇita meva. )

72. Maggena maggaɱ paveseti, āpatti pārājikassa. Maggena amaggaɱ paveseti, āpatti pārājikassa. Amaggena maggaɱ paveseti, āpatti pārājikassa. Amaggena amaggaɱ paveseti, āpatti thullaccayassa.
.
[BJT PAGE 080 73.] Bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

74. Bhikkhu suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

75. Sāmaṇero suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

76. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

77. Anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanaṭṭhassa ādikammikassāti.

Santhata bhāṇavāro niṭṭhito.

Vinītavatthu

Uddānagāthā:

Makkaṭī vajjiputtā ca gihī naggo va titthiyā,
Dārikuppalavaṇṇā ca byañjanehi pare duve.

Mātā dhītā bhaginī ca chāyā ca mūdulambino,
[page 034] dve vaṇālepacittañca dārudhītalikāya ca.

Sundarena saha pañca pañca sīvathikaṭṭhikā,
Nāgī yakkhī ca petī ca paṇḍakopahato chupe.

Bhaddiye arahaɱ sutto sāvatthiyā caturo pare,
Vesāliyā tayo mallā supine bhārukacchako.

Supabbā saddhā bhikkhunī sikkhamānā sāmaṇerī ca,
Vesiyā paṇḍako gihī aññamaññaɱ buḍḍhapabbajito migo ti.

1. Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi. Bhagavatā sikkhāpadaɱ paññattaɱ. Kacci nu kho ahaɱ pārājikaɱ āpattiɱ āpanto'ti. Bhagavato etamatthaɱ ārocesi. -Pe- āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (1)

2. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhu sikkhaɱ apaccakkhāya dubbalyaɱ anāvīkatvā methunaɱ dhammaɱ patiseviɱsu. Tesaɱ kukkuccaɱ ahosi: bhagavatā sikkhāpadaɱ paññattaɱ. Kacci nu kho mayaɱ pārājikaɱ āpattiɱ āpannā'ti. Bhagavato etamatthaɱ ārocesuɱ -pe- āpattiɱ tumhe bhikkhave āpannā pārājikanti. (2)
[BJT Page 082]

3. Tena kho pana samayena aññataro bhikkhu evaɱ me anāpatti bhavissatīti gihīliṅgena methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi. -Pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti.

4. Tena kho pana samayena aññataro bhikkhu evaɱ me anāpatti bhavissatīti naggo hutvā methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (4)

5. Tena kho pana samayena aññataro bhikkhu evaɱ me anāpatti bhavissatīti kusacīraɱ nivāsetvā -pe- vākacīraɱ nivāsetvā -pe-phalakacīraɱ nivāsetvā -pe-kesakambalaɱ nivāsetvā -pe-vālakambalaɱ nivāsetvā -pe- ulūkapakkhaɱ nivāsetvā -pe-ajinakkhipaɱ nivāsetvā methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi. -Pe"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (5-11)

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaɱ dārikaɱ passitvā sāratto aṅguṭṭhaɱ aṅgajātaɱ pavesesi. Sā kālamakāsi. Tassa kukkuccaɱ ahosi. -Pe"anāpatti bhikkhu pārājikassa. Āpatti saṅghādisesassā"ti. (12)
7. [page 035] tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaɱ piṇḍāya paviṭṭhāya kuṭikaɱ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaɱ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaɱ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaɱ bhikkhuniɱ uggahetvā dusesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi. Bhikkhuniyo bhikkhūnaɱ ekamatthaɱ ārocesuɱ bhikkhu bhagavato etamatthaɱ ārocesuɱ. -Pe"anāpatti bhikkhave asādiyantiyā" ti. (13)

8. Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaɱ pātubhūtaɱ hoti. Bhagavato etamatthaɱ ārocesuɱ "anujānāmi bhikkhave taññeva upajjhaɱ, tameva upasampadaɱ, tāni vassāni, bhikkhunīhi saṅkamituɱ, yā āpattiyo bhikkhunaɱ bhikkhūnīhi sādhāraṇā, tā āpattiyo bhikkhunīnaɱ santike vuṭṭhātuɱ, yā āpattiyo bhikkhūnaɱ bhikkhūnīhi asādhāraṇā tāhi āpattīhi anāpattī" ti. (14)

9. Tena kho pana samayena aññatarassā bhikkhuniyā purisaliṅgaɱ pātubhūtaɱ hoti. Bhagavato etamattaɱ ārocesuɱ. "Anujānāmi bhikkhave taññeva upajjhaɱ, tameva upasampadaɱ, tāni vassāni, bhikkhūhi saṅkamituɱ, yā āpattiyo bhikkhunīnaɱ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaɱ santike vuṭṭhātuɱ, yā āpattiyo bhikkhūnīnaɱ bhikkhūhi asādhāraṇā, tāhi āpattīhi anāpattī" ti. (15)

[BJT Page 084]

10. Tena kho pana samayena aññataro bhikkhu evaɱ me anāpatti bhavissatīti mātuyā methunaɱ dhammaɱ patisevi -pe- dhītuyā methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (16-18)

11. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi -pe"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (19)
12. Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaɱ mukhena aggahesi. Tassa kukkuccaɱ ahosi -pe"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (20)

13. Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaɱ attano vaccamaggaɱ pavesesi. Tassa kukkuccaɱ ahosi -pe"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti.

14. [page 036] tena kho pana samayena aññataro bhikkhu matasarīraɱ 1. Passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaɱ me anāpatti bhavissatīti aṅgajāte aṅgajātaɱ pavesetvā vaṇena nīhari. Tassa kukkuccaɱ ahosi -pe"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (22)

15. Tena kho pana samayena aññataro bhikkhu matasarīraɱ-1. Passi, tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaɱ me anāpatti bhavissatīti vaṇe aṅgajātaɱ pavesetvā aṅgajātena nīhari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (23)

16. Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaɱ aṅgajātena chupi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti (24)

17. Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaɱ aṅgajātena chupi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (25)

18. Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati. Aññatarā-2. Itthi "muhuttaɱ bhante āgamehi vandissāmī" ti. Sā vandantī antaravāsakaɱ ukkhipitvā mukhena aṅgajātaɱ aggahesi. Tassa kukkuccaɱ ahosi -pe-sādiyi tvaɱ bhikkhu?"Ti. -Pe- "sādiyi tvaɱ bhikkhu?"Ti. "Nāhaɱ bhagavā sādiyi"nti. "Anāpatti bhikkhu asādiyantassā" ti. (26)

19. Tena kho pana samayena aññatarā itthi bhikkhuɱ passitvā etadavoca: "ehi bhante methūnaɱ dhammaɱ patisevā"ti. "Alaɱ bhagini netaɱ kappatīti" 'ehi bhante ahaɱ vāyamissāmi, tvaɱ mā vāyami. Evaɱ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (27)

1. Sarīraɱ, sī. Mu. 2. Itthi taɱ passitvā etadavoca muhuttaɱ.

[BJT Page 086]

20. Tena kho pana samayena aññatarā itthi bhikkhuɱ passitvā etadavoca: "ehi bhante methunaɱ dhammaɱ patisevā"ti. Alaɱ bhagini netaɱ kappatīti. Ehi bhante tvaɱ vāyama, ahaɱ na vāyamissāmi, evaɱ te anāpatti bhavissatīti. So bhikkhu tathā akāsi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (28)

21. Tena kho pana samayena aññatarā itthi bhikkhuɱ passitvā etadavoca: "ehi bhante methunaɱ dhammaɱ patisevā" ti. Alaɱ bhagini netaɱ kappatīti. "Ehi bhante abbhantaraɱ ghaṭṭetvā bahi mocehi" -pe- "bahi ghaṭṭetvā abbhantaraɱ mocehi, evaɱ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaɱ ahosi -pe-āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (29, 30)

22. Tena kho pana samayena aññataro bhikkhu sivathikaɱ gantvā akkhayitaɱ sarīraɱ passitvā tasmiɱ methunaɱ [page 037] dhammaɱ patisevi. Tassa kukkuccaɱ ahosi -pe- āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (31)

23. Tena kho pana samayena aññataro bhikkhu sīvathikaɱ gantvā yebhuyyena akkhayitaɱ-1. Sarīraɱ passitvā tasmiɱ methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi -pe- āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (32)

24. Tena kho pana samayena aññataro bhikkhu sīvathikaɱ gantvā yebhuyyena khayitaɱ-2. Sarīraɱ passitvā tasmiɱ methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi -pe- "anāpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (33)

25. Tena kho pana samayena aññataro bhikkhu sīvathikaɱ gantvā chinnasīsaɱ passitvā vattakate-3. Mukhe chupantaɱ aṅgajātaɱ pavesesi. Tassa kukkuccaɱ ahosi -pe- āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (34)

26. Tena kho pana samayena aññataro bhikkhu sīvathikaɱ gantvā chinnasīsaɱ passitvā vattakate mukhe acchupantaɱ aṅgajātaɱ pavesesi. Tassa kukkuccaɱ ahosi -pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (35)

27. Tena kho pana samayena aññataro bhikkhu aññatarassā itthiyā paṭibaddhacitto hoti. Sā kālakatā susāne chaḍḍitā, aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sīvathikaɱ gantvā aṭṭhikāni saɱkaḍḍhaḍitvā nimittena aṅgajātaɱ paṭipādesi. Tassa kukkuccaɱ ahosi. -Pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (36)
28. Tena kho pana samayena aññataro bhikkhu nāgiyā methunaɱ dhammaɱ patisevi -pe-yakkhiyā methunaɱ patisevi -pe- petiyā methunaɱ dhammaɱ patisevi. -Pe- paṇḍakassa methunaɱ dhammaɱ patisevi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (37-40)

1. Akkhayitaɱ - machasa. 2. Khāyitaɱ. Machasa. 3. Vaṭṭakate. Machasa.

[BJT Page 088]

29. Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So 'nāhaɱ vediyāmi sukhaɱ vā dukkhaɱ vā, anāpatti me bhavissatī'ti. Methunaɱ dhammaɱ patisevi -pe- bhagavato etamatthaɱ ārocesuɱ. "Vediyi vā so bhikkhave moghapuriso na vā vediyi, āpatti pārājikassā"ti. (41)

30. Tena kho pana samayena aññataro bhikkhu itthiyā methunaɱ dhammaɱ patisevissāmiti chupitamatte vippaṭisārī ahosī. Tassa kukkuccaɱ ahosi. -Pe- "anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (42)

31. Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaɱ katvā pakkāmi. Bhikkhu kilinnaɱ passitvā bhagavato etamatthaɱ ārocesuɱ.

[page 038] "pañcahi bhikkhave ākārehi aṅgajātaɱ kammaniyaɱ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaɱ kammaniyaɱ hoti. Aṭṭhānametaɱ bhikkhave anavakāso yaɱ tassa bhikkhuno rāgena aṅgajātaɱ kammaniyaɱ assa. Arahaɱ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno"ti. (43)

32. Tena kho pana samayena aññataro bhikkhu sāvatthiyaɱ andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaɱ sādiyi, paviṭṭhaɱ sādiyi, ṭhitaɱ sādiyi, uddharaṇaɱ sādiyi. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (44)

33. Tena kho pana samayena aññataro bhikkhu sāvatthiyaɱ andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā -pe- aññatarā kaṭṭhahārikā passitvā -pe- aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaɱ sādiyi, paviṭṭhaɱ sādiyi, ṭhitaɱ sādiyi, uddharaṇaɱ sādiyi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti.

34. Tena kho pana samayena aññataro bhikkhu vesāliyaɱ mahāvane divāvihāragato nippanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaɱ katvā sāmantā hasamānā ṭhitā hoti. So bhikkhu paṭibujjhijitvā taɱ itthiɱ etadavoca: tuyhidaɱ kammanti. "Āma mayhaɱ kamma"nti. Tassa kukkuccaɱ ahosi -pe-"sādiyi tvaɱ bhikkhu"ti. "Nāhaɱ bhagavā jānāmi"ti. "Anāpatti bhikkhu ajānantassā" ti. (48)
35. Tena kho pana samayena aññataro bhikkhu vesāliyaɱ mahāvane divāvihāragato rukkhaɱ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaɱ ahosi -pe- "sādiyi tvaɱ bhikkhū"ti. "Nāhaɱ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (48)

[BJT Page 090]

36. Tena kho pana samayena aññataro bhikkhu vesāliyaɱ mahāvane divāvihāragato rukkhaɱ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavaṭṭesi. -1. Tassa kukkuccaɱ ahosi -pe-"sādiyi tvaɱ bhikkhu?" Ti. "Nāhaɱ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (50)

37. Tena kho pana samayena aññataro bhikkhu vesāliyaɱ mahāvane kuṭāgārasālāyaɱ divāvihāragato dvāraɱ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca [page 039] mālañca ādāya ārāmaɱ agamaɱsu vihārapekkhikāyo. Atha kho tā itthiyo taɱ bhikkhuɱ passitvā aṅgajāte abhinisīditvā yāvadatthaɱ katvā 'purisūsabho vatāya'nti vatvā gandhañca mālañca āropetvā pakkamiɱsu. Bhikkhu kilinnaɱ passitvā bhagavato etamatthaɱ ārocesuɱ.
"Pañcahi bhikkhave ākārehi aṅgajātaɱ kammanīyaɱ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaɱ kammaniyaɱ hoti. Aṭṭhānametaɱ bhikkhave anavakāso, yaɱ tassa bhikkhuno rāgena aṅgajātaɱ kammaniyaɱ assa. Arahaɱ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno. Anujānāmi bhikkhave divā patisallīyantena dvāraɱ saɱvaritvā patisallīyitu"nti.

38. Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena-2. Purāṇadutiyikāya methunaɱ dhammaɱ patisevitvā 'assamaṇo ahaɱ vibbhamissāmī' ti bhārukacchaɱ gacchanto antarāmagge āyasmantaɱ upāliɱ passitvā etamatthaɱ ārocesi. Āyasmā upāli evamāha: "anāpatti, āvuso supinantenā"ti. (52)
39. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā-3. Hoti. Sā evaɱdiṭṭhikā hoti: "yā methunaɱ dhammaɱ deti, sā aggadānaɱ detī"ti. Sā bhikkhuɱ passitvā etadavoca: "ehi bhante methunaɱ dhammaɱ patisevā"ti. "Alaɱ bhagini, netaɱ kappatī" ti. "Ehi bhante ūrantarikāya-4. Ghaṭṭehi, evaɱ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaɱ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (53)

1. Pavatteyi. Machasaɱ
Pavaṭṭeyi. Syā 2. Supinante - machasaɱ
3. Mudhappasannā - machasaɱ
4. Ūruttarikāya - machasaɱ

[BJT Page 092]

40. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā hoti. Sā evaɱ diṭṭhikā hoti: 'yā methunaɱ dhammaɱ deti, sā aggadānaɱ detī'ti. Sā bhikkhuɱ passitvā etadavoca: "ehi bhante methunaɱ dhammaɱ patisevā"ti. "Alaɱ bhagini, netaɱ kappatī"ti. "Ehi bhante nābhiyaɱ ghaṭṭehi" -pe-'ehi bhante uddaravaṭṭiyaɱ ghaṭṭehi' -pe- 'ehi bhante upakacchake ghaṭṭehi' -pe- 'ehi bhante gīvāyaɱ ghaṭṭehi' -pe-'ehi bhante kaṇṇacchidde ghaṭṭehi' -pe- 'ehi bhante kesavaṭṭiyaɱ ghaṭṭehi' -pe- 'ehi bhante aṅgulantarikāya ghaṭṭehi' -pe- 'ehi bhante hatthena upakkamitvā mocessāmi, evaɱ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaɱ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (54-61)

41. Tena kho pana samayena sāvatthiyaɱ saddhā nāma upāsikā muddhappasannā hoti. Sā evaɱ diṭṭhikā hoti. 'Yā methunaɱ dhammaɱ deti, sā aggadānaɱ detī'ti. Sā bhikkhuɱ passitvā etadavoca: "ehi bhante methunaɱ dhammaɱ patisevā"ti. "Alaɱ bhagini, netaɱ kappati" ti. "Ehi bhante ūrantarikāya ghaṭṭehi" -pe- "ehi bhante hatthena upakkamitvā mocessāmi. Evaɱ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaɱ ahosi". Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (62-70)

42. Tena kho pana samayena vesāliyaɱ licchavikumārakā bhikkhuɱ gahetvā bhikkhuniyā vippaṭipādesuɱ. [page 040] ubho sādiyiɱsu. "Ubho nāsetabbā" -pe- ubho na sādiyiɱsu. "Ubhinnaɱ anāpatti". (71)

43. Tena kho pana samayena vesāliyaɱ licchavikumārakā bhikkhuɱ gahetvā sikkhamānāya vippaṭipādesuɱ -pe- sāmaṇeriyā vippaṭipādesuɱ. Ubho sādiyiɱsu. "Ubho nāsetabbā" -pe-ubho na sādiyiɱsu. "Ubhinnaɱ anāpatti" (72-73)

44. Tena kho pana samayena vesāliyaɱ licchavikumārakā bhikkhuɱ gahetvā vesiyā vippaṭipādesuɱ -pe- paṇḍake vippaṭipādesuɱ -pe- gihiniyā vippaṭipādesuɱ -pe-bhikkhu sādiyi. "Bhikkhu nāsetabbo". -Pe- bhikkhu sādiyi. "Bhikkhussa anāpatti". (74-76)

45. Tena kho pana samayena vesāliyaɱ licchavikumārakā bhikkhu gahetvā aññamaññaɱ vippaṭipādesuɱ, ubho sādiyiɱsu. "Ubho nāsetabbā" -pe- ubho na sādiyiɱsu. "Ubhinnaɱ anāpatti". (77)

[BJT Page 094]

46. Tena kho pana samayena aññataro buḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaɱ agamāsi. Sā 'ehi bhante vibbhamā'ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhujitvā -1. Aṅgajāte abhinisīdi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu asādiyantassā"ti. (78)

47. Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaɱ āgantvā passāvaɱ pivanto mukhena aṅgajātaɱ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaɱ ahosi bhagavato etamatthaɱ ārocesi. -Pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (79)

Paṭhamapārājikaɱ samattaɱ.

[PTS Page 0041 [\q 41/] ] dutiyapārājikaɱ

1. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaɱ upagacchiɱsu. Āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaɱ karitvā vassaɱ upagacchi.
2. Atha kho te bhikkhū vassaɱ vutthā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaɱ pakkamiɱsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva vassaɱ vasi, tattha hemantaɱ, tattha gimhaɱ.

3. Atha kho āyasmato dhaniyassa kumbhakāraputtassa gāmaɱ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaɱ bhinditvā tiṇañca kaṭṭhañca ādāya agamaɱsu.

4. Dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saɱkaḍḍhitvā tiṇakuṭikaɱ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaɱ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaɱ bhinditvā tiṇañca kaṭṭhañca ādāya agamaɱsu.

5. Tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saɱkaḍḍhitvā tiṇakuṭikaɱ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaɱ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaɱ bhinditvā tiṇañca kaṭṭhañca ādāya agamaɱsu.

1. Ubbhajitvā - machasaɱ.

[BJT Page 096]

6. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: 'yāva tatiyakaɱ kho me gāmaɱ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaɱ bhinditvā tiṇañca kaṭṭhañca ādāya agamaɱsu ahaɱ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo yannūnāhaɱ sāmaɱ cikkhallaɱ madditvā sabbamattikāmayaɱ kuṭikaɱ kareyya'nti.

7. Atha kho āyasmā dhaniyo kumbhakāraputto sāmaɱ cikkhallaɱ madditvā [page 042] sabbamattikāmayaɱ kuṭikaɱ karitvā tiṇañca kaṭṭhañca gomayañca saɱkaḍḍhitvā taɱ kuṭikaɱ paci. Sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitikā, seyyathāpi indagopako. Seyyathāpi nāma kiṅkiṇikasaddo evamevaɱ tassā kuṭikāya saddo ahosi.

8. Atha kho bhagavā sambahulehi bhikkhūhi saddhiɱ gijjhakūṭā pabbatā orohanto addasa taɱ kuṭikaɱ abhirūpaɱ dassanīyaɱ pāsādikaɱ lohitikaɱ. Disvāna bhikkhū āmantesi: kiɱ etaɱ bhikkhave abhirūpaɱ dassanīyaɱ pāsādikaɱ lohitikaɱ seyyathāpi indagopako?"Ti.

9. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Vigarahi buddho bhagavā: "ananucchaviyaɱ bhikkhave tassa moghapurisassa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma so bhikkhave moghapuriso sabbamattikāmayaɱ kuṭikaɱ karissati. Na hi nāma bhikkhave tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati. Gacchathetaɱ bhikkhave kuṭikaɱ bhindatha. Mā pacchimā janatā pāṇesu pātabyataɱ āpajji. Na ca bhikkhave sabbamattikāmayā kuṭikā kātabbā. Yo kareyya āpatti dukkaṭassā"ti.

10. "Evaɱ bhante" ti kho te bhikkhū bhagavato paṭissutvā yena sā kuṭikā tenupasaṅkamiɱsu. Upasaṅkamitvā taɱ kuṭikaɱ bhindiɱsu. Atha kho āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca: "kissa me tumhe āvuso kuṭikaɱ bhindathā"ti. "Bhagavā āvuso bhedāpetī" ti. "Bhindathāvuso sace dhammassāmī bhedāpetī"ti.

11. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi: "yāvattiyakaɱ kho me gāmaɱ piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaɱ bhinditvā tiṇañca kaṭṭhañca ādāya agamaɱsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā bhedāpitā. Atthi ca me dārugahe gaṇako sandiṭṭho. Yannūnāhaɱ dārugahe gaṇakaɱ dārūni yācitvā dārukuḍḍikaɱ-1. Kuṭikaɱ kareyya"nti.

1. Dārukuṭikaɱ. Ā.

[BJT Page 098]

12. Atha kho āyasmā dhaniyo kumbhakāraputto yena dārugahe gaṇako tenupasaṅkami. Upasaṅkamitvā dārugahe gaṇakaɱ etadavoca: "yāva tatiyakaɱ kho me āvuso gāmaɱ piṇḍāya paviṭṭhassa tiṇhāriyo kaṭṭhahāriyo tiṇakuṭikaɱ bhinditvā tiṇañca kaṭṭhaɱ ca ādāya agamaɱsu. Yāpi mayā sabbamattikāmayā kuṭikā katā, sāpi bhagavatā bhedāpitā. Dehi me āvuso dārūni, icchāmi dārukuḍḍikaɱ kuṭikaɱ kātunti. "Natthi bhante tādisāni dārūni, yānāhaɱ ayyassa dadeyyaɱ. [page 043] atthi bhante devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Sace tāni rājā dāpeti, harāpetha bhante"ti. "Dinnāni āvuso raññā " ti.

13. Atha kho dārugahe gaṇako "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Rājāpimesaɱ abhippasanno. Na arahati adinnaɱ dinnanti vattu"nti āyasmantaɱ dhaniyaɱ kumbhakāraputtaɱ etadavoca: 'harāpetha bhante'ti. Atha kho āyasmā dhaniyo kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaɱ chedāpetvā sakaṭehi nibbāhāpetvā dārukuḍḍikaɱ kuṭikaɱ akāsi.

14. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena dārūgahe gaṇako, tenupasaṅkami, upasaṅkamitvā dārugahe gaṇakaɱ etadavoca: "yāni tāni bhaṇe devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Kahaɱ tāni dārunī?"Ti. Tāni sāmi, dārūni devena ayyassa dhaniyassa kumbhakāraputtassa dinnānī"ti.

15. Atha kho vassakāro brāhmaṇo magadhamahāmatto anattamano ahosi: "kathaɱ hi nāma devo devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dassatī"ti.

16. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro, tenupasaṅkami, upasaṅkamitvā rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ etadavoca: "saccaɱ kira deva devena devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānī?" Ti "ko evamāhā?'Ti. "Dārūgahe gaṇako devā"ti. "Tena hi brāhmaṇa dārugahe gaṇakaɱ āṇāpehī"ti.

17. Atha kho vassakāro brāhmaṇo magadhamahāmatto dārūgahe gaṇakaɱ baddhaɱ āṇāpesi. Addasā kho āyasmā dhaniyo kumbhakāraputto dārugahe gaṇakaɱ baddhaɱ nīyamānaɱ. Disvāna dārugahe gaṇakaɱ etadavoca: "kissa tvaɱ āvuso baddho nīyyāsī?"Ti. "Tesaɱ bhante dārūnaɱ kiccā"ti. "Gacchāvuso ahampi āgacchāmī"ti. "Eyyāsi bhante purāhaɱ haññāmī"ti.

[BJT Page 100]

18. Atha kho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa bimbisārassa nivesanaɱ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto, [page 044] tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ dhaniyaɱ kumbhakāraputtaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaɱ dhaniyaɱ kumbhakāraputtaɱ etadavoca:

19. "Saccaɱ kira mayā bhante devagahadārūnī nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānī?"Ti. "Evaɱ mahārājā"ti. "Mayaɱ kho bhante rājāno nāma bahukiccā bahukaraṇīyā. Datvāpi nassareyyāma. Iṅgha bhante sarāpehī"ti. "Sarasi tvaɱ mahārāja, paṭhamābhisitto evarūpiɱ vācaɱbhāsitā: dinnaɱ yeva samaṇabrāhmaṇānaɱ tiṇakaṭṭhodakaɱ paribhuñjantu"ti. "Sarāmahaɱ bhante, santi bhante samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā. Tesaɱ appamattake'pi kukkuccaɱ uppajjati. Tesaɱ mayā sandhāya bhāsitaɱ. Tañca kho araññe aparaggahitaɱ. So tvaɱ bhante tena lesena dārūni adinnaɱ harituɱ maññasi. Kathaɱ hi nāma mādiso samaṇaɱ vā brāhmaṇaɱ vā vijite vasantaɱ haneyya vā? Bandheyya vā? Pabbājeyya vā, gaccha bhante. Lomena tvaɱ muttosi. 1. Māssu punapi evarūpaɱ akāsi" ti.

20. Manussā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brāhmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaɱ sāmaññaɱ. Natthi imesaɱ brahmaññaɱ. Naṭṭhaɱ imesaɱ sāmaññaɱ. Naṭṭhaɱ imesaɱ brahmaññaɱ. Kuto imesaɱ sāmaññaɱ? Kuto imesaɱ brahmaññaɱ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Rājānampime vañcenti. Kimpanaññe manusse"ti.

21. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūnī adinnaɱ ādiyissatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

1. Mukko, sīmu.

[BJT Page 102]

22. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ dhaniyaɱ kumbhakāraputtaɱ paṭipucchi: "saccaɱ kira tvaɱ dhaniya rañño dārūnī adinnaɱ ādiyī?"Ti. "Saccaɱ bhagavā viharahi buddho bhagavā: "ananucchaviyaɱ moghapurisa, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa, [page 045] rañño dārūni adinnaɱ ādiyissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ moghapurisa, appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti.

23. Tena kho pana samayena aññataro purāṇavohāriko mahāmatto bhikkhūsu pabbajito bhagavato avidūre. Nisinno hoti atha kho bhagavā taɱ bhikkhuɱ etadavoca: "kittakena kho bhikkhu, rājā māgadho seniyo bimbisāro coraɱ gahetvā hanti vā bandhati vā pabbājeti vā?"Ti. "Pādena vā bhagavā pādārahena vā"ti. Tena kho pana samayena rājagahe pañcamāsako pādo hoti. Atha kho bhagavā āyasmantaɱ dhaniyaɱ kumbhakāra puttaɱ anekapariyāyena vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu adinnaɱ theyyasaṅkhātaɱ ādiyeyya, yathārūpe adinnādāne rājāno coraɱ gahetvā haneyyuɱ vā bandheyyuɱ vā pabbājeyyaɱ vā, coro'si bālo'si muḷho'si theno'sīti, tathārūpaɱ bhikkhu adinnaɱ ādiyamāno ayampi pārājiko hoti asaɱvāsoti".

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti)

1. Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaɱ gantvā rajakabhaṇḍikaɱ avaharitvā ārāmaɱ haritvā bhājesuɱ. Bhikkhū eva māhaɱsu: "mahāpuññattha tumhe āvuso, bahuɱ tumhākaɱ cīvaraɱ uppanna"nti. "Kuto āvuso amhākaɱ puññaɱ? Idāni mayaɱ rajakattharaṇaɱ gantvā rajakabhaṇḍikaɱ avaharimhā"ti.

"Nanu āvuso bhagavatā sikkhāpadaɱ paññattaɱ, kissa tumhe āvuso rajakabhaṇḍikaɱ avaharitthā"ti.

"Saccaɱ āvuso bhagavatā sikkhāpadaɱ paññattaɱ, tañca kho gāme no araññe"ti.
2. "Nanu āvuso tatheva taɱ hoti. Ananucchaviyaɱ āvuso ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tumhe āvuso rajakabhaṇḍikaɱ avaharissatha? Netaɱ āvuso appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya, atha khvetaɱ āvuso appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti.

[BJT Page 104]

3. Atha kho te bhikkhu chabbaggiye bhikkhū anekapariyāyena vigarahitvā vigarahitvā [page 046] bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā chabbaggiye bhikkhu paṭipucchi "saccaɱ kira tumhe bhikkhave rajakattharaṇaɱ gantvā rajaka bhaṇḍikaɱ avaharitvā?"Ti. "Saccaɱ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tumhe moghapurisā rajakattharaṇaɱ gantvā rajakabhaṇḍikaɱ avaharissatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu gāmā vā araññā vā adinnaɱ theyyasaṅkhātaɱ ādiyeyya, yathārūpe adinnādāne rājāno coraɱ gahetvā haneyyuɱ vā bandheyyuɱ vā pabbājeyyuɱ vā 'coro'si bālo'si mūḷho'si theno'sī' ti, tathārūpaɱ bhikkhu adinnaɱ ādiyamāno ayampi pārājiko hoti asaɱvāso"ti.

(Dutiyapaññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati 'yo panā'ti.

Bhikkhūti - bhikkhako'ti bhikkhu, bhikkhācariyaɱ ajjhupagato'ti bhikkhu, bhinnapaṭadharo'ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhu'ti bhikkhu, tīhi saraṇagamanehi upasampanno'ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu asekho bhikkhū, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno'ti. Bhikkhu. Tatra yvāyaɱ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti.

Gāmo nāma - ekakuṭiko'pi gāmo dvikuṭiko'pi gāmo tikuṭiko'pi gāmo catukuṭiko'pi gāmo samanusso'pi gāmo amanusso'pi gāmo parikkhitto'pi gāmo aparikkhitto'pi gāmo gonisādiniviṭṭho'pi gāmo yo'pi sattho atirekacātumāsaniviṭṭho, so'pi vuccati gāmo.

Gāmupacāro nāma: parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto. Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.

Araññaɱ nāma: ṭhapetvā gāmañca gāmupacārañca avasesaɱ araññaɱ nāma.

Adinnaɱ nāma: yaɱ adinnaɱ anissaṭṭhaɱ apariccattaɱ rakkhitaɱ gopitaɱ mamāyitaɱ parapariggahitaɱ, etaɱ adinnaɱ nāma.

Theyyasaṅkhātanti - theyyacitto avaharaṇacitto.

Ādiyeyyāti: ādiyeyya hareyya avahareyya iriyāpathaɱ vikopeyya ṭhānā cāveyya saɱketaɱ vitināmeyya.

Yathārūpaɱ nāma: pādaɱ vā pādārahaɱ vā atirekapādaɱ vā

[BJT Page 106]

[page 047]
Rājāno nāma: pathabyārājā, padesarājā, maṇḍalikā, antarabhogikā, akkhadassā, mahāmattā, ye vā pana chejjabhejjaɱ anusāsanti, ete rājāno nāma.
Coro nāma: yo pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ adinnaɱ theyyasaṅkhātaɱ ādiyati, eso coro nāma.

Haneyyuɱ vāti - hatthena vā pādena vā kasāya vā vettena vā addhadaṇḍakena vā chejjāya vā haneyyuɱ.

Bandheyyuɱ vāti - rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuɱ, purisaguttiɱ vā kareyyuɱ.

Pabbājeyyuɱ vāti - gāmā vā nigamā vā nagaraɱ vā janapadā vā janapadapadesā vā pabbājeyyuɱ.

Corosi bālosi muḷhosi thenosīti - paribhāso eso.

Tathārūpaɱ nāma: pādaɱ vā pādārahaɱ vā atirekapādaɱ vā.

Ādiyamānoti - ādiyamāno haramāno avaharamāno iriyāpathaɱ vikopayamāno ṭhānā cāvayamāno saɱketaɱ vitināmayamāno.

Ayampīti - purimaɱ upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma paṇḍupalāso bandhanā pavutto-1. Abhabbo haritattāya. Evameva bhikkhu pādaɱ vā pādārahaɱ vā atirekapādaɱ vā adinnaɱ theyyasaṅkhātaɱ ādiyitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaɱvāsoti - saɱvāso nāma ekaɱ kammaɱ ekuddeso samasikkhātā, eso saɱvāso nāma. So tena saddhiɱ natthīti tena vuccati asaɱvāsoti.

(Nayamātikā)

1. Bhummaṭṭhaɱ thalaṭṭhaɱ ākāsaṭṭhaɱ vehāsaṭṭhaɱ udakaṭṭhaɱ nāvaṭṭhaɱ yānaṭṭhaɱ bhāraṭṭhaɱ ārāmaṭṭhaɱ vihāraṭṭhaɱ khettaṭṭhaɱ vatthuṭṭhaɱ gāmaṭṭhaɱ araññaṭṭhaɱ udakaɱ dantaponaɱ vanaspati haraṇakaɱ upanidhi suṅkaghātaɱ pāṇo apadaɱ dipadaɱ catuppadaɱ bahuppadaɱ ocarako onirakkho saɱvidāvahāro saɱketakammaɱ nimittakammanti.

1. Pamutto, sabbattha. "Seyyathāpi nāma paṇḍupalāso bandhanā pavutto".
Dharmapradīpikā (315)

[BJT Page 108]

2. Bhummaṭṭhaɱ nāma bhaṇaḍɱ bhumiyaɱ nikkhittaɱ hoti nikhātaɱ paṭicchannaɱ. Bhummaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī' ti theyyacitto dutiyaɱ vā pariyesati kuddālaɱ vā piṭakaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Tattha [page 048] jātakaɱ kaṭṭhaɱ vā lataɱ vā jindati, āpatti dukkaṭassa. Paɱsuɱ khaṇati vā vyuhati vā uddharati vā, āpatti dukkaṭassa. Kumhiɱ āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaɱ pavesetvā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataɱ vā karoti muṭṭhiɱ vā jindati, āpatti pārājikassa. Suttārūḷhaɱ bhaṇḍaɱ vā pāmaṅgaɱ vā kaṇṭhasuttakaɱ vā kaṭisuttakaɱ vā sāṭakaɱ vā veṭhanaɱ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Koṭiyaɱ gahetvā uccāreti, āpatti thullaccayassa. Ghaɱsanto nīharati, āpatti thullaccayassa. Antamaso kesaggamattampi kumbhimukhā moceti, āpatti pārājikassa. Sappīɱ vā telaɱ vā madhuɱ vā phāṇitaɱ vā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto ekena payogena pivati, āpatti pārājikassa. Tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaɱ vā karoti, āpatti dukkaṭassa.

3. Thalaṭṭhaɱ nāma bhaṇḍaɱ thale nikkhittaɱ hoti. Thalaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
4. Ākāsaṭṭhaɱ nāma bhaṇḍaɱ ākāsagataɱ hoti. Moro vā kapiñjaro vā tittiro vā vaṭṭako vā sāṭakaɱ vā veṭhanaɱ vā hiraññaɱ vā suvaṇṇaɱ vā chijjamānaɱ patati. Ākāsaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī'ti. Theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Gamanaɱ upacchindati, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

5. Vehāsaṭṭhaɱ nāma bhaṇḍaɱ vehāsagataɱ hoti mañce vā pīṭhe vā cīvaravaɱse vā cīvararajjuyā vā bhittikhīle vā nāgadante vā rukkhe vā laggitaɱ hoti, antamaso pattādhārake'pi. Vehāsaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

[BJT Page 110]

6. [page 049] udakaṭṭhaɱ nāma: bhaṇḍaɱ udake nikkhittaɱ hoti udakaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa nimujjati vā ummujjati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaɱ uppalaɱ vā padumaɱ vā puṇḍarīkaɱ vā bhisaɱ vā macchaɱ vā kacchapaɱ vā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

7. Nāvā nāma yāya tarati. Nāvaṭṭhaɱ nāma bhaṇḍaɱ nāvāya nikkhittaɱ hoti. Nāvaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Nāvaɱ 'avaharissāmī'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Bandhanaɱ moceti, āpatti dukkaṭassa. Bandhanaɱ mocetvā āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Uddhaɱ vā adho vā tiriyaɱ vā antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassa.

8. Yānaɱ nāma mayhaɱ ratho sakaṭaɱ sandamānikā. Yānaṭṭhaɱ nāma: bhaṇḍaɱ yāne nikkhittaɱ hoti. Yānaṭṭhaɱ bhaṇḍaɱ 'avaharissāmi'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Yānaɱ 'avaharissāmi'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
9. Bhāro nāma sīsabhāro bandhabhāro kaṭībhāro olambako. Sīse bhāraɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaɱ oropeti, āpatti pārājikassa. Khandhe bhāraɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Kaṭiɱ oropeti, āpatti pārājikassa. Kaṭiyā bhāraɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Hatthena gaṇhāti, āpatti pārājikassa. Hatthe bhāraɱ theyyacitto bhumiyaɱ nikkhipati, āpatti pārājikassa. Theyyacitto bhumito gaṇhāti, āpatti pārājikassa.

[BJT Page 112]

10. Ārāmo nāma pupphārāmo phalārāmo. Ārāmaṭṭhaɱ nāma bhaṇḍaɱ ārāme catūhi ṭhānehi nikkhittaɱ hoti: bhummaṭṭhaɱ phalaṭṭhaɱ ākāsaṭṭhaɱ vehāsaṭṭhaɱ. Ārāmaṭṭhaɱ bhaṇḍaɱ [PTS Page 050 ']avaharissāmī'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaɱ mūlaɱ vā tacaɱ vā pattaɱ vā pupphaɱ vā phalaɱ vā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Ārāmaɱ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiɱ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaɱ bhavissatī'ti dhūraɱ nikkhipati, āpatti pārajikassa. Dhammaɱ caranto sāmikaɱ parājeti, āpatti pārājikassa. Dhammaɱ caranto parajjati, āpatti thullaccayassa.

11. Vihāraṭṭhaɱ nāma: bhaṇḍaɱ vihāre catūhi ṭhānehi nikkhittaɱ hoti: bhummaṭṭhaɱ thalaṭṭhaɱ ākāsaṭṭhaɱ vehāsaṭṭhaɱ. Vihāraṭṭhaɱ bhaṇḍaɱ 'avaharissāmi'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vihāraɱ abhiyuñjati, āpatti dukkaṭassa sāmikassa vimatiɱ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaɱ bhavissatī'ti dhuraɱ nikkhipati, āpatti pārājikassa dhammaɱ caranto sāmikaɱ parājeti, āpatti pārājikassa. Dhammaɱ caranto parajjati, āpatti thullaccayassa.
12. Khettaɱ nāma yattha pubbannaɱ vā aparannaɱ vā jāyati. Khettaṭṭhaɱ nāma: bhaṇḍaɱ khette catūhi ṭhānehi nikkhittaɱ hoti: bhummaṭṭaɱ thalaṭṭhaɱ ākāsaṭṭhaɱ vehāsaṭṭhaɱ. Khettaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī' ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaɱ pubbannaɱ vā aparannaɱ vā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa khettaɱ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiɱ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaɱ bhavissatī'ti dhuraɱ nikkhipati, āpatti pārājikassa. Dhammaɱ caranto sāmikaɱ parājeti, āpatti pārājikassa. Dhammaɱ caranto parajjati, āpatti thullaccayassa. Khīlaɱ vā rajjuɱ vā vatiɱ vā mariyādaɱ vā saṅkāmeti, āpatti dukkaṭassa. Ekaɱ payogaɱ anāgate, āpatti thullaccayassa. Tasmiɱ payoge āgate, āpatti pārājikassa.
[BJT Page 114]

13. Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaɱ nāma bhaṇḍaɱ vatthusmiɱ catūhi ṭhānehi nikkhittaɱ hoti: bhummaṭṭhaɱ thalaṭṭhaɱ ākāsaṭṭhaɱ vehāsaṭṭhaɱ. Vatthuṭṭhaɱ bhaṇḍaɱ 'avaharissāmi'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vatthuɱ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiɱ uppādeti, āpatti thullaccayassa. Sāmiko 'na mayhaɱ bhavissatī'ti dhūraɱ nikkhipati, āpatti pārājikassa dhammaɱ caranto sāmikaɱ parājeti, āpatti pārājikassa. Dhammaɱ caranto sāmikaɱ parājeti, āpatti pārājikassa. Dhammaɱ caranto parajjati, āpatti thullaccayassa. Khīlaɱ vā rajjuɱ vā vatiɱ vā pākāraɱ vā saṅkāmeti, āpatti dukkaṭassa. Ekaɱ payogaɱ anāgate, āpatti thullaccayassa. Tasmiɱ payoge āgate, āpatti pārājikassa.

14. Gāmaṭṭhaɱ nāma: bhaṇḍaɱ gāme catūhi ṭhānehi nikkhittaɱ hoti: bhummaṭṭhaɱ thalaṭṭhaɱ ākāsaṭṭhaɱ vehāsaṭṭhaɱ. Gāmaṭṭhaɱ bhaṇḍaɱ 'avaharissāmi'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

15. [page 051] araññaɱ nāma yaɱ manussānaɱ pariggahitaɱ hoti, taɱ araññaɱ. Araññaṭṭhaɱ nāma: bhaṇḍaɱ araññe catūhi ṭhānehi nikkhittaɱ hoti: bhummaṭṭhaɱ thalaṭṭhaɱ ākāsaṭṭhaɱ vehāsaṭṭhaɱ. Araññaṭṭhaɱ bhaṇḍaɱ 'avaharissāmī'ti theyyacitto dutiyaɱ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaɱ kaṭṭhaɱ vā lataɱ vā tiṇaɱ vā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

16. Udakaɱ nāma bhājanagataɱ vā hoti pokkharaṇiyā vā taḷāke vā. Theyyacitto āmasati. Āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaɱ pavesetvā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ udakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataɱ karoti, āpatti pārājikassa. Mariyādaɱ jindati, āpatti dukkaṭassa. Mariyādaɱ jinditvā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ udakaɱ nikkhāmeti, āpatti pārājikassa. Atirekamāsakaɱ vā ūnapañcamāsakaɱ vā agghanakaɱ udakaɱ nikkhāmeti, āpatti thullaccayassa. Māsakaɱ vā ūnamāsakaɱ vā agghanakaɱ udakaɱ nikkhāmeti, āpatti dukkaṭassa.

[BJT Page 116]

17. Dantaponaɱ nāma chinnaɱ vā acchinnaɱ vā pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

18. Vanaspati-1. Nāma manussānaɱ pariggahito hoti rukkho paribhogo. Theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa. Ekaɱ pahāraɱ anāgate āpatti thullaccayassa. Tasmiɱ pahāre āgate āpatti pārājikassa.

19. Haraṇakaɱ nāma aññassa haraṇakaɱ bhaṇḍaɱ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti. Āpatti pārājikassa. 'Sahabhaṇḍahārakaɱ nessāmi'ti paṭhamaɱ pādaɱ saṅkāmeti, āpatti thullaccayassa. Dutiyaɱ pādaɱ saṅkāmeti, āpatti pārājikassa. 'Patitaɱ bhaṇḍaɱ gahessāmi'ti pātāpeti, āpatti dukkaṭassa. Patitaɱ bhaṇḍaɱ pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti. Āpatti pārājikassa.

20. Upanidhi nāma upanikkhittaɱ bhaṇḍaɱ. 'Dehi me bhaṇḍa'nti vuccamāno 'nāhaɱ gaṇhāmī'ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiɱ uppādeti, āpatti thullaccayassa. [page 052] sāmiko 'na mayhaɱ dassatī'ti dhuraɱ nikkhipati, āpatti pārājikassa. Dhammaɱ caranto sāmikaɱ parājeti, āpatti pārājikassa. Dhammaɱ caranto parajjati, āpatti thullaccayassa.

21. Suṅkaghātaɱ nāma raññā ṭhapitaɱ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā 'atra paviṭṭhassa suṅkaɱ gaṇhantu'ti. Tatra pavisitvā rājagghaɱ bhaṇḍaɱ pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭasa, phandāpeti, āpatti thullaccayassa. Paṭhamaɱ pādaɱ suṅkaghātaɱ atikkāmeti, āpatti thullaccayassa. Dutiyaɱ pādaɱ atikkāmeti. Āpatti pārājikassa. Anto suṅkaghāte ṭhino bahi suṅkaghātaɱ pāteti, āpatti pārājikassa. Suṅkaɱ pariharati, āpatti dukkaṭassa.

22. Pāṇo nāma manussapāṇo vuccati. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaɱ pādaɱ saṅkāmeti, āpatti thullaccayassa. Dutiyaɱ pādaɱ saṅkāmeti, āpatti pārājikassa.

23. Apadaɱ nāma ahimacchā. Pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

1. Vanappati, machasaɱ

[BJT Page 118]

24. Dvipadaɱ nāma manussā pakkhajātā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa, ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti paṭhamaɱ pādaɱ saṅkāmeti, āpatti thullaccayassa. Dutiyaɱ pādaɱ saṅkāmeti, āpatti pārājikassa.

25. Catuppadaɱ nāma hatthi assā oṭṭhā goṇā gadrabhā pasukā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmi'ti paṭhamaɱ pādaɱ saṅkāmeti, āpatti thullaccayassa. Dutiyaɱ pādaɱ saṅkāmeti, āpatti thullaccayassa. Tatiyaɱ pādaɱ saṅkāmeti, āpatti thullaccayassa. Catutthaɱ pādaɱ saṅkāmeti, āpatti pārājikassa.
26. Bahuppadaɱ nāma vicchikā - satapadi - uccāliṅgapāṇakā. Pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. 'Padasā nessāmī'ti saṅkāmeti, pade pade āpatti thullaccayassa. Pacchimaɱ pādaɱ saṅkāmeti, āpatti pārājikassa.

27. Ocarako nāma bhaṇḍaɱ ocaritvā ācikkhati "itthannāmaɱ bhaṇḍaɱ avaharāti" āpatti dukkaṭassa. So taɱ bhaṇḍaɱ avaharati, āpatti ubhinnaɱ pārājikassa.

28. [page 053] onirakkho nāma āhaṭaɱ bhaṇḍaɱ gopento pañcamāsakaɱ vā atirekapañcamāsakaɱ vā agghanakaɱ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

29. Saɱvidāvahāro nāma sambāhulā saɱvidahitvā eko bhaṇḍaɱ avaharati, āpatti sabbesaɱ pārājikassa.

30. Saṅketakammaɱ nāma saṅketaɱ karoti purebhattaɱ vā pacchābhattaɱ vā rattiɱ vā divā vā 'tena saṅketena taɱ bhaṇḍaɱ avaharā'ti āpatti dukkaṭassa. Tena saṅkatena taɱ bhaṇḍaɱ avaharati, āpatti ubhinnaɱ pārājikassa. Taɱ saṅketaɱ pure vā pacchā vā taɱ bhaṇḍaɱ avaharati, mūlaṭṭhaṭassa anāpatti. Avahārakassa āpatti pārājikassa.

31. Nimittakammaɱ nāma nimittaɱ karoti 'akkhiɱ vā nikhanissāmi bhamukaɱ vā ukkhipissāmi sīsaɱ vā ukkhipissāmi, tena nimittena taɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. Tena nimittena taɱ bhaṇḍaɱ avaharati, āpatti ubhinnaɱ pārājikassa. Taɱ nimittaɱ pure vā pacchā vā taɱ bhaṇḍaɱ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.

[BJT Page 120]

32. Bhikkhu bhikkhuɱ āṇāpeti 'itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So taɱ maññamāno taɱ avaharati, āpatti uhinnaɱ pārājikassa.

33. Bhikkhu bhikkhuɱ āṇāpeti 'itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So taɱ maññamāno aññaɱ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

34. Bhikkhu bhikkhuɱ 'itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So aññaɱ maññamano taɱ avaharati, āpatti ubhinnaɱ pārājikassa.

35. Bhikkhu bhikkhuɱ āṇāpeti 'itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So aññaɱ maññamāno aññaɱ avaharati, mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa.

36. Bhikkhu bhikkhuɱ āṇāpeti, 'itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaɱ bhaṇḍaɱ avaharatu' ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Avahārako patigaṇhāti, laṭṭhassa āpatti thullaccayassa. So taɱ bhaṇḍaɱ avaharati, āpatti sabbesaɱ pārājikassa.

37. Bhikkhu bhikkhuɱ āṇāpeti, "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu, itannāmo itthannāmaɱ bhaṇḍaɱ avaharatu" ti, āpatti dukkaṭassa. So aññaɱ ānāpeti, āpatti dukkaṭassa. Avahārako patigaṇhāti āpatti, dukkaṭassa. So taɱ bhaṇḍaɱ avaharati, mūlaṭṭhassa anāpatti. Āṇāpakassa ca avahārakassa ca āpatti pārājikassa.

38. Bhikkhu bhikkhuɱ āṇāpeti [PTS Page 054 ']itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaɱ sakkomi taɱ bhaṇḍaɱ avaharitu'nti. So puna āṇāpeti 'yadā sakkosi tadā taɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa so taɱ bhaṇḍaɱ avaharati, āpatti ubhinnaɱ pārājikassa.

39. Bhikkhu bhikkhuɱ āṇāpeti 'itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti.'Mā avaharī'ti. So taɱ bhaṇḍaɱ avaharati, āpatti ubhinnaɱ pārājikassa.

40. Bhikkhu bhikkhuɱ āṇāpeti 'itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'āṇatto ahaɱ tayā'ti taɱ bhaṇḍaɱ avaharati, mūlaṭṭhassa anāpatti, avahārakassa āpatti pārājikassa.

[BJT Page 122]

41. Bhikkhu bhikkhuɱ āṇāpeti 'itthannāmaɱ bhaṇḍaɱ avaharā'ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti 'mā avaharī'ti. So 'suṭṭhu'ti oramati, ubhinnaɱ anāpatti.

42. Pañcahākārehi adinnaɱ ādiyantassa āpatti pārājikassa parapariggahitañca hoti, parapariggahitasaññi ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaɱ hoti. Āmasati, āpatti dukkaṭassa phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
43. Pañcahākārehi adinnaɱ ādiyantassa āpatti thullaccayassa: parapariggahitañca hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyya cittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa ṭhānā cāveti, āpatti thullaccayassa.

44. Pañcahākārehi adinnaɱ ādiyantassa āpatti dukkaṭassa: parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti parikkharo māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

45. Chahi ākārehi adinnaɱ ādiyantassa āpatti pārājikassa: na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaɱ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako [page 055] vā, theyyacittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
46. Chahi ākārehi adinnaɱ ādiyantassa āpatti thullaccayassa: na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaɱ, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.

47. Chahi ākārehi adinnaɱ ādiyantassa āpatti dukkaṭassa: - na ca sakasaññi, na ca vissāsagāhī, na ca tāvakālikaɱ, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa, phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

[BJT Page 124]

48. Pañcahākārehi adinnaɱ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaɱ hoti, parapariggahitasaññi vā garuko ca hoti parikkhāro pañcamāsako vā atireka pañcamāsako vā, theyyacittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

49. Pañcahākārehi adinnaɱ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaɱ hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyya cittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

50. Pañcahākārehi adinnaɱ ādiyantassa āpatti dukkaṭassa na ca parapariggahitaɱ hoti, parapariggahitasaññi ca, lahuko ca hoti parikkhāro māsako vā ūnamāsako vā, theyayacittañca paccupaṭṭhitaɱ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

51. Anāpatti sakasaññissa-1. Vissāsagāhe, tāvakālike, petapariggahe, tiricchānagatapariggahe, paɱsukūlasaññissa, ummattakassa, khittacittassa, vedanaṭṭassa, -2. Ādikammikassāti.

-Adinnādānamhi paṭhamabhāṇavāro niṭṭhito-

1. Sasaññissa. Sī. Mu. 2. Vedanāṭṭassa. Machasaɱ.

[BJT Page 126]

Vinītavatthu

Uddānagāthā

Rajakehi pañca akkhātā caturo attharaṇehi ca,
Andhakārena ce pañca pañcahāraṇakena cha.

Niruttiyā pañca akkhātā vātehi apare duve,
Asambhinne kusāpāto chantaggena-1. Sahā dasa.

Vighāsehi pañca akkhātā pañca ceva amūlakā
Dubbhikkhe kuramaɱsañca puvasakkhalimodakā.

Saparikkhārathavikaɱ-2. Bhisivaɱsā na nikkhame,
Khādanīyañca vissāsaɱ sasaññāya pare duve.

Satta nāvaharāmāti sattaceva avāharuɱ,
Saṅghassa avaharuɱ satta pupphehi apare duve.

Tayo ca vuttavādino maṇi tīṇi atikkame,
Sukarā ca migā macchā yānaɱ cāpi pavaṭṭhayī.

Duve pesī duve dāru paɱsukūlaɱ duve dakā,
[page 056] anupubbavidhānena tadañño na paripūrayi.

Sāvatthiyā caturo muṭṭhi dve vighāsā duve tiṇā,
Saṅghassa bhājayuɱ satta satta ceva asāmikā.

Dārudakaɱ-3. Mattikā dve tiṇāni saṅghassa satta avabhāsiseyyuɱ-4.
Sassāmikaɱ na cāpi nīhareyya hareyya sassāmikaɱ tāvakālikaɱ.

Campā rājagahe ceva vesāliyā ca ajjuko,
Bārāṇasī ca kosambī sāgalā daḷhikena cāti.

1. Tena kho pana samayena jabbaggiyā bhikkhu rajakattharaṇaɱ gantvā rajakabhaṇḍikaɱ avahariɱsu. Tesaɱ kukkuccaɱ ahosi: bhagavatā sikkhāpadaɱ paññattaɱ. Kacci nu kho mayaɱ pārājikaɱ āpattiɱ āpannā'ti. Bhagavato etamatthaɱ ārocesuɱ -pe-āpattiɱ tumbhe bhikkhave āpannā pārājikanti. (1)

2. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaɱ gantvā mahagghaɱ dussaɱ passitvā theyyacittaɱ uppādesi. Tassa kukkuccaɱ ahosi: kacci nu kho ahaɱ pārājikaɱ āpattiɱ āpanno'ti. Bhagavato etamattaɱ ārocesi: anāpatti bhikkhu cittuppāde'ti. (2)

1. Jantāgharena. Syā. 2. Thavikā. Machasaɱ. 3. Dārudakā. Syā. 4. Avahāsiseyayaɱ, sīmu. 5. Assāmikā. Machasaɱ.

[BJT Page 128]

3. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaɱ gantvā mahagghaɱ dussaɱ passitvā theyyacitto āmasi. Tassa kukkuccaɱ ahosi. -Pe- anāpatti bhikkhu pārājikassa. Āpatti dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaɱ gantvā mahagghaɱ dussaɱ passitvā theyyacitto phandāpesi. Tassa kukkuccaɱ ahosi, -pe- anāpatti bhikkhu pārājikassa. Āpatti thullaccayassāti. (4)

5. Tena kho pana samayena aññataro bhikkhu rajakattharaṇaɱ gantvā mahagghaɱ dussaɱ passitvā theyyacitto ṭhānā cāvesi. Tassa kukkuccaɱ ahosi: -pe- āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (5)

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaɱ uttarattharaṇaɱ passitvā theyyacittaɱ uppādesi. -Pe-theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto ṭhānā cāvesi. Tassa kukkuccaɱ ahosi: -pe-āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (6 - 9)

7. Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaɱ passitvā nimittaɱ akāsi 'rattiɱ avaharissāmī'ti. So taɱ maññamāno taɱ avahari. -Pe- taɱ maññamāno aññaɱ avahari, -pe- aññaɱ maññamāno taɱ avahari. -Pe- aññaɱ maññamāno aññaɱ avahari. Tassa kukkuccaɱ ahosi: -pe- āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (10 - 13)

8. [page 057] tena kho pana samayena aññataro bhikkhu divā bhaṇḍaɱ passitvā nimittaɱ akāsi 'rattiɱ avaharissāmī'ti. So taɱ maññamāno attano bhaṇḍaɱ avahari. Tassa kukkuccaɱ ahosi: -pe- anāpatti bhikkhu pārājikassa. Āpatti dukkaṭassāti (14)
9. Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaɱ haranto sīse bhāraɱ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe- theyyacitto khandhaɱ oropesi. -Pe-khandhe' bhāraɱ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto kaṭiɱ oropesi. -Pe- kaṭiyā bhāraɱ theyyacitto āmasi. -Pe- theyyacitto phandāpesi. -Pe-theyyacitto hatthena aggahesi. -Pe- hatthe bhāraɱ theyyacitto bhumiyaɱ nikkhiti. -Pe-theyyacitto bhumito aggahesi. Tassa kukkuccaɱ ahosi: -pe-āpattiɱ tvaɱ bhikkhu āpanno pārājikanti (15 - 25)

10. Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraɱ pattharitvā vihāraɱ pāvisi. Aññataro bhikkhu 'māyi daɱ cīvaraɱ nassi'ti paṭisāmesi. So nikkhamitvā taɱ bhikkhuɱ pucchi: āvuso mayhaɱ cīvaraɱ kena avahaṭanti. So evamāha' mayā avahaṭanti. So taɱ ādiyi. 'Assamaṇosi tva'nti. Tassa kukkuccaɱ ahosi. -Pe-bhagavato etamatthaɱ ārocesi. Kiñcitto tvaɱ bhikkhu?Ti. 'Niruttipatho ahaɱ bhagavā'ti. Anāpatti bhikkhu niruttipathe'ti. (26)

[BJT Page 130]

11. Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraɱ nikkhipitvā -pe- pīṭhe nisīdanaɱ nikkhipitvā -pe- heṭṭhāpīṭhe pattaɱ nikkhipitvā vihāraɱ pāvisi. Aññataro bhikkhu 'māyaɱ patto nassī'ti. Paṭisāmesi. So nikkhamitvā taɱ bhikkhuɱ pucchi: 'āvuso mayhaɱ patto kena avahaṭo'ti. So evamāha: 'mayā avahaṭo'ti. So taɱ ādisi 'assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi. -Pe-"anāpatti bhikkhu niruttipathe" ti. (27-29)

12. Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraɱ pattharitvā vihāraɱ pāvisi. Aññatarā bhikkhunī 'māyidaɱ cīvaraɱ tassī'ti pāṭisāmesi. Sā nikkhamitvā taɱ bhikkhuniɱ pucchi: 'ayye mayhaɱ cīvaraɱ kena avahaṭa'nti. Sā evamāha: 'mayā avahaṭa'nti. Sā taɱ ādisi 'assamaṇī'si tva'nti. Tassā kukkuccaɱ ahosi. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi. Bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Anāpatti bhikkhave niruttipathe" ti. (30)

13. [page 058] tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaɱ sāṭakaɱ passitvā 'sāmikānaɱ dassāmi'ti aggahesi. Sāmikā taɱ bhikkhuɱ codesuɱ: 'assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi -pe-kiñcitto tvaɱ bhikkhu'ti. 'Atheyyacitto ahaɱ bhagavā'ti. "Anāpatti bhikkhu atheyyacittassā"ti. (31)

14. Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaɱ veṭhanaɱ 'pure sāmikā passantī'ti theyyacitto aggahesi. Sāmikā taɱ bhikkhuɱ codesuɱ: 'assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (32)

15. Tena kho pana samayena aññataro bhikkhu susānaɱ gantvā abhinne sarīre paɱsukūlaɱ aggahesi. Tasmiɱ ca sarīre peto adhivattho hoti. Atha kho so peto taɱ bhikkhuɱ etadavoca: "mā bhante mayhaɱ sāṭakaɱ aggahesī"ti. So bhikkhu anādiyanto agamāsi. Atha kho taɱ sarīraɱ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. Atha kho so bhikkhu vihāraɱ pavisitvā dvāraɱ thakesi. Atha kho taɱ sarīraɱ tattheva paripati-1. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa. Na ca bhikkhave abhinne sarīre paɱsukūlaɱ gahetabbaɱ. Yo gaṇheyya, āpatti dukkaṭassā"ti. (33)
16. Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaɱ saṅkāmetvā cīvaraɱ aggahesi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (34)

1. Paripaṭi, katthaci.

[BJT Page 132]

17. Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaɱ attano maññamāno nivāsesi. Atha kho so bhikkhu āyasmantaɱ ānandaɱ etadavoca: "kissa me tvaɱ āvuso ānanda, antaravāsakaɱ nivāsesī"ti. "Sakasaññī ahaɱ āvuso"ti. Bhagavato etamatthaɱ ārocesuɱ-pe- "anāpatti bhikkhave sakasaññissā"ti. (35)

18. Tena kho pana samayena sambahulā bhikkhu gijjhakūṭā pabbatā orohantā sīhavighāsaɱ passitvā pavāpetvā paribhuñjiɱsu. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkave sīhavighāse" ti. (36)

19. Tena kho pana samayena sambahulā bhikkhu gijjhakuṭā pabbatā orohantā vyagghavighāsaɱ passitvā -pe- dīpivighāsaɱ passitvā -pe- taracchavighāsaɱ passitvā -pe- kokavighāsaɱ passitvā pacāpetvā paribhuñjiɱsu. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave tiracchānagatapariggahe" ti. (37 - 40)

20. [page 059] tena kho pana samayena aññataro bhikkhu saṅghassa odane bhājiyamāne "aparassa bhāgaɱ dehī"ti amūlakaɱ aggahesi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa. Āpatti sampajānamusāvāde pācittiyassā"ti. (41)

21. Tena kho pana samayena aññataro bhikkhu saṅghassa khādaniye bhājiyamāne -pe-saṅghassa pūve bhājiyamāne -pe- saṅghassa ucchumhi bhājiyamāne -pe- saṅghassa timbarūsake bhājiyamāne "aparassa bhāgaɱ dehi"ti amūlakaɱ aggahesi. Tassa kukkaccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (42-45)

22. Tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaɱ pavisitvā pattapūraɱ odanaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi-pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (46)

23. Tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnāgharaɱ pavisitvā pattapūraɱ maɱsaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi. -Pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (47)

24. Tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaɱ pavisitvā pattapūraɱ pūvaɱ theyyacitto avahari -pe- pattapūrā sakkhaliyo theyyacitto avahari -pe-pattapūre modake theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (48-50)

[BJT Page 134]

25. Tena kho pana samayena aññataro bhikkhu divā parikkhāraɱ passitvā nimittaɱ ākāsi: "rattiɱ avaharissāmī"ti. So taɱ maññamāno taɱ avahari -pe- taɱ maññamāno aññaɱ avahari -pe-aññaɱ maññamāno taɱ avahari -pe- aññaɱ maññamāno aññaɱ avahari -pe- tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (51-54)

26. Tena kho pana samayena aññataro bhikkhu divā parikkhāraɱ passitvā nimittaɱ akāsi. "Rattiɱ avaharissāmī"ti. So taɱ maññāmāno attano parikkhāraɱ avahari. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (55)

27. Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaɱ passitvā ito gaṇhanto pārājiko bhavissāmiti saha pīṭhakena saṅkāmetvā aggahesi. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (56)

28. Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (57)

29. Tena kho pana samayena aññataro bhikkhu cīvaravaɱse [page 060] cīvaraɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (58)

30. Tena kho pana samayena aññataro bhikkhu vihāre cīvaraɱ avaharitvā ito nikkhamanto pārājiko bhavissāmīti vihārā na nikkhami. Bhikkhū bhagavato etamattaɱ ārocesuɱ -pe-"nikkhameyya vā so bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassā"ti. (59)

31. Tena kho pana samayena dve bhikkhu sahāyakā honti, eko bhikkhu gāmaɱ piṇḍāya pāvisi. Dutiyo bhikkhu saṅghassa khādanīye bhājiyamāne sahāyakassa bhāgaɱ gahetvā tassa vissasanto paribhuñji. So jānitvā taɱ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe-"kiñcitto tvaɱ bhikkhū?"Ti. "Vissāsagāhī ahaɱ bhagavā"ti. "Anāpatti bhikkhu vissāsagāhe"ti. (60)

32. Tena kho samayena sambahulā bhikkhu cīvarakammaɱ karonti. Saṅghassa khādanīye bhājiyamāne sabbesaɱ paṭiviɱsā āharitvā upanikkhittā honti. Aññataro bhikkhu aññatarassa bhikkhuno paṭiviɱsaɱ attano maññamāno paribhuñji. So jānitvā taɱ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe- "kiñcitto tvaɱ bhikkhū'ti sakasaññi ahaɱ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti. (61)

[BJT Page 136]

33. Tena kho pana samayena sambahulā bhikkhu cīvarakammaɱ karonti. Saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviɱso āharitvā upanikkhitto hoti. Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā taɱ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe- "kiñcitto tvaɱ bhikkhu?"Ti "sakasaññi ahaɱ bhagavā"ti. "Anāpatti bhikkhu sakasaññissā"ti. (62)

34. Tena kho pana samayena ambacorakā ambaɱ pātetvā bhaṇḍikaɱ ādāya agamaɱsu. Sāmikā te corake anubandhiɱsu. Corakā sāmike passitvā bhaṇḍikaɱ pātetvā palāyiɱsu. Bhikkhu paɱsukūlasaññino paṭiggāhāpetvā paribhuññiɱsu. Sāmikā te bhikkhū codesuɱ: "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesuɱ -pe- "kiñcittā tumhe bhikkhave?"Ti "paɱsukūlasaññino mayaɱ bhagavā"ti. "Anāpatti bhikkhave paɱsukūlasaññissā"ti. (63)

35. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe- tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake [page 061] ocinitvā bhaṇḍikaɱ ādāya agamaɱsu. Sāmikā te corake anubandhiɱsu. Corakā sāmiko passitvā bhaṇḍikaɱ pātetvā palāyiɱsu. Bhikkhū paɱsukūlasaññino paṭiggāhāpetvā paribhuñjiɱsu. Sāmikā te bhikkhu codesu: "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi. -Pe-"anāpatti bhikkhave paɱsukūlasaññāssā"ti. (64-69)
36. Tena kho pana samayena ambacorakā ambaɱ pātetvā bhaṇḍikaɱ ādāya agamaɱsu. Sāmikā te corake anubandhiɱsu. Corakā sāmike passitvā bhaṇḍikaɱ pātetvā palāyiɱsu. Bhikkhu "pure sāmikā passanti"ti theyyacittā paribhuñjiɱsu. Sāmikā te bhikkhū codesuɱ "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi -pe- "āpattiɱ tumhe bhikkhave āpannā pārājika"nti. (70)

37. Tena kho pana samayena jambucorakā -pe- labujacorakā -pe- panasacorakā -pe- tālapakkacorakā -pe-ucchucorakā -pe- timbarūsakacorakā timbarūsake ocinitvā bhaṇḍikaɱ ādāya agamaɱsu. Sāmikā te corake anubandhiɱsu. Corakā sāmike passitvā bhaṇḍikaɱ pātetvā palāyiɱsu. Bhikkhu "pure sāmikā passantī" theyyacittā paribhuñjiɱsu. Sāmikā te bhikkhu codesuɱ "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi -pe-"āpattiɱ tumhe bhikkhave āpannā pārājika"nti. (71-76)
38. Tena kho pana samayena aññataro bhikkhu saṅghassa ambaɱ theyyacitto avahari -pe- saṅghassa jambuɱ -pe - saṅghassa labujaɱ -pe- saṅghassa panasaɱ -pe- saṅghassa tālapakkaɱ -pesaṅghassa ucchuɱ -pe- saṅghassa timbarūsakaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (77-83)

[BJT Page 138]

39. Tena kho pana samayena aññataro bhikkhu pupphārāmaɱ gantvā ocitaɱ pupphaɱ pañcamāsagghanakaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (84)

40. Tena kho pana samayena aññataro bhikkhu pupphārāmaɱ gantvā pupphāni ocinitvā pañcamāsagghanakaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti (85)

41. Tena kho pana samayena aññataro bhikkhu gāmakaɱ gacchanto aññataraɱ bhikkhuɱ etadavoca: "āvuso tuyhaɱ upaṭṭhākakulaɱ vutto vajjemī"ti. So gantvā ekaɱ sāṭakaɱ āharāpetvā attanā paribhuñji. So jānitvā taɱ codesi: 'assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi. -Pe- anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemi'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (86)

42. Tena kho pana samayena aññataro bhikkhu gāmakaɱ gacchati. Aññataro bhikkhū taɱ bhikkhuɱ etadavoca: "āvuso mayhaɱ upaṭṭhākakulaɱ vutto vajjehī"ti. So gantvā yugasāṭakaɱ āharāpetvā ekaɱ attanā paribhuñji. Ekaɱ tassa bhikkhuno adāsi. So jānitvā taɱ codesi: "assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (87)

43. Tena kho pana samayena aññataro bhikkhu gāmakaɱ [page 062] gacchanto aññataraɱ bhikkhuɱ etadavoca: "āvuso tuyhaɱ upaṭṭhākakulaɱ vutto vajjemī"ti. So'pi evamāha: "vutto vajjehī"ti. So gantvā āḷhakaɱ sappiɱ, tulaɱ guḷaɱ, doṇaɱ, taṇḍulaɱ, āharāpetvā attanā paribhuñji. So jānitvā taɱ codesi; "assamaṇo'si tvā'nti. Tassa kukkuccaɱ ahosi. -Pe-anāpatti bhikkhu pārājikassa. "Na ca bhikkhave 'vutto vajjemī'ti vattabbo. 'Na ca vutto vajjehī'ti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti. (88)

44. Tena kho pana samayena aññataro puriso mahagghaɱ maṇiɱ ādāya aññatarena bhikkhunā saddhiɱ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaɱ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiɱ pakkhipitvā suṅkaṭṭhānaɱ atikkamitvā aggahesi. Tassa kukkuccaɱ ahosi -pe- "kiñcitto tvaɱ bhikkhū?" Ti. "Nāhaɱ bhagavā jānāmī"ti. Anāpatti bhikkhu ajānantassāti. (89)

[BJT Page 140]

45. Tena kho pana samayena aññataro puriso mahagghaɱ maṇiɱ ādāya aññatarena bhikkhunā saddhiɱ addhānamaggapaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaɱ passitvā gilānālayaɱ karitvā attano bhaṇḍikaɱ tassa bhikkhuno adāsi. Atha kho so puriso suṅkaṭṭhānaɱ atikkamitvā taɱ bhikkhuɱ etadavoca: "āhara me bhante bhaṇḍikaɱ. Nāhaɱ akallako"ti. Kissa pana tvaɱ āvuso evarūpaɱ akāsīti. Atha kho so puriso tassa bhikkhuno etamatthaɱ ārocesi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu ajānantassā"ti. (90)

46. Tena kho pana samayena aññataro bhikkhu satthena saddhiɱ addhānamaggapaṭipanno hoti. Aññataro puriso taɱ bhikkhuɱ āmisena upalāpetvā suṅkaṭṭhānaɱ passitvā mahagghaɱ maṇiɱ tassa bhikkhuno adāsi. Imaɱ bhante maṇiɱ suṅkaṭṭhānaɱ atikkāmehīti. Atha kho so bhikkhu taɱ maṇiɱ suṅkaṭṭhānaɱ atikkāmesi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (91)

47. Tena kho pana samayena aññataro bhikkhu pāse baddhaɱ-1. Sūkaraɱ kāruññena muñci. Tassa kukkuccaɱ ahosi -pe-"kiñcitto tvaɱ bhikkhū?"Ti. "Kāruññādhippāyo ahaɱ bhagavā"ti. "Anāpatti bhikkhu kāruññādhippāyassā"ti. (92)

48. Tena kho pana samayena aññataro bhikkhu pāse baddhaɱ sūkaraɱ "pure sāmikā passantī" ti theyyacitto muñci. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (93)

49. Tena kho pana samayena aññataro bhikkhu pāse baddhaɱ migaɱ kāruññena muñci -pe- pāse baddhaɱ migaɱ 'pure sāmikā passāntī"ti theyyacitto muñci -pe- [page 063] kumine baddhe macche kāruññena muñci. -Pe- kumine baddhe macche 'pure sāmikā passantī'ti. Theyyacitto muñci, tassa kukkuccaɱ ahosi. -Pe-"āpattiɱ tvaɱ bhikkhū āpanno pārājika"nti. (94-97)

50. Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaɱ passitvā "ito gaṇhanto pārājiko bhavissāmī"ti atikkamitvā pavaṭṭetvā aggahesi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhū āpanno pārājika"nti. (98)

51. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaɱ maɱsapesiɱ "sāmikānaɱ dassāmī" ti aggahesi. Sāmikā taɱ bhikkhū codesuɱ; "assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu atheyyacittassā"ti. (99)

52. Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaɱ maɱsapesiɱ "pure sāmikā passantī"ti theyyacitto aggahesi. Sāmikā taɱ bhikkhuɱ codesuɱ: "assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (100)

1. Khandhaɱ - machasaɱ
[BJT Page 142]

53. Tena kho pana samayena manussā uempaɱɱ bandhitvā aciravatiyā nadiyā osādenti. -1. "Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaɱsu. Bhikkhū paɱsukūlasaññino uttāresuɱ. Sāmikā te bhikkhu codesuɱ "assamaṇattha tumhe'ti" tesaɱ kukkuccaɱ ahosi -pe- anāpatti bhikkhave paɱsukūlasaññissā'ti. (101)

54. Tena kho pana samayena manussāuempaɱtvā aciravatiyā nadiyā osādenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaɱsu. Bhikkhu "pure sāmikā passantī"ti theyyacittā uttāresuɱ. Sāmikā te bhikkhu codesuɱ: "assamaṇattha tumhe'-2. Ti" tesaɱ kukkuccaɱ ahosi -pe-"āpattiɱ tumhe bhikkhave āpannā pārājika"nti. (102)

55. Tena kho pana samayena aññataro gopālako rukkhe sāṭakaɱ ālaggetvā uccāraɱ agamāsi. Aññataro bhikkhu paɱsukūlasaññi aggahesi. Atha kho so gopālako taɱ bhikkhuɱ codesi: "assamaṇo'si tva,nti. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu paɱsukūlasaññissā"ti. (103)

56. Tena kho pana samayena aññatarassa bhikkhuno nadiɱ tarantassa rajakānaɱ hatthato muttaɱ sāṭakaɱ pāde laggaɱ hoti. So bhikkhu sāmikānaɱ dassāmiti aggahesi. Sāmikā taɱ bhikkhuɱ codesuɱ: "assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu atheyyacittassā"ti. (104)

57. Tena kho pana samayena aññatarassa bhikkhuno nadiɱ tarantassa rajakānaɱ hatthato muttaɱ sāṭakaɱ pāde laggaɱ [page 064] hoti. So bhikkhu "pure sāmikā passantī" ti theyyacitto aggahesi. Sāmikā taɱ bhikkhuɱ codesuɱ: "assamaṇo'si tva'nti. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (105)
58. Tena kho pana samayena aññataro bhikkhu sappikumhiɱ passitvā thokaɱ thokaɱ-3. Paribhuñji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (106)

59. Tena kho pana samayena sambahulā bhikkhū saɱvidahitvā agamaɱsu. "Bhaṇḍaɱ avaharissamā"ti. Eko bhaṇḍaɱ avahari. Te evamāhaɱsu: "na mayaɱ pārājikā. Yo avahaṭo so pārājiko"ti. Bhagavato etamatthaɱ ārocesuɱ -pe-"āpattiɱ tumhe bhikkhave āpannā pārājika"nti. (107)

60. Tena kho pana samayena sambahulā bhikkhu saɱvidahitvā bhaṇḍaɱ avaharitvā bhājesuɱ. Tehi bhājiyamāne ekamekassa paṭiviɱso na pañcamāsako pūri. Te evamāhaɱsu. "Na mayaɱ pārājikā"ti. Bhagavato etamatthaɱ ārocesuɱ. -Pe- "āpattiɱ tumhe bhikkhave āpannā pārājika"nti. (108)

1. Osārenti, machasaɱ syā. 2. Assamaṇattha, machasaɱ syā. 3. Thokathokaɱ - machasaɱ

[BJT Page 144]

61. Tena kho pana samayena aññataro bhikkhu sāvatthiyaɱ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi. -Pe- "āpattiɱ tvaɱ bhikkhū āpanno pārājika"nti. (109)

62. Tena kho pana samayena aññataro bhikkhu sāvatthiyaɱ dubbhikkhe āpaṇikassa muggamuṭṭhiɱ -pe- māsamuṭṭhiɱ -pe-tilamuṭṭhiɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe-āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (110-112)

63. Tena kho pana samayena sāvatthiyā andhavane corakā gāviɱ hantvā maɱsaɱ khāditvā sesakaɱ paṭisāmetvā agamaɱsu. Bhikkhu paɱsukūlasaññino paṭiggāhāpetvā paribhuñjiɱsu. Corakā te bhikkhū codesuɱ: "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave paɱsukūlasaññissā"ti. (113)

64. Tena kho pana samayena sāvatthiyā andhavane corakā sūkaraɱ hantvā maɱsaɱ khāditvā sesakaɱ paṭisāmetvā agamaɱsu. Bhikkhu paɱsukūlasaññino paṭiggāhāpetvā paribhuñjiɱsu. Corakā te bhikkhū codesuɱ: "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave paɱsukūlasaññissā"ti. (114)

65. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaɱ gantvā lūnaɱ-2. Tiṇaɱ pañcamāsagghanakaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi. -Pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (115)

66. Tena kho pana samayena aññataro bhikkhu tiṇakkhettaɱ gantvā tiṇaɱ lāyitvā-3 pañcamāsagghanakaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi. -Pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (116)

67. [page 065] tena kho pana samayena āgantukā bhikkhū saṅghassa ambaɱ bhājāpetvā paribhuñjiɱsu. Āvāsikā bhikkhu te bhikkhū codesuɱ: "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesuɱ. -Pe- "kiñcittā tumhe bhikkhave?Ti "paribhogatthā. -4. Mayaɱ bhagavā'ti. "Anāpatti bhikkhave paribhogatthāyā"ti. (117)
68. Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuɱ -pe-saṅghassa labujaɱ -pe- saṅghassa panasaɱ -pe- saṅghassa tālapakkaɱ -pe- saṅghassa ucchuɱ -pe- saṅghassa timbarūsakaɱ bhājāpetvā paribhuñjiɱsu. Āvāsikā bhikkhū te bhikkhū codesuɱ: "assamaṇattha tumhe"ti. Tesaɱ kukkuccaɱ ahosi. -Pe-"anāpatti bhikkhave paribhogatthāyā"ti. (118-123)

69. Tena kho pana samayena ambapālakā bhikkhūnaɱ ambaphalaɱ denti. Bhikkhū 'gopetuɱ ime issarā, nayime dātu'nti kukkuccāyantā na patigaṇhanti. Bhagavato etamatthaɱ ārocesuɱ -pe- "anāpatti bhikkhave gopakassa dāne"ti. (124)

1. Pariggahāpetvā, 2. Lūnaɱ, machasaɱ. 3. Lāvitvā, sī. Mu. 4. Paribhogatthāya, - machasaɱ, syā.

[BJT Page 146]

70. Tena kho pana samayena jambupālakā -pe- labujapālakā -pe-panasapālakā -pe- tālapakkapālakā -pe- ucchupālakā -pe-timbarūsakapālakā bhikkhūnaɱ timbarūsake denti. Bhikkhū "gopetuɱ ime issarā, nayime dātu"nti kukkuccāyantā na patigaṇhanti. Bhagavato etamatthaɱ ārocesuɱ -pe- "anāpatti bhikkhave gopakassa dāne"ti. (125-130)

71. Tena kho pana samayena aññataro bhikkhu saṅghassa dāruɱ tāvakālikaɱ haritvā attano vihārassa kuḍḍaɱ upatthambhesi. Bhikkhu taɱ bhikkhuɱ codesuɱ: "assamaṇo'si tva"nti. Tassa kukkuccaɱ ahosi. Bhagavato ekamatthaɱ ārocesi -pe-"kiñcitto tvaɱ bhikkhu'ti. 'Tāvakāliko ahaɱ bhagavā'ti, "anāpatti bhikkhu tāvakālike"ti. (131)

72. Tena kho pana samayena aññataro bhikkhu saṅghassa udakaɱ theyyacitto avahari. -Pe- saṅghassa mattikaɱ theyyacitto avahari. -Pe- saṅghassa puñjakitaɱ tiṇaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (132-134)

73. Tena kho pana samayena aññataro bhikkhu saṅghassa puñcajakitaɱ tiṇaɱ theyyacitto jhāpesi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (135)

74. Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (136)
75. Tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaɱ -pe-saṅghassa bhisiɱ -pe-saṅghassa bimbohanaɱ -pe- saṅghassa kavāṭaɱ -pe-saṅghassa alokasandhiɱ -pe-saṅghassa gopānasiɱ theyyacitto avahari. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (137-142)

76. Tena kho pana samayena bhikkhū aññatarassa upāsakassa [page 066] vihāraparibhogaɱ senāsanaɱ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhadantā aññatra paribhogaɱ aññatra paribhuñjassantī"ti. Bhagavato etamatthaɱ ārocesuɱ -pe- "na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo, yo paribhuñjeyya āpatti dukkaṭassā"ti. (143)

77. Tena kho pana samayena bhikkhu uposathaggampi sannisajjampi harituɱ kukkuccāyantā chamāyaɱ nisīdanti. Gattāni'pi cīvarāni'pi paɱsukitāni honti. Bhagavato etamatthaɱ ārocesuɱ -pe"anujānāmi bhikkhave tāvakālikaɱ haritu"nti. (144)

[BJT Page 148]

78. Tena kho pana samayena campāyaɱ thullanandāya bhikkhuniyā antevāsikā-1. Bhikkhunī thullanandāya bhikkhunīyā upaṭṭhakakulaɱ gantvā "ayyā icchati tekaṭulayāguɱ pātu"nti pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taɱ codesi: "assamaṇī'si tva"nti. Tassā kukkuccaɱ ahosi. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi. Bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. "Anāpatti bhikkhave pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (145)

79. Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsikā bhikkhunī thullanandāya bhikkhunīyā upaṭṭhākakulaɱ gantvā "ayyā icchati madhugoḷakaɱ khāditu"nti pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taɱ codesi: "assamaṇisi tva"nti. Tassā kukkuccaɱ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti sampajānamusāvāde pācittiyassā"ti. (146)

80. Tena kho pana samayena vesāliyaɱ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti putto ca bhāgineyyo ca. Atha kho so gahapati āyasmantaɱ ajjukaɱ etadavoca: "imaɱ bhante okāsaɱ yo imesaɱ dvinnaɱ dārakānaɱ saddho hoti pasanno tassa ācikkheyyāsiti. -2. Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Atha kho āyasmā ajjuko taɱ okāsaɱ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi, dānañca paṭṭhapesi. Atha kho tassa gahapatino putto āyasmantaɱ ānandaɱ etadavoca: "ko nu kho bhante ānanda pituno dāyajjo putto vā bhāgineyyo vā"ti. "Putto kho āvuso pituno dāyajjo"ti. Ayaɱ "ayyo ajjuko ambhākaɱ sāpateyyaɱ ambhākaɱ methunakassa ācikkhī"ti. "Assamaṇo āvuso āyasmā ajjuko"ti. Atha kho ajjuko āyasmantaɱ ānandaɱ etadavoca: "dehi me āvuso ānanda vinicchaya"nti. Tena [page 067] kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti. Atha kho āyasmā upāli āyasmantaɱ ānandaɱ etadavoca: "yo nu kho āvuso ānanda sāmikena 'imaɱ okāsaɱ itthannāmassa ācikkhā'ti-3. Vutto tassa ācikkhati" kiɱ so āpajjatī'ti. "Na bhante kiñci āpajjati, antamaso dukkaṭamattampī"ti. "Ayaɱ āvuso āyasmā ajjuko sāmikena 'imaɱ okāsaɱ itthannāmassa ācikkhā'ti vutto tassa ācikkhati. -4. Anāpatti āvuso āyasmato ajjukassā"ti. (147)

1. Antevāsinī. Machasaɱ. 2. Ācikkheyyāsī. Sokālamakāsini sya. 3. Ācikkhāhīti syā 4. Ācikkhi, sīmu.

[BJT Page 150]

81. Tena kho pana samayena bārāṇasiyaɱ āyasmato pilindivacchassa upaṭṭhākakulaɱ corehi upaddutaɱ hoti. Dve ca dārakā nītā honti. Atha kho āyasmā pilindivaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā "ayyassāyaɱ pilindivacchassa iddhānubhāvo"ti āyasmante pilindivacche abhippasīdiɱsu. Bhikkhū ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma āyasmā pilindivaccho corehi nīte dārake ānessatī"ti. Bhagavato etamatthaɱ ārocesuɱ. -Pe- "anāpatti bhikkhave iddhimato -1. Iddhivisayeti. (146)

82. Tena kho pana samayena dve bhikkhu sahāyakā honti paṇḍuko ca kapilo ca. Eko gāmake viharati eko kosombiyaɱ. Atha kho tassa bhikkhuno gāmakā kosambiɱ gacchantassa antarā magge nadiɱ tarantassa sūkarikānaɱ hatthato muttā medavaṭṭi pāde laggā hoti. So bhikkhu "sāmikānaɱ dassāmi"ti aggahesi. Sāmikā taɱ bhikkhu codesuɱ: "assamaṇo'si tva'nti. Taɱ uttiṇṇaɱ aññatarā -2. Gopālikā passitvā etadavoca: "ehi bhante methunaɱ dhammaɱ patisevā"ti. So 'pakatiyā pahaɱ assamaṇo'ti-3. ' Tassā methunaɱ dhammaɱ patisevitvā kosambiɱ gantāva bhikkhūnaɱ etamatthaɱ ārocesi. Bhikkhu bhagavato etamatthaɱ ārocesuɱ. . . Anāpatti bhikkhave adinnādāne pārājikassa, āpatti methunadhammasamāyoge pārājikassā" ti. (149)

83. Tena kho pana samayena sāgalāyaɱ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaɱ avaharitvā āyasmantaɱ daḷhikaɱ etadavoca: "assamaṇo ahaɱ bhante vibbhamissāmī"ti. "Kiɱ tayā āvuso kata"nti? So tamatthaɱ ārocesi. Āharāpetvā agghāpesi. Taɱ agghāpente na pañcamāsako agghi-4. . . "Anāpatti āvuso pārājikassā"ti dhammakathaɱ akāsi. So bhikkhu abhiramīti. -5. (150)

-Dutiyapārājikaɱ samattaɱ-

1. Iddhimantassa. Machasaɱ. Iddhimassa. Syā 2. Ūnaɱ machasaɱ. 3. Assamaṇosmitī sīmu. 4. Agghāpentaɱ na pañcamāsake agghapeti. Machasaɱ. 5. Abhiramatīti. Machasaɱ
[BJT Page 152]

2. 3.
[page 068] tatiyapārājikaɱ

1. Tena samayena buddho bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena bhagavā bhikkhūnaɱ anekapariyāyena asubhakathaɱ katheti. Asubhāya vaṇṇaɱ bhāsati, asubhabhāvanāya vaṇṇaɱ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaɱ bhāsati.
2. Atha kho bhagavā bhikkhu āmantesi: "icchāmahaɱ bhikkhave addhamāsaɱ patisallīyituɱ, nambhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapāta nīhārakenā"ti. "Evaɱ bhante"ti kho te bhikkhū bhagavatā paṭissutvā-1. Nāssū'dha koci bhagavantaɱ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

3. Bhikkhu "bhagavā kho ānakapariyāyena asubhakathaɱ katheti, asubhāya vaṇṇaɱ bhāsati, asubhabhāvanāya vaṇṇaɱ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaɱ bhāsatī"te anekākāravokāraɱ asubhabhāvanānuyogamanuyuttā viharanti.

4. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaɱ nahāto abhikuṇapena vā kakkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya. Evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaɱ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaɱ upasaṅkamitvā evaɱ vadenti: - "sādhu no āvuso jīvitā voropehi, idaɱ te pattacīvaraɱ bhavissatī"ti.

5. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhu jīvitā voropetvā lohitakaɱ asiɱ ādāya yena vaggumudā nadī, tenupasaṅkami. Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaɱ asiɱ-2. Dhovantassa ahudeva kukkuccaɱ ahu vippaṭisāro: "alābhā vata me, na vata me lābhā. Dulladdhaɱ vata me, na vata me [page 069] suladdhaɱ, bahuɱ vata mayā apuññaɱ pasutaɱ yo'haɱ bhikkhu sīlavante kalyāṇadhamme jīvitā voropesi"nti.

6. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaɱ samaṇakuttakaɱ etadavoca: "sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaɱ te sappurisa, bahuɱ tayā sappurisa, puññaɱ pasutaɱ, yaɱ tvaɱ atiṇṇe tāresī"ti.

1. Paṭissuṇitvā machasaɱ. 2. Taɱ asiɱ. Machasaɱ

[BJT Page 154]

7. Atha kho migalaṇḍiko samaṇakuttako: "lābhā kira me, suladdhaɱ kira me, bahuɱ kira mayā puññaɱ pasutaɱ, atiṇṇe kirāhaɱ tāremi" ti tiṇhaɱ asiɱ ādāya vihārena vihāraɱ pariveṇena pariveṇaɱ upasaṅkamitvā evaɱ vadeti: "ko atiṇṇo kaɱ tāremi"ti. Tattha ye te bhikkhu avītarāgā tesaɱ tasmiɱ samaye hotiyeva bhayaɱ. Hoti chambhitattaɱ. Hoti lomahaɱso. Ye pana te bhikkhu vītarāgā tesaɱ tasmiɱ samaye na hoti bhayaɱ. Na hoti chambhitattaɱ. Na hoti lomahaɱso.

8. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhu ekāhena jīvitā voropesi, dve'pi bhikkhū ekāhena jīvitā voropesi, tayo'pi bhikkhū ekāhena jīvitā voropesi, cattāro'pi bhikkhu ekāhena jīvitā voropesi, pañca'pi bhikkhu ekāhena jīvitā voropesi, dasa'pi bhikkhu ekāhena jīvitā voropesi, vīsampi bhikkhu ekāhena jīvitā voropesi, tiɱsampi bhikkhu ekāhena jīvitā voropesi, cattārisampi bhikkhu ekāhena jīvitā voropesi, paññāsampi bhikkhu ekāhena jīvitā voropesi, saṭṭhimpi bhikkhu ekāhena jīvitā voropesi.

9. Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaɱ ānandaɱ āmantesi: "kiɱ nu kho ānanda tanubhuto viya bhikkhusaṅgho"ti.

10. "Tathāhi pana bhante, bhagavā bhikkhūnaɱ anekapariyāyena asubhakathaɱ katheti, asubhāya vaṇṇaɱ bhāsati, asubhabhāvanāya vaṇṇaɱ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaɱvaṇṇaɱca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaɱ katheti, asubhāya vaṇṇaɱ bhāsati, asubhabhāvanāya vaṇṇaɱ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaɱ bhāsatī"ti. Te anekākāravokāraɱ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaɱ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhu sakena kāyena [page 070] aṭṭīyantā harāyantā jigucchantā attanāpi attānaɱ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaɱ upasaṅkamitvā evaɱ vadenti: "sādhu no āvuso jīvitā voropehi. Idaɱ te pattacīvaraɱ bhavissatī"ti. Atha kho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuɱ ekāhena jīvitā voropesi -pe- saṭṭhimpi bhikkhu ekāhena jīvitā voropesi. "Sādhu bhante bhagavā aññaɱ pariyāyaɱ ācikkhatu, yathāyaɱ bhikkhusaṅgho aññāyaɱ saṇṭhaheyyā"ti.

11. "Tenahānanda yāvatikā bhikkhū vesāliɱ upanissāya viharanti, te sabbe upaṭṭhānasālāyaɱ santipātehī"ti. "Evaɱ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliɱ upanissāya viharanti te sabbe upaṭṭhānasālāyaɱ santipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ etadavoca: "sannipatito bhante bhikkhusaṅgho, yassa'dāni bhante bhagavā kālaɱ maññatī"ti.

[BJT Page 156]

12. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: ayampi kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi bhikkhave gimbhānaɱ pacchime māse ūhataɱ rajojallaɱ, tamenaɱ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti, evameva kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.

13. Kathaɱ bhāvito ca bhikkhave ānāpānasatisamādhi kathaɱ bahulīkato santo ceva paṇito ca asevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?

14. "Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato ca assasati, sato passasati: -

Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto dīghaɱ passāmīti pajānāti, rassaɱ vā assasanto rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto rassaɱ passasāmīti pajānāti, sabbakāyapaṭisaɱvedi assasissāmīti sikkhati, sabbakāyapaṭisaɱvedī [page 071] passasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati, pīti paṭisaɱvedi passasissāmīti sikkhati, sukhapaṭisaɱvedī assasissāmīti sikkhati, sukhapaṭisaɱvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī passasissāmiti sikkhati, passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati, cittapaṭisaɱvedī assasissāmīti sikkhati, cittapaṭisaɱvedī passasissāmīti sikkhati, abhippamodayaɱ cittaɱ -pe- samādahaɱ cittaɱ -pe-vimocayaɱ cittaɱ -pe-aniccānupassī -pe- virāgānupassī -pe-nirodhānupassi -pe-paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvito kho bhikkhave ānāpānasatisamādhi evaɱ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti.

[BJT Page 158]

15. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ santipātāpetvā bhikkhū paṭipucchi: "saccaɱ kira bhikkhave bhikkhū attanāpi attānaɱ jīvitā voropenti. Aññamaññampi jīvitā voropenti. Migalaṇḍakampi samaṇakuttakaɱ upasaṅkamitvā evaɱ vadenti: -1. Sādhu no āvuso jīvitā voropehi, idaɱ te pattacīvaraɱ bhavissatī"ti. "Saccaɱ bhagavā. " "Viharahi buddho bhagavā, ananucchaviyaɱ bhikkhave tesaɱ bhikkhūnaɱ ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma te bhikkhave bhikkhu attanāpi attānaɱ jīvitā voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaɱ upasaṅkamitvā evaɱ vakkhanti: "sādhu no āvuso jīvitā voropehi, idaɱ te pattacīvaraɱ bhavissatī"ti. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe-evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu sañcicca manussaviggahaɱ jīvitā voropeyya, satthahārakaɱ vāssa pariyeseyya, ayampi pārājiko hoti asaɱvāso"ti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti)

1. Tena kho pana samayena aññataro upāsako gilāno hoti, tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. Jabbaggiyā bhikkhu tassā itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaɱ bhikkhūnaɱ etadahosi: "sace kho so [page 072] āvuso upāsako jīvissati na mayaɱ taɱ itthiɱ labhissāma. Handa mayaɱ āvuso tassa upāsakassa maraṇavaṇṇaɱ saɱvaṇṇemā" ti.

2. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiɱsu. Upasaṅkamitvā taɱ upāsakaɱ etadavocuɱ: "tvaɱ kho'si upāsaka, katakalayyāṇo katakusalo katabhīruttāno akatapāpo akataluddo akatakibbiso. Kataɱ tayā kalyāṇaɱ, akataɱ tayā pāpaɱ. Kiɱ tuyhiminā pāpakena dujjīvitena, mataɱ te jīvitā seyyo. Ito tvaɱ kālakato kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ-2. Upapajjīssasi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressasī"ti.

3. Atha kho so upāsako "saccaɱ kho ayyā āhaɱsu. Ahaɱ hi katakalyāṇo katakusalo katabhīruttāno, akatapāpo akataluddo akatakibbiso. Kataɱ mayā kalyāṇaɱ, akataɱ mayā pāpaɱ. Kiɱ mayhaminā pāpakena dujjīvitena, mataɱ me jīvitā seyyo. Ito ahaɱ kālakato kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressāmī"ti. So asappāyāni ceva bhojanāni bhuñji, asappāyāni ca khādanīyāni khādi, asappāyāni sāyanīyāni sāyi, asappāyāni pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni sāyanīyāni sāyato asappāyāni pānāni pivato kharo ābādho uppajji. So teneva ābādhena kālamakāsi.

1. Vadanti. Machasaɱ. 2. Loke uppajjassati. Katthaci.

[BJT Page 160]

4. Tassa pajāpati ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaɱ sāmaññaɱ, natthi imesaɱ brahmaññaɱ. Naṭṭhaɱ imesaɱ sāmaññaɱ, naṭṭhaɱ imesaɱ brahmaññaɱ. Kuto imesaɱ sāmaññaɱ, kuto imesaɱ brahmaññaɱ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime me sāmikassa maraṇavaṇṇaɱ saɱvaṇṇesuɱ. Imehi me sāmiko mārito"ti.

5. Aññepi manussā ujjhāyanti khīyanti vipācenti: "alacchino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaɱ sāmaññaɱ, natthi imesaɱ brahmaññaɱ. Naṭṭhaɱ imesaɱ sāmaññaɱ, naṭṭhaɱ imesaɱ brahmaññaɱ. Kuto imesaɱ sāmaññaɱ, kuto imesaɱ brahmaññaɱ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaɱ saɱvaṇṇesuɱ. Imehi upāsako mārito"ti.

6. Assosuɱ kho bhikkhu tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma jabbaggiyā bhikkhu upāsakassa maraṇavaṇṇaɱ saɱvaṇṇissantī"ti.

7. Atha [page 073] kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "saccaɱ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaɱ saɱvaṇṇayitthā"ti. "Saccaɱ bhagavā. " Viharahi buddho bhagavā "ananucchaviyaɱ moghapurisā, ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaɱ saɱvaṇṇissatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya" -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: -

"Yo pana bhikkhu sañcicca manussaviggahaɱ jīvitā voropeyya, satthahārakaɱ vāssa pariyeseyya, maraṇavaṇṇaɱ vā saɱvaṇṇeyya, maraṇāya vā samādapeyya: "ambho purisa kiɱ tuyhaminā pāpakena dujjīvitena, matante jīvitā seyyo"ti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaɱ vā saɱvaṇṇeyya maraṇāya vā samādapeyya, ayampī pārājiko hoti asaɱvāso"ti.

(Dutiyapaññatti. )

8. Yo panāti - yo yādiso -pe- bhikkhuni -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Sañciccāti - jānanto saɱjānanto cecca abhivitaritvā vītikkamo.

1. Sūlaɱ vā ladaḍaɱ vā - syā.

[BJT Page 162]

Manussaviggaho nāma: yaɱ mātukucchismiɱ paṭhamaɱ cittaɱ uppannaɱ paṭhamaɱ viññāṇaɱ pātubhūtaɱ yāva maraṇakālā etthantare eso manussaviggaho nāma.

Jīvitā voropeyyāti: jīvitindriyaɱ upacchindati uparodheti santatiɱ vikopeti.

Satthahārakaɱ vāssa pariyeseyyāti - asiɱ vā sattiɱ vā bheṇḍiɱ vā laguḷaɱ-1. Vā pāsāṇaɱ vā satthaɱ vā visaɱ vā rajjuɱ vā

Maraṇavaṇṇaɱ vā saɱvaṇṇeyyāti - jivite ādīnavaɱ dasseti, maraṇe vaṇṇaɱ bhaṇati.

Maraṇāya vā samādapeyyāti - satthaɱ vā āhara, visaɱ vā khāda, rajjuyā vā ubbandhitvā kālaɱ karohīti.

Ambho purisāti - ālapanādhivacanametaɱ ambho purisāti.

Kiɱ tuyhiminā pāpakena dujjivitenāti - pāpakaɱ nāma jīvitaɱ: aḍḍhānaɱ jīvitaɱ upādāya daḷiddānaɱ jīvitaɱ pāpakaɱ, sadhanānaɱ jīvitaɱ upādāya adhanānaɱ jīvitaɱ pāpakaɱ, devānaɱ jīvitaɱ upādāya manussānaɱ jīvitaɱ [page 074] pāpakaɱ. Dujjīvitaɱ nāma: hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa. Iminā ca pāpakena iminā ca dujjivitena matante jīvitā seyyāti.
Iti cittamanoti - yañcittaɱ taɱ mano, yaɱ mano taɱ cittaɱ

Cittasaṅkappoti - maraṇasaññi maraṇacetano maraṇādhippāyo.

Anekapariyāyenāti - uccāvacehi ākārehi.

Maraṇavaṇṇaɱ vā saɱvaṇṇeyyāti - jivite ādīnavaɱ dasseti, maraṇe vaṇṇaɱ bhaṇati: 'ito tvaɱ kālakato kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissasi. Tattha dibbehi paññahi kāmaguṇehi samappito samaṅgībhuto parivāressasī'ti. -2.

Maraṇāya vā samādapeyyāti - satthaɱ vā āhara, visaɱ vā khāda, rajjuyā vā ubbandhitvā kālaɱ karohi, sobbhe vā narake vā papāte vā papatā'ti.

Ayampīti - purime upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaɱ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

1. Lagulaɱ, sīhme. 2. Parivāressatīti. Sīmu.

[BJT Page 164]

Asaɱvāsoti - saɱvāso nāma: ekaɱ kammaɱ ekuddeso samasikkhatā, eso saɱvāso nāma. So tena saddhiɱ natthi tena vuccati asaɱvāso'ti.

(Nayamātikā)

1. Sāmaɱ adhiṭṭhāya, dutena, dutaparamparāya, visakkiyena dutena, gatapaccāgatena dutena, araho rahosaññi, raho arahosaññi, araho arahosaññi, raho rahosaññi, kāyena saɱvaṇṇeti, vācāya saɱvaṇṇeti, kāyena vācāya saɱvaṇṇeti, dutena saɱvaṇṇeti, lekhāya saɱvaṇṇeti, opātaɱ, apassenaɱ upanikkhipanaɱ, bhesajjaɱ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saɱketakammaɱ, nimittakammanti.

2. Sāmanti - sayaɱ hanti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.

3. Adhiṭṭhāyāti - adhiṭṭhahitvā āṇāpeti: "evaɱ vijjha, evaɱ pahara, evaɱ ghātehī"ti.

4. [page 075] bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehi"ti, āpatti dukkaṭassa. So taɱ maññamāno taɱ jīvitā voropeti, āpatti ubhinnaɱ pārājikassa.

5. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehi"ti, āpatti dukkaṭassa, so taɱ maññamāno aññaɱ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

6. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehī"ti, āpatti dukkaṭassa. So aññaɱ maññamāno taɱ jīvitā voropeti, āpatti ubhinnaɱ pārājikassa.

7. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehi"ti, āpatti dukkaṭassa, so aññaɱ maññamāno aññaɱ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

8. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaɱ jīvitā voropetu" ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Vadhako patigaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taɱ jīvitā voropeti, āpatti sabbesaɱ pārājikassa.

[BJT Page 166]

9. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaɱ jīvitā voropetu"ti, āpatti dukkaṭassa. So aññaɱ āṇāpeti, āpatti dukkaṭassa. Vadhako patigaṇhāti, āpatti dukkaṭassa. So taɱ jīvitā voropeti, mūlaṭṭhassa anāpatti. Āṇāpakassa ca vadhakassa ca āpatti pārājikassa.

10. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehi"ti. Āpatti dukkaṭassa. So gantvā puna paccāgacchati 'nāhaɱ sakkomi taɱ jīvitaɱ voropetu'nti. So puna āṇāpeti: "yadā sakkosi tadā taɱ jīvitā voropehi"ti, āpatti dukkaṭassa. So taɱ jīvitā voropeti, āpatti ubhinnaɱ pārājikassa.

11. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehi"ti, āpatti dukkaṭassa so āṇāpetvā vippaṭisārī na sāveti 'mā ghātehi'ti. So taɱ jīvitā voropeti, āpatti ubhinnaɱ pārājikassa.

12. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehi"ti, āpatti dukkaṭassa; so 'āṇāpetvā vippaṭisārī sāveti 'mā ghātehī'ti, so 'āṇatto ahaɱ tayā'ti taɱ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

13. Bhikkhu bhikkhuɱ āṇāpeti: "itthannāmaɱ jīvitā voropehi"ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti: 'mā ghātehi'ti, so 'suṭṭhu'ti oramati, ubhinnaɱ anāpatti.

14. Araho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Raho arahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Araho arahosaññi ullapati: [page 076] "aho itthannāmo hato assā"ti, āpatti dukkaṭassa, raho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa.

15. Kāyena saɱvaṇṇeti nāma: kāyena vikāraɱ karoti: "yo evaɱ marati so dhanaɱ vā labhati yasaɱ vā labhati saggaɱ vā gacchatī"ti, āpatti dukkaṭassa; tāya saɱvaṇṇanāya marissāmīti dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

16. Vācāya saɱvaṇṇeti nāma: vācāya bhaṇati: "yo evaɱ marati so dhanaɱ vā labhati yasaɱ vā labhati saggaɱ vā gacchatī"ti, āpatti dukkaṭassa; tāya saɱvaṇṇanāya marissāmīti dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 168]

17. Kāyena vācāya saɱvaṇṇeti nāma: kāyena vikāraɱ karoti: vācāya ca bhaṇati, "yo evaɱ marati. So dhanaɱ vā labhati yasaɱ vā labhati saggaɱ vā gacchatī"ti, āpatti dukkaṭassa; tāya saɱvaṇṇanāya ' marissāmīti' dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

18. Dūtena saɱvaṇṇeti nāma: dūtassa sāsanaɱ āroceti: "yo evaɱ marati so dhanaɱ vā labhati yasaɱ vā labhati saggaɱ vā gacchatī"ti, āpatti dukkaṭassa. Dūtassa sāsanaɱ sutvā 'marissāmi'ti, dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

19. Lekhāya saɱvaṇṇeti nāma: lekhaɱ jindati "yo evaɱ marati so dhanaɱ vā labhati yasaɱ vā labhati saggaɱ vā gacchatī"ti; akkharakkharāya āpatti dukkaṭassa; lekhaɱ passitvā 'marissāmi' ti dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

20. Opātaɱ nāma: manussaɱ uddissa opātaɱ khaṇati 'papatitvā marissatī'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Anodissa opātaɱ khaṇati 'yo koci papatitvā marissatī'ti, āpatti dukkaṭassa. Manusso tasmiɱ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajati, āpatti thullaccayassa; marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiɱ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa, marati, āpatti thullaccayassa. Tiracchānagato tasmiɱ papata'ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa; marati, āpatti pācittiyassa.

21. Apassenaɱ nāma: apassene satthaɱ vā ṭhapeti, visena vā makkheti, dubbalaɱ vā karoti, sobbhe vā narake vā papāte vā ṭhapeti 'papatitvā marissatī'ti, āpatti dukkaṭassa; satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa; [page 077] marati, āpatti pārājikassa.

22. Upanikkhipanaɱ nāma: asiɱ vā sattiɱ vā bheṇḍiɱ vā laguḷaɱ vā pāsāṇaɱ vā satthaɱ vā visaɱ vā rajjuɱ vā upanikkhipati 'iminā marissatī'ti, āpatti dukkaṭassa; tena marissāmīti dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

23. Bhessajjaɱ nāma: sappīɱ vā navanītaɱ vā telaɱ vā madhuɱ vā phāṇitaɱ vā deti 'imaɱ sāyitvā marissatī'ti, āpatti dukkaṭassa; taɱ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa.

24. Rūpūpahāro nāma: amanāpikaɱ rūpaɱ upasaɱharati bhayānakaɱ bheravaɱ "imaɱ passitvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taɱ passitvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaɱ rūpaɱ upasaɱharati-1. 'Imaɱ passitvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taɱ passitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

1. Pemanīyaɱ hadayaṅgamaɱ. Syā.

[BJT Page 170]

25. Saddupahāro nāma: amanāpikaɱ saddaɱ upasaɱharati bhayānakaɱ bheravaɱ 'imaɱ sutvā uttasitvā marissati'ti, āpatti dukkaṭassa, taɱ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaɱ saddaɱ upasaɱharati pemanīyaɱ hadayaṅgamaɱ 'imaɱ sutvā alābhakena sussitvā marissatī'ti, āpatti dukkaṭassa; taɱ sutvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

26. Gandhūpahāro nāma: amanāpikaɱ gandhaɱ upasaɱharati jegucchaɱ pāṭikulyaɱ 'imaɱ ghāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taɱ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaɱ gandhaɱ upasaɱharati 'imaɱ ghāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taɱ ghāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

27. Rasūpahāro nāma: amanāpikaɱ rasaɱ upasaɱharati jegucchaɱ pāṭikulyaɱ 'imaɱ sāyitvā jegucchatā pāṭikulyatā marissatī'ti, āpatti dukkaṭassa; taɱ sāyite jeguccatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaɱ rasaɱ upasaɱharati, imaɱ sāyitvā alābhakena sussitvā marissatī'ti. Āpatti dukkaṭassa; taɱ sāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

28. Phoṭṭhabbūpahāro nāma: amanāpikaɱ [page 078] phoṭṭhabbaɱ upasaɱharati dukkhasamphassaɱ kharasamphassaɱ 'iminā phuṭṭho marissatī'ti āpatti dukkaṭassa; tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaɱ phoṭṭhabbaɱ upasaɱharati, sukhasamphassaɱ mudusamphassaɱ "iminā phuṭṭho alābhakena sussitvā marissatī"ti, āpatti dukkaṭassa; tena phuṭṭho alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.
29. Dhammūpahāro nāma: nerayikassa nirayakathaɱ katheti "imaɱ sutvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taɱ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Kalyāṇakammassa saggakathaɱ katheti "imaɱ sutvā adhimutto marissatī"ti. Āpatti dukkaṭassa; taɱ sutvā adhimutto "marissāmī"ti dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; āpatti pārājikassa.

30. Ācikkhanā nāma: puṭṭho bhaṇati evaɱ marassu"yo evaɱ marati, so dhanaɱ vā labhati, yasaɱ vā labhati, saggaɱ vā gacchatī"ti āpatti dukkaṭassa; tāya ācikkhanāya marissāmīti dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

31. Anusāsanī nāma: apuṭṭho bhaṇati evaɱ marassu "yo evaɱ marati, so dhanaɱ vā labhati, yasaɱ vā labhati, saggaɱ vā gacchatī"ti, āpatti dukkaṭassa; tāya anusāsaniyā "marissāmī"ti dukkhaɱ vedanaɱ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 172]
32. Saṅketakammaɱ nāma: saṅketaɱ karoti: "purebhattaɱ vā pacchābhattaɱ vā rattiɱ vā divā vā tena saṅketena taɱ jīvitā voropehi"ti, āpatti dukkaṭassa; tena saṅketena taɱ jīvitā voropeti, āpatti ubhinnaɱ pārājikassa; taɱ saṅketaɱ pure vā pacchā vā taɱ jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

33. Nimittakammaɱ nāma: nimittaɱ karoti "akkhiɱ vā nikhaṇissāmi bhamukaɱ vā ukkhipssāmi sīsaɱ vā ukkhipissāmi tena nimittena taɱ jīvitā voropehī"ti, āpatti dukkaṭassa; tena nimittena taɱ jīvitā voropeti, āpatti ubhinnaɱ pārājikassa; taɱ nimittaɱ pure vā pacchā vā jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

34. Anāpatti asañcicca ajānantassa na maraṇādhippāyassa ummattakassa khittacittassa vedanaṭṭassa-1. Ādikammikassāti.

Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito.

1. Khittacittassa, vedanaṭṭassa, sīhala potthakesu natthi.
[BJT Page 174]

Vinītavatthu.

Uddānagāthā.

[page 079] saɱvaṇṇanā nisīdanto mūsalodukkhalena ca,
Buḍḍhapabbajitā satta-1. Laggavīmaɱsanāvisaɱ.

Tayo ca vatthukammehi iṭṭhakāhi pare tayo
Vāsī gopānasī ceva aṭṭako tāraṇampati.

Sedaɱ natthu ca sambāho nahāpanabbhañjanena ca,
Uṭṭhāpento nipātento annapānena maraṇaɱ

Jāragabbho sapattī ca mātā puttaɱ ubho vadhi,
Ubho na mīyare maddā tāpaɱ vañjhā vijāyinī.

Patodaɱ niggaho yakkho vālayakkhañca pāhinī,
Taɱ maññamāno pahari saggañca nirayaɱ bhaṇe.

Ālaviyā tayo rukkhā dāyehi apare tayo,
Mā kilamesi na tuyhaɱ takkaɱ sovīrakena cāti.

1. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa bhikkhū kāruññena maraṇavaṇṇaɱ saɱvaṇṇesuɱ, so bhikkhu kālamakāsi, tesaɱ kukkuccaɱ ahosi, "kacci nū kho mayaɱ pārājikaɱ āpattiɱ āpannā"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ -pe- "āpattiɱ tumhe bhikkhave āpannā pārājikanti. " (1)

2. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu piṭhake piḷotikāya paṭicchannaɱ dārakaɱ nisīdanto ottharitvā māresi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa". "Na ca bhikkhave appaṭivekkhitvā āsane nisīditabbaɱ. Yo nisīdeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaɱ paññāpento musale ussite ekaɱ mūsalaɱ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"kiñcitto tvaɱ bhikkhūti?" Asañcicca ahaɱ bhagavā"ti. "Anāpatti bhikkhu asañciccā"ti. (3)

4. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaɱ paññāpento udukkhalabhaṇḍikaɱ akkamitvā pavaṭṭesi, aññataraɱ dārakaɱ ottharitvā māresi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (4)

1. Buḍḍhapabbajitābhisanno. Machasaɱ

[BJT Page 176]

5. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraɱ etadavoca: 'gaccha bhante saṅgho taɱ patimānetī'ti piṭṭhiyaɱ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"kiñcitto [page 080] tvaɱ bhikkhū"?Ti "nāhaɱ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (5)

6. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraɱ etadavoca: 'gaccha bhante saṅgho taɱ patimānetī'ti maraṇādhippāyo piṭṭhiyaɱ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaɱ ahosi-pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (6)

7. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraɱ etadavoca: 'gaccha bhante saṅgho taɱ patimānetī'ti maraṇādhippāyo piṭṭhiyaɱ gahetvā panāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maɱsaɱ kaṇṭhe vilaggaɱ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaɱ pahāraɱ adāsi. Salohitaɱ maɱsaɱ pati. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maɱsaɱ kaṇṭhe vilaggaɱ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaɱ pahāraɱ adāsi. Salohitaɱ maɱsaɱ pati. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (9)

10. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maɱsaɱ kaṇṭhe vilaggaɱ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaɱ pahāraɱ adāsi. Salohitaɱ maɱsaɱ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (10)

11. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataɱ piṇḍapātaɱ labhitvā paṭikkamanaɱ haritvā bhikkhūnaɱ aggakārikaɱ adāsi. Te bhikkhu kālamakaɱsu. Tassa kukkuccaɱ ahosi -pe- "kiñcitto tvaɱ bhikkhū"ti? "Nāhaɱ bhagavā jānāmī"ti. "Anāpatti bhikkhu ajānantassā"ti. (11)

12. Tena kho pana samayena aññataro bhikkhu vīmaɱsādhippāyo aññatarassa bhikkhuno visaɱ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "kiñcitto tvaɱ bhikkhū"ti? "Vīmaɱsādhippāyo ahaɱ bhagavā"ti. "Anāpatti bhikkhū pārājikassa, āpatti thullaccayassā"ti. (12)

[BJT Page 178]

13. Tena kho pana samayena ālavakā-1. Bhikkhu vihāravatthuɱ [page 081] karonti, aññataro bhikkhu heṭṭhā hutvā silaɱ uccāresi, uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (13)

14. Tena kho pana samayena ālavakā bhikkhu vihāravatthuɱ karonti. Aññataro bhikkhu heṭṭhā hutvā silaɱ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaɱ muñci. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (14)

15. Tena -pe- so bhikkhu na kālamakāsi tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (15)

16. Tena kho pana samayena ālavakā bhikkhu vihārassa kuḍḍaɱ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaɱ uccāresi, uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi-pe-"anāpatti bhikkhu asañciccā"ti. (16)

17. Tena kho pana samayena ālavakā bhikkhū vihārassa kuḍḍaɱ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaɱ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaɱ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana sampayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (17-18)

18. Tena kho pana samayena ālavakā bhikkhu navakammaɱ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiɱ uccāresi. Uparimena bhikkhunā duggahitā vāsi heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu asañciccā" ti. (19)

19. Tena kho pana samayena ālavakā bhikkhū navakammaɱ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiɱ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiɱ muñci. So bhikkhu kālamakāsi (-pe- āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti -pe- bhikkhu pārājikassa, āpatti thullaccayassā"ti. (20-21)

20. Tena kho pana samayena ālavakā bhikkhū navakammaɱ karonti, aññataro bhikkhu heṭṭhā hutvā gopānasiɱ uccāresi, uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu asañciccā"ti. (22)

1. Ālavikā. Syā.

[BJT Page 180]

21. Tena kho pana samayena ālavakā bhikkhū navakammaɱ karonti. Aññataro bhikkhu heṭṭhao hutvā gopānasiɱ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiɱ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti". (25-34)
22. Tena kho pana samayena ālavakā bhikkhū navakammaɱ karontā aṭṭakaɱ khandhanti. Aññataro bhikkhu aññataraɱ bhikkhuɱ etadavoca: "āvuso atraṭṭhito bandhāhī" ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi. [page 082] tassa kukkuccaɱ ahosi -pe-"kiñcitto tvaɱ bhikkhū?Ti" "nāhaɱ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (25)

23. Tena kho pana samayena ālavakā bhikkhū navakammaɱ karontā aṭṭakaɱ khandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraɱ bhikkhūɱ etadavoca: "āvuso atraṭṭhito khandhāhī"ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe- tatraṭṭhito) paripatitvā na kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (26-27)

24. Tena kho pana samayena aññataro bhikkhu vihāraɱ chādetvā otarati. Aññataro bhikkhu taɱ bhikkhuɱ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā" ti. (28)

25. Tena kho pana samayena aññataro bhikkhu vihāraɱ chādetvā otarati. Aññataro bhikkhu maraṇādhippāyo taɱ bhikkhuɱ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. -Pe- (āpanno pārājikanti tena kho pana samayena -pe- ) paripatitvā na kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (29-30)

26. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaɱ pabbataɱ abhiruhitvā papāte papatanto aññataraɱ vilīvakāraɱ ottharitvā māresi, tassa kukkuccaɱ ahosi -pe-anāpatti bhikkhu pārājikassa māresi, tassa kukkuccaɱ ahosi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave attānaɱ pātetabbaɱ. Yo pāteyya, āpatti dukkaṭassā"ti. (31)

27. Tena kho pana samayena chabbaggiyā bhikkhu gijjhakūṭaɱ pabbataɱ abhiruhitvā davāya sīlaɱ pavijjhiɱsu. Aññataraɱ gopālakaɱ ottharitvā māresi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa, na ca bhikkhave davāya silā pavijjhitabbā, yo pavijjheyya āpatti dukkaṭassā"ti. (32)

28. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū sedesuɱ. So bhikkhu kālamakāsi tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (33)

[BJT Page 182]

29. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu maraṇādhippāyā sedesuɱ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena. . . ) So bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (34-35)

30. Tena kho pana [page 083] samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuɱ adaɱsu. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (36)

31. Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhu maraṇādhippāyā natthuɱ adaɱsu. So bhikkhu kālamakāsi. -Pe- (āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (37-38)

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū sambāhesuɱ. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (39)

33. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū maraṇādhippāyā sambāhesuɱ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (40-41)

34. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu nahāpesuɱ. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi. -Pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (42)

35. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu maraṇādhippāyā nahāpesuɱ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi-pe-anāpatti bhikkhave pārājikassa, āpatti thullaccayassāti. (43-44)
36. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū telena abbhañjiɱsu. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (45)

37. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu maraṇādhippāyā telena abbhañjiɱsu. So bhikkhu kālamakāsi -pe- (āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (46-47)

38. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū uṭṭhāpesuɱ. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (48)

39. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu maraṇādhippāyā uṭṭhāpesuɱ, so bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (49-50)

[BJT Page 184]

40. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū nipātesuɱ. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (51)

41. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu maraṇādhippāyā nipātesuɱ. So bhikkhu kālamakāsi. -Pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (52-53)

42. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu annaɱ adaɱsu. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (54)

43. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaɱ adaɱsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (55-56)

44. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaɱ adaɱsu. So bhikkhu kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (57)

45. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu maraṇādhippāyā pānaɱ adaɱsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassa; āpatti thullaccayassā"ti. (58-59)

46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti. Sā kulūpagaɱ bhikkhuɱ etadavoca: - "iṅghayya gabbhapātanaɱ jānāhī"ti "suṭṭhu bhaginī"ti tassā gabbhapātanaɱ adāsi. Dārako kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno pārājikana"nti. (60)

47. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaɱ bhikkhuɱ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaɱ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaɱ adāsi. Dārako kālamakāsi. Mātā na kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (61)
48. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaɱ bhikkhuɱ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaɱ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaɱ adāsi. Mātā kālamakāsi. Dārako na kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa; [page 084] āpatti thullaccayassā"ti. (62)

[BJT Page 186]

49. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaɱ bhikkhuɱ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaɱ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaɱ adāsi. Mātā kālamakaɱsu. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) ubho na kālamakaɱsu. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (63-64)
50. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaɱ bhikkhuɱ etadavoca: "iṅghayya gabbhapātanaɱ jānāhī"ti. "Tena hi bhagini maddassū"ti. Sā maddāpetvā gabbhaɱ pātesi. Tassa kukkuccaɱ ahosi. -Pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (65)

51. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaɱ bhikkhuɱ etadavoca: "iṅghayya gabbhapātanaɱ jānāhī"ti. "Tena hi bhagini tāpehī"ti. Sā tāpetvā gabbhaɱ pātesi. Tassa kukkuccaɱ ahosi. -Pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (66)

52. Tena kho pana samayena aññatarā vañjhā itthi kulupagaɱ bhikkhuɱ etadavoca: "iṅghayya bhesajjaɱ jānāhi yenāhaɱ vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaɱ adāsi. Sā kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhuɱ pārājikassa; āpatti dukkhaṭassā"ti (67)

53. Tena kho pana samayena aññatarā vijāyinī itthi kulupagaɱ bhikkhuɱ etadavoca: "iṅghayya bhesajjaɱ jānāhi yenāhaɱ na vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaɱ adāsi. Sā kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhuɱ pārājikassa; āpatti dukkaṭassā"ti (68)

54. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaɱ bhikkhuɱ aṅgulipatodakena hāsesuɱ. So bhikkhu uttasanto anassāsako kālamakāsi. Tesaɱ kukkuccaɱ ahosi -pe-"anāpatti bhikkhave pārājikassā"ti. -1. (69)

55. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaɱ bhikkhuɱ kammaɱ karissāmāti ottharitvā māresuɱ. Tesaɱ kukkuccaɱ ahosi -pe- "anāpatti bhikkhave pārājikassā"ti. (70)

56. Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaɱ jīvitā voropesi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (71)

57. Tena kho pana samayena aññataro bhikkhu aññataraɱ bhikkhuɱ vāḷayakkhavihāraɱ pāhesi. Taɱ yakkhā jīvitā voropesuɱ. Tassa kukkuccaɱ ahosi. -Pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (72)

1. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti. Syā
(Imasmiɱ pana vatthusmiɱ yāya āpattiyā bhavitabbaɱ sā buddakesu niddhiṭhāti idha na vuttā aṭṭhakathā)

[BJT Page 188]

58. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraɱ bhikkhuɱ vāḷayakkhavihāraɱ pāhesi. Taɱ yakkhā jīvitā voropesuɱ -pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taɱ yakkhā jīvitā na voropeseɱ. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (73-74)

59. [page 085] tena kho pana samayena aññataro bhikkhu aññataraɱ bhikkhuɱ vāḷakantāraɱ pāhesi. Taɱ vāḷā jīvitā voropesuɱ. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (75)

60. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraɱ bhikkhuɱ vāḷakantāraɱ pāhesi. Taɱ vāḷā jīvitā voropesuɱ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) taɱ vāḷā jīvitā na voropesuɱ. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhū pārājikassa; āpatti thullaccayassā"ti. (76-77)

61. Tena kho pana samayena aññataro bhikkhu aññataraɱ bhikkhuɱ corakantāraɱ pāhesi. Taɱ corā jīvitā voropesuɱ. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (78)

62. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraɱ bhikkhuɱ corakantāraɱ pāhesi. Taɱ corā jīvitā voropesuɱ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taɱ corā jīvitā na voropesuɱ. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (79-80)

63. Tena kho pana samayena aññataro bhikkhu taɱ maññamāno taɱ jīvitā voropesi -pe- taɱ maññamāno aññaɱ jīvitā voropesi. -Pe- aññaɱ maññamāno taɱ jīvitā voropesi -pe- aññaɱ maññamāno aññaɱ jīvitā voropesi. Tassa kakkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno pārājika"nti. (81-84)
64. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraɱ adāsi so bhikkhu kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (85)

65. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraɱ adāsi. So bhikkhu kālamakāsi -pe-(āpanno pārājikānti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (85-87

66. Tena kho pana samayena aññataro bhikkhu kalyāṇakammakassa saggakathaɱ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (88)

67. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammakassa saggakathaɱ kathesi. So adhimutto kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so adhimutto na kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa āpatti thullaccayassā"ti. (89-90)

[BJT Page 190]

68. Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaɱ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (91)

69. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaɱ kathesi. So uttasitvā kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so uttasitvā na kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (92-93)

70. Tena kho pana samayena ālavakā bhikkhū navakammaɱ karontā rukkhaɱ jindanti. Aññataro bhikkhu aññataraɱ bhikkhuɱ etadavoca: "āvuso atraṭṭhiko jindāhī"ti. Taɱ tatraṭṭhitaɱ jindantaɱ rukkho ottharitvā māresi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu namaraṇādhippāyassā" ti.

71. Tena kho pana samayena ālavakā bhikkhū navakammaɱ karontā rukkhaɱ jindanti. Aññataro bhikkhu maraṇādhippāyo aññataraɱ bhikkhuɱ etadavoca: "āvuso atraṭṭhito jindāhī"ti. Taɱ tatraṭṭhitaɱ jindantaɱ rukkho ottharitvā māresi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) rukkho ottharitvā na māresi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (95-96)

72. Tena kho pana samayena chabbaggiyā bhikkhū dāyaɱ ālimpesuɱ. Manussā daḍḍhā kālamakaɱsu. Tesaɱ kukkuccaɱ ahosi -pe-"ānāpātti bhikkhave namaraṇādhippāyassā"ti. (97)

73. Tena kho pana samayena chabaggiyā bhikkhū maraṇādhippāyā dāyaɱ ālimpesuɱ. Manussā daḍḍhā kālamakaɱsu -pe-(āpannā pārājikanti tena kho pana samayena -pe-) manussā daḍḍhā na kālama-kaɱsu. Tesaɱ kukkuccaɱ ahosi -pe"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (98-99)

74. [page 086] tena kho pana samayena aññataro bhikkhu āghātanaɱ gantvā coraghātaɱ etadavoca: - "āvuso māyimaɱ kilamesi, ekena pahārena jīvitā voropehīti. 'Suṭṭhu bhante'ti ekena pahārena jīvitā voropesi. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno pārājikā"nti. (100)

75. Tena kho pana samayena aññataro bhikkhu āghātanaɱ gantvā coraghātaɱ etadavoca: - "āvuso māyimaɱ kilamesi, ekena pahārena jīvitā voropehī"ti. So "nāhaɱ tuyhaɱ vacanaɱ karissāmī"ti jīvitā voropesi. Tassa kukkuccaɱ ahosi -pe-anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (101)

76. Tena kho pana samayena aññataro puriso ñātighare hattha pādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āma bhante icchāmā"ti. "Tena hi takkaɱ pāyethā"ti. Te taɱ takkaɱ pāyesuɱ. So kālamakāsi. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (102)

[BJT Page 192]

77. Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āmayye icchāmā"ti. Tena hi "loṇasovīrakaɱ pāyethā"ti. Te taɱ loṇasovīrakaɱ pāyesuɱ. So kālamakāsi. Tassā kukkuccaɱ ahosi. Atha kho sā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi. Bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Bhikkhu bhagavato etamatthaɱ ārocesuɱ -pe-"āpattiɱ sā bhikkhave bhikkhunī āpannā pārājika"nti. (103)

- Tatiyapārājikaɱ [page 087] samattaɱ -

2. 4.
Catutthapārājikaɱ

1. Tena samayena buddho bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaɱ upagacchiɱsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā-1. Salākā vuttā na sukarā uñchena paggahena yāpetuɱ.

2. Atha kho tesaɱ bhikkhūnaɱ etadahosi: - etarahi kho vajji dubbhikkhā dvīhitikā setaṭṭhikā salākā vuttā na sukarā uñchena paggahena yāpetuɱ. Kena nu kho mayaɱ upāyena samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma, na ca piṇḍakena kilameyyāmā'ti.

3. Ekacce evamāhaɱsu: - "handa mayaɱ āvuso gihīnaɱ kammantaɱ adhiṭṭhema, evaɱ te amhākaɱ dātuɱ maññissanti", evaɱ mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasissāma, na ca piṇḍakena kilamissāmā"ki.

4. Ekacce evamāhaɱsu: - "alaɱ āvuso kiɱ gihīnaɱ kammantaɱ adhiṭṭhitena, handa mayaɱ āvuso gihīnaɱ dūteyyaɱ harāma, evaɱ te amhākaɱ dātuɱ maññissanti, evaɱ mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasissāma, na ca piṇḍakena kilamissāmā"ti.

5. Ekacce evamāhaɱsu: "alaɱ āvuso kiɱ gihīnaɱ kammantaɱ adhiṭṭhitena, kiɱ gihīnaɱ duteyyaɱ haṭena, handa mayaɱ āvuso gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇaɱ bhāsāma, -2. Asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhi, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño'ti. Evaɱ te amhākaɱ dātaɱ maññissanti. Evaɱ mayaɱ samaggā [page 088] sammodamānā avivadamānā phāsukaɱ vassaɱ vasissāma na ca piṇḍakena kilamissāmā"ti. "Esoyeva kho āvuso seyyo yo ambhākaɱ gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito"ti.

1. Setaṭṭikā, katthaci. 2. Bhāsissāma - machasaɱ

[BJT Page 194]

6. Atha kho te bhikkhū gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇaɱ bhāsiɱsu: asuko bhikkhu paṭhamassa jhānassa lābhī -pe-asuko bhikkhu chaḷabhiñño"ti.

7. Atha kho te manussā "lābhā vata no, suladdhaɱ vata no, yesaɱ-1. No evarūpā bhikkhū vassaɱ upagatā, na vata no ito pubbe evarūpā bhikkhu vassaɱ upagatā, yathayime bhikkhu sīlavanto, kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitunnaɱ denti, puttadārassa denti, dāsakammakaraporisassa denti, mittāmaccānaɱ denti, ñātisālohitānaɱ denti, yādisāni bhikkhūnaɱ denti. Na tādisāni khādaniyyāni -pe- sāyaniyyāni -pe-pānāni attanā pivanti, mātāpitunnaɱ denti, puttadārassa denti, dāsākāmmakaraporisassa denti, mittāmaccānaɱ denti, ñātisālohitānaɱ denti, yādisāni bhikkhūnaɱ denti. Atha kho te bhikkhū vaṇṇavā ahesuɱ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

8. Āciṇṇaɱ kho panetaɱ vassaɱ vutthānaɱ bhikkhūnaɱ bhagavantaɱ dassanāya upasaṅkamituɱ. Atha kho te bhikkhu vassaɱ vutthā temāsaccayena senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena vesālī tena pakkamiɱsu. Anupubbena yena vesālī mahāvanaɱ kuṭāgārasālā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

9. Tena kho pana samayena disāsu vassaɱ vutthā bhikkhū kisā honti lukhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana-2. Bhikkhū vaṇṇavā honti piṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ.

10. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "kacci bhikkhave khamanīyaɱ kacci yāpanīyaɱ kacci samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha, na ca piṇḍakena kilamitthā"ti. "Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, samaggā ca mayaɱ bhante sammodamānā avivadamānā phāsukaɱ vassaɱ vasimhā, na ca piṇḍakena kilamimbhā"ti. Jānantāpi tathāgatā pucchanti, [page 089] jānantāpi na pucchanti, kālaɱ viditvā puccanti kālaɱ viditvā na pucchanti, atthasaɱhitaɱ tathāgatā pucchanti no anatthasaɱhitaɱ, anatthasaɱhite setughāto tathāgatānaɱ.

1. Yesaɱ vata. - Machasaɱ. 2. 'Pana' iti potthakesu ūnaɱ.

[BJT Page 196]

11. Dvihākārehi buddhā bhagavanto bhikkhū paṭipucchanti "dhammaɱ vā desissāma, sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā"ti. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca: "yathā kathaɱ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha, na ca piṇḍakena kilamitthā"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Kacci pana vo bhikkhave bhūta"nti. "Abhūtaɱ bhagavā"ti. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisā ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tumhe moghapurisā udarassa kāraṇā gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇaɱ bhāsissatha. Varaɱ tumhehi moghapurisā tiṇhena govikantanena-1. Kucchiparikanto, -2. Na tveva udarassa kāraṇā gihīnaɱ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Taɱ kissa hetu? Tato nidānaɱ hi moghapurisā maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Ito nidānañca kho moghapurisā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjeyya. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

12. Pañcime bhikkhave mahācorā santo saɱvijjamānā lokasmiɱ. Katame pañca?
(1) Idha bhikkhave ekaccassa mahācorassa evaɱ hoti: "kudassu-3. Nāmāhaɱ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento jindanto chedāpento pacanto pācento"ti. So aparena samayena satena vā sahassena vā purivuto gāmanigamarājadhānīsu āhiṇḍati hananto ghātento jindanto chedāpento pacanto pācento. Evameva kho bhikkhave idh'ekaccassa pāpabhikkhuno evaɱ hoti: 'kudassu nāmāhaɱ satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaɱ carissāmi sakkato garukato mānito pūjito [page 090] apacito gahaṭṭhānaɱ ceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti. So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaɱ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānaɱ ca, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. Ayaɱ bhikkhave paṭhamo mahācoro santo saɱvijjamāno lokasmiɱ.

(2) Puna ca paraɱ bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaɱ dhammavinayaɱ pariyāpuṇitvā attano dahati. Ayaɱ bhikkhave dutiyo mahā coro santo saɱvijjamāno lokasmiɱ.

(3) Puna ca paraɱ bhikkhave idhekacco pāpabhikkhu suddhaɱ brahmacāriɱ parisuddhaɱ brahmacariyaɱ carantaɱ amūlakena abrahmacariyena anuddhaɱseti. Ayaɱ bhikkhave tatiyo mahācoro santo saɱvijjamāno lokasmiɱ.

1. Govikatthanena, katthaci, mu. 2. Kucchiɱ parikanto. Katthaci. 3. Kudāssu. Machasaɱ.

[BJT Page 198]

(4) Puna ca paraɱ bhikkhave idhe'kacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathīdaɱ: ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaɱ bhisi bimbohanaɱ-1. Lohakumbhi lohabhāṇako lohavārako lohakaṭāhaɱ vāsi pharasu kuṭhāri kuddālo nikhādanaɱ vallī vepha muñjaɱ babbajaɱ tiṇaɱ mattikā dārubhaṇḍaɱ mattikābhaṇḍaɱ, tehi gihī-2. Saṅgaṇhāti, upalāpeti. Ayaɱ bhikkhave catuttho mahācoro santo saɱvijjamāno lokasmiɱ.

(5) Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaɱ aggo mahācoro yo asantaɱ abhūtaɱ uttarimanussadhammaɱ ullapati. Taɱ kissa hetu? Theyyāya vo bhikkhave raṭṭhapiṇḍo bhuttoti.

Aññathā santamattānaɱ aññathā yo pavedaye,
Nikacca kitavasseva bhuttaɱ theyyena tassa taɱ.

Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā,
Pāpā pāpehi kammehi nirayaɱ te upapajjare.

Seyyo ayogulo bhutto tatto aggisikhūpamo,
Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaɱ asaññatoti.

13. Atha kho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubharatāya -pe-evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu anabhijānaɱ uttarimanussadhammaɱ attūpanāyikaɱ alamariyañāṇadassanaɱ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkho evaɱ vadeyya: 'ajānamevāhaɱ āvuso avacaɱ [page 091] jānāmi, apassaɱ passāmi, tucchaɱ musā vilapi'nti. Ayampi pārājiko hoti asaɱvāso"ti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti. )

1. Bimbohanaɱ. Machasaɱ. 2. Gihiɱ, katthavi.

[BJT Page 200]

14. Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaɱ vyākariɱsu. Tesaɱ aparena samayena rāgāyapi cittaɱ namati, dosāyapi cittaɱ namati, mohāyapi cittaɱ namati. Tesaɱ kukkuccaɱ ahosi: "bhagavatā sikkhāpadaɱ paññattaɱ. Mayañcamha adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino, adhimānena aññaɱ vyākarimha, kacci nu kho mayaɱ pārājikaɱ āpattiɱ āpannā"ti. Āyasmato ānandassa etamatthaɱ ārocesuɱ. Āyasmā ānando bhagavato etamatthaɱ ārocesi.

15. Honti-1. Te ānanda bhikkhu adiṭṭhe diṭṭhasaññino appatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaɱ byākaronti, taɱ ca kho etaɱ abbohārikanti. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu anabhijānaɱ uttarimanussadhammaɱ attūpanāyikaɱ alamariyañāṇadassanaɱ samudācareyya 'iti jānāmi, iti passāmī'ti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanto visuddhāpekkhā evaɱ vadeyya: 'ajānamevāhaɱ āvuso avacaɱ jānāmi, apassaɱ passāmi, tucchaɱ musā vilapi'nti aññatra adhimānā. Ayampi pārājiko hoti asaɱvāso"ti.

(Dutiyapaññatti. )

16. Yo panāti - yo yādiso -pe-

Bhikkhūti -pe- (ñatticatutthena kammena -pe- upasampanno) ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Anabhijānanti asantaɱ abhūtaɱ asaɱvijjamānaɱ ajānanto apassanto attani kusalaɱ dhammaɱ atthi me kusalo dhammoti.

Uttarimanussadhammo nāma: jhānaɱ vimokkhaɱ samādhi samāpatti ñāṇadassanaɱ maggabhāvanā phalasacchikiriyā kilesappahānaɱ vinīvaraṇatā cittassa suññāgāre abhirati.

Attūpanāyikanti te vā kusale dhamme attani upaneti, attānaɱ vā tesu kusalesu dhammesu upaneti.

Ñāṇanti tisso vijjā.

Dassananti yaɱ ñaṇaɱ taɱ dassanaɱ. Yaɱ dassanaɱ taɱ ñāṇaɱ.

[page 092] samudācareyyāti āreceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.
1. Honti yena te ānanda, machasaɱ. Honti yevānanda, syā.

[BJT Page 202]

Iti jānāmi iti passāmiti jānāmahaɱ ete dhamme, passāmahaɱ ete dhamme, atthi ca me ete dhammā, mayi ete dhammā sandissanti, ahañca etesu dhammesu sandissāmiti.
Tato aparena samayenāti yasmiɱ khaṇe samudāciṇṇaɱ hoti, taɱ khaṇaɱ taɱ layaɱ taɱ muhuttaɱ vītivatte.

Samanuggāhiyamānoti yaɱ vatthu paṭiññātaɱ hoti, tasmiɱ vatathusmiɱ samanuggāhiyamāno: 'kiɱ te adhigataɱ, kinti te adhigataɱ, kadā te adhigataɱ, kattha te adhigataɱ, katame te kilesā pahīnā, katamesaɱ tvaɱ dhammānaɱ vā lābhī'ti.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Āpantoti pāpiccho icchāpakato asantaɱ abhūtaɱ uttarimanussadhammaɱ ullapitvā pārājikaɱ āpattiɱ āpanno hoti.

Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo.

Ajānamevaɱ āvuso avacaɱ jānāmi apassaɱ passāmīti nāhaɱ ete dhamme jānāmi, nāhaɱ ete dhamme passāmi, natthi ca me ete dhammā, na mayi ete dhammā sandissanti, na cāhaɱ etesu dhammesu sandissāmīti.

Tucchā musā vilapinti tucchakaɱ mayā bhaṇitaɱ, musā mayā bhaṇitaɱ, abhūtaɱ mayā bhaṇitaɱ, ajānantena mayā bhaṇitaɱ.

Aññatra adhimānāti ṭhapetvā adhimānaɱ.

Ayampīti purime upādāya vuccati.

Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaɱ abhūtaɱ uttarimanussadhammaɱ ullapitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

Asaɱvāsoti saɱvāso nāma: eka-1. Kammaɱ ekuddeso samasikkhatā eso saɱvāso nāma. So tena saddhiɱ natthi, tena vuccati asaɱvāsoti.

Uttarimanussadhammo nāma: jhānaɱ vimokkhaɱ samādhi samāpatti ñāṇadassanaɱ maggabhāvanā phalasacchikiriyā kilesappahānaɱ vinīvaraṇatā cittassa suññāgāre abhirati.

Jhānanti paṭhamaɱ jhānaɱ dutiyaɱ jhānaɱ tatiyaɱ jhānaɱ catutthaɱ jhānaɱ.

1. Ekaɱ kammaɱ, katthaci.

[BJT Page 204]

Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho.
[page 093] samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.

Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.

Ñāṇadassananti-1. Tisso vijjā.

Maggabhāvanāti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādo pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā anāgāmiphalassa sacchikiriyā arahattassa sacchikiriyā.

Kilesappahānanti rāgassa pahānaɱ dosassa pahānaɱ mohassa pahānaɱ.

Vinīvaraṇatā cittassāti rāgā cittaɱ vinīvaraṇatā dosā cittaɱ vinīvaraṇatā mohā cittaɱ vinīvaraṇatā.

Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati. )

1. Tīhākārehi paṭhamaɱ jhānaɱ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

2. Catuhākārehi paṭhamaɱ jhānaɱ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ.

3. Pañcahākārehi paṭhamaɱ jhānaɱ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmiti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya khantiɱ.

4. Chahākārehi paṭhamaɱ jhānaɱ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ.
1. Ñāṇanti, sabbattha.

[BJT Page 206]

5. Sattahākārehi paṭhamaɱ jhānaɱ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmī" ti, bhaṇitassa hoti "musā mayā bhaṇitanti", vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

6. Tīhākārehi paṭhamaɱ jhānaɱ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

7. Catuhākārehi paṭhamaɱ jhānaɱ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ,

8. Pañcahākārehi paṭhamaɱ jhānaɱ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ.

9. Chahākārehi paṭhamaɱ jhānaɱ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ,

10. Sattahākārehi paṭhamaɱ jhānaɱ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

11. Tīhākārehi paṭhamaɱ jhānaɱ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

12. Catuhākārehi paṭhamaɱ jhānaɱ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ.

13. Pañcahākārehi paṭhamaɱ jhānaɱ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ.

[BJT Page 208]

14. Chahākārehi paṭhamaɱ jhānaɱ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ. Vinidhāya khantiɱ, vinidhāya ruciɱ.

15. Sattahākārehi paṭhamaɱ jhānaɱ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa" nti. Bhaṇantassa hoti "musā bhaṇāmi" ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

16. Tīhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

17. Catuhākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ.

18. Pañcahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ.
19. Chahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ.

20. Sattahākārehi paṭhamassa jhānassa lābhī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

21. Tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

22. Catuhākārehi paṭhamassa jhānassa vasī'mhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ.

[BJT Page 210]

23. Pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ.
24. Chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbecassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti. Vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ.

25. Sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

26. [page 094] tīhākārehi "paṭhamaɱ jhānaɱ sacchikataɱ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti.

27. Catuhākārehi "paṭhamaɱ jhānaɱ sacchikataɱ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ.

28. Pañcahākārehi "paṭhamaɱ jhānaɱ sacchikataɱ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ.

29. Chahākārehi "paṭhamaɱ jhānaɱ sacchikataɱ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ.
30. Sattahākārehi "paṭhamaɱ jhānaɱ sacchikataɱ mayā" ti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

(Yathā idaɱ paṭhamaɱ jhānaɱ vitthāritaɱ, evaɱ sabbaɱ vitthāretabbaɱ. )

31. Tīhākārehi - dutiyaɱ jhānaɱ -pe- tatiyaɱ jhānaɱ -pe-catutthaɱ jhānaɱ -pe-samāpajjiɱ - pe- samāpajjāmi -pe-samāpanno -pe- catutthassa jhānassa lābhīmhi -pevasīmhi -pe- catutthaɱ jhānaɱ sacchikataɱ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa; pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ,

[BJT Page 212]
32. Tīhākārehi - suññataɱ vimokkhaɱ -pe- animittaɱ vimokkhaɱ -pe- appaṇihitaɱ vimokkhaɱ samāpajjiɱ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa vimokkhassa lābhimhi -pe- vasīmhi -pe- 'appaṇihito vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

33. Tīhākārehi - suññataɱ samādhiɱ -pe- animittaɱ samādhiɱ -pe-appaṇihitaɱ samādhiɱ samāpajjiɱ -pe- samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samādhissa lābhimhi -pe-vasīmhi -pe-'appaṇihito samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

34. Tīhākārehi - suññataɱ samāpattiɱ -pe- animittaɱ samāpattiɱ -pe- appaṇihitaɱ samāpattiɱ samāpajjiɱ -pe-samāpajjāmi -pe-samāpanno -pe- appaṇihitassa samāpattiyā lābhimhi -pe- vasīmhi -pe- 'appaṇihitā samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

35. Tīhākārehi - tisso vijjā samāpajjiɱ, -pe-samāpajjāmi -pe-samāpanno -pe- tissannaɱ vijjānaɱ lābhimhi -pe- vasīmhi -pe- 'tisso vijjā sacchikatā mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

36. Tīhākārehi - cattāro satipaṭṭhāne -pe- cattāro sammappadhāne -pe-cattāro iddhipāde samāpajjiɱ -pe-samāpajjāmi -pe- samāpanno -pe- catunnaɱ iḍaddhipādānaɱ lābhimhi -pe-vasīmhi -pe- 'cattāro iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

37. Tīhākārehi - pañcindriyāni -pe- pañcabalāni samāpajjiɱ -pe- samāpajjāmi -pe- samāpanno -pe- pañcannaɱ balānaɱ lābhimhi -pe- vasīmhi -pe- 'pañca balāni sacchikatāni mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

38. Tīhākārehi - sattabojjhaṅge samāpajjiɱ -pe-samāpajjāmi -pe-samāpanno -pe- sattannaɱ bojjhaṅgānaɱ lābhimhi -pe- vasīmhi -pe- 'satta bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

39. Tīhākārehi - ariyaɱ aṭṭhaṅgikaɱ maggaɱ samāpajjiɱ -pesamāpajjāmi -pe- samāpanno -pe- ariyassa aṭṭhaṅgikassa maggassa lābhīmhi -pe- vasīmhi -pe- 'ariyo aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

40. Tīhākārehi - sotāpattiphalaɱ -pe- sakadāgāmiphalaɱ -pe- anāgāmiphalaɱ -pe- arahattaɱ samāpajjiɱ -pesamāpajjāmi -pe-samāpanno -pe- arahattassa lābhīmhi -pe-vasīmhi -pe-'arahattaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti [page 095] pārājikassa -pe-
41. Tīhākārehi 'rāgo me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

[BJT Page 214]

42. Tīhākārehi - doso me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

43. Tīhākārehi - moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

44. Tīhākārehi - rāgā me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

45. Tīhākārehi -dosā me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

46. Tīhākārehi -mohā me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: - pubbevassa hoti: "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

47. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe-sattahākārehi mohā me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Suddhikaɱ niṭṭhitaɱ

1. Tīhākārehi - paṭhamañca jhānaɱ dutiyañca jhānaɱ samāpajjiɱ -pe-samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhīmhi -pe-vasī'mhi -pe-'paṭhamañca jhānaɱ dutiyañca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

2. Tīhākārehi - paṭhamaɱ ca jhānaɱ tatiyaɱ ca jhānaɱ samāpajjiɱ -pe-samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhīmhi -pe-vasīmhi -pe-'paṭhamañca jhānaɱ tatiyañca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

3. Tīhākārehi - paṭhamañca jhānaɱ catutthañca jhānaɱ samāpajjiɱ -pe- samāpajjāmi -pe- samāpanno -pe- paṭhamassa ca jhānassa catutthassa ca jhānassa lābhīmhi -pe-vasī'mhi -pe-paṭhamañca jhānaɱ catutthañca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

[BJT Page 216]
4. Tīhākārehi - paṭhamañca jhānaɱ suññatañca vimokkhaɱ, paṭhamañca jhānaɱ animittañca vimokkhaɱ, paṭhamañca jhānaɱ appaṇihitañca vimokkhaɱ samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhīmhi, vasīmhi, 'paṭhamañca jhānaɱ appaṇihito ca vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-
5. Tīhākārehi - paṭhamañca jhānaɱ suññatañca samādhiɱ, paṭhamañca jhānaɱ animittañca samādhiɱ, paṭhamañca jhānaɱ appaṇihitañca samādhiɱ samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhīmhi, vasīmhi, 'paṭhamañca jhānaɱ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

6. Tīhākārehi - paṭhamañca jhānaɱ suññatañca samāpattiɱ, paṭhamañca jhānaɱ animittañca samāpattiɱ, paṭhamañca jhānaɱ appaṇihitañca samāpattiɱ samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhīmhi, vasīmhi, 'paṭhamaɱ ca jhānaɱ appaṇihitā ca samāpatti sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe- 1

7. Tīhākārehi - paṭhamaɱ ca jhānaɱ tisso ca vijjā samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa tissannaɱ ca vijjānaɱ lābhīmhi, vasīmhi, 'paṭhamaɱ ca jhānaɱ tisso ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

8. Tīhākārehi paṭhamaɱ ca jhānaɱ cattāro ca satipaṭṭhāne, paṭhamaɱ ca jhānaɱ cattāro ca sammappadhāne, paṭhamaɱ ca jhānaɱ cattāro ca iddhipāde samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa catunnañca iddhipādānaɱ lābhīmhi, vasīmhi, 'paṭhamaɱ ca jhānaɱ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamūsā bhaṇantassa āpatti pārājikassa -pe-

9. Tīhākārehi - paṭhamaɱ ca jhānaɱ pañca ca indriyāni, paṭhamaɱ ca jhānaɱ pañca ca [page 096] balāni samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa pañcannaɱ ca balānaɱ lābhīmhi, vasīmhi, 'paṭhamaɱ ca jhānaɱ pañca ca balāni sacchikatāni mayā' ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

10. Tīhākārehi - paṭhamaɱ ca jhānaɱ satta ca bojjhaṅge samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa sattannaɱ ca bojjhaṅgānaɱ lābhīmhi, vasīmhi, 'paṭhamaɱ ca jhānaɱ satta ca bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

11. Tīhākārehi - paṭhamaɱ ca jhānaɱ ariyaɱ ca aṭṭhaṅgikaɱ maggaɱ samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi, vasīmhi, 'paṭhamaɱ ca jhānaɱ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

11-2. Vinidhāya bhāvaɱ mu.

[BJT Page 218]

12. Tīhākārehi - paṭhamaɱ ca jhānaɱ sotāpattiphalaɱ ca, paṭhamaɱ ca jhānaɱ sakadāgāmiphalaɱ ca, paṭhamaɱ ca jhānaɱ anāgāmiphalaɱ ca, paṭhamaɱ ca jhānaɱ arahattaɱ ca samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa arahattassa ca lābhīmhi, vasīmhi, 'paṭhamaɱ ca jhānaɱ arahattaɱ ca sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

13. Tīhākārehi - paṭhamaɱ ca jhānaɱ, samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa lābhīmhi, vasīmhi, paṭhamaɱ ca jhānaɱ sacchikataɱ mayā, rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito, ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

14. Tīhākārehi -pe- sattahākārehi - paṭhamaɱ ca jhānaɱ samāpajjiɱ, samāpajjāmi, samāpanno, paṭhamassa ca jhānassa lābhīmhi, vasīmhi, paṭhamaɱ ca jhānaɱ sacchikataɱ mayā, rāgā ca me cittaɱ vinīvaraṇaɱ, dosā ca me cittaɱ vinīvaraṇaɱ, mohā ca me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ,

-Khaṇḍacakkaɱ niṭṭhitaɱ-

1. Tīhākārehi dutiyaɱ ca jhānaɱ tatiyaɱ ca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa tatiyassa ca jhānassa lābhīmhī - vasīmhi - dutiyaɱ ca jhānaɱ tatiyaɱ ca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

2. Tīhākārehi dutiyaɱ ca jhānaɱ catutthaɱ ca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa catutthassa ca jhānassa lābhīmhi - vasīmhi - dutiyaɱ ca jhānaɱ catutthaɱ ca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

3. Tīhākārehi dutiyaɱ ca jhānaɱ suññataɱ ca vimokkhaɱ - animittaɱ ca vimokkhaɱ - appaṇihitaɱ ca vimokkhaɱ - suññataɱ ca samādhiɱ - animittaɱ ca samādhiɱ - appaṇihitaɱ ca samādhiɱ - suññataɱ ca samāpattiɱ - animittaɱ ca samāpattiɱ - appaṇihitaɱ ca samāpattiɱ - tisso ca vijjā - cattāro ca satipaṭṭhāne - cattāro ca sammappadhāne - cattāro ca iddhipāde - pañca ca indriyāni - pañca ca balāni - satta ca bojjhaṅge - ariyañca aṭṭhaṅgikaɱ maggaɱ - sotāpattiphalaɱ ca - sakadāgāmiphalaɱ ca - anāgāmiphalaɱ ca - arahattaɱ ca - samāpajjiɱ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa arahattassa ca lābhimhi - vasīmhi - dutiyaɱ ca jhānaɱ arahattaɱ ca sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

[BJT Page 220]

4. Tīhākārehi dutiyaɱ ca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno dutiyassa ca jhānassa lābhīmhi - vasīmhi - dutiyaɱ ca jhānaɱ sacchikataɱ mayā - rāgo ca me catto - doso ca me catto - moho ca me catto - vanto mutto pahīno paṭinissaṭṭho ukkheṭito - samukkheṭito rāgā ca me cittaɱ vinīvaraṇaɱ - dosā ca me cittaɱ vinīvaraṇaɱ - mohā ca me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

5. Tīhākārehi -pe- sattahākārehi dutiyaɱ ca jhānaɱ paṭhamaɱ ca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno - dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhīmhi - vasīmhi - dutiyaɱ ca jhānaɱ paṭhamaɱ ca jhānaɱ sacchikataɱ mayā'ti sampajānāmusā bhaṇantassa āpatti pārājikassa.

- Baddhacakkaɱ. -
Evaɱ ekekaɱ mūlaɱ kātuna baddhacakkaɱ-1. Parivattakaɱ kattabbaɱ

1. Tīhākārehi tatiyañca jhānaɱ catutthañca jhānaɱ -pe-tatiyañca jhānaɱ arahattañca samāpajjiɱ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa arahattassa ca lābhīmhi - vasīmhi - tatiyañca jhānaɱ arahattañca sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

2. Tīhākārehi tatiyañca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno- tatiyassa ca jhānassa lābhīmhi - vasīmhi - tatiyañca jhānaɱ sacchikataɱ mayā - rāgo ca me catto - doso ca me catto - moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaɱ vinīvaraṇaɱ - dosā ca me cittaɱ vinīvaraṇaɱ - mohā ca me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

3. Tīhākārehi tatiyañca jhānaɱ paṭhamañca jhānaɱ -pe- tatiyañca jhānaɱ dutiyañca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno - tatiyassa ca jhānassa dutiyassa ca jhānassa lābhīmhi - vasīmhi - tatiyañca jhānaɱ dutiyañca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

4. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ paṭhamañca jhānaɱ -pe-dutiyañca jhānaɱ tatiyañca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ
Catutthassa ca jhānassa lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ catutthañca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

1. Cakkaɱ - sīmu.

[BJT Page 222]

5. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ [page 097] suññatañca vimokkhaɱ animittañca vimokkhaɱ appaṇihitañca vimokkhaɱ samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ, appaṇihitassa ca vimokkhassa lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ appaṇihito ca vimokkho sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

6. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ suññatañca samādhiɱ animittañca samādhiɱ appaṇihitañca samādhiɱ samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ, appaṇihitassa ca samādhissa lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ appaṇihito ca samādhi sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

7. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ suññatañca samāpattiɱ animittañca samāpattiɱ appaṇihitañca samāpattiɱ samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ, appaṇihitāya ca samāpattiyā lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ appaṇihitā ca samāpatti sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

8. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ tisso ca vijjā samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ tissannaɱ ca vijjānaɱ lābhīmhi - vasīmhi mohā ca me cittaɱ vinīvaraṇaɱ tisso ca vijjā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

9. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ catunnaɱ ca iddhipādānaɱ lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ cattāro ca iddhipādā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. Pe-

10. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ pañca ca indriyāni pañca ca balāni samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ pañcannañca balānaɱ lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ pañca ca balāni sacchikatāni mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

11. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ satta ca bojjhaṅge samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ sattannañca bojjhaṅgānaɱ lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ satta ca bojjhaṅgā sacchikatā mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe
[BJT PAGE 224 12.] Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ ariyañca aṭṭhaṅgikaɱ maggaɱ samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

13. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ sotāpattiphalaɱ ca sakadāgāmiphalaɱ ca anāgāmiphalaɱ ca arahattañca samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ arahattassa lābhīmhi - vasīmhi mohā ca me cittaɱ vinīvaraṇaɱ arahattañca sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa. -Pe-

14. Tīhākārehi mohā ca me cittaɱ vinīvaraṇaɱ paṭhamaɱ ca jhānaɱ samāpajjiɱ - samāpajjāmi - samāpanno - mohā ca me cittaɱ vinīvaraṇaɱ paṭhamassa ca jhānassa lābhīmhi - vasīmhi - mohā ca me cittaɱ vinīvaraṇaɱ paṭhamaɱ ca jhānaɱ sacchikataɱ mayā'ti sampajānamusā bhaṇantassa āpatti pārājikassa -pe-

15. Tīhākārehi -pe- sattahākārehi mohā ca me cittaɱ vinīvaraṇaɱ dutiyaɱ ca jhānaɱ -pe- tatiyaɱ ca jhānaɱ -pe-catutthaɱ ca jhānaɱ -pe- suññataɱ ca vimokkhaɱ -pedosā ca me cittaɱ vinīvaraṇanti sampajānāmusā bhaṇantassa āpatti pārājikassa -pe-pubbevassa hoti 'musā bhaṇissanti, bhaṇantassa hoti 'musā bhaṇāmī'ti, bhaṇitassa hoti 'musā mayā bhaṇita'nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Ekamūlakaɱ niṭṭhitaɱ-1.

16. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi kātabbaɱ. Yathā nikkhittāni padāni ekekamūlakaɱ vaḍḍhetabbaɱ. Yathā ekamūlakaɱ vitthāritaɱ evameva dumūlakādi'pi vitthāretabbaɱ.

1. Tīhākārehi -pe- sattāhākārehi paṭhamaɱ ca jhānaɱ dutiyaɱ ca jhānaɱ tatiyaɱ ca jhānaɱ catutthaɱ ca jhānaɱ suññataɱ ca vimokkhaɱ animittañca vimokkhaɱ appaṇihitaɱ ca vimokkhaɱ suññataɱ ca samādhiɱ animittaɱ ca samādhiɱ appaṇihitaɱ ca samādhiɱ suññataɱ ca samāpattiɱ animittaɱ ca samāpattiɱ appaṇihitaɱ ca samāpattiɱ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balānī satta ca bojjhaṅge ariyañca aṭṭhaṅgikaɱ maggaɱ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiɱ - samāpajjāmi - samāpanno -pe- rāgo ca me catto doso ca me catto moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito, rāgā ca me cittaɱ vinīvaraṇaɱ, dosā ca me cittaɱ vinīvaraṇaɱ, mohā ca me cittaɱ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa -pe- pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Sabbamūlakaɱ niṭṭhitaɱ
Suddhikavārakathā niṭṭhitā.

1. Ekamūlakaɱ saṅkhittaɱ niṭṭhitaɱ. Syā.

[BJT Page 226]

1. Tīhākārehi 'paṭhamaɱ jhānaɱ samāpajji'nti vattukāmo 'dutiyaɱ jhānaɱ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

2. Tīhākārehi 'paṭhamaɱ jhānaɱ samāpajji'nti vattukāmo 'tatiyaɱ jhānaɱ -pe-catutthaɱ jhānaɱ -pe- suññataɱ vimokkhaɱ -pe-animittaɱ vimokkhaɱ -pe- appaṇihitaɱ vimokkhaɱ -pe-suññataɱ samādhiɱ -pe- animittaɱ samādhiɱ -pe- appaṇihitaɱ samādhiɱ -pe-suññataɱ samāpattiɱ -pe- animittaɱ samāpattiɱ -pe- appaṇihitaɱ samāpattiɱ -pe- tisso vijjā -pe-cattāro satipaṭṭhāne -pe-cattāro sammappadhāne -pe-cattāro iddhipāde -pe-pañcindriyāni -pe- pañca balāni -pe- satta bojjhaṅge -pe-ariyaɱ aṭṭhaṅgikaɱ maggaɱ -pe-sotāpattiphalaɱ -pe-sakadāgāmiphalaɱ -pe- anāgāmiphalaɱ -pe-arahattaɱ samāpajjiɱ -pe- rāgo me catto -pe-doso me catto -pe- moho me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito -pe-rāgā me cittaɱ vinīvaraṇaɱ -pe- dosā me cittaɱ vinīvaraṇaɱ -pe- mohā me cittaɱ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa" nti, bhaṇantassa hoti "musā bhaṇāmi"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, -pe- vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Vattuvissārakassa-1. Ekamūlakassa [page 098] khaṇḍacakkaɱ.

1. Tīhākārehi 'dutiyaɱ jhānaɱ samāpajji'nti vattukāmo 'tatiyaɱ jhānaɱ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

2. Tīhākārehi 'dutiyaɱ jhānaɱ samāpajji'nti vattukāmo -pe-mohā me cittaɱ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

1. Vatthuvisārakassa. Sī. Machasaɱ syā. Cattuvisārakassa, sī. Mu.

[BJT Page 228]

3. Tīhākārehi -pe- sattahākārehi 'dutiya jhānaɱ samāpajji'nti vattukāmo 'paṭhamaɱ jhānaɱ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa -pe- vinidhāya bhāvaɱ.

Vattuvissārakassa ekamūlakassa baddhacakkaɱ

Mūlakaɱ saṅkhittaɱ

1. Tīhākārehi 'mohā me cittaɱ vinīvaraṇa'nti vattukāmo 'paṭhamaɱ jhānaɱ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

2. Tīhākārehi 'mohā me cittaɱ vinīvaraṇa'nti vattukāmo 'dosā me cittaɱ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Vattuvissārakassa ekamūlakaɱ niṭṭhitaɱ.

3. Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi evameva kātabbaɱ.

Idaɱ sabbamūlakaɱ

1. Tīhākārehi -pe- sattahākārehi 'paṭhamañca jhānaɱ dutiyañca jhānaɱ tatiyañca jhānaɱ catutthañca jhānaɱ suññatañca vimokkhaɱ animittañca vimokkhaɱ appaṇihitañca vimokkhaɱ suññatañca samādhiɱ animittañca samādhiɱ appaṇihitañca samādhiɱ suññatañca samāpattiɱ animittañca samāpattiɱ appaṇihitañca samāpattiɱ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaɱ maggaɱ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiɱ -pe-rāgo ca me catto-pe- doso ca me catto-pe-moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaɱ vinīvaraṇaɱ, dosā ca me cittaɱ vinīvaraṇaɱ, mohā ca me cittaɱ vinīvaraṇa'nti vattukāmo sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: -pe- vinidhāya bhāvaɱ.

[BJT Page 230]

2. Tīhākārehi 'dutiyañca jhānaɱ tatiyañca jhānaɱ catutthañca jhānaɱ suññatañca vimokkhaɱ animittañca vimokkhaɱ appaṇihitañca vimokkhaɱ suññatañca samādhiɱ animittañca samādhiɱ appaṇihitañca samādhiɱ suññatañca samāpattiɱ animittañca samāpattiɱ appaṇihitañca samāpattiɱ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaɱ maggaɱ sotāpattiphalaɱ ca sakadāgāmiphalaɱ ca anāgāmiphalaɱ ca arahattaɱ ca samāpajjiɱ rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto pahīno, paṭinissaṭṭho, ukkheṭito, samūkkheṭito rāgā ca me cittaɱ vinīvaraṇaɱ, dosā ca me cittaɱ vinīvaraṇaɱ, mohā ca me cittaɱ vinīvaraṇa'nti vattukāmo 'paṭhamaɱ jhānaɱ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa:

3. Tīhākārehi 'tatiyañca jhānaɱ catutthaɱ ca jhānaɱ -pe-mohā ca me cittaɱ vinīvaraṇaɱ -pe- paṭhamañca jhānaɱ samāpajji'nti vattukāmo 'dutiyaɱ jhānaɱ samāpajji'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa.

4. Tīhākārehi 'mohā ca me cittaɱ vinīvaraṇaɱ paṭhamañca jhānaɱ dutiyañca jhānaɱ tatiyañca jhānaɱ catutthañca jhānaɱ -pe- rāgā ca me cittaɱ vinīvaraṇa'nti vattukāmo: 'dosā ca me cittaɱ vinīvaraṇa'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa, na paṭivijānantassa āpatti thullaccayassa: pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti -pe- vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Sabbamūlakaɱ.
Vattuvissārakassa cakkapeyyālaɱ [page 099] niṭṭhitaɱ.
Vattukāmavārakathā niṭṭhitā.

1. Tīhākārehi 'yo te vihāre vasī, so bhikkhu paṭhamaɱ jhānaɱ samāpajji, samāpajjati, samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaɱ jhānaɱ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa: pubbevassa-1. Hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musābhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

1. Pubbecassādipāṭho machasaɱ. Natthi.

[BJT Page 232]

2. Catuhākārehi -pe- pañcahākārehi -pe- chahākārehi -pe- sattahākārehi yo te vihāre vasī, so bhikkhu 'paṭhamaɱ jhānaɱ samāpajjī samāpajjati, samāpanno, so bhikkhu paṭhamassa jhānassa lābhī, vasī, tena bhikkhunā paṭhamaɱ jhānaɱ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti, dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti, bhaṇattassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

3. Tīhākārehi 'yo te vihāre vasī so bhikkhu dutiyaɱ jhānaɱ - tatiyaɱ jhānaɱ - catutthaɱ jhānaɱ - suññataɱ vimokkhaɱ - animittaɱ vimokkhaɱ - appaṇihitaɱ vimokkhaɱ - suññataɱ samādhiɱ - animittaɱ samādhiɱ - appaṇihitaɱ samādhiɱ - suññataɱ samāpattiɱ - animittaɱ samāpattiɱ - appaṇihitaɱ samāpattiɱ - tisso vijjā - cattāro satipaṭṭhāne - cattāro sammappadhāne - cattāro iddhipāde - pañca indiyāni - pañca balāni - satta bojjhaṅge - ariyaɱ aṭṭhaṅgikaɱ maggaɱ -sotāpattiphalaɱ - sakadāgāmiphalaɱ - anāgāmiphalaɱ - arahattaɱ - samāpajji - samāpajjati - samāpanno - so bhikkhu arahattassa lābhī - vasī - tena bhikkhunā arahattaɱ sacachikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

4. Tīhākārehi 'tassa bhikkhuno rāgo catto -doso catto - moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito'ti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa.

5. Tīhākārehi -pe- sattahākārehi tassa bhikkhuno rāgā cittaɱ vinīvaraṇaɱ - dosā cittaɱ vinīvaraṇaɱ - mohā cittaɱ vinīvaraṇaɱ'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti, "musā bhaṇāmī"ti, bhaṇitassa hoti, "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.
6. Tīhākārehi -pe- sattahākārehi 'yo te vihāre vasī, so bhikkhu suññāgāre paṭhamaɱ jhānaɱ - dutiyaɱ dhānaɱ- tatiyaɱ jhānaɱ - catutthaɱ jhānaɱ samāpajjī - samāpajjati - samāpanno -pe-so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī, tena bhikkhunā suññāgāre catutthaɱ jhānaɱ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa, na paṭivijānantassa āpatti dukkaṭassa, pubbevassa hoti "musā bhaṇissa"nti bhaṇantassa hoti "musā bhaṇāmī"ti. Bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiɱ, vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

[BJT Page 234]

7. Tīhākārehi -pe- sattahākārehi 'yo te vihāraɱ paribhuñji, yo te cīvaraɱ paribhuñji, yo te piṇḍapātaɱ paribhuñji, yo te senāsanaɱ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraɱ paribhuñji, so bhikkhu suññāgāre catutthaɱ jhānaɱ samāpajji - samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaɱ jhānaɱ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa āpatti dukkaṭassa. -Pe
8. Tīhākārehi -pe- sattahākārehi 'yena te vihāro paribhutto, yena te cīvaraɱ paribhutto, yena te piṇḍapāto paribhutto, yena te senāsanaɱ paribhuttaɱ, yena te gilānapaccayabhesajjaparikkhāro paribhutto, so bhikkhu suññāgāre catutthaɱ jhānaɱ samāpajji - samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaɱ jhānaɱ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa āpatti dukkaṭassa. -Pe
9. Tihākārehi -pe- sattahākārehi 'yaɱ tvaɱ āgamma vihāraɱ adāsi, cīvaraɱ adāsi, piṇḍapātaɱ adāsi, senāsanaɱ adāsi, gilānapaccayabhesajjaparikkhāraɱ adāsi, so bhikkhu suññāgāre catutthaɱ jhānaɱ samāpajji- samāpajjati - samāpanno, so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī. Tena bhikkhunā suññāgāre catutthaɱ jhānaɱ sacchikata'nti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa. Na paṭivijānantassa [page 100] āpatti dukkaṭassa. Pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti musā mayā bhaṇita"nita vinidhāya diṭṭhiɱ. Vinidhāya khantiɱ, vinidhāya ruciɱ, vinidhāya bhāvaɱ.

Peyyālapaṇṇarasakaɱ niṭṭhitaɱ.

Paccayapaṭisaɱyuttavārakathā niṭṭhitā.

Uttarimanussadhammacakkapeyyālaɱ niṭṭhitaɱ.

Anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, khittacittassa, vedanaṭṭassa, ādikammikassāti.

[BJT Page 236]

Vinītavatthu

Uddānagāthā.

Adhimānena-1. 'Raññamhi piṇḍopajjhāriyāpatho,
Saññojanā raho dhammā vihāre paccupaṭṭhito.

Na dukkaraɱ viriyamathopi maccuno yassāvuso vippaṭisāri sammā,
Viriyena yogena ārādhanāya atha vedanāya apare duve.

Brāhmaṇe pañcavatthūni aññabyākaraṇā tayo,
Agārāvaraṇā kāmā rati vāpi ca pakkamo.

Aṭṭhipesi ubho gāvo ghātakā piṇḍo sākuṇiko nicchavorabbhi
Asi ca sūkari satti māgavi usu ca kāraṇiko sūci sārathī.

Yo ca sibbīyati sūcako hi so aṇḍahārī ahu gāmakūṭako,
Kūpe nimuggo hi so pāradāriko guthakhādi ahu duṭṭhabrāhmaṇo.

Nicchavitthi aticārinī ahu maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārokiri sīsacchinno ahu coraghātako.

Bhikkhu bhikkhuṇī sikkhamānā sāmaṇero atha sāmaṇerikā,
Kassapassa vinayassa pabbajuɱ pāpakammamakariɱsu tāvade.

Tapodā rājagahe yuddhaɱ nāgānogāhanena ca,
Sobhito arahaɱ bhikkhu pañca kappasataɱ sareti.

1. Tena kho pana samayena aññataro bhikkhu adhimānena aññaɱ vyākāsi. Tassa kukkuccaɱ ahosi: 'bhagavatā sikkhāpadaɱ paññattaɱ, kacci nu kho ahaɱ pārājikaɱ āpattiɱ āpanno'ti. Atha kho so bhikkhu bhagavato etamatthaɱ ārocesi -pe-anāpatti bhikkhu adhimānenāti. (1)

2. Tena kho pana samayena aññataro bhikkhu paṇidhāya [page 101] araññe viharati "evaɱ maɱ jano sambhāvessatī"ti. Taɱ jano sambhāvesi. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya araññe vatthabbaɱ, yo vaseyya, āpatti dukkaṭassāti. (2)

1. Adhimāne. Machasaɱ

[BJT Page 238]

3. Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati. "Evaɱ maɱ jano sambhāvessatī"ti. Taɱ jano sambhāvesi. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya piṇḍāya caritabbaɱ. Yo careyya āpatti dukkaṭassāti. (3)

4. Tena kho pana samayena aññataro bhikkhu aññataraɱ bhikkhuɱ etadavoca: "ye āvuso ambhākaɱ upajjhāyassa saddhivihārikā sabbeva arahanto"ti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi. -Pe- kiñcitto vaɱ bhikkhūti. Ullapanādhippāyo ahaɱ bhagavāti. Anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti. (5)

5. Tena kho pana samayena aññataro bhikkhu aññataraɱ bhikkhuɱ etadavoca: "ye āvuso amhākaɱ upajjhāyassa antevāsikā sabbeva mahiddhikā mahānubhāvā"ti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe- kiñcitto tvaɱ bhikkhūti. Ullapanādhippāyo ahaɱ bhagavāti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (5)

6. Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati - paṇidhāya tiṭṭhati - paṇidhāya nisīdati - paṇidhāya seyyaɱ kappeti "evaɱ maɱ jano sambhāvessatī"ti. Taɱ jano sambhāvesi. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe-anāpatti bhikkhu pārājikassa. Na ca bhikkhave paṇidhāya -peseyyā kappetabbā. Yo kappeyya, āpatti dukkaṭassāti. (6-9)

7. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaɱ ullapati. Sopi evamāha: "mayhampi āvuso saññojanā pahīnā"ti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi. -Pe- āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (10)

8. Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaɱ ullapati. Paracittavidū bhikkhu taɱ bhikkhuɱ apasādesi: "mā āvuso evarūpaɱ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (11)

9. Tena kho pana samayena [page 102] aññataro bhikkhu rahogato uttarimanussadhammaɱ ullapati. Devatā naɱ bhikkhuɱ apasādesi: "mā bhante evarūpaɱ abhaṇi. Nattheso tuyha"nti. Tassa kukkuccaɱ ahosi -pe- anāpatti bhikkhu pārājikassa; āpatti dukkaṭassāti. (12)

10. Tena kho pana samayena aññataro bhikkhu aññataraɱ upāsakaɱ etadavoca: yo āvuso tuyhaɱ vihāre vasati, so bhikkhu arahā'ti. So ca tassa vihāre vasati. Tassa kukkuccaɱ ahosi -pe- kiñcitto tvaɱ bhikkhūti? "Ullapanādhippāyo ahaɱ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (13)

[BJT Page 240]

11. Tena kho pana samayena aññataro bhikkhu aññataraɱ upāsakaɱ etadavoca: "yaɱ tvaɱ āvuso upaṭṭhesi cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena, so bhikkhu arahā'ti. So ca taɱ upaṭṭheti cīvarapiṇḍapātasenāsanagilānapaccaya-1. Bhesajjaparikkhārena. Tassa kukkuccaɱ ahosi -pe- kiñcitto tvaɱ bhikkhū?Ti. "Ullapanādhippāyo ahaɱ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti. (14)

12. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū etadavocuɱ: "atthāyasmato uttarimanussadhammo"ti. "Na āvuso dukkaraɱ aññaɱ byākātu"nti tassa kukkuccaɱ ahosi. Ye kho te bhagavato sāvakā te evaɱ vadeyyuɱ: "ahañcamhi na bhagavato sāvako kacci nu kho ahaɱ pārājikaɱ āpattiɱ āpanno"ti. Bhagavato etamatthaɱ ārocesi -pekiñcitto tvaɱ bhikkhūti? "Anullapanādhippāyo ahaɱ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (15)
13. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū etadavocuɱ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (16)

14. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū etadavocuɱ: "mā kho āvuso bhāyī"ti. "Nāhaɱ āvuso maccuno bhāyāmī"ti. Tassa kukkuccaɱ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (17)

15. Tena kho pana [page 103] samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū etadavocuɱ: "mā kho āvuso bhāyī"ti. "Yo nūnāvuso vippaṭisāri assa, so bhāyeyyā"ti. Tassa kukkuccaɱ ahosi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (18)

16. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū etadavocuɱ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo sammāpayuttenā"ti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (19)
17. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu etadavocuɱ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo āraddhaviriyenā"ti. Tassa kukkuccaɱ ahosi. Bhagavato etamatthaɱ ārocesi -pe-anāpatti bhikkhu anullapanādhippāyassāti. (20)
1. Gilānappaccaya, machasaɱ.

[BJT Page 242]

18. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu etadavocuɱ: "atthāyasmato uttarimanussadhammo"ti. "Ārādhanīyo kho āvuso dhammo yuttayogenā"ti. Tassa kukkuccaɱ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (21)

19. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhu etadavocuɱ: "kaccāvuso khamanīyaɱ, kacci yāpanīya"nti. "Nāvuso sakkā yena vā tena vā adhivāsetu"nti. Tassa kukkuccaɱ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (22)

20. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taɱ bhikkhū etadavocuɱ: "kaccāvuso khamanīyaɱ kacci yāpanīya"nti. "Nāvuso sakkā puthujjanena adhivāsetu"nti. Tassa kukkuccaɱ ahosi. -Pe- kiñcitto tvaɱ bhikkhūti? "Ullapanādhippāyo ahaɱ bhagavā"ti. Anāpatti bhikkhu pārājikassa; āpatti thullaccayassāti.

21. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "āyantu bhonto arahanto"ti. Tesaɱ kukkuccaɱ ahosi, "mayañcamha anarahanto-1. Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathannukho amhehi paṭipajjitabba"nti. Bhagavato etamatthaɱ ārocesuɱ. -Pe- anāpatti bhikkhave pasādabhaññeti. (24)

22. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca: "nisīdantu bhonto arahanto"ti. -Pe-"bhuñjantu bhonto arahanto"ti. -Pe-"tappantu-2. Bhonto arahanto"ti. -Pe- gacchantu bhonto arahanto"ti. Tesaɱ kukkuccaɱ ahosi: mayañcamha anarahanto. Ayañca brāhmaṇo amhe arahantavādena samudācaranti. Kathannukho amhehi paṭipajjitabbanti. Bhagavato etamatthaɱ ārocesuɱ. -Pe- anāpatti bhikkhave pasādabhaññeti. (25-28)

23. Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaɱ ullapati. Sopi evamāha: "mayhampi āvuso āsavā pahīnā"ti. Tassa kukkuccaɱ ahosi. -Pe-āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (29)

24. Tena [page 104] kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaɱ ullapati. Sopi evamāha: "mayhampi āvuso ete dhammā saɱvijjantī"ti. Tassa kukkuccaɱ ahosi. -Pe- āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (30)

25. Tena kho pana samayena aññataro bhikkhū aññatarassa bhikkhuno uttarimanussadhammaɱ ullapati. Sopi evamāha: "ahampāvuso tesu dhammesu sandissāmī"ti. Tassa kukkuccaɱ ahosi. -Pe- āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (31)

1. Na arahanto. Sīmu. 2. Tappentu. Bahusu.

[BJT Page 244]
26. Tena kho pana samayena aññataraɱ bhikkhuɱ ñātakā etadavocuɱ: "ehi bhante, agāraɱ ajjhāvasāti. " "Abhabbo kho āvuso mādiso agāraɱ ajjhāvasitu"nti. Tassa kukkuccaɱ ahosi. -Pe-anāpatti bhikkhu anullapanādhippāyassāti. (32)

27. Tena kho pana samayena aññataraɱ bhikkhuɱ ñātakā etadavocuɱ: "ehi bhante, kāme paribhuñjā"ti "āvaṭā me āvuso kāmā"ti. Tassa kukkuccaɱ ahosi. -Pe- anāpatti bhikkhu anullapanādhippāyassāti. (33)

28. Tena kho pana samayena aññataraɱ bhikkhuɱ ñātakā etadavocuɱ: "abhiramasi bhante"ti. "Abhirato ahaɱ āvuso paramāya abhiratiyā"ti. Tassa kukkuccaɱ ahosi. 'Ye kho te bhagavato sāvakā te evaɱ vadeyyuɱ: ahañcamhi na bhagavato sāvako, kacci nu kho ahaɱ pārājikaɱ āpattiɱ āpanno"ti. Bhagavato etamatthaɱ ārocesi. "Kiñcitto tvaɱ bhikkhū?"Ti. "Anullapanādhippāyo ahaɱ bhagavā"ti. Anāpatti bhikkhu anullapanādhippāyassāti. (34)

29. Tena kho pana samayena sambahulā bhikkhū katikaɱ katvā aññatarasmiɱ āvāse vassaɱ upagacchiɱsu: "yo imamhā āvāsā paṭhamaɱ pakkamissati, taɱ mayaɱ arahāti jānissamā"ti. Aññataro bhikkhu maɱ arahāti jānantuti tamhā āvāsā paṭhamaɱ pakkami. Tassa kukkuccaɱ ahosi. -Pe- āpattiɱ tvaɱ bhikkhu āpanno pārājikanti. (35)

30. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami, upasaṅkamitvā āyasmantaɱ lakkhaṇaɱ etadavoca: "āyāmāvuso lakkhaṇa, rājagahaɱ piṇḍāya pavisissāmā"ti. "Evamāvuso"ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

31. Atha kho āyasmā mahāmoggallāno gijjhakūṭā [page 105] pabbatā orohanto aññatarasmiɱ padese sitaɱ pātvakāsi. Atha kho āyasmā lakkhaṇo āyasmantaɱ mahāmoggallānaɱ etadavoca: "ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. "Akālo kho āvuso lakkhaṇa, etassa pañhassa, -1. Bhagavato maɱ santike etaɱ pañhaɱ pucchā"ti.

1. Pañhassa byākaraṇāya syā.

[BJT Page 246]

32. Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaɱ piṇḍapātaṭikkantā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā lakkhaṇo āyasmantaɱ mahāmoggallānaɱ etadavoca: "idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiɱ padese sītaɱ pātvakāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sītassa pātukammāyā"ti. Idāhaɱ-1. Āvuso gijjhakūṭā pabbatā orohanto addasaɱ aṭṭhikasaṅkhalikaɱ vehāsaɱ gacchantiɱ. Tamenaɱ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsulantarikāhi vitudanti-2. Sā sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso etadahosi: "acchariyaɱ vata bho abbhutaɱ vata bho, evarūpopi nāma satto bhavissati. Evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: "uttarimanussadhammaɱ āyasmā mahāmoggallāno ullapatī"ti.

33. Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā, dakkhati vā, sakkhiɱ vā karissati. Pubbeva me so bhikkhave satto diṭṭho ahosi. Apivāhaɱ na vyākāsiɱ, ahañcetaɱ vyākareyyaɱ, pare ca me na saddaheyyuɱ. Ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Eso bhikkhave satto imasmiɱyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedeti. Saccaɱ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (36)
34. Idāhaɱ, āvuso gijjhakūṭā pabbatā orohanto addasaɱ maɱsapesiɱ vehāsaɱ gacchantiɱ, tamenaɱ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-3. Sā sudaɱ aṭṭassaraɱ [page 106] karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe ghogātako ahosi. (37)

35. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ maɱsapiṇḍaɱ vehāsaɱ gacchantaɱ, tamenaɱ gijjhāpi kākāpi kulalāpi anupativā anupativā vitacchenti virājenti. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe sākuṇiko ahosi. (38)

36. Idāhaɱ, āvuso gijjhakūṭā pabbatā orohanto addasaɱ nicchaviɱ purisaɱ vehāsaɱ gacchantaɱ, tamenaɱ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-4. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe orabbhiko ahosi. (39)

1. Idhāhaɱ. Sīmu. (Sabbatthāpi) 2. Vitudenti vitacchenti virājenti. Syā. 3. Vibhajjenti 4. Vibhajjenti. Machasaɱ. Upari ca evaɱ.
[BJT Page 248]

37. Idāhaɱ, āvuso gijjhakūṭā pabbatā orohanto addasaɱ asilomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa te asī uppattitvā uppatitvā tasseva kāye nipatanti. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe sūkariko ahosi (40)

38. Idāhaɱ, āvuso gijjhakūṭā pabbatā orohanto addasaɱ sattilomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa tā sattiyo uppatitvā uppattitvā tasseva kāye nipatanti. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱ yeva rājagahe māgaviko ahosi (41)

39. Idāhaɱ, āvuso gijjhakūṭā pabbatā orohanto addasaɱ usulomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa te usū uppattitvā uppatitvā tasseva kāye nipatanti. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe kāraṇiko ahosi (42)

40. Idāhaɱ, āvuso gijjhakūṭā pabbatā orohanto addasaɱ sūcilomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa tā sūciyo uppattitvā uppatitvā tasseva kāye nipatanti. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe sārathiko ahosi (43)

41. Idāhaɱ, āvuso gijjhakūṭā pabbatā orohanto addasaɱ sūcilomaɱ purisaɱ vehāsaɱ gacchantaɱ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti, mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā urahi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe sūcako ahosi (44)

42. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ kumbhaṇḍaɱ purisaɱ vehāsaɱ gacchantaɱ. So gakacchantopi teva aṇḍe khandhe āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati. Tamenaɱ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti-1. So sudaɱ aṭṭassaraɱ karoti -pe-eso bhikkhave satto imasmiɱyeva rājagahe gāmakūṭako ahosi. (45)

43. Idāhaɱ āvuso gijjhakūṭā pabbatā erohanto addasaɱ purisaɱ guthakūpe sasīsakaɱ nimuggaɱ -pe- eso bhikkhave satto imasmiɱyeva rājagahe pāradāriko ahosi, (46)

44. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto [page 107] addasaɱ purisaɱ guthakūpe sasīsakaɱ nimuggaɱ ubhohi hatthehi bhuthaɱ khādantaɱ -pe- eso bhikkhave satto imasmiɱyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaɱ bhattena nimantetvā doṇiyo-2. Guthassa pūrāpetvā kālaɱ ārocāpetvā etadavoca: ato-3. Bhonto yāvadatthaɱ bhuñjantu ceva harantu cā"ti. (47)

1. Vitudenti vibhajjenti virājenti. Syā.
2. Doṇiyā (itipi sīmu. )
3. Ito. Syā. Ato. (Itipi syā)

[BJT Page 250]

45. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ nicchaviɱ itthiɱ vehāsaɱ gacchantiɱ. Tamenaɱ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaɱ aṭṭassaraɱ karoti -pe- esā bhikkhave itthi imasmiɱyeva rājagahe aticārinī ahosi. (48)

46. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ itthiɱ duggandhaɱ maṅguliɱ vehāsaɱ gacchantiɱ. Tamenaɱ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaɱ aṭṭassaraɱ karoti -pe- esā bhikkhave itthi imasmiɱyeva rājagahe ikkhaṇikā ahosi. (49)

47. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ itthiɱ uppakkaɱ okiliniɱ okiriniɱ vehāsaɱ gacchantiɱ. Sā sudaɱ aṭṭassaraɱ karoti -pe- esā bhikkhave itthi kāliṅgassa rañño aggamahesi ahosi. Sā issāpakatā sapattiɱ aṅgārakaṭāhena okiri. (50)

48. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ asīsakaɱ kavandhaɱ vehāsaɱ gacchantaɱ. Tassa ure akkhinī ceva honti mukhañca. Tamenaɱ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaɱ aṭṭassaraɱ karoti -pe- eso bhikkhave satto imasmiɱyeva rājagahe hāriko nāma voraghātako ahosi. (51)

49. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ bhikkhuɱ vehāsaɱ gacchantaɱ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyabandhanampi ādittaɱ sampajjalitaɱ sajotibhūtaɱ, kāyopi āditto sampajjalito sajotibhuto. So sudaɱ aṭṭassaraɱ karoti -pe-eso bhikkhave kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. (52)

50. Idāhaɱ āvuso gijjhakūṭā pabbatā orohanto addasaɱ bhikkhuṇiɱ -pe- addasaɱ sikkhamānaɱ -pe- addasaɱ sāmaṇeraɱ -pe-addasaɱ sāmaṇeriɱ vehāsaɱ gacchantiɱ. Tassā saṅgāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhuto, kāyakhandhanampi ādittaɱ sampajjalitaɱ sajotibhūtaɱ, kāyopi āditto sampajjalito, sajotibhuto. Sā sudaɱ aṭṭassaraɱ karoti. Tassa mayhaɱ āvuso etadahosi. "Acchariyaɱ vata bho, abbhutaɱ vata bho, evarūpopi nāma satto bhavissati, evarūpopi nāma yakkho bhavissati, evarūpopi nāma attabhāvapaṭilābho bhavissatī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: uttarimanussadhammaɱ āyasmā mahāmoggallāno ullapatīti.

[BJT Page 252]

Atha kho bhagavā bhikkhū āmantesi. Cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā [page 108] vata bhikkhave sāvakā viharanti, yatra hi nāma sāvako evarūpaɱ ñassati vā dakkhati vā sakkhīɱ vā karissati. Pubbeva me sā bhikkhave sāmaṇerī diṭṭhā ahosi, apicāhaɱ na byākāsiɱ. Ahañcetaɱ byākareyyaɱ, pare ca me na saddaheyyuɱ, ye me na saddaheyyuɱ, tesaɱ taɱ assa dīgharattaɱ ahitāya dukkhāya. Esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaɱ attabhāvapaṭilābhaɱ paṭisaɱvedeti. Saccaɱ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (53-56)

51. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Yatāyaɱ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī, ti. Bhikkhū ujhāyanti khīyanti vipācenti, kathaɱ hi nāma āyasmā mahāmoggallāno evaɱ vakkhati. "Yatāyaɱ āvuso tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphantī"ti. "Atha ca panāyaɱ tapodā kuthitā-1. Sandati. Uttarimanussadhammaɱ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaɱ ārocesuɱ: "yatāyaɱ bhikkhave tapodā sandati, so daho acchodako sītodako sātodako setako supatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti, apicāyaɱ bhikkhave tapodā dvinnaɱ mahānirayānaɱ antarikāya āgacchati, tenāyaɱ tapodā kuthitā sandati. Saccaɱ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (57)

52. Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiɱ saṅgāmento pabhaggo hoti. -2. Atha rājā pacchā senaɱ saɱkaḍḍhitvā licchavayo parājesi, saṅgāme ca nandī carati "raññā licchavī pabhaggā"ti. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. "Rājā āvuso licchavīhi pabhaggo"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā mahāmoggallāno evaɱ vakkhati". "Rājā āvuso licchavīhi pabhaggo"ti. Saṅgāme ca nandī carati raññā licchavī pabhaggā"ti. Uttarī- manussadhammaɱ āyasmā mahāmoggallāno ullapatīti. Bhagavato etamatthaɱ ārocesuɱ. Paṭhamaɱ bhikkhave rājā licchavīhi pabhaggo. [page 109] atha rājā pacchā senaɱ saṅkaḍḍhitvā licchavayo parājesi. Saccaɱ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassāti. (58)

1. Kuṭṭhitā. Syā.
2. Ahosi. Machasaɱ.
3. Nandiɱ. Machasaɱ
[BJT Page 254]

54. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi. Idāhaɱ āvuso sappinikāya nadiyā tīre āneñjaɱ samādhiɱ samāpanno nāgānaɱ ogayha uttarantānaɱ koñcaɱ karontānaɱ saddaɱ assosinti. Bhikkhū ujjhāyānti khīyanti vipācenti: "kathaɱ hi nāma āyasmā mahāmoggallāno āneñjaɱ samādhiɱ samāpanno saddaɱ sossati. Uttarimanussadhammaɱ āyasmā mahāmoggallāno ullapatī"ti. Bhagavato etamatthaɱ ārocesuɱ. "Attheso bhikkhave samādhi, so ca kho aparisuddho. Saccaɱ bhikkhave moggallāno āha. Anāpatti bhikkhave moggallānassā"ti. (59)
55. Atha kho āyasmā sobhito bhikkhū āmantesi: "ahaɱ āvuso pañcakappasatāni anussarāmī"ti. Bhikkhū ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā sobhito evaɱ vakkhati: ahaɱ āvuso pañcakappasatāni anussarāmī"ti. "Uttarimanussadhammaɱ āyasmā sobhito ullapatī"ti. Bhagavato etamatthaɱ ārocesuɱ: "atthesā bhikkhave sobhitassa, sā ca kho ekāyeva jāti. Saccaɱ bhikkhave sobhito āha. Anāpatti bhikkhave sobhitassāti. (60)

Catutthapārājikaɱ samattaɱ.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaɱ bhikkhu aññataraɱ vā aññataraɱ vā āpajjitvā na labhati bhikkhuhi saddhiɱ saɱvāsaɱ, yathā pure tathā pacchā pārājiko hoti asaɱvāso. Tatthāyasmante pucchāmi kaccīttha parisuddhā? Dutiyampi pucchāmi kaccittha parisuddhā? Tatiyampi pucchāmi kaccittha parisuddhā? Parisuddhetthāyasmanto, tasmā tuṇhi. Evametaɱ dhārayāmitī.

Pārājikaɱ niṭṭhitaɱ
Tassuddānaɱ:

Methunādinnadānañca manussaviggahuttari,
Pārājikāni cattāri chejjavatthu asaɱsayāti.

Pārājikakaṇḍo [page 110] niṭṭhito.

[BJT Page 256]

Saṅghādisesakaṇḍo.
3.
Terasakaɱ.

Ime kho panāyasmanto terasa saṅghādisesā dhammā uddasaɱ āgacchanti.

3. 1.
Paṭhamasaṅghādiseso.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaɱ carati. So tena kiso hoti lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.
2. Addasā kho āyasmā udāyī āyasmantaɱ seyyasakaɱ kisaɱ lukhaɱ dubbaṇṇaɱ uppaṇḍuppaṇḍukajātaɱ dhamanisanthatagattaɱ. Disvāna āyasmantaɱ seyyasakaɱ etadavoca: "kissa tvaɱ āvuso seyyasaka, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Kacci no tvaɱ āvuso seyyasaka, anabhirato brahmacariyaɱ carasī"ti. 'Evamāvuso'ti. 'Tena hi tvaɱ āvuso seyyasaka yāvadatthaɱ bhuñja, yāvadatthaɱ supa, yāvadatthaɱ nahāya, yāvadatthaɱ bhuñjitvā yāvadatthaɱ supitvā yāvadatthaɱ nāhāyitvā yadā te anabhirati uppajjati, rāgo cittaɱ anuddhaɱseti, tadā hatthena upakkamitvā asuciɱ mocehī'ti. "Kinnu kho āvuso kappati evarūpaɱ kātu"nti. 'Āma āvuso, ahampi evaɱ karomi'ti.

3. Atha kho āyasmā seyyasako yāvadatthaɱ bhuñji, yāvadatthaɱ supi, yāvadatthaɱ nahāyi. Yāvadatthaɱ bhuñjitvā yāvadatthaɱ supitvā yāvadatthaɱ nahāyitvā, yadā anabhirati uppajjati, rāgo cittaɱ anuddhaɱseti, tadā hatthena upakkamitvā asuciɱ moveti. Atha kho āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo.

[BJT Page 258]

4. Atha kho āyasmato seyyasakassa sahāyakā bhikkhu āyasmantaɱ seyyasakaɱ etadavocuɱ: "pubbe kho tvaɱ āvuso seyyasakaɱ kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So 'dāni tvaɱ etarahi vaṇṇavā pīṇindriyo [page 111] pasannamukhavaṇṇo vippasannachavivaṇṇo. Kinnu kho tvaɱ āvuso seyyasaka bhesajjaɱ karosī" 'ti na kho ahaɱ āvuso bhesajjaɱ karomi. Api cāhaɱ yāvadatthaɱ bhuñjāmi, yāvadatthaɱ supāmi, yāvadatthaɱ nahāyāmi, yāvadatthaɱ bhuñjitvā yāvadatthaɱ supitvā yāvadatthaɱ nahāyitvā, yadā me anabhirati uppajjati, rāgo cittaɱ anuddhaɱseti, tadā hatthena uppakkamitvā asuciɱ mocemī'ti. 'Kiɱ pana tvaɱ āvuso seyyasaka yene'va hatthena saddhādeyyaɱ bhuñjasi, tene'va hatthena upakkamitvā asuciɱ mocesīti. 'Evamāvuso'ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 'kathaɱ hi nāma āyasmā seyyasako hatthena upakkamitvā asuciɱ mocessatī'ti. Atha kho te bhikkhū āyasmantaɱ seyyasakaɱ anekapariyāyena vigarahitvā bhagavato etamatthaɱ ārocesuɱ.

5. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ seyyasakaɱ paṭipucchi: "saccaɱ kīra tvaɱ seyyasaka hatthena upakkamitvā asuciɱ mocesī" ti. 'Saccaɱ bhagavā' vigarahi buddho bhagavā "ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ, kathaɱ hi nāma tvaɱ moghapurisa hatthena upakkamitvā asuciɱ mocessasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya, visaññogāya dhammo desito no saññogāya, anupādānāya dhammo desito no saupādānāya. Tattha nāma tvaɱ moghapurisa mayā virāgāya dhamme desite sarāgāya cetessasi. Visaññegāya dhamme desite saññogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi. Nanu mayā moghapurisa anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya, pipāsavinayāya, ālayasamugghātāya, vaṭṭūpacchedāya, taṇhakkhayāya, virāgāya, nirodhāya, nibbāṇāya dhammo desito. Nanu mayā moghapurisa anekapariyāyena kāmānaɱ pahānaɱ akkhātaɱ, kāmasaññānaɱ pariññā akkhātā, kāmapipāsānaɱ paṭivinayo akkhāto, kāmavitakkānaɱ samugghāto akkhāto, kāmaparilāhānaɱ vūpasamo akkhāto. Netaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. Atha khvetaɱ moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaɱ aññathattāyā"ti.

[BJT Page 260]

6. Atha kho bhagavā āyasmantaɱ [page 112] seyyasakaɱ anekapariyāyena vigarahitvā dubharatāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Sañcetanikā sukkavisaṭṭhi-1. Saṅghādiseso" ti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Paṭhamapaññatti. )

7. Tena kho pana samayena bhikkhū paṇitāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaɱ okkamanti. Tesaɱ muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci muccati. Tesaɱ kukkuccaɱ ahosi: "bhagavatā sikkhāpadaɱ paññattaɱ sañcetanikā sukkavisaṭṭhi saṅghādiseso"ti. 'Ambhākañca supinantena asuci muccati. Atthi cettha cetanā labbhā"ti. "Kacci nū kho mayaɱ saṅghādisesaɱ āpattiɱ āpannā"ti. Bhagavato etamatthaɱ ārocesuɱ. "Atthesā bhikkhave cetanā, sā ca kho abbohārikā"ti. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Sañcetanikā sukkavisaṭṭhi aññatra supinantā sṅghādiseso"ti.

(Dutiyapaññatti. )

8. Sañcetanikā'ti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Sukkanti dasasukkāni: nīlaɱ pītaɱ lohitakaɱ odātaɱ takkavaṇṇaɱ dakavaṇṇaɱ telavaṇṇaɱ khīravaṇṇaɱ dadhivaṇṇaɱ sappivaṇṇaɱ.

Visaṭṭhīti ṭhānato cāvanaɱ vuccati visaṭṭhiti.

Aññatra supinantā'ti ṭhapetvā supinantaɱ.

Saṅghādiseso'ti saṅgho'va tassā āpattiyā parivāsaɱ deti, mūlāya paṭikkassati, mānattaɱ deti, abbheti. Na sambahūlā na ekapuggalo. Tena vuccati saṅghādiseso'ti. Tasse'va āpattinikāyassa nāmakammaɱ adhivacanaɱ. Tena'pi vuccati saṅghādiseso'ti.

9. Ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiɱ kampento moceti, rāgupatthamhe moceti, vaccūpatthamhe moceti, passāvūpatthamhe moceti, vātupatthamhe moceti, uccāliṅgapāṇakadaṭṭhūpatthambhe moceti, ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya moceti, dānatthāya moceti, [page 113] puññatthāya moceti, yaññatthāya moceti, saggatthāya moceti, bījatthāya moceti, vīmaɱsatthāya moceti, davatthāya moceti, nīlaɱ moceti, pītakaɱ moceti, lohitakaɱ moceti, odātaɱ moceti, takkavaṇṇaɱ moceti, dakavaṇṇaɱ moceti, telavaṇṇaɱ moceti, khīravaṇṇaɱ moceti, dadhivaṇṇaɱ moceti, sappivaṇṇaɱ moceti.

1. Sukkavissaṭṭhi; machasaɱ

[BJT Page 262]

10. Ajjhattarūpe'ti ajjhattaɱ upādinne rūpe.
Bahiddhārūpe'ti bahiddhā upādinne vā anupādinne vā.
Ajjhattabahiddhārūpe'ti tadubhaye
Ākāse kaṭiɱ kampenno'ti ākāse vāyamantassa aṅgajātaɱ kammanīyaɱ hoti.
Rāgupatthambhe'ti rāgena pīḷitassa aṅgajātaɱ kammanīyaɱ hoti.
Vaccūpatthambhe'ti vaccena pīḷitassa aṅgajātaɱ kammanīyaɱ hoti.
Passāvūpatthambhe'ti passāvena pīḷitassa aṅgajātaɱ kammanīyaɱ hoti.
Vātupatthambhe'ti vātena pīḷitassa aṅgajātaɱ kammanīyaɱ hoti.
Uccāliṅgapāṇakadaṭṭhūpatthambhe'ti uccāliṅgapāṇakadaṭṭhena aṅgajātaɱ kammanīyaɱ hoti. Ārogyatthāyā'ti ārogo bhavissāmi;
Sukhatthāyā'ti sukhaɱ vedanaɱ uppādessāmi;
Bhesajjatthāyā'ti bhesajjaɱ bhavissati;
Dānatthāyā'ti dānaɱ dassāmi;
Puññatthāyā'ti puññaɱ bhavissati;
Yaññatthāyā'ti yaññaɱ yajissāmi;
Saggatthāyā'ti saggaɱ gamissāmi;
Bījatthāyā'ti bījaɱ bhavissati;
Vīmaɱsatthāyā'ti nīlaɱ bhavissati -pe- sappivaṇṇaɱ bhavissati;
Davatthāyā'ti biḍḍādhippāyo.

11. Ajjhattarūpe ceteti upakkamati muccati, āpatti saṅghādi sesassa.
Bahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ajjhattabahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ākāse kaṭiɱ kampento ceteti upakkamati muccati, āpatti saṅghādisesassa.
Rāgupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 264]

Vaccūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Passāvupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Vātupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.
Uccāliṅgapāṇakadaṭṭhupatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

12. Ārogyatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Sukhatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Bhesajjatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Dānatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Puññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Yaññatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Saggatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Bījatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Vīmaɱsatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.
Davatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.

13. Nīlaɱ ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakaɱ -pe- lohitataɱ -pe- odātaɱ -pe- takkavaṇṇaɱ -pedakavaṇṇaɱ -pe- telavaṇṇaɱ -pe- khīravaṇṇaɱ -pedadhivaṇṇaɱ -pesappivaṇṇaɱ ceteti upakkamati muccati, āpatti saṅghādisesassa.

[page 114]
Suddhikaɱ niṭṭhitaɱ

14. Ārogyatthañca sukhatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca bhesajjatthañca -pe-ārogatthañca dānatthañca -pe-ārogyatthañca puññatthañca -pe-ārogyatthañca yaññatthañca -pe- ārogyatthañca saggatthañca -pe- ārogyatthañca bījatthañca -pe-ārogyatthañca vīmaɱsatthañca -pe- ārogyatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Ekamūlakassa khaṇḍacakkaɱ niṭṭhitaɱ

[BJT Page 266]

15. Sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca dānatthañca -pe- sukhatthañca puññatthañca -pe- sukhatthañca yaññatthañca -pe-sukhatthañca saggatthañca -pe-sukhatthañca bījatthañca -pe- sukhatthañca vīmaɱsatthañca -pe-sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

16. Bhesajjatthañca dānatthañca -pe- bhesajjatthañca puññatthañca -pe-bhesajjatthañca yaññatthañca -pe- bhesajjatthañca saggatthañca -pe-bhesajjatthañca bījatthañca -pe- bhesajjatthañca vīmaɱsatthañca -pe-bhesajjatthañca davatthañca ceteti upakkamati, muccati, āpatti saṅghādisesassa. Bhesajjatthañca ārogyatthañca -pe-bhesajjatthañca sukhatthañca ceteti, upakkamati, muccati āpatti saṅghādisesassa.

17. Dānatthañca puññatthañca -pe- dānatthañca yaññatthañca -pe-dānatthañca saggatthañca -pe- dānatthañca bījatthañca -pe-dānatthañca vīmaɱsatthañca -pe- dānatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dānatthañca ārogyatthañca -pe-dānatthañca sukhatthañca -pe- dānatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

18. Puññatthañca yaññatthañca -pe- puññatthañca saggatthañca -pe-puññatthañca bījattañca -pe- puññatthañca vīmaɱsatthañca -pe-puññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Puññatthañca ārogyatthañca -pe- puññatthañca sukhatthañca -pe- puññatthañca bhesajjatthañca -pe- puññatthañca dānatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

19. Yaññatthañca saggatthañca -pe- yaññatthañca bījatthañca -pe-yaññatthañca vīmaɱsatthañca -pe- yaññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Yaññatthañca ārogyatthañca -pe- yaññatthañca sukhatthañca -pe- yaññatthañca bhesajjatthañca -pe- yaññatthañca dānatthañca -pe- yaññatthañca puññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

20. Saggatthañca bījatthañca -pe- saggattha -pe- saggatthañca -pe- saggatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Saggatthañca -pe- ārogyatthañca -pe-saggatthañca sukhatthañca -pe- saggatthañca bhesajjatthañca -pesaggatthañca dānatthañca -pe-saggatthañca puññatthañca -pesaggatthañca yaññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 268]

21. Bījatthañca vīmaɱsatthañca -pe- bījatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Bījatthañca ārogyatthañca -pe- bījatthañca sukhatthañca -pe-bījatthañca bhesajjatthañca -pe-bījatthañca dānatthañca -pe- bījatthañca puññatthañca -pe-bījatthañca yaññatthañca -pe- bījatthañca saggatthañca ceteti upakkamati, muccati, āpatti saṅghādisesassa.

22. Vīmaɱsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Vīmaɱsatthañca ārogyatthañca -pe- vīmaɱsatthañca sukhatthañca -pe- vīmaɱsatthañca bhesajjatthañca -pe- vīmaɱsatthañca dānatthañca -pe- vīmaɱsatthañca puññatthañca -pe-vīmaɱsatthañca yaññatthañca -pe- vīmaɱsatthañca saggatthañca -pe- vīmaɱsatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

23. Davatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dvatthañca sukhatthañca -pe- dvatthañca bhesajjatthañca, -pe- dvatthañca dānatthañca, -pe-dvatthañca puññatthañca, -pe-dvatthañca yaññatthañca, dvatthañca saggatthañca, -pe-dvatthañca bījatthañca, -pe- dvatthañca vīmaɱsatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaɱ.

Saṅkhittaɱ

Ekamūlakassa cakkapeyyālaɱ niṭṭhitaɱ.

24. Ārogyatthañca sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- ārogyatthañca sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaɱ niṭṭhitaɱ.

25. Sukhatthañca bhesajjatthañca dānatthañca ceteti upakkamati muccati āpatti saṅghādisesassa. -Pe- sukhatthañca bhesajjatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sukhatthañca bhesajjatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaɱ.

Saṅkhittaɱ.

[BJT Page 270]

26. Vīmaɱsatthañca davatthañca ārogyatthañca ceteti upakkamati muccati āpatti saṅghādisesassa. -Pe- vīmaɱsatthañca davatthañca sukhatthañca -pe- vīmaɱsatthañca davatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaɱ niṭṭhitaɱ.

27. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaɱ.

Idaɱ sabbamūlakaɱ:

28. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaɱsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sabbamūlakaɱ niṭṭhitaɱ.

Cakkapeyyālaɱ niṭṭhitaɱ.

29. Nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca lohitakañca -pe- nīlañca odātañca -pe-nīlañca takkavaṇṇañca -pe- nīlañca dakavaṇṇañca, -pe-nīlañca telavaṇṇañca, -pe- nīlañca khīravaṇṇañca, -pe- nīlañca dadhivaṇṇañca, -pe- nīlañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa khaṇḍacakkaɱ.

30. Pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Pītakañca odātañca -pe- pītakañca takkavaṇṇañca -pe-pītakañca dakavaṇṇañca, -pe- pītakañca telavaṇṇañca, -pe-pītakañca khīravaṇṇañca, -pe- pītakañca dadhivaṇṇañca, -pe-pītakañca sappīvaṇṇañca pītakañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaɱ.

[BJT Page 272]

31. Lohitakañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Lohitakañca takkavaṇṇañca -pe- lohitakañca dakavaṇṇañca, -pe- lohitakañca telavaṇṇañca, -pe- lohitakañca khīravaṇṇañca, -pe- lohitakañca dadhivaṇṇañca, -pe- lohitakañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

32. Odātañca takkavaṇṇañca -pe- odātañca dakavaṇṇañca, -pe-odātañca telavaṇṇañca, -pe- odātañca khīravaṇṇañca, -pe-odātañca dadhivaṇṇañca, -pe- odātañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Odātañca nīlañca -pe-odātañca pītakañca -pe-odātañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

33. Takkavaṇṇañca dadhivaṇṇañca, -pe- takkavaṇṇañca telavaṇṇañca, -pe- takkavaṇṇañca khīravaṇṇañca, -pe- takkavaṇṇañca dadhivaṇṇañca, -pe-takkavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Takkavaṇṇañca nīlañca -pe- takkavaṇṇañca pītakañca -pe-takkavaṇṇañca lohitakañca -pe- takkavaṇṇañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

34. Dakavaṇṇañca telavaṇṇañca, -pe- dakavaṇṇañca khīravaṇṇañca, -pe-dakavaṇṇañca dadhivaṇṇañca, -pe- dakavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dakavaṇṇañca nīlañca -pe-dakavaṇṇañca pītakañca -pe-dakavaṇṇañca lohitakañca -pe-dakavaṇṇañca odātañca -pe-dakavaṇṇañca takkavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

35. Telavaṇṇañca, khiravaṇṇañca, -pe-telavaṇṇañca dadhivaṇṇañca, -pe-telavaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Telavaṇṇañca nīlañca -pe- telavaṇṇañca pītakañca -pe-telavaṇṇañca lohitakañca -pe- telavaṇṇañca odātañca -pe-telavaṇṇañca takkavaṇṇañca -pe- telavaṇṇañca dakavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
36. Khiravaṇṇañca, dadhivaṇṇañca, -pe- khīravaṇṇañca sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Khīravaṇṇañca nīlakañca -pe-khīravaṇṇañca pītakañca -pe-khīravaṇṇañca lohitakañca -pe- khīravaṇṇañca odātañca -pe- khīravaṇṇañca takkavaṇṇañca -pe-khīravaṇṇañca dakavaṇṇañca khīravaṇṇañca telavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

[BJT Page 274]

37. Dadhivaṇṇañca, sappīvaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Dadhivaṇṇañca nīlakañca -pe- dadhivaṇṇañca pītakañca -pe- dadhivaṇṇañca lohitakañca -pe- dadhivaṇṇañca odātañca -pe-dadhivaṇṇañca takkavaṇṇañca -pe- dadhivaṇṇañca takkavaṇṇañca dadhivaṇṇañca telavaṇṇañca dadhivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

38. Sappīvaṇṇaɱ ca nīlaɱ ca ceteti upakkamati muccati, āpatti saṅghādisesassa. Sappivaṇṇañca pītakañca -pe- sappivaṇṇañca lohitakañca -pe- sappivaṇṇañca odātañca -pe-sappivaṇṇañca takkavaṇṇañca -pe- sappivaṇṇañca dakavaṇṇañca sappivaṇṇañca telavaṇṇañca sappivaṇṇañca khīravaṇṇañca sappivaṇṇañca dadhivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaɱ niṭṭhitaɱ.

39. Nīlañca pītakañca lohitañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Nīlañca pītakañca odātakañca -pe- nīlañca pītakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaɱ.

40. Pītakañca lohitañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- pītakañca lohitakañca sappivaṇṇañca -pe-pītakañca lohitakañca nīlakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaɱ. 41. Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pedadhivaṇṇañca sappivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaɱ niṭṭhitaɱ 42. Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaɱ.
[BJT Page 276]

Idaɱ sabbamūlakaɱ:

43. Nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.
Sabbamūlakaɱ niṭṭhitaɱ

44. Ārogyatthañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca sukhatthañca nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Ārogyatthañca sukhatthañca bhesajjatthañca nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa. -Pe- sappivaṇṇaɱ ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ubhatovaḍḍhakaɱ evameva [page 115] netabbaɱ-1.

45. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaɱsatthañca davatthañca nīlañca pītakañca lohitakañca odātakañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Missakacakkaɱ niṭṭhitaɱ

46. Nīlaɱ mocessāmīti ceteti upakkamati, pītakaɱ muccati, āpatti saṅghādisesassa. Nīlaɱ mocessāmiti ceteti upakkamati lohitakaɱ -pe- odātaɱ -pe- takkavaṇṇaɱ -pe- dakavaṇṇaɱ -pe- telavaṇṇaɱ -pe- khīravaṇṇaɱ -pe- dadhivaṇṇaɱ -pe-sappivaṇṇaɱ muccati, āpatti saṅghādisesassa.

Khaṇḍacakkaɱ niṭṭhitaɱ

47. Pītakaɱ mocessāmīti ceteti upakkamati, lohitakaɱ muccati, āpatti saṅghādisesassa. Pītakaɱ mocessāmiti ceteti upakkamati odātaɱ -pe- takkavaṇṇaɱ -pe- dakavaṇṇaɱ -pe-telavaṇṇaɱ -pe-khīravaṇṇaɱ -pe- dadhivaṇṇaɱ -pe-sappivaṇṇaɱ -pe- nīlaɱ muccati, āpatti saṅghādisesassa.

Baddhacakkaɱ
Mūlaɱ saṅkhittaɱ

1. Vaḍḍhetabbaɱ. Machasa.

[BJT Page 278]

48. Sappivaṇṇaɱ mocessāmīti ceteti upakkamati, nīlaɱ muccati, āpatti saṅghādisesassa. Sappivaṇṇaɱ mocessāmiti ceteti upakkamati pītakaɱ -pe- lohitakaɱ -pe- odātaɱ -petakkavaṇṇaɱ -pe-dakavaṇṇaɱ -pe- telavaṇṇaɱ -pekhīravaṇṇaɱ -pe-dadhivaṇṇaɱ muccati, āpatti saṅghādisesassa.

Kucchicakkaɱ niṭṭhitaɱ

49. Pītakaɱ mocessāmīti ceteti upakkamati, nīlaɱ muccati, āpatti saṅghādisesassa. Lohitakaɱ -pe- odātaɱ -petakkavaṇṇaɱ -pe-dakavaṇṇaɱ -pe-telavaṇṇaɱ -pe-khīravaṇṇaɱ -pe-dadhivaṇṇaɱ -pe- sappivaṇṇaɱ mocessāmīti ceteti upakkamati nīlaɱ muccati, āpatti saṅghādisesassa.

Pīṭṭhicakkassa paṭhamaɱ gamanaɱ niṭṭhitaɱ

50. Lohitakaɱ mocessāmīti ceteti upakkamati, pītakaɱ muccati, āpatti saṅghādisesassa. Odātaɱ -pe- takkavaṇṇaɱ -pe- dakavaṇṇaɱ -pe-telavaṇṇaɱ -pe- khīravaṇṇaɱ-pe- dadhivaṇṇaɱ -pe- sappivaṇṇaɱ -pe- nīlaɱ mocessāmīti ceteti upakkamati pītakaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa dutiyaɱ gamanaɱ niṭṭhitaɱ

51. Odātaɱ mocessāmiti ceteti upakkamati lohitakaɱ muccati, āpatti saṅghādisesassa. Takkavaṇṇaɱ -pe- dakavaṇṇaɱ -pe- telavaṇṇaɱ -pe- khīravaṇṇaɱ -pe-dadhivaṇṇaɱ -pe-sappivaṇṇaɱ -pe- nīlaɱ -pe- pītakaɱ mocessāmiti ceteti upakkamati. Lohitakaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa tatiyaɱ gamanaɱ niṭṭhitaɱ

52. Takkavaṇṇaɱ mocessāmiti ceteti upakkamati odātaɱ muccati, āpatti saṅghādisesassa. Dakavaṇṇaɱ -pe- telavaṇṇaɱ -pe- khīravaṇṇaɱ -pe- dadhivannaɱ -pe-sappivaṇṇaɱ -pe- nīlaɱ -pe- pītakaɱ -pe-lohitakaɱ mocessāmīti ceteti upakkamati, odātaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa catutthaɱ gamanaɱ niṭṭhitaɱ

[BJT Page 280]

53. Dakavaṇṇaɱ mocessāmiti ceteti upakkamati, takkavaṇṇaɱ muccati, āpatti saṅghādisesassa. Telavaṇṇaɱ -pe- khīravaṇṇaɱ -pe- dadhivaṇṇaɱ -pe- sappivaṇṇaɱ -pe-nīlaɱ -pe- pītakaɱ -pe-lohitakaɱ -pe-odātaɱ mocessāmiti ceteti upakkamati, takkavaṇṇaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa pañcamaɱ gamanaɱ niṭṭhitaɱ.

54. Telavaṇṇaɱ mocessāmiti ceteti upakkamati, dakavaṇṇaɱ muccati, āpatti saṅghādisesassa. Khīravaṇṇaɱ -pe- dadhivaṇṇaɱ -pe- sappivaṇṇaɱ -pe- nīlaɱ -pe-pītakaɱ -pe- lohitakaɱ -pe- odātaɱ -pe-takkavaṇṇaɱ mocessāmīti ceteti upakkamati, dakavaṇṇaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa chaṭṭhaɱ gamanaɱ niṭṭhitaɱ

55. Khīravaṇṇaɱ mocessāmiti ceteti upakkamati, telavaṇṇaɱ muccati, āpatti saṅghādisesassa. Dadhivaṇṇaɱ -pe- sappivaṇṇaɱ -pe- nīlaɱ -pe- pītakaɱ -pe-lohitakaɱ -pe- odātaɱ -pe-takkavaṇṇaɱ -pe-dakavaṇṇaɱ mocessāmīti ceteti upakkamati telavaṇṇaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa sattamaɱ gamanaɱ niṭṭhitaɱ.

56. Dadhivaṇṇaɱ mocessāmīti ceteti upakkamati, khīravaṇṇaɱ muccati, āpatti saṅghādisesassa. Sappivaṇṇaɱ -pe- nīlaɱ -pe-pītakaɱ -pe-lohitakaɱ -pe-odātaɱ -pe- takkavaṇṇaɱ -pe-dakavaṇṇaɱ -pe-telavaṇṇaɱ mocessāmīti ceteti upakkamati, khīravaṇṇaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa aṭṭhamaɱ gamanaɱ niṭṭhitaɱ.

57. Sappivaṇṇaɱ mocessāmiti ceteti upakkamati dadhivaṇṇaɱ muccati, āpatti saṅghādisesassa. Nīlaɱ -pe- pītakaɱ -pe-lohitakaɱ -pe-odātaɱ -pe-takkavaṇṇaɱ -pe- dakavaṇṇaɱ -pe-telavaṇṇaɱ -pe-khīravaṇṇaɱ mocessāmīti ceteti upakkamati, dadhivaṇṇaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa navamaɱ gamanaɱ niṭṭhitaɱ

[BJT Page 282]

58. Nīlaɱ mocessāmīti ceteti upakkamati, sappivaṇṇaɱ muccati, āpatti saṅghādisesassa. Pītakaɱ -pe- lohitakaɱ -pe- odātaɱ -pe- takkavaṇṇaɱ -pe-dakavaṇṇaɱ -pe- telavaṇṇaɱ -pe-khīravaṇṇaɱ -pe- dadhivaṇṇaɱ mocessāmīti ceteti upakkamati, sappivaṇṇaɱ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa dasamaɱ gamanaɱ niṭṭhitaɱ piṭṭhicakkaɱ niṭṭhitaɱ

59. [page 116] ceteti upakkamati muccati, āpatti saṅghādisesassa;
Ceteti upakkamati na muccati, āpatti thullaccayassa;
Ceteti na upakkamati na muccati, anāpatti;
Ceteti na upakkamati na muccati, anāpatti;
Na ceteti upakkamati muccati, anāpatti;
Na ceteti upakkamati na muccati, anāpatti;
Na ceteti na upakkamati muccati, anāpatti;
Na ceteti na upakkamati na muccati anāpatti.

60. Anāpatti supinantena, na mocanādhippāyassa, ummattakassa khittacittassa, vedanaṭṭassa, ādikammikassāti.

Vinītavatthu.

Uddānagāthā.

Supino uccārapassāvo vitakkuṇhodakena ca
Bhesajjaɱ kaṇḍuvaɱ maggo vatthijantāgharaɱ -1. Ūru.

Sāmaṇero ca sutto ca ūru muṭṭhinā pīḷayi
Ākāse thamhaɱ nijjhāyi jiddaɱ kaṭṭhena ghaṭṭayī.

Sote udañjalaɱ dhāvaɱ pupphāvaliyapokkharaɱ
Vālikā kaddamusseko sayanaṅguṭṭhakena cāti.

1. Tena kho pana samayena aññatarassa bhikkhuno supinantena asuci mucci. Tassa kukkuccaɱ ahosi: kacci nu kho ahaɱ saṅghādisesaɱ āpattiɱ āpanno'ti. Atha kho so bhikkhu bhagavato etamatthaɱ ārocesi -pe- "anāpatti bhikkhu supinantena"ti. (1)

1. Jantāgharūpakkamo - machasaɱ

[BJT Page 284]

2. Tena kho pana samayena aññatarassa bhikkhuno uccāraɱ karontassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- bhagavato etamatthaɱ ārocesi. "Kiñcitto tvaɱ bhikkhū"ti. "Nāhaɱ bhagavā mocanādhippāyo"ti. "Anāpatti bhikkhu na mocanādhippāyassā"ti. (2)

3. Tena kho pana samayena aññatarassa bhikkhuno passāvaɱ karontassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (3)

4. Tena kho pana samayena aññatarassa bhikkhuno passāvaɱ kāmavitakkaɱ vitakkentassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu vitakkentassā"ti. (4)

5. Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena nahāyantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"kiñcitto tvaɱ bhikkhū"ti. "Nāhaɱ bhagavā mocanādhippāyo"ti. "Anāpatti bhikkhu na mocanādhippāyassā"ti. (5)

6. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nahāyantassa asuci mucci. Tassa [page 117] kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti. (6)

7. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nahāyantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, bhesajjena ālimpentassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti, -1. Mocanādhippāyassa bhesajjena ālimpentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (9-10)

10. Tena kho pana samayena aññatarassa bhikkhuno aṇḍaɱ kaṇḍūvantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (11)

11. Tena kho pana samayena aññatarassa bhikkhūno mocanādhippāyassa aṇḍaɱ kaṇḍūvantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (12-13)

12. Tena kho pana samayena aññatarassa bhikkhuno maggaɱ gacchantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (14)

1. Tassa mocanādhippāyassa - syā.

[BJT Page 286]

13. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa maggaɱ gacchantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (15-16)

14. Tena kho pana samayena aññatarassa bhikkhuno vatthiɱ gahetvā passāvaɱ karontassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (17)

15. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa vatthiɱ gahetvā passāvaɱ karontassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisessa; āpatti thullaccayassā"ti. (18-19)

16. Tena kho pana samayena aññatarassa bhikkhuno jantāghare udaravaṭṭiɱ tāpentassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (20)

17. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare udaravaṭṭiɱ tāpentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi. -Pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (21-22)

18. Tena kho pana samayena aññatarassa bhikkhuno jantāghare upajjhāyassa piṭṭhiparikammaɱ karontassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (23)

19. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare upajjhāyassa piṭṭhiparikammaɱ karontassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassāti. (24-25)

20. Tena kho pana samayena aññatarassa bhikkhuno ūruɱ ghaṭṭāyassa pentassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (26)

21. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ūruɱ ghaṭṭāpentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (27-28)

22. Tena kho pana samayena aññataro bhikkhu mocanādhippāyo aññataraɱ sāmaṇeraɱ etadavoca: "ehi me tvaɱ āvuso sāmaṇera aṅgajātaɱ gaṇhāhī"ti so tassa aṅgajātaɱ aggahesi, tassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti. (29)

23. Tena kho pana samayena aññataro bhikkhu suttassa sāmaṇerassa aṅgajātaɱ aggahesi, tassa asuci mucci. Tassa kukkuccaɱ [page 118] ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (30)

[BJT Page 288]

24. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uruhi aṅgajātaɱ pīḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (31-32)

25. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa muṭṭhinā aṅgajātaɱ piḷentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti thullaccayassā"ti. (33-34)

26. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ākāse kaṭiɱ kampentassa asuci mucci -pe-asuci na mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (35-36)

27. Tena kho pana samayena aññatarassa bhikkhuno kāyaɱ thambhentassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (37)

28. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kāyaɱ thambhentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (38-39)

29. Tena kho pana samayena aññataro bhikkhu sāratto mātugāmassa aṅgajātaɱ upanijjhāyi. Tassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Na ca bhikkhave sārattena mātugāmassa aṅgajātaɱ upanijjhāyitabbaɱ, yo upanijjhāyeyya, āpatti dukkaṭassā"ti. (40)

30. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa tālacchiddaɱ aṅgajātaɱ pavesantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe-" anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (41-42)

31. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaṭṭhena aṅgajātaɱ ghaṭṭentassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe-" anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (43-44)

32. Tena kho pana samayena aññatarassa bhikkhuno paṭisote nhāyantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu na mocanādhippāyassā"ti. (45)

33. Te kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa paṭisote nahāyantassa-1. Asuci mucci -pe-asuci na mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (46-47)

1. Nahāyantassa - sīmu.

[BJT Page 290]

34. Tena kho pana samayena aññatarassa bhikkhuno udañjalaɱ kīḷantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā" (48)

35. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa udañjalaɱ kīḷantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (49-50)

36. Tena kho pana samayena aññatarassa bhikkhuno udake dhāvantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā "ti. (51)

37. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udake dhāvantassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (52-53)

38. Tena kho pana samayena aññatarassa bhikkhuno pupphāvaliyaɱ kīḷantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (54)

39. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pupphāvaliyaɱ kīḷantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (55-56)

40. Tena kho pana samayena aññatarassa bhikkhuno pokkharavane dhāvantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu namocanādhippāyassā"ti. (57)
41. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pokkharavane dhāvantassa asuci mucci. -Pe-asuci na mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (58-59)

42. Tena kho pana samayena aññatarassa bhikkhuno mocanādhipāyassa vālikaɱ aṅgajātaɱ pavesentassa-1. Asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (60-61)
43. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaddamaɱ aṅgajātaɱ pavesentassa-1. Asuci mucci -pe- asuci na [page 119] mucci. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (62-63)

44. Tena kho pana samayena aññatarassa bhikkhuno namocanādhippāyassa udakena aṅgajātaɱ osiñcantassa asuci mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu na mocanādhippāyassā"ti. (64)

1. Pavesantassa - sī mu.

[BJT Page 292]

45. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udakena aṅgajātaɱ osiñcantassa asuci mucci. -Pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassā"ti. (65-66)

46. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa sayane aṅgajātaɱ ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (67-68)

47. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa aṅguṭṭhena aṅgajātaɱ ghaṭṭentassa asuci mucci -pe- asuci na mucci. Tassa kukkuccaɱ ahosi: 'kacci nu kho ahaɱ saṅghādisesaɱ āpattiɱ āpanno'ti. Bhagavato etamatthaɱ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (69-70)

Sukkavisaṭṭhisikkhāpadaɱ niṭṭhitaɱ.

3. 2.

Kāyasaɱsaggasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyi araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko, majjhe gabbho samantā pariyāgāro. Supaññattaɱ mañcapīṭhaɱ bhisibimbohanaɱ, pānīyaɱ paribhojanīyaɱ sūpaṭṭhitaɱ, pariveṇaɱ susammaṭṭhaɱ. Bahū manussā āyasmato udāyissa vihārapekkhakā āgacchanti.

2. Aññataro'pi brāhmaṇo sapajāpatiko yenāyasmā udāyi, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ udāyiɱ etadavoca: "icchāmi mayaɱ bhoto udāyissa vihāraɱ pekkhitu"nti. "Tena hi brāhmaṇa pekkhassū"ti avāpuraṇaɱ ādāya ghaṭikaɱ ugghāṭetvā kavāṭaɱ panāmetvā vihāraɱ pāvisi. So'pi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇi tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyi ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaɱ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi. Atha kho so brāhmaṇo āyasmatā udāyinā saddhiɱ paṭisammoditvā āgamāsi.

3. Atha kho so brāhmaṇo attamano attamanavācaɱ nicchāresi; "uḷārā ime samaṇā sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi udāyī uḷāro yo evarūpe araññe viharatī"ti. Evaɱ vutte sā brāhmaṇi taɱ brāhmaṇaɱ etadavoca: [page 120] "kuto tassa uḷāratā? Yatheva me tvaɱ aṅgamaṅgāni parāmasi. Evameva me samaṇo udāyi aṅgamaṅgāni parāmasī"ti.

[BJT Page 294]

4. Atha kho so brāhmaṇo ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaɱ sāmaññaɱ, natthi imesaɱ brahmaññaɱ, naṭṭhaɱ imesaɱ sāmaññaɱ, naṭṭhaɱ imesaɱ brahmaññaɱ, kuto imesaɱ sāmaññaɱ, kuto imesaɱ brahmaññaɱ, apagatā ime sāmaññā, apagatā ime brahmaññā kathaɱ hi nāma samaṇo udāyī mama bhariyāya aṅgamaṅgāni parāmasissati. Nahi sakkā kulitthihi kuladhitāhi kulakumārīhi kulasuṇahāhi kuladāsīhi ārāmaɱ vā vihāraɱ vā gantuɱ. Sace-1. Kīlitthiyo kuladhitaro-2 kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaɱ vā vihāraɱ vā gaccheyyuɱ, tāpi samaṇā sakyaputtiyā duseyyu"nti.

5. Assosuɱ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjissatī"ti.

6. Atha kho te bhikkhū bhagavato etamatthaɱ ārācesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ udāyiɱ paṭipucchi: "saccaɱ kira tvaɱ udāyi mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajji"ti. "Saccaɱ bhagavā" ti. Viharahi buddho bhagavā: "ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe- kāmapariḷāhānaɱ vūpasamo akkhāto. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjayya: hatthagāhaɱ vā veṇigāhaɱ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaɱ, saṅghādiseso"ti.

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

[page 121] otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

1. Sacehi: syā 2. Kuladhītaro. Machasaɱ. Kuladhītāyo sīmu.

[BJT Page 296]

Vipariṇatanti rattampi cittaɱ vipariṇataɱ, duṭṭhampi cittaɱ vipariṇataɱ, muḷhampi cittaɱ vipariṇataɱ. Api ca rattaɱ cittaɱ imasmiɱ atthe adhippetaɱ vipariṇatanti.

Mātugāmo nāma manussitthi, na yakkhī, na petī, na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Kāyasaɱsaggaɱ samāpajjeyyāti ajjhācāro vuccati.

Hattho nāma kapparaɱ upādāya yāva agganakhā.

Veṇi nāma suddhakesā vā suttamissā vā mālamissā vā hiraññamissā vā suvaṇṇamissā vā muttāmissā vā maṇimissā vā.

Aṅgaɱ nāma hatthañca veṇiñca ṭhapetvā avasesaɱ aṅgaɱ nāma.

8. Āmasanā parāmasanā omasanā ummasanā olaṅghanā ullaṅghanā ākaḍḍhanā patikaḍḍhanā abhiniggaṇhanā abhinippīḷanā gahaṇaɱ jūpanaɱ.

Āmasanā nāma āmaṭṭhamattā.

Parāmasanā nāma itocito ca sañcopanā.

Dhamasanā nāma heṭṭhā oropanā.

Ummasanā nāma uddhaɱ uccāraṇā.

Olaṅghanā nāma heṭṭhā onamanā.

Ullaṅghanā nāma uddhaɱ uccāraṇā.

Ākaḍḍhanā nāma āviñjanā-1.

Patikaḍḍhanā nāma patipanāmanā.

Abhiniggaṇhanā nāma aṅgaɱ gahetvā nippīḷanā.

Abhinippīḷanā nāma kenaci saha nippīḷanā.

Gahaṇaɱ nāma gahitamattaɱ.

Jupanaɱ nāma phuṭṭhamattaɱ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādiseso'ti.

1. Āviñjanaɱ. Machasaɱ. Syā.

[BJT Page 298]

1. Itthī ca hoti, itthisaññi sāratto ca, bhikkhu ca naɱ itthiyā kāyena kāyaɱ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti jupati, āpatti saṅghādisesassa.

2. Itthī ca hoti, vematiko sāratto ca, bhikkhu ca naɱ itthiyā kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. Itthi ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naɱ itthiyā kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa. Itthi ca hoti, purisasaññi sāratto ca, bhikkhu ca naɱ itthiyā kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati. Āpatti thullaccayassa. Itthi ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naɱ itthiyā kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayassa.

3. Paṇḍako ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naɱ [page 122] paṇḍakassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa.
Paṇḍako ca hoti, vematiko sāratto ca, bhikkhu ca naɱ paṇḍakassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, purisasaññi sāratto ca, bhikkhu ca naɱ paṇḍakassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, tiracchānagatasaññi sāratto ca, bhikkhu ca naɱ paṇḍakassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.
Paṇḍako ca hoti, itthisaññi sāratto ca, bhikkhu ca naɱ paṇḍakassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

4. Puriso ca hoti, purisasaññi sāratto ca, bhikkhu ca naɱ purisassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa; puriso ca hoti, vematiko -pe- puriso ca hoti, tiracchānagatasaññi -pe- puriso ca hoti, itthisaññi -pe- puriso ca hoti, paṇḍakasaññi sāratto ca, bhikkhu ca naɱ purisassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

[BJT Page 300]

5. Tiracchānagato ca hoti tiracchānagatasaññi sāratto ca, bhikkhu ca naɱ tiracchānagatassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa. Tiracchānagato ca hoti, vematiko -pe- tiracchānagato ca hoti, itthisaññi -pe- tiracchānagato ca hoti paṇḍakasaññi -pe- tiracchānagato ca hoti, purisasaññi sāratto ca, bhikkhu ca naɱ tiracchānagatassa kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dukkaṭassa.

Ekamūlakaɱ

1. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ itthīnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaɱ saṅghādisesānaɱ.

2. Dve itthiyo, dvinnaɱ itthīnaɱ vematiko sāratto ca, bhikkhu ca naɱ dvinnaɱ itthīnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati āpatti dvinnaɱ thullaccayānaɱ.

3. Dve itthiyo dvinnaɱ itthīnaɱ paṇḍakasaññi -pe- purisasaññi -pe-tiracchānagatasaññī sāratto ca, bhikkhu ca naɱ dvinnaɱ itthīnaɱ kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaɱ thullaccayānaɱ.

4. Dve paṇḍakā, dvinnaɱ paṇḍakānaɱ paṇḍakasaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ paṇḍakānaɱ kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaɱ thullaccayānaɱ.

5. Dve paṇḍakā, dvinnaɱ paṇḍakānaɱ vematiko -pe-purisasaññī -pe- tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naɱ dvinnaɱ paṇḍakānaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.
[BJT Page 302]

6. Dve purisā, dvinnaɱ purisānaɱ purisasaññi sāratto ca, bhikkhu ca, naɱ dvinnaɱ purisānaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.

7. Dve purisā, dvinnaɱ purisānaɱ vematiko -pe-tiracchānagatasaññi -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca bhikkhu ca, naɱ dvinnaɱ purisānaɱ kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.

8. Dve tiracchānagatā, dvinnaɱ tiracchānagatānaɱ tiracchānagatasaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ tiracchānagatānaɱ kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.

9. Dve tiracchānagatā, dvinnaɱ tiracchānagatānaɱ vematiko -pe-itthisaññi -pe-paṇḍakasaññi -pe- purisasaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ tiracchānagatānaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.

10. Itthi ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

11. Itthi ca paṇḍako ca, ubhinnaɱ vematiko sāratto ca, bhikkhu [page 123] ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.
12. Itthī ca paṇḍako ca, ubhinnaɱ paṇḍakasaññī sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmati chupati -pe-gaṇhāti, āpatti dvinnaɱ thullaccayānaɱ.

13. Itthī ca paṇḍako ca, ubhinnaɱ purisasaññi sāratto ca, bhikkhu naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

14. Itthī ca paṇḍako ca, ubhinnaɱ tiracchānagatasaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

[BJT Page 304]

15. Itthī ca puriso ca, ubhinnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

16. Itthī ca puriso ca, ubhinnaɱ vematiko -pe- paṇḍakasaññī -pe- purisasaññi -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

17. Itthī ca tiracchānagato ca, ubhinnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

18. Itthī ca tiracchānagato ca, ubhinnaɱ vematiko -pe-paṇḍakasaññi -pe-purisasaññī -pe- tiracchānagatasaññī sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

19. Paṇḍako ca puriso ca, ubhinnaɱ paṇḍakasaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

20. Paṇḍako ca puriso ca, ubhinnaɱ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.

21. Paṇḍako ca tiracchānagato ca, ubhinnaɱ paṇḍakasaññī sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

22. Paṇḍako ca tiracchānagato ca, ubhinnaɱ vematiko -pe-purisasaññī -pe-tiracchānagatasaññī -pe- itthisaññī sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ

[BJT Page 306]

23. Puriso ca tiracchānagato ca, ubhinnaɱ purisasaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.

24. Puriso ca tiracchānagato ca, ubhinnaɱ vematiko -pe-tiracchānagatasaññī -pe-itthisaññi -pe- paṇḍakasaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ.

Dumūlakaɱ niṭṭhitaɱ

1. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naɱ itthiyā kāyena kāyapaṭibaddhaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

2. Dve itithiyo, dvinnaɱ itthinaɱ itthisaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ itthinaɱ kāyena kāyapaṭibaddhaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaɱ thullaccayānaɱ. -Pe-

3. [page 124] itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyena kāyapaṭibaddhaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naɱ itthiyā kāyapaṭibaddhena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaɱ itthinaɱ itthisaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ itthinaɱ kāyapaṭibaddhena kāyaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaɱ thullaccayānaɱ. -Pe-

6. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyapaṭibaddhena kāyaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti thullaccayena dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naɱ itthiyā kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dukkaṭassa. -Pe-

[BJT Page 308]

8. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ itthinaɱ kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati parāmasati -pe- gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ. -Pe-

9. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati parāmasati -pe-gaṇhāti chupati, āpatti dvinnaɱ dukkaṭānaɱ -pe-

10. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naɱ itthiyā nissaggiyena kāyaɱ āmasati āpatti dukkaṭassa. -Pe-

11. Dve itthiyo, dvinnaɱ itthinaɱ itthisaññi sāratto ca, bhikkhu ca naɱ dvinnaɱ itthinaɱ nissaggiyena kāyaɱ āmasati, āpatti dvinnaɱ dukkaṭānaɱ. -Pe-itthinaɱ
12. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, bhikkhu ca naɱ ubhinnaɱ nissaggiyena kāyaɱ āmasati āpatti dvinnaɱ dukkaṭānaɱ -pe-

13. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naɱ itthiyā nissaggiyena kāyapaṭibaddhaɱ āmasati, āpatti dukkaṭassa. -Pe-

14. Dve itithiyo, dvinnaɱ itthinaɱ itthisaññī sāratto ca, bhikkhu ca naɱ dvinnaɱ itthinaɱ nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dvinnaɱ dukkaṭānaɱ -pe-

15. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī sāratto ca, bhikkhu ca naɱ ubhinnaɱ nissaggiyena kāyapaṭibaddhaɱ āmasati āpatti dvinnaɱ dukkaṭānaɱ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, bhikkhu ca naɱ itthiyā nissaggiyena nissaggiyaɱ āmasati āpatti dukkaṭassa. -Pe-

17. Dve itthiyo, dvinnaɱ itthinaɱ itthisaññī sāratto ca, bhikkhu ca naɱ dvinnaɱ itthinaɱ nissaggiyena nissaggiyaɱ āmasati, āpatti dvinnaɱ dukkaṭānaɱ -pe-

18. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī sāratto ca, bhikkhu ca naɱ ubhinnaɱ nissaggiyena nissaggiyaɱ āmasati, āpatti dvinnaɱ dukkaṭānaɱ.

Bhikkhupeyyālaɱ niṭṭhitaɱ

[BJT Page 310]

1. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naɱ bhikkhussa kāyena kāyaɱ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti saṅghādisesassa. -Pe-

2. Dve itthiyo, dvinnaɱ itthinaɱ itthisaññi sāratto ca, itthiyo ca naɱ bhikkhussa kāyena kāyaɱ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaɱ paṭivijānāti, āpatti dvinnaɱ saṅghādisesānaɱ -pe-

3. [page 125] itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, ubho ca naɱ bhikkhussa kāyena kāyaɱ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti saṅghādisesena dukkaṭassa -pe-

4. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naɱ bhikkhussa kāyena kāyapaṭibaddhaɱ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti thullaccayassa. -Pe-

5. Dve itthiyo, dvinnaɱ itthinaɱ itthisaññi sāratto ca, itthiyo ca naɱ bhikkhussa kāyena kāyapaṭibaddhaɱ āmasanti parāmasanti omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati, phassaɱ paṭivijānāti, āpatti dvinnaɱ thullaccayānaɱ -pe-
6. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, ubho ca naɱ bhikkhussa kāyena kāyapaṭibaddhaɱ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

7. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naɱ bhikkhussa kāyapaṭibaddhena kāyaɱ āmasati parāmasati-pe- gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti thullaccayassa -pe-

8. Dve itthiyo, dvinnaɱ itthinaɱ itthisaññi sāratto ca, itthiyo ca naɱ bhikkhussa kāyapaṭibaddhena kāyaɱ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ thullaccayānaɱ -pe-

[BJT Page 312]

9. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī sāratto ca, ubho ca naɱ bhikkhussa kāyapaṭibaddhena kāyaɱ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti thullaccayena dukkaṭassa -pe-

10. Itthī ca hoti, itthisaññi sāratto ca, itthī ca naɱ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasati parāmasati-pe-gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dukkaṭassa -pe-

11. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi sāratto ca, itthiyo ca naɱ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasanti parāmasanti -pe- gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-
12. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī sāratto ca, ubho ca naɱ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaɱ āmasanti parāmasanti -pe-gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-

13. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naɱ bhikkhussa nissaggiyena kāyaɱ āmasati, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dukkaṭassa -pe-

14. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññī sāratto ca, itthiyo ca naɱ bhikkhussa nissaggiyena kāyaɱ āmasanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-

15. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, ubho ca naɱ bhikkhussa nissaggiyena kāyaɱ āmasanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-

16. Itthī ca hoti, itthisaññī sāratto ca, itthi ca naɱ bhikkhussa nissaggiyena kāyapaṭibaddhaɱ āmasati, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dukkaṭassa -pe-

[BJT Page 314]

17. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi sāratto ca, itthiyo ca naɱ bhikkhussa nissaggiyena kāyapaṭibaddhaɱ āmasanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-

18. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññi sāratto ca, ubho ca naɱ bhikkhussa nissaggiyena kāyapaṭibaddhaɱ āmasanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-

19. Itthī ca hoti, itthisaññi sāratto ca, itthi ca naɱ bhikkhussa nissaggiyena nissaggiyaɱ āmasati, sevanādhippāyo kāyena vāyamati na ca phassaɱ paṭivijānāti, āpatti dukkaṭassa -pe-

20. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi sāratto ca, itthiyo ca naɱ bhikkhussa nissaggiyena nissaggiyaɱ āmasanti sevanādhippāyo kāyena vāyamati, na ca phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-

21. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī sāratto ca, ubho ca naɱ bhikkhussa nissaggiyena nissaggiyaɱ āmasanti, sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti, āpatti dvinnaɱ dukkaṭānaɱ -pe-

22. Sevanādhippāyo kāyena vāyamati phassaɱ paṭivijānāti āpatti saṅghādisesassa. Sevanādhippāyo kāyena vāyamati na ca phassaɱ paṭivijānāti, āpatti dukkaṭassa. Sevanādhippāyo na ca kāyena vāyamati phassaɱ paṭivijānāti, anāpatti. Sevanādhippāyo na ca kāyena vāyamati na ca phassaɱ [page 126] paṭivijānāti, anāpatti, mokkhādhippāyo na ca kāyena vāyamati phassaɱ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati phassaɱ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati phassaɱ paṭivijānāti, anāpatti. Mokkhādhippāyo na ca kāyena vāyamati na ca phassaɱ paṭivijānāti anāpatti.

23. Anāpatti asañcicca, asatiyā, ajānantassa; asādiyantassa, ummattakassa, khittacittassa, vedanaṭṭassa-1. Ādikammikassāti.

1. Vedanāṭṭassa. Machasaɱ
[BJT Page 316]

Vinītavatthu

Uddānagāthā:

Mātā dhītā ca bhaginī ca chāyā yakkhī ca paṇḍako,
Suttā matā tiracchānā dārudhītalikāya ca.

Sampiḷe saṅkamo maggo rukkho nāvā ca rajju ca,
Daṇḍo pattaɱ panāmesi vande vāyāmi nacchupeti.

1. Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaɱ ahosi -pe- kacci nu kho ahaɱ saṅghādisesaɱ āpattiɱ āpanno, ti. Bhagavato etamatthaɱ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti (1)

2. Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi -pe- bhaginiyā bhaginipemena āmasi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2-3)

3. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaɱsaggaɱ samāpajji. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti. (4)
4. Tena kho pana samayena aññataro bhikkhu yakkhiyā kāyasaɱsaggaɱ samāpajji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (5)

5. Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaɱsaggaɱ samāpajji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (6)

6. Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaɱsaggaɱ samāpajji. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti. (7)
7. Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaɱsaggaɱ samāpajji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (8)

8. Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaɱsaggaɱ samāpajji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (9)

9. Tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaɱsaggaɱ samāpajji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10)

[BJT Page 318]

10. Tena kho pana samayena sambahulā itthiyo aññataraɱ bhikkhuɱ sampiḷetvā bāhāparamparāya -1 neseɱ. Tassa kukkuccaɱ ahosi. "Sādiyi tvaɱ bhikkhū"ti. "Nāhaɱ bhagavā sādiyi"nti "anāpatti bhikkhu asādiyantassā"ti. (11)

11. [page 127] tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaɱ saṅkamaɱ sāratto saɱcālesi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (12)

12. Tena kho pana samayena aññataro bhikkhu itthiɱ paṭipathe passitvā sāratto aɱsakūṭena pahāraɱ adāsi. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhū āpanno saṅghādisesa"nti. (13)

13. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaɱ rukkhaɱ sāratto sañcālesi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (14)

14. Tena kho pana samayena aññataro bhikkhu itthiyā abhiruḷhaɱ nāvaɱ sāratto sañcālesi. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (15)

15. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaɱ rajjuɱ sāratto āviñji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (16)

16. Tena kho pana samayena aññataro bhikkhu itthiyā gahitaɱ daṇḍaɱ sāratto āviñji. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (17)

17. Tena kho pana samayena aññataro bhikkhu sāratto itthiɱ pattena panāmesi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (18)

18. Tena kho pana samayena aññataro bhikkhu ittiyā vandantiyā sāratto pādaɱ uccāresi. Tassa kukkuccaɱ ahosi -pe-"āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti. (19)

19. Tena kho pana samayena aññataro bhikkhu itthiɱ gahessāmīti vāyamitvā na chupi. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (20)

Kāya saɱsaggasikkhāpadaɱ niṭṭhitaɱ. -2

1. Ānesuɱ. Machasaɱ 2. Kāyasaɱsaggasikkhāpadaɱ niṭṭhitaɱ dutiyaɱ machasaɱ.
[BJT Page 320]

3. 3.
Duṭṭhullavācāsikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaɱ agamaɱsu vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī, tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ udāyiɱ etadavocuɱ: "icchāma mayaɱ bhante ayyassa vihāraɱ pekkhitu"nti. Atha kho āyasmaɱ udāyī tā itthiyo vihāraɱ pekkhāpetvā tāsaɱ itthīnaɱ vaccamaggaɱ passāvamaggaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati. Yācati'pi āyācati'pi, pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi. Yā tā [page 128] itthiyo chinnakā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiɱ ūhasanti'pi ullapanti'pi ujjhagghanti'pi uppaṇḍenti'pi. Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti: "idaɱ bhante nacchannaɱ nappatirūpaɱ, sāmikenapi mayaɱ evaɱ vuttā na iccheyyāma, kimpanayyena udāyinā"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī mātugāmaɱ duṭṭhullāhi vācāhi ohāsissatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

2. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ udāyiɱ paṭipucchi: "saccaɱ kira tvaɱ udāyī mātugāmaɱ duṭṭhullāhi vācāhi obhāsī"ti. "Saccaɱ bhagavā. Vigarahi buddho bhagavā: "ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa mātugāmaɱ duṭṭhullāhi vācāhi obhāsissasi. Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito, no sarāgāya -pe- kāmapariḷāhānaɱ vūpasamo akkhāto netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evaɱ ca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhū otiṇṇo vipariṇatena cittena mātugāmaɱ duṭṭhullāhi vācāhi obhāseyya yathā taɱ yuvā yuvatiɱ methunūpasaɱhitāhi, saṅghādiseso'ti.

3. Yo panā'ti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

[BJT Page 322]

Vipariṇatanti rattampi cittaɱ vipariṇataɱ, duṭṭhampi cittaɱ vipariṇataɱ, mūḷahampi cittaɱ vipariṇataɱ. Api ca rattaɱ cittaɱ imasmiɱ atthe adhippetaɱ vipariṇatanti.

Mātugāmo nāma: manussitthi, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaɱ duṭṭhullāduṭṭhullaɱ ājānituɱ.

Duṭṭhullā vācā nāma: vaccamaggapassāvamaggamethunadhammapaṭisaɱyuttā vācā.

Obhāseyyāti ajjhācāro vuccati.

Yathā taɱ yuvā yuvatinti daharo dahariɱ taruṇo taruṇiɱ kāmabhogī kāmabhoginiɱ.
[page 129] methunūpasaɱhitāhīti methunadhammapaṭisaɱyuttāhi.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

4. Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācati'pi, āyācati'pi, pucchati'pi, paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi.

Vaṇṇaɱ bhaṇati nāma: dve magge thometi vaṇṇeti pasaɱsati.

Avaṇṇaɱ bhaṇati nāma: dve magge khuɱseti vamheti garahati.

Yācati nāma: dehi me arahasi me dātunti.

Āyācati nāma: kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā-1 sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaɱ dhammaɱ labhissāmī-2. Ti.

Pucchati nāma: kathaɱ tvaɱ sāmikassa desi-3 kathaɱ jārassa desī-3 ti.

Paṭipucchati nāma: evaɱ kira tvaɱ sāmikassa desi-3 evaɱ jārassa desī-3 ti.

Ācikkhati nāma: puṭṭho bhaṇati "evaɱ dehi, evaɱ dentī-4 sāmikassa piyā bhavissasi manāpā cā"ti.

Anusāsati nāma: apuṭṭho bhaṇati, "evaɱ dentī-1. Sāmikassa piyā bhavissati manāpā cā"ti.

Akkosati nāma: animittā'si nimittamattā'si alohitā'si dhuvalohitā'si dhuvavolā'si paggharantī'si sikhariṇi'si itthipaṇḍakā'si vepurisikā'si sambhinnā'si ubhatobyañjanāsīti.

1. Kadā te. Syā. 2. Labhissasīti. Sī. Mu. 3. Dehi, dehīti. Sī. Mu. 4. Dentā, machasaɱ

[BJT Page 324]

1. Itthī ca hoti, itthisaññī, sāratto ca bhikkhū ca naɱ itthiyā vaccamaggaɱ passāvamaggaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, yācati'pi āyācati'pi pucchati'pi paṭipucchati'pi, ācikkhati'pi, anusāsati'pi, akkosati'pi, āpatti saṅghādisesassa -pe-*
2. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi, sāratto ca bhikkhu ca naɱ dvinnaɱ itthīnaɱ vaccamaggaɱ passāvamaggaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaɱ saṅghādissonaɱ -pe-
3. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī, sāratto ca bhikkhu ca naɱ ubhinnaɱ vaccamaggaɱ passāvamaggaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaɱ saṅghādissesena dukkaṭassa -pe-
4. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naɱ itthiyā vaccamaggaɱ passāvamaggaɱ ṭhapetvā adhakkhakaɱ ubbhajāṇumaṇḍalaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati [PTS Page 130 -@]pa-akkosati'pi, āpatti thullaccayassa-pe-

5. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi, sāratto ca bhikkhu ca naɱ dvinnaɱ itthīnaɱ vaccamaggaɱ passāvamaggaɱ ṭhapetvā adhakkhakaɱ ubbhajāṇumaṇḍalaɱ ādissa vaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaɱ thullaccayānaɱ -pe-

6. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī, sāratto ca bhikkhu ca naɱ ubhinnaɱ vaccamaggaɱ passāvamaggaɱ ṭhapetvā adhakkhakaɱ ubbhajāṇumaṇḍalaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti thullaccayena dukkaṭassa -pe. 7. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naɱ itthiyā ubbhakkhakaɱ adhojāṇumaṇḍalaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dukkaṭassa -pe-
8. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññī, sāratto ca. Bhikkhu ca naɱ dvinnaɱ itthīnaɱ ubbhakkhakaɱ adhojāṇumaṇḍalaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaɱ dukkaṭānaɱ -pe-

9. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī, sāratto ca bhikkhu ca naɱ ubhinnaɱ ubbhakkhakaɱ adhojāṇumaṇḍalaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi āpatti dvinnaɱ dukkaṭānaɱ -pe-

10. Itthī ca hoti, itthisaññī, sāratto ca. Bhikkhu ca naɱ itthiyā kāyapaṭibaddhaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe-akkosati'pi, āpatti dukkaṭassa -pe
* Peyyālamukhena kāyasaɱsagge vuttanayova veditabbo.

[BJT Page 326]

11. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññi, sāratto ca. Bhikkhu ca naɱ divinnaɱ itthinaɱ kāyapaṭibaddhaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaɱ dukkaṭānaɱ -pe-

12. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī, sāratto ca, bhikkhu ca naɱ ubhinnaɱ kāyapaṭibaddhaɱ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati -pe- akkosati'pi, āpatti dvinnaɱ dukkaṭānaɱ -pe-

13. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanīpurekkhārassa, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā:

Lohitaɱ kakkasākiṇṇaɱ kharaɱ dīghañca vāpitaɱ kacci saɱsīdati-1 maggo saddhā dānena kammunā'ti.

1. Tena kho pana samayena aññatarā itthī navarattaɱ kambalaɱ pārutā hoti. Aññataro bhikkhu sāratto taɱ itthiɱ etadavoca: "lohitaɱ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navaratto kambalo"ti. Tassa kukkuccaɱ ahosi. "Kacci nu kho ahaɱ saṅghādisesaɱ āpattiɱ āpanno"ti. Bhagavato etamatthaɱ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (1)

2. Tena kho pana samayena aññatarā itthī kharakambalaɱ pārutā hoti. Aññataro bhikkhu sāratto taɱ itthiɱ etadavoca: "kakkasalomaɱ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, kharakambalako"ti. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññatarā itthī navāvutaɱ kambalaɱ pārutā hoti. Aññataro bhikkhu sāratto taɱ itthiɱ etadavoca: "ākiṇṇalomaɱ kho te bhaginī"ti. Sā na paṭivijāni. "Āmayya, navāvuto kambalo"ti. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena aññatarā itthi kharakambalakaɱ pārutā hoti. Aññataro bhikkhu sāratto taɱ itthiɱ etadavoca: "kharalomaɱ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, kharakambalako"ti. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassā"ti. (4)

1. Saɱsīrati. Sī. Mu. Syā.

[BJT Page 328]

5. Tena kho pana samayena aññatarā itthī pāvāraɱ-1 pārutā hoti. Aññataro bhikkhu sāratto taɱ itthiɱ etadavoca: "dīghalomaɱ kho te bhaginī"ti. Sā na paṭivijāni, "āmayya, pāvāro"-2. Ti. Tassa kukkuccaɱ ahosi -pe-"anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (5)

6. [page 131] tena kho pana samayena aññatarā itthī khettaɱ vapāpetvā āgacchati. Aññataro bhikkhu sāratto taɱ itthiɱ etadavoca: "vāpitaɱ kho te bhaginī"ti. Sā na paṭivijāni "āmayya, no ca kho paṭivutta"nti. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa, āpatti dukkaṭassā"ti. (6)

7. Tena kho pana samayena aññataro bhikkhu paribbājikaɱ paṭipathe passitvā sāratto taɱ paribbājikaɱ etadavoca: "kacci te bhagini maggo saɱsīdatī". Sā na paṭivijāni. "Āma bhikkhu, paṭipajjissasī"ti. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññataro bhikkhu sāratto aññataraɱ itthiɱ etadavoca: "saddhā'si tvaɱ bhagini api ca yaɱ tvaɱ sāmikassa desi taɱ nāmbhākaɱ desī"ti. "Kiɱ bhante"ti. "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti. (8)

9. Tena kho pana samayena aññataro bhikkhu sāratto aññataraɱ itthiɱ etadavoca: "saddhā'si tvaɱ bhagini. Api ca yaɱ aggadānaɱ taɱ nāmbhākaɱ desī"ti. "Kiɱ bhante aggadāna"nti. "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti. (9)

10. Tena kho pana samayena aññatarā itthī kammaɱ karoti. Aññataro bhikkhu sāratto taɱ itthiɱ etadavoca: "tiṭṭha bhagini ahaɱ karissāmī"ti. -Pe- "nisīda bhagini ahaɱ karissāmī"ti -pe-"nipajja bhagini, ahaɱ karissāmī"ti. Sā na paṭivijāni. Tassa kukkuccaɱ ahosi -pe- "anāpatti bhikkhu saṅghādisesassa. Āpatti dukkaṭassā"ti. (10-11-12)

Duṭṭhullavācāsikkhāpadaɱ niṭṭhitaɱ

1. Dīghapāvāraɱ. Syā. 2. Dīghapāvāro. Syā. 3. Saɱsīratīti. Sī. Mu.

[BJT Page 330]

3. 4.

Attakāmapāricariyasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaɱ kulupago hoti. Bahukāni kulāni upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpaɱ hoti dassanīyā pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaɱ tenupasaṅkami. [page 132] upasaṅkamitvā paññatte āsane nisīdi.

2. Atha kho sā itthī yenāyasmā udāyī, tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ udāyiɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho taɱ itthiɱ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi.
3. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā āyasmantaɱ udāyiɱ etadavoca: "vadeyyātha bhante yena attho. Paṭibalā mayaɱ ayyassa dātuɱ yadidaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Na kho te bhagini ambhākaɱ dullabhā yadidaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Api ca yo ambhākaɱ dullabho taɱ dehī"ti. "Kiɱ bhante"ti "methunaɱ dhamma"nti. "Attho bhante"ti "attho bhaginī"ti. "Ehi bhante"ti ovarakaɱ pavisitvā sāṭakaɱ nikkhipitvā mañcake uttānā nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami. Upasaṅkamitvā "ko imaɱ vasalaɱ duggandhaɱ āmasissatī"ti niṭṭhubhitvā pakkāmi.

4. Atha kho sā itthī ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaɱ sāmaññaɱ. Natthi imesaɱ brahmaññaɱ. Naṭṭhaɱ imesaɱ sāmaññaɱ. Naṭṭhaɱ imesaɱ brahmaññaɱ. Kuto imesaɱ sāmaññaɱ? Kuto imesaɱ brahmaññaɱ? Apagatā ime sāmaññā. Apagatā ime brahmaññā. Kathaɱ hi nāma samaṇo udāyī maɱ sāmaɱ methunaɱ dhammaɱ yācitvā, 'ko imaɱ vasalaɱ duggandhaɱ āmasissatī'ti niṭṭhubhitvā pakkamissati? Kiɱ me pāpakaɱ? Kiɱ me duggandhaɱ? Kassāhaɱ? Kena hāyāmī?"Ti.

5. Aññāpi itthiyo ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtīyā -pe- kathaɱ hi nāma samaṇo udāyī imissā sāmaɱ methunaɱ dhammaɱ yācitvā ko imaɱ vasalaɱ duggandhaɱ āmasissatīti niṭṭhubhitvā pakkamissati? Kiɱ imissā pāpakaɱ? Kiɱ imissā duggandhaɱ? Kassāyaɱ? Kena hāyatī?"Ti.

6. Assosuɱ kho bhikkhū tāsaɱ itthīnaɱ ujjhāyantīnaɱ khīyantīnaɱ vipācentīnaɱ. Ye te bhikkhu appicchā, te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaɱ bhāsissatī"ti.

[BJT Page 332]

7. Atha kho te bhikkhū-1 bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ [page 133] sannipātāpetvā āyasmantaɱ udāyiɱ paṭipucchi: "saccaɱ kira tvaɱ udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaɱ bhāsasī"ti. "Saccaɱ bhagavā. " Viharahi buddho bhagavā: "ananucchaviyaɱ moghapurisa ananulomikaɱ appatirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. Kathaɱ hi nāma tvaɱ moghapurisa mātugāmassa santike attakāmapāricariyāya vaṇṇaɱ bhāsissasi? Nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya -pe-kāmapariḷāhānaɱ vūpasamo akkhāto. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe-evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaɱ bhāseyya: etadaggaɱ bhagini, pāricariyānaɱ yā mādisaɱ sīlavantaɱ kalyāṇadhammaɱ brahmacāriɱ etena dhammena paricareyyāti methunūpasaɱhitena, saṅghādiseso"ti.

8. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhū'ti.

Otiṇṇo nāma: sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaɱ vipariṇataɱ. Duṭṭhampi cittaɱ vipariṇataɱ mūḷhampi cittaɱ vipariṇataɱ. Api ca rattaɱ cittaɱ imasmiɱ atthe adhippetaɱ vipariṇatanti.

Mātugāmo nāma: manussitthī. Na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaɱ duṭṭhullāduṭṭhullaɱ ājānituɱ.

Mātugāmassa santike'ti mātugāmassa sāmantā, mātugāmassa avidūre.

Attakāmanti attano kāmaɱ, attano hetuɱ, attano adhippāyaɱ, attano pāricariyaɱ,

Etadagganti etaɱ aggaɱ etaɱ seṭṭhaɱ etaɱ mokkhaɱ etaɱ uttamaɱ etaɱ pavaraɱ -

Yā'ti khattiyā -2 vā brāhmaṇivā vessī vā suddī vā.

Mādisanti khattiyaɱ vā brāhmaṇaɱ vā vessaɱ vā suddaɱ vā.

1. Atha kho te bhikkhu āyasmantaɱ udāyiɱ anekapariyāyena vigarahitvā bhagavato, machasaɱ.
2. Khatti. Sī. Mu.
[BJT Page 334]

Sīlavattanti pāṇātipātā paṭivirataɱ, adinnādānā paṭivirataɱ, musāvādā paṭivirataɱ.
Brahmacārinti methunadhammā paṭivirataɱ.

Kalyāṇadhammo nāma: tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti.
Etena dhammenāti methunadhammena.

Paricareyyāti abhirameyya.

Methunūpasaɱhitenāti methunadhammapaṭisaɱyuttena.

Saṅghādiseso'ti -pe- tenapi vuccati saṅghādiseso'ti.

1. [page 134] itthī ca hoti, itthisaññi, sāratto ca. Bhikkhu ca naɱ itthiyā santike attakāmapāricariyāya vaṇṇaɱ bhāsati, āpatti saṅghādisesassa.

2. ( Itthī ca hoti, vematiko -pe- paṇḍakasaññi -pe-purisasaññi -pe-tiracchānagatasaññi, sāratto ca. Bhikkhu ca naɱ itthiyā santike attakāmapāricariyāya vaṇṇaɱ bhāsati, āpatti dukkaṭassa.

3. Paṇḍako ca hoti, paṇḍakasaññi, sāratto ca. Bhikkhu ca naɱ paṇḍakassa santike attakāmapāricariyāya vaṇṇaɱ bhāsati, āpatti thullaccayassa.

4. Paṇḍako ca hoti vematiko -pe- purisasaññi. -Pe-tiracchānagatasaññī. Itthisaññī, sāratto ca. Bhikkhu ca naɱ paṇḍakassa santike attakāmapāricariyāya vaṇṇaɱ bhāsati āpatti dukkaṭassa.

5. Puriso ca hoti -pe- tiracchānagato ca hoti, tiracchānagatasaññī -pe-vematiko. -Pe- itthisaññī. -Pe-paṇḍakasaññī. -Pe- purisasaññī sāratto ca. Bhikkhu ca naɱ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaɱ bhāsati āpatti dukkaṭassa. ) *

6. Dve itthiyo, dvinnaɱ itthīnaɱ itthisaññī, sāratto ca, bhikkhu ca naɱ dvinnaɱ itthīnaɱ santike attakāmapāricariyāya vaṇṇaɱ bhāsati, āpatti dvinnaɱ saṅghādisesānaɱ -pe-

7. Itthī ca paṇḍako ca, ubhinnaɱ itthisaññī, sāratto ca, bhikkhū ca naɱ ubhinnaɱ santike attakāmapāricariyāya vaṇṇaɱ bhāsati, āpatti saṅghādisesena dukkaṭassa -pe
* Imehi antaritapāṭhā sīmu. Potthake na dissanti.

[BJT Page 336]

8. Anāpatti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena upaṭṭhahāti bhaṇati, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā.

Kathaɱ vañjhā labhe puttaɱ piyā ca subhagā siyā,
Kiɱ dajjaɱ kenupaṭṭheyyaɱ kathaɱ gaccheyyaɱ suggatinti.
1. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaɱ bhikkhuɱ etadavoca: "kathāhaɱ bhante vijāyeyya"nti. "Tena hi bhagini aggadānaɱ dehī"ti. "Kiɱ bhante aggadāna"nti? "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti (1)
2. Tena kho pana samayena aññatarā vijāyinī itthī kulūpagaɱ bhikkhuɱ etadavoca: "kathāhaɱ bhante puttaɱ labheyya"nti. "Tena hi bhagini aggadānaɱ dehī"ti. "Kiɱ bhante aggadāna"nti? "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti (2)

3. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaɱ bhikkhuɱ etadavoca: "kathāhaɱ bhante sāmikassa piyā assa"nti. "Tena hi bhagini aggadānaɱ dehī"ti. "Kiɱ bhante aggadāna"nti? "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti (3)

4. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaɱ bhikkhuɱ etadavoca: "kathāhaɱ bhante subhagā assa?"Nti. "Tena hi bhagini aggadānaɱ dehī"ti. "Kiɱ bhante aggadāna"nti? "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti (4)

5. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaɱ bhikkhuɱ etadavoca: "kyāhaɱ bhante ayyassa dajjāmī?"Ti. ,Aggadānaɱ bhaginī"ti. "Kiɱ bhante aggadāna"nti? "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti (5)

6. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaɱ bhikkhuɱ etadavoca: "kenāhaɱ bhante ayyaɱ upaṭṭhemī?"Ti. "Aggadānena bhaginī" ti. "Kiɱ bhante aggadāna"nti? "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti (6)

[BJT Page 338]

7. Tena kho pana samayena aññatarā vañjhā itthī kulūpagaɱ bhikkhuɱ etadavoca: "kathāhaɱ bhante sugatiɱ gaccheyya"nti. "Tena hi bhagini aggadānaɱ dehī"ti. "Kiɱ bhante aggadāna"nti? "Methunaɱ dhamma"nti. Tassa kukkuccaɱ ahosi -pe- "āpattiɱ tvaɱ bhikkhu āpanno saṅghādisesa"nti (7)

Attakāmapāricariyasikkhāpadaɱ [page 135] niṭṭhitaɱ

3. 5.

Sañcarittasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaɱ kulupago hoti, bahukāni kulāni upasaṅkamati, yattha passati kumārakaɱ vā apajāpatikaɱ, kumārikaɱ vā apatikaɱ, kumārakassa mātāpitunnaɱ santike kumārikāya vaṇṇaɱ bhaṇati: "amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā. Channā sā kumārikā imassa kumārakassā"ti. Te evaɱ vadenti: "ete kho bhante ambhe na jānanti "ke vā ime kassa vā"ti. Sace bhante ayyo dāpeyya āneyyāma mayaɱ taɱ kumārikaɱ imassa kumārakassā"ti. Kumārikāya mātāpitunnaɱ santike kumārakassa vaṇṇaɱ bhaṇati: "amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso. Channāyaɱ-1. Kumārikā tassa kumārakassā"ti. Te evaɱ vadenti: ete kho bhante amhe na jānanti: 'ke vā ime kassavā'ti. Kismiɱ viya kumārikāya vattuɱ. Sace bhante ayyo yācāpeyya dadeyyāma mayaɱ imaɱ kumārikaɱ tassa kumārakassā"ti. Eteneva upāyena āvāhāni'pi kārāpeti. Vivāhāni'pi kārāpeti. Vāreyyāni'pi vattāpeti.

2. Tena kho pana samayena aññatarassā, purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā pāsādikā. Tirogāmakā ājīvakasāvakā āgantvā taɱ gaṇakiɱ etadavocuɱ: "dehayye imaɱ kumārikaɱ amhākaɱ kumārakassā"ti. Sā evamāha: "ahaɱ khvayyā-2. Tumhe na jānāmi "ke vā ime kassa vā"ti. "Ayañca me ekadhītikā. Tirogāmo ca gantabbo, "nāhaɱ dassāmī"ti. Manussā te ājīvakasāvake etadavocuɱ: "kissa tumhe ayyā āgatatthā"ti. "Idha mayaɱ ayyā amukaɱ nāma gaṇakiɱ dhītaraɱ yācimha amhākaɱ kumārakassa, sā evamāha: "ahaɱ khvayyā tumhe na jānāmi "ke vā ime kassa vā"ti. Ayañca me ekadhītikā tirogāmo ca gantabbo, nāhaɱ dassāmī"ti. "Kissa tumhe ayyā taɱ gaṇakiɱ dhītaraɱ yācittha? Nanu ayyo udāyī vattabbo? Ayyo udāyī dāpessatī"ti. Atha kho te [page 136] ājīvakasāvakā yenāyasmā udāyī, tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ udāyiɱ etadavocuɱ: "idha mayaɱ bhante amukaɱ nāma gaṇakiɱ dhītaraɱ yācimha amhākaɱ kumārakassa. Sā evamāha: ahaɱ khvayyā tumhe na jānāmi ke vā ime kassa vā'ti. Ayañca me ekadhītikā tirogāmo ca gantabbo, nāhaɱ dassāmī'ti. Sādhu bhante ayyo taɱ gaṇakiɱ dhītaraɱ dāpetu amhākaɱ kumārakassā"ti.

1. Chanto so kumārako imissā kumārikāyāti, syā.
2. Khvayyo, sīmu, machasaɱ.

[BJT Page 340]

3. Atha kho āyasmā udāyī yena sā gaṇaki,tenupasaṅkami tenupasaṅkamitvā taɱ gaṇakiɱ etadavoca: "kissimesaɱ dhītaraɱ na desī?"Ti. "Ahaɱ khvayya ime na jānāmi 'ke vā ime kassa vā' ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaɱ dassāmī"ti. "Dehimesaɱ, ahaɱ ime jānāmī"ti "sace bhante ayyo jānāti, dassāmī"ti. Atha kho sā gaṇaki tesaɱ ājīvakasāvakānaɱ dhītaraɱ adāsi. Atha kho te ājīvakasāvakā taɱ kumārikaɱ netvā māsaɱyeva suṇisābhogena bhuñjiɱsu. Tato aparena dāsibhogena bhuñjanti. Atha kho sā kumārikā mātuyā santike dūtaɱ pāhesi: "ahaɱ hi duggatā dukkhitā na sukhaɱ labhāmi. Māsaɱ yeva maɱ suṇisābhogena bhuñjiɱsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā maɱ nessatu"ti.

4. Atha kho sā gaṇakī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā te ājīvakasāvake etadavoca: "māyyā imaɱ kumārikaɱ dāsibhogena bhuñjittha, suṇisābhogena imaɱ kumārikaɱ bhuñjathā"ti. Te evamāhaɱsu "natthamhākaɱ tayā saddhiɱ āhārūpahāro, samaṇena saddhiɱ amhākaɱ āhārūpahāro, gaccha tvaɱ, na mayaɱ taɱ jānāmā"ti. Atha kho sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiɱ paccāgañji. Dutiyampi kho sā kumārikā mātuyā santike dūtaɱ pāhesi: "ahaɱ hi duggatā dukkhitā, na sukhaɱ labhāmi. Māsaɱyeva maɱ suṇisābhogena bhuñjiɱsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā. Maɱ nessatu"ti.

5. Atha kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ udāyiɱ etadavoca: "sā kira bhante kumārikā duggatā dukkhitā na sukhaɱ labhati. Māsaɱyeva naɱ suṇisābhogena bhuñjiɱsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha bhante: "māyyā imaɱ kumārikaɱ dāsibhogena bhuñjittha. Suṇisābhogena imaɱ kumārikaɱ bhuñjathā"ti. Atha kho āyasmā udāyī yena te ājīvakasāvakā tenupasaṅkami. Upasaṅkamitvā te ājīvakasāvake etadavoca: māyyā imaɱ kumārikaɱ dāsībhogena bhuñjittha suṇisābhogena imaɱ kumārikaɱ bhuñjathā"ti. Te evamāhaɱsu: "natthamhākaɱ tayā saddhiɱ āhārūpahāro, gaṇakiyā saddhiɱ amhākaɱ āhārūpahāro. Samaṇena bhavitabbaɱ abyāvaṭena. [page 137] samaṇo assa susamaṇo. Gaccha tvaɱ. Na mayaɱ taɱ jānāmā"ti. Atha kho āyasmā udāyī tehi ājīvakasāvakehi apasādito punadeva sāvatthiɱ paccāgañchi. Tatiyampi kho sā kumārikā mātuyā santike dūtaɱ pāhesi: "ahaɱ hi duggatā dukkhitā, na sukhaɱ labhāmi. Māsaɱyeva maɱ suṇisābhogena bhuñjiɱsu. Tato aparena dāsībhogena bhuñjanti. Āgacchatu me mātā maɱ nessatu"ti.

6. Dutiyampi kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ udāyiɱ etadavoca: sā kira bhante kumārikā duggatā dukkhitā. Na sukhaɱ labhati. Māsaɱyeva naɱ suṇisābhogena bhuñjiɱsu. Tato aparena dāsībhogena bhuñjanti. Vadeyyātha bhante: "māyyā imaɱ kumārikaɱ dāsībhogena bhuñjittha. Suṇisābhogena imaɱ kumārikaɱ bhuñjathā"tī. Paṭhamaɱ pāhaɱ tehi ājīvakasāvakehi apasādito. Tvaɱ gaccha nāhaɱ gamissāmīti.

[BJT Page 342]

7. Atha kho sā gaṇakī ujjhāyati khīyati vipāceti: evaɱ duggato hotu ayyo udāyī, evaɱ dukkhito hotu ayyo udāyī, evaɱ mā sukhaɱ labhatu ayyo udāyī, yathā me kumārikā duggatā dukkhitā na sukhaɱ labhati, pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā"ti. Sā'pi kho kumārikā ujjhāyati khīyati vipāceti: "evaɱ duggato hotu ayyo udāyī, evaɱ dukkhito hotu ayyo udāyī, evaɱ mā sukhaɱ labhatu ayyo udāyī, yathāhaɱ duggatā dukkhitā na sukhaɱ labhāmi pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā"ti. Aññāpi itthiyo asantuṭṭhā sassūhi vā sasurehi vā sāmikehi vā, tā evaɱ āyācanti: "evaɱ duggato hotu ayyo udāyī, evaɱ dukkhito hotu ayyo udāyī, evaɱ mā sukhaɱ labhatu ayyo udāyī, yathā mayaɱ duggatā dukkhitā na sukhaɱ labhāma, pāpikāhi sassūhi pāpakehi sasurehi pāpakehi sāmikehī"ti.

8. Yā pana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi vā tā evaɱ āyācanti: "evaɱ sukhito hotu ayyo udāyī, evaɱ sajjito hotu ayyo udāyī, evaɱ sukhamedhatu ayyo udāyī, yathā mayaɱ sukhitā sajjitā sukhamedhāma bhaddikāhi sassūhi bhaddakehi sasurehi, bhaddakehi sāmikehī"ti.

9. Assosuɱ kho bhikkhū ekaccānaɱ itthīnaɱ oyācantīnaɱ ekaccānaɱ itthinaɱ āyācantīnaɱ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma āyasmā udāyī sañcarittaɱ samāpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

10. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ udāyiɱ paṭipucchi: "sacchaɱ kira tvaɱ udāyī sañcarittaɱ samāpajjī"ti. "Saccaɱ bhagavā". Vigarahi buddho bhagavā: "kathaɱhi nāma tvaɱ moghapurisa sañcarittaɱ samāpajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

[page 138] "yo pana bhikkhu sañcarittaɱ samāpajjeyya itthiyā vā purisamatiɱ purisassa vā itthimatiɱ jāyattane vā jārattane vā, saṅghādisesoti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

Mūlapaññatati
[BJT Page 344]

11. Tena kho pana samayena sambahulā dhuttaɱ uyyāne paricārentā aññatarassā-1. Vesiyā santike dūtaɱ pāhesuɱ: "āgacchatu uyyāne paricāressāmā"ti. Sā evamāha: "apuriso-2. Tumhe na jānāmi 'ke vā ime kassa vā'ti. Ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca gantabbaɱ, nāhaɱ gamissāmī"ti. Atha kho so dūto tesaɱ dhuttānaɱ etamatthaɱ ārocesi, evaɱ vutte aññataro puriso te dhutte etadavoca: "kissa tumhe ayyā taɱ vesiɱ yācittha? Nanu ayyo udāyī vattabbo? Ayyo udāyī uyyojessatī"ti. Evaɱ vutte aññataro upāsako taɱ purisaɱ etadavoca: "māyyo evaɱ avaca, na kappati samaṇānaɱ sakyaputtiyānaɱ evarūpaɱ kātuɱ. Nāyyo udāyī evaɱ karissatī"ti. Evaɱ vutte 'karissati na karissatī'ti abbhutaɱ akaɱsu. Atha kho te dhuttā yenāyasmā 'karissati na karissatī'ti abbhutaɱ akaɱsu. Atha kho te dhuttā yenāyasmā udāyī tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ udāyiɱ etadavocuɱ.Idha mayaɱ bhante uyyāne paricārentā asukāya nāma vesiyā santike dūtaɱ pahiṇimha: "āgacchatu uyyāne paricāressāmā"ti sā evamāha: " "ahaɱ khvayyā tumhe na jānāmi 'ke vā ime kassa vā'ti, ahañcamhi bahubhaṇḍā, bahuparikkhārā, bahinagarañca gantabbaɱ, nāhaɱ gamissāmī"ti. "Sādhu bhante ayyo taɱ vesiɱ uyyojetu"ti.

12. Atha kho āyasmā udāyī yena sā vesī, tenupasaṅkami.Upasaṅkamitvā taɱ vesiɱ etadavoca: "kissa mesaɱ na gacchasī"ti. "Ahaɱ khvayya ime na jānāmi 'ke vā ime kassa vā'ti. Ahañcamhi bahubhaṇḍā' bahuparikkhārā bahinagarañca gantabbaɱ. Nāhaɱ gamissāmī"ti. "Gacchimesaɱ ahaɱ ime jānāmī" sace bhante ayyo jānāti, gamissāmī"ti. Atha kho te dhuttā taɱ vesiɱ ādāya uyyānaɱ agamaɱsu. Atha kho so upāsako ujjhāyati khīyati vipāceti: "kathaɱ hi nāma ayeyā udāyī taṅkhaṇikaɱ sañcarittaɱ samāpajjissatī"ti. Assosuɱ kho bhikkhū tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī taɱ khaṇikaɱ sañcarittaɱ samāpajjissatī"ti, atha kho te bhikkhū bhagavato [page 139] etamatthaɱ ārocesuɱ -pe- "saccaɱ tvaɱ udāyī taɱ khaṇikaɱ sañcarittaɱ samāpajjī,ti. "Saccaɱ bhagavā. " Vigarahi buddho bhagavā -pe-kathaɱ hi nāma tvaɱ moghapurisa taṅkhaṇikaɱ sañcarittaɱ samāpajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evaɱ ca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu sañcarittaɱ samāpajjeyya itthiyā vā purisamatiɱ purisassa vā itthimatiɱ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso"ti.
(Dutiyapaññatti. )

1. Aññatarissā. Machasaɱ 2. Khvayyo. Sīmu. Machasaɱ
[BJT Page 346]

12. Yo panāti yo yādiso -pe-

Bhikkhū'ti -pe- ayaɱ imasmiɱ atthe adhippeto 'bhikkhū'ti.

Sañcarittaɱ samāpajjeyyāti itthiyā vā pahito purisassa santike gacchati. Purisena vā pahito itthiyā santike gacchati.

Itthiyā vā purisamatinti purisassa matiɱ itthiyā vā āroceti.

Purisassa vā itthīmatinti itthiyā matiɱ purisassa vā āroceti.

Chāyattane vā'ti jāyā bhavissasi.

Jārattane vā'ti jārī bhavissasi.

Antamaso taɱ khaṇikāyapīti muhuttikā bhavissasi.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

14. Dasa itthiyo: māturakkhitā,piturakkhitā, mātāpiturakkhitā, bhāturakkhitā,bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍā.

Dasa bhariyāyo: dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajābhaṭā, muhuttikā,

Māturakkhitā nāma: mātā rakkhati gopeti issariyaɱ karoti vasaɱ vatteti.

Piturakkhitā nāma: pitā rakkhati gopeti issariyaɱ kāreti vasaɱ vatteti.

Mātāpiturakkhitā nāma: mātāpitaro rakkhanti gopentī issariyaɱ kārenti vasaɱ vattenti.

Bhāturakkhitā nāma: bhātā rakkhati gopeti issariyaɱ kāreti vasaɱ vatteti.

Bhaginirakkhitā nāma: bhagini rakkhati gopeti issariyaɱ karoti vasaɱ vatteti.

Ñātirakkhikā nāma: ñātakā rakkhanti gopenti issariyaɱ kārenti vasaɱ vattenti.
Gottarakkhitā nāma: sagottā rakkhanti gopenti issariyaɱ kārenti vasaɱ vattenti.

[BJT Page 348]

Dhammarakkhitā nāma: sahadhammikā rakkhanti gopenti issariyaɱ kārenti vasaɱ vattenti.
Sārakkhā nāma: gabbhepi pariggahītā hoti 'mayhaɱ esā'ti, antamaso mālāguṇaparikkhittāpi.

Saparidaṇḍā nāma: kehici daṇḍo ṭhapito hoti 'yo itthannāmaɱ itthi gacchati ettako daṇḍo'ti.

[page 140] dhanakkītā nāma: dhanena kiṇitvā vāseti. Vāseti.

Chandavāsinī nāma: piyo piyaɱ vāseti.

Bhogavāsinī nāma: bhogaɱ datvā vāseti.

Paṭavāsinī nāma: paṭaɱ datvā vāseti.

Odapattakinī nāma: udapattaɱ āmasitvā vāseti.

Obhatacumbaṭā-1. Nāma: cumbaṭaɱ oropetvā vāseti.

Dāsī nāma: dāsī ceva hoti bhariyā ca.

Kammakārī nāma: kammakārī ceva hoti bhariyā ca.

Dhajābhaṭā nāma: karamarānītā vuccati.

Muhuttikā nāma: taṅkhaṇikā vuccati.

Nikkhepapadāni.

1. Puriso bhikkhu pahiṇātiɱ2. "Gaccha bhante itthannāmaɱ mātapiturakkhitaɱ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā''ti. Patigaṇhāti. Vīmaɱsati paccāharati,āpatti saṅghādisesassa.

2. Puriso so bhikkhuɱ pahiṇātiɱ: "gaccha bhante itthannāmaɱ piturakkhitaɱ brūhi -pe-mātāpiturakkhitaɱ brūhi -pebhāturakkhitaɱ brūhi -pe-bhaginirakkhitaɱ brūhi -pe-ñātirakkhitaɱ brūhi -pe-gottarakkhitaɱ brūhi -pe- dhammarakkhitaɱ brūhi -pe-sārakkhaɱ brūhi -pe- saparidaṇḍaɱ brūhi -pe- hohi kira itthannāmassa bhariyā dhanakkītā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.
Ohaṭa machasaɱ, 2. Pahiṇati. Machasaɱ,
[BJT Page 350]

3. Puriso bhikkhuɱ pahiṇāti: - "gaccha bhante itthannāmaɱ māturakkhitañca piturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā''ti. Patigaṇhāti vimaɱsati paccāharati,āpatti saṅghādisesassa.
4.Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ [PTS Page 1] māturakkhitañca mātāpiturakkhitañca -pe- māturakkhitañca bhāturakkhitañca -pe-māturakkhitañca bhaginirakkhitañca -pe-māturakkhitaɱ ca ñātirakkhitañca -pe-māturakkhitañca gottarakkhitañca -pe-māturakkhitañca dhammarakkhitañca -pe-māturakkhitañca sārakkhañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkitā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaɱ.

5. Puriso bhikkhuɱ pahiṇāti: -"gaccha bhante itthannāmaɱ piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vimaɱsati paccāharati, āpatti saṅghadisessasa. 6.Puriso bhikkhuɱ pahiṇāti: ,gaccha bhante itthannāmaɱ piturakkhitañca bhāturakkhitañca -pe- piturakkhitañca bhaginirakkhitañca -pe- piturakkhitañca ñātirakkhitañca -pepiturakkhitañca gottarakkhitañca -pe-piturakkhitañca dhammarakkhitañca -pepiturakkhitañca sārakkhañca -pe- piturakkhitañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

7. Puriso bhikkhuɱ pahiṇāti: - "gaccha bhante itthannāmaɱ piturakkhitañca māturakkhitañca brūhi: hotha kira ittannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.
Baddhacakkaɱ

Mūlaɱ saṅkhittaɱ.

8. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ saparidaṇḍañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

9. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ saparidaṇḍañca, piturakkhitañca -pe- saparidaṇḍañca mātāpiturakkhitañca -pe- saparidaṇḍañca bhāturakkhitañca -pe- saparidaṇḍañca bhaginirakkhitañca -pe- saparidaṇḍañca ñātirakkhitañca -pesaparidaṇḍañca gottarakkhitañca -pe- saparidaṇḍañca dhammarakkhitañca -pesaparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaɱ niṭṭhitaɱ

[BJT Page 352]

10. Evaɱ dumūlakampi timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi kātabbaɱ. *

Idaɱ dasamūlakaɱ:

11. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitañca pīturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo dhanakkītā"ti. Patigaṇhāti vīmaɱsati paccāharati,āpatti saṅghādisesassa. Dhanakkītācakkaɱ-1. Niṭṭhitaɱ

12. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitaɱ brahi. Hohi kira itthannāmassa bhariyā chandavāsinī -pe-bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī -pe-obhatacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati.Āpatti saṅghādisesassa.

13. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ piturakkhitaɱ brūhi -pe- mātāpiturakkhitaɱ brūhi -pebhāturakkhitaɱ brūhi -pe-bhaginirakkhitaɱ brūhi -pe-ñātirakkhitaɱ brūhi -pe-gottarakkhitaɱ brūhi -pe- dhammarakkhitaɱ brūhi -pe-sārakkhaɱ brūhi -pe- saparidaṇḍaɱ brūhi: hoti kira itthannāmassa bhariyā muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

14. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitañca piturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā" ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

15. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthanānāmaɱ māturakkhitañca mātāpiturakkhitañca -pe- māturakkhitañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaɱ niṭṭhitaɱ

16. Puriso bhikkhuɱ pahiṇāti: gaccha bhante itthannāmaɱ piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

* Evaɱ dumūlakampi timūlakampi yāva navamūlakaɱ kātabbaɱ ma. Cha. Saɱ.
1. Dhanakkītāitthicakkaɱ sīmu.

[BJT Page 354]

17. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ piturakkhitañca bhāturakkhitañca -pe- piturakkhitañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

18. Puriso bhikkhuɱ pahiṇāti, "gaccha bhante itthannāmaɱ piturakkhitañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati. Āpatti saṅghādisesassa.

Baddhacakkaɱ.

Mūlaɱ saṅkhittaɱ.

19. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ saparidaṇḍañca māturakkhitañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

20. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ saparidaṇḍañca piturakkhitañca -pe- saparidaṇḍañca sārakkhañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti, vīmaɱsati paccāharati āpatti saṅghādisesassa.

Ekamūlakaɱ niṭṭhitaɱ.

21. Evaɱ dumūlakampi, timūlakampi, catumūlakampi, pañcamūlakampi, chamūlakampi, sattamūlakampi, aṭṭhamūlakampi, navamūlakampi kātabbaɱ. *

Idaɱ dasamūlakaɱ:

22. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: hotha kira itthannāmassa bhariyāyo muhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Muhuttikācakkaɱ niṭṭhitaɱ.

*Evaɱ dumūlakampi timūlakampi yāva navamūlakaɱ kātabbaɱ machasaɱ:
Dumūlakādīnipi evameva kātabbāni, sīmu.
1. Muhuttikā itthicakkaɱ. Sīmu.

[BJT Page 356]

23. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitaɱ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā"ti patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

24. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitaɱ brūhi: hohi kira itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, -1. Dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

25. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitaɱ brūhi: hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

26. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitaɱ buhi. Hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca paṭavāsinī ca -pe-dhanakkītā ca odapattakinī ca -pe-dhanakkītā ca obhaṭacumbaṭā ca -pe-dhanakkītā ca dāsī ca bhariyā ca -pe-dhanakkītā ca kammakārī ca bhariyā ca -pedhanakkītā ca dhajāhaṭā ca -pe-dhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.
Khaṇḍacakkaɱ. 27. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitaɱ brūhi: hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca, chandavāsinī ca dhanakkītācā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaɱ. Mūlaɱ saṅkhittaɱ

28. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ māturakkhitaɱ brūhi: "hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca, -pemuhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaɱ niṭṭhitaɱ.

Evaɱ dumūlakampi yāva navamūlakaɱ kātabbaɱ.

1. Obhatavumbaṭā. Sīmu.
[BJT PAGE 358]

Dasamūlakaɱ:

29. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante, itthannāmaɱ māturakkhitaɱ brūhi: "hoti kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā,ti, patigaṇhāti vīmaɱsati paccāharati,āpatti saṅghādisesassa. Māturakkhitacakkaɱ niṭṭhitaɱ.

30. Puriso bhikkhuɱ pahiṇāti: - "gaccha bhante, itthannāmaɱ piturakkhitaɱ -pe- mātāpiturakkhitaɱ -pe- bhāturakkhitaɱ -pebhaginirakkhitaɱ -pe- ñātirakkhitaɱ -pe-gottarakkhitaɱ -pe-dhammarakkhitaɱ -pe-sārakkhaɱ -pe- saparidaṇḍaɱ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā" ti, patigaṇhāti vīmaɱsati paccāharati,āpatti saṅghādisesassa.

31. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ saparidaṇḍaɱ brūhi: "hohi kira itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe-odapattakinī -pe-obhaṭacumbaṭā -pe-dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

32. Puriso bhikkhuɱ pahiṇāti: - "gaccha bhante, itthannāmaɱ saparidaṇḍaɱ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

33. Puriso bhikkhuɱ pahiṇāti: - "gaccha bhante, itthannāmaɱ saparidaṇḍaɱ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaɱ.
34. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante, itthannāmaɱ saparidaṇḍaɱ brūhi: "hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pechandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaɱ

Mūlaɱ saṅkhittaɱ.

[BJT Page 360]

35. Puriso bhikkhuɱ pahiṇāti: - gaccha bhante, itthannāmaɱ saparidaṇḍaɱ brūhi: "hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkitā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaɱ niṭṭhitaɱ.
Dumūlakampi yāva navamūlakaɱ evameva kātabbaɱ.

Idaɱ dasamūlakaɱ:

36. Puriso bhikkhuɱ pahiṇāti: - "gaccha bhante, itthannāmaɱ saparidaṇḍaɱ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍācakkaɱ niṭṭhitaɱ.

37. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante, itthannāmaɱ māturakkhitaɱ brūhi: "hohi kira itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

38. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante, itthannāmaɱ māturakkhitañca piturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā ca chandavāsinī cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

39. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante, itthannāmaɱ māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkitā ca chandavāsinī ca bhogavāsinī cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Evaɱ ubhato vaḍḍhamānaɱ-1 kātabbaɱ. 40. Puriso bhikkhuɱ pahiṇāti: "gaccha bhante, itthannāmaɱ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi: "hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Ubhatovaḍḍhakaɱ niṭṭhitaɱ.
1.Caḍḍhakaɱ machasaɱ sī.Mu.
[BJT PAGE 362. 41.] Purisassa mātā bhikkhuɱ pahiṇāti -pepurisassa pitā bhikkhuɱ pahiṇāti -pe- purisassa mātāpitaro bhikkhuɱ pahiṇanti -pe- purisassa bhātā bhikkhuɱ pahiṇāti -pepurisassa bhaginī bhikkhuɱ pahiṇāti -pe- purisassa ñātakā bhikkhuɱ pahiṇanti, purisassa gottā [page 142] bhikkhuɱ pahiṇanti -pepurisassa sahadhammikā bhikkhuɱ pahiṇanti -pe-

Purisassa peyyālo vitthāretabbo.

Ubhato vaḍḍhakaɱ yathā purimanayo tatheva vitthāretabbaɱ.

42. Mātu rakkhitāya mātā bhikkhuɱ pahiṇāti: - "gaccha bhante, itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā dhanakkītā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

43. Māturakkhitāya mātā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ bahi: "hotu itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -peobhaṭacumbaṭā, . . . Dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe-dhajāhaṭā -pe- muhuttikā'ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

44. Māturakkhitāya mātā bhikkhuɱ pahiṇāti: "gaccha bhante, itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca" -pe- dhanakkītā ca bhogavāsinī ca -pedhanakkītā ca muhuttikā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghadisesassa.

Khaṇḍacakkaɱ

45. Māturakkhitāya mātā bhikkhuɱ pahiṇāti: - "gaccha bhante, itthannāmaɱ brūhi: "hoti itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pechandavāsinī ca dhanakkītā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa. Baddhacakkaɱ.

Mūlaɱ saṅkhittaɱ

46. Māturakkhitāya mātā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti, patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.
Ekamūlakaɱ niṭṭhitaɱ.
Evaɱ dumūlakampi yāva navamūlakaɱ kātabbaɱ.

[BJT Page 364]

Idaɱ dasamūlakaɱ 47. Māturakkhitāya mātā bhikkhuɱ pahiṇāti: ''gaccha bhante, itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.
Mātucakkaɱ niṭṭhitaɱ.

48. Piturakkhitāya pitā bhikkhuɱ pahiṇāti -pe- mātāpiturakkhitāya mātāpitaro bhikkhuɱ pahiṇanti -pe- bhāturakkhitāya bhātā bhikkhuɱ pahiṇāti -pe- bhaginirakkhitāya bhaginī bhikkhuɱ pahiṇāti -peñātirakkhitāya ñātakā bhikkhuɱ pahiṇanti -pe- gottarakkhitāya gottā bhikkhūɱ pahiṇanti -pe- dhammarakkhitāya sahadhammikā bhikkhuɱ pahiṇanti -pe- sārakkhāya yena pariggahitā hoti so bhikkhuɱ pahiṇāti -pe- saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā dhanakkītā'ti.Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa; saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhu pahiṇāti, "gaccha bhante. Itthannāmaɱ brūhi: "hoti itthannāmassa bhariyā chandavāsinī -pe- bhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -pe- obhaṭacumbaṭā, dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca -pe- dhajāhaṭā -pemuhuttikā" ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

49. Saparidaṇḍāya yena daṇḍo ṭhapito hoti, so bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe- dhanakkītā ca bhogavāsinī ca -pe- dhanakkītā ca muhuttikā cā"ti. Patigaṇhāti vīmaɱsati paccāharati,āpatti saṅghādisesassa.

50. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pechandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.
Baddhacakkaɱ. Mūlaɱ saɱkhittaɱ. [BJT Page 366]

51. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe-muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaɱ niṭṭhitaɱ.

Dumūlakampi timūlakampi yāva navamūlakaɱ evameva kātabbaɱ.

Idaɱ dasamūlakaɱ:

52. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca, obhaṭacumbaṭā ca, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā ca, muhuttikā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Daṇḍaṭhapitacakkaɱ niṭṭhitaɱ.

53. Māturakkhitā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā dhanakkītā'ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

54. Māturakkhitā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā chandavāsinī -pebhogavāsinī -pe- paṭavāsinī -pe- odapattakinī -peobhaṭacumbaṭā -pe- dāsī ca bhariyā ca -pe- kammakārī ca bhariyā ca dhajāhaṭā -pemuhuttikā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Nikkheppadānī.

55. Māturakkhitā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā dhanakkītātā ca chandavāsinī cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa. Māturakkhitā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca -pedhanakkītā ca muhuttikā'ti. Patigaṇhāti vimaɱsatī paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaɱ

56. Māturakkhitā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaɱ.
Mūlaɱ saṅkhittaɱ.

[BJT Page 368]

57. Māturakkhitā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaɱ niṭṭhitaɱ.

Dumūlakādinipi evameva kātabbāni.

Idaɱ dasamūlakaɱ:

58. Māturakkhitā bhikkhuɱ pahiṇāti: - "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca -pe-bhāturakkhitā ca muhuttikā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Aparaɱ māturakkhitācakkaɱ niṭṭhitaɱ.
59. Piturakkhitā bhikkhuɱ pahiṇāti -pe- mātāpiturakkhitā bhikkhuɱ pahiṇāti -pe- bhāturakkhitā bhikkhuɱ pahiṇāti -pe- bhaginirakkhitā bhikkhuɱ pahiṇāti -pe- ñātirakkhitā bhikkhuɱ pahiṇāti -pegottarakkhitā bhikkhuɱ pahiṇāti -pe- dhammarakkhitā bhikkhuɱ pahiṇāti -pe- sārakkhā bhikkhuɱ pahiṇāti, -pe- saparidaṇḍā bhikkhuɱ pahiṇāti "gaccha bhante ittannāmaɱ brūhi: "homi itthannāmassa bhariyā dhanakkītā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

60. Saparidaṇḍā bhikkhuɱ pahiṇāti, "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, ojāhaṭā, muhuttikā'ti.Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

61. Saparidaṇḍā bhikkhuɱ pahiṇāti: - "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca -pe- dhanakkītā muhuttikā cā'ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍakacakkaɱ.

62. Saparidaṇḍā bhikkhuɱ pahiṇāti: 'gaccha bhante itthannāmaɱ brūhi: "homī itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca -pe- chandavāsinī ca muhuttikā ca -pe- chandavāsinī ca dhanakkītā cā'ti. Patigaṇhāti vīmaɱsati paccāharati,āpatti saṅghādisesassa. Baddhacakkaɱ. Mūlaɱ saṅkhittaɱ.
[BJT Page 370]

63. Saparidaṇḍā bhikkhuɱ pahiṇāti: "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca -pe- muhuttikā ca chandavāsinī ca -pe- muhuttikā ca dhajāhaṭā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.
Ekamūlakaɱ niṭṭhitaɱ
Dumūlakādīnipi evameva kātabbāni.

Idaɱ dasamūlakaɱ:

64. Saparidaṇḍā bhikkhuɱ pahiṇāti: - "gaccha bhante itthannāmaɱ brūhi: "homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca obhaṭavumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍācakkaɱ.

Sabbaɱ cakkapeyyālaɱ niṭṭhitaɱ.

65. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

Patigaṇhāti vīmaɱsati na paccāharati, āpatti thullaccayassa.

[page 143] patigaṇhāti na vīmaɱsati paccāharati, āpatti thullaccayassa.

Patigaṇhāti na vīmaɱsati, na paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti vīmaɱsati paccāharati, āpatti thullaccayassa.

Na patigaṇhāti vīmaɱsati na paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti na vīmaɱsati paccāharati, āpatti dukkaṭassa.

Na patigaṇhāti na vīmaɱsati na paccāharati, anāpatti.

66. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaɱ itthiɱ vīmaɱsathā"ti. Sabbe patigaṇhanti sabbe vīmaɱsanti sabbe paccāharanti, āpatti sabbesaɱ saṅghādisesassa.

67. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaɱ itthiɱ vīmaɱsathāti. " Sabbe patigaṇhanti sabbe vīmaɱsanti ekaɱ paccāharāpenti, āpatti sabbesaɱ saṅghādisesassa.
68. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaɱ itthiɱ vīmaɱsathā"ti. Sabbe patigaṇhanti ekaɱ vīmaɱsāpetvā sabbe paccāharanti, āpatti sabbesaɱ saṅghādisesassa.
[BJT Page 372]

69. Puriso sambahule bhikkhū āṇāpeti: - "gacchatha bhante itthannāmaɱ itthiɱ vīmaɱsathā"ti. Sabbe patigaṇhanti ekaɱ vīmaɱsāpetvā ekaɱ paccāharāpenti, āpatti sabbesaɱ saṅghādisesassa.

70. Puriso bhikkhuɱ āṇāpeti: - "gaccha bhante itthannāmaɱ itthiɱ vīmaɱsā"ti. Patigaṇhāti vīmaɱsati paccāharati, āpatti saṅghādisesassa.

71. Puriso bhikkhūɱ āṇāpeti: - "gaccha bhante itthannāmaɱ itthiɱ vīmaɱsā"ti. Patigaṇhāti vīmaɱsati antevāsiɱ paccāharāpeti. Āpatti saṅghādisesassa.

72. Puriso bhikkhūɱ āṇāpeti: - "gaccha bhante itthannāmaɱ itthiɱ vīmaɱsā'ti. Patigaṇhāti, antevāsiɱ vīmaɱsāpetvā attanā paccāharati, āpatti saṅghādisesassa.

73. Puriso bhikkhuɱ āṇāpeti: - "gaccha bhante itthannāmaɱ itthiɱ vīmaɱsā"ti. Patigaṇhāti antevāsiɱ vīmaɱsāpeti, antevāsī vīmaɱsitvā bahiddhā paccāharati, āpatti ubhinnaɱ thullaccayassa.

74. Gacchanto sampādeti, āgacchanto vīsaɱvādeti, āpatti thullaccayassa. Gacchanto vīsaɱvādeti, āgacchanto sampādeti. Āpatti thullaccayassa. Gacchanto sampādeti, āgacchanto sampādeti, āpatti saṅghādisesassa. Gacchanto vīsaɱvādeti, āgacchanto vīsaɱvādeti, anāpatti.

75. Anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇiyena gacchati, ummattakassa, ādikammikassāti.

Vinītavatthu

Uddānagāthā:

Suttā matā ca nikkhantā anitthi itthipaṇḍakā,
Kalahaɱ katvāna sammodi sañcarittañca paṇḍaketi.

1. Tena kho pana samayena aññataro puriso aññataraɱ bhikkhuɱ [page 144] āṇāpesi: - "gaccha bhante itthannāmaɱ itthiɱ vīmaɱsā"ti. So gantvā manusse pucchi: - "kahaɱ itthannāmā"ti "suttā bhante"ti tassa kukkuccaɱ ahosi. "Kacci nu kho ahaɱ saṅghādisesaɱ āpattiɱ āpanno"ti. Bhagavato etamatthaɱ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassā'ti [BJT Page 374]

2. Tena kho pana samayena aññataro puriso aññataraɱ bhikkhuɱ āṇāpesi: "gaccha bhante itthannāmaɱ itthiɱ vīmaɱsā"ti. So gantvā manusse pucchi: "kahaɱ itthannāmā"ti "matā bhante"ti -pe- "nikkhantā bhante"ti, "itthipaṇḍakā bhante"ti. Tassa kukkuccaɱ ahosi -pe- anāpatti bhikkhu saṅghādisesassa; āpatti dukkaṭassāti. (2. 5)

3. Tena kho pana samayena aññatarā itthī sāmikena saha bhaṇḍitvā mātugharaɱ agamāsi. Kulupago bhikkhu sammodanīyaɱ akāsi. Tassa kukkuccaɱ ahosi -pe- "alaɱvacanīyā bhikkhu"ti? "Nālaɱvacanīyā bhagavā"ti anāpatti bhikkhu nālaɱvacanīyāyā"ti. (6)

4. Tena kho pana samayena aññataro bhikkhu paṇḍake sañcarittaɱ samāpajji. Tassa kukkuccaɱ ahosi:
Kacci nu kho ahaɱ saṅghādisesaɱ āpattiɱ āpannoti. Bhagavato etamatthaɱ ārocesi -pe- "anāpatti bhikkhu saṅghādisesassa; āpatti thullaccayassā"ti. (7)

Sañcaritta sikkhāpadaɱ niṭṭhitaɱ

3. 6.
Kuṭikārasikkhāpadaɱ

11. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āḷavakā bhikkhū saññācikāyo kuṭiyo kārāpenti assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaɱ gacchanti. Te yācanabahulā viññattibahulā viharanti: "purisaɱ detha, purisatthakaraɱ detha, goṇaɱ detha, sakaṭaɱ detha, vāsiɱ detha, pharasuɱ detha, kuṭhāriɱ detha, kuddālaɱ detha, nikhādanaɱ detha, valliɱ detha, vephaɱ detha, muñjaɱ detha, babbajaɱ detha, tiṇaɱ detha, mattikaɱ dethā"ti. Manussā upaddutā yācanāya, upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaɱ karonti dvārampi thakenti, gāvimpi disvā palāyanti, [page 145] bhikkhū maññamānā.

12. Atha kho āyasmā mahākassapo rājagahe vassaɱ vuttho yena āḷavi tena pakkāmi. Anupubbena yena āḷavi tadavasari. Tatra sudaɱ āyasmā mahākassapo āḷaviyaɱ viharati aggālave cetiye. Atha kho āyasmā mahākassapo pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya āḷaviɱ piṇḍāya pāvisi. Manussā āyasmantaɱ mahākassapaɱ passitvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaɱ karonti dvārampi thakenti. Atha kho āyasmā mahākassapo āḷaviyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto bhikkhū āmantesi:

[BJT Page 376]

"Pubbāyaɱ āvuso āḷavi subhikkhā ahosi sulabhapiṇḍā sukarā uñchena paggahena yāpetuɱ. Etarahi panāyaɱ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetuɱ. Ko nu kho āvuso hetu ko paccayo yenāyaɱ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetu"nti. Atha kho te bhikkhū āyasmato mahākassapassa etamatthaɱ ārocesuɱ.

3. Atha kho bhagavā rājagahe yathābhirantaɱ viharitvā yena āḷavi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena āḷavi tadavasari. Tatra sudaɱ bhagavā āḷaviyaɱ viharati aggālave cetiye. Atha kho āyasmā mahākassapo yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahākassapo bhagavato etamatthaɱ ārocesi.

4. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āḷavake bhikkhū paṭipucchi: "saccaɱ kira tumhe bhikkhave saññācikāyo kuṭiyo kārāpetha assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaɱ gacchanti. Te tumhe yācanabahulā viññattibahulā viharatha, purisaɱ detha, purisatthakaraɱ detha, -pe- tiṇaɱ detha, mattikaɱ dethā"ti. Manussā upaddutā yācanāya, upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaɱ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhū maññamānā"ti. "Saccaɱ bhagavā".

5. Vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā saññācikāyo kuṭiyo kārāpessatha assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaɱ gacchanti. Te tumhe yācanabahulā viññattibahulā viharissatha: purisaɱ detha purisatthakaraɱ detha -pe- tiṇaɱ detha mattikaɱ dethā"ti. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

[BJT Page 378]

6. Bhūtapubbaɱ bhikkhave dve bhātaro isayo gaṅgaɱ nadiɱ upanissāya vihariɱsu. Atha kho bhikkhave maṇikaṇṭho [page 146] nāgarājā gaṅgaɱ nadiɱ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami upasaṅkamitvā kaṇiṭṭhaɱ isiɱ sattakkhattuɱ bhogehi parikkhipitvā upari muddhani mahantaɱ phaṇaɱ karitvā aṭṭhāsi. Atha kho bhikkhave kaṇiṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhikkhave jeṭṭho isi kaṇiṭṭhaɱ isiɱ kisaɱ lūkhaɱ dubbaṇṇaɱ uppaṇḍuppaṇḍukajātaɱ dhamanisanthatagattaɱ, disvāna kaṇiṭṭhaɱ isiɱ etadavoca: "kissa tvaɱ bho kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti. Idha bho maṇikaṇṭho nāgarājā gaṅgaɱ nadiɱ uttaritvā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ sattakkhattuɱ bhogehi parikkhipitvā upari muddhani mahantaɱ phaṇaɱ karitvā aṭṭhāsi. Tassāhaɱ bho nāgassa bhayā'mhi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. "Icchasi pana tvaɱ bho tassa nāgassa anāgamananti. " "Icchāmahaɱ bho tassa nāgassa anāgamananti. " "Api pana tvaɱ bho tassa nāgassa kiñci passasī"ti. "Passāmahaɱ bho maṇissa kaṇṭhe pilandhana"nti. "Tena hi tvaɱ bho taɱ nāgaɱ maṇiɱ yāca, maṇiɱ me bho dehi, maṇinā me attho"ti.

7. Atha kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaɱ nadiɱ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho bhikkhave maṇikaṇṭhaɱ nāgarājānaɱ kaṇiṭṭho isi etadavoca: "maṇiɱ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiɱ yācati, bhikkhussa maṇinā attho"ti khippaññeva agamāsi. Dutiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaɱ nadiɱ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami. Addasā kho bhikkhave kaṇiṭṭho isi maṇikaṇṭhaɱ nāgarājānaɱ dūratova āgacchantaɱ disvāna maṇikaṇṭhaɱ nāgarājānaɱ etadavoca: "maṇiɱ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiɱ yācati, bhikkhussa maṇinā attho"ti tatova paṭinivatti. Tatiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaɱ nadiɱ uttarati. Addasā kho bhikkhave kaṇiṭṭho isi maṇikaṇṭhaɱ nāgarājānaɱ gaṅgaɱ nadiɱ uttarantaɱ. Disvāna maṇikaṇṭhaɱ nāgarājānaɱ etadavoca: "maṇiɱ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā kaṇiṭṭhaɱ isiɱ gāthāhi ajjhabhāsi:

[page 147] "mamannapānaɱ vipulaɱ uḷāraɱ uppajjatīmassa maṇissa hetu,
Taɱ te na dassaɱ atiyācako'si na cāpi te assamamāgamissaɱ.

Sūsū yathā sakkharadhotapāṇi tāsesi maɱ selaɱ yācamāno,
Taɱ te na dassaɱ atiyācako'si na cāpi te assamamāgamissa"nti.

[BJT Page 380]

8. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiɱ yācati bhikkhussa maṇinā attho"ti pakkāmi. Tadā pakkanto pakkantova-1 ahosi, na puna paccāgañchi. Atha kho bhikkhave kaṇiṭṭho isi tassa nāgassa dassanīyassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhikkhave jeṭṭho isi kaṇiṭṭhaɱ isiɱ bhīyyosomattāya kisaɱ lukhaɱ dubbaṇṇaɱ uppaṇḍuppaṇḍukajātaɱ dhamanisanthatagattaɱ. Disvāna kaṇiṭṭhaɱ isiɱ etadavoca: "kissa tvaɱ bho bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. Tassāhaɱ bho nāgakassa dassanīyassa adassanena. Bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. Atha kho bhikkhave jeṭṭho isi kaṇiṭṭhaɱ isiɱ gāthāya ajjhabhāsi: -

"Na taɱ yāce yassa piyaɱ jigiɱse-2 desso-3 hoti atiyācanāya,
Nāgo maṇiɱ yācito brāhmaṇena adassanaññeva tadajjhagamāti.

Tesaɱ hi nāma bhikkhave tiracchānagatānaɱ pāṇānaɱ amanāpā bhavissati yācanā amanāpā viññatti. Kimaṅga-4 pana manussabhūtānaɱ.
9. Bhūtapubbaɱ bhikkhave aññataro bhikkhu himavantapasse viharati aññatarasmiɱ vanasaṇḍe. Tassa kho pana bhikkhave vanasaṇḍassa avidūre mahantaɱ ninnaɱ pallalaɱ. Atha kho bhikkhave mahāsakuṇasaṅgho tasmiɱ pallale divasaɱ gocaraɱ caritvā sāyaɱ taɱ vanasaṇḍaɱ vāsāya upagacchati. Atha kho bhikkhave so bhikkhu tassa sakuṇasaṅghassa saddena ubbāḷehā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ahaɱ bhikkhave taɱ bhikkhuɱ etadavoca [page 148] "kacci bhikkhu khamanīyaɱ, kacci yāpanīyaɱ, kaccisi appakilamathena addhānaɱ āgato, kuto ca tvaɱ bhikkhu āgacchasī"ti. "Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, appakilamathena cāhaɱ bhante addhānaɱ āgato. Atthi bhante himavantapasse mahāvanasaṇḍo. Tassa kho pana bhante vanasaṇḍassa avidūre mahantaɱ ninnaɱ pallalaɱ. Atha kho bhante mahāsakuṇasaṅgho tasmiɱ pallale divasaɱ gocaraɱ caritvā sāyaɱ taɱ vanasaṇḍaɱ vāsāya upagacchati. Tato ahaɱ bhagavā āgacchāmi tassa sakuṇasaṅghassa saddena ubbāḷehā"ti. "Icchasi pana tvaɱ bhikkhu tassa sakuṇasaṅghassa anāgamana"nti. "Icchāmahaɱ bhagavā tassa sakuṇasaṅghassa anāgamana"nti. "Tena hi tvaɱ bhikkhu tattha gantvā taɱ vanasaṇḍaɱ ajjhogahetvā rattiyā paṭhamaɱ yāmaɱ tikkhattuɱ saddamanussāvehi: "suṇantu me bhonto sakuṇā, yāvatikā imasmiɱ vanasaṇḍe vāsaɱ upagatā pattena me attho, ekekaɱ me bhonto pattaɱ dadantu"ti. Rattiyā majjhimaɱ yāmaɱ -perattiyā pacchimaɱ yāmaɱ tikkhattuɱ saddamanussāvehi; "suṇantu me bhonto sakuṇā yāvatikā imasmiɱ vanasaṇḍe vāsaɱ upagatā, pattena me attho, ekekaɱ me bhonto pattaɱ dadantu"ti.

1. Tathā pakkantova, machasa. Tadā pakkannoca sīmu.
2. Jigīse, machasaɱ
3. Videsso, machasaɱ. Desso ca, syā.
4. Kimaṅgaɱ, machasaɱ.

[BJT Page 382]

10. Atha kho bhikkhave so bhikkhu tattha gantvā taɱ vanasaṇḍaɱ ajjhogahetvā rattiyā paṭhamaɱ yāmaɱ tikkhattuɱ saddamanussāvesi: "suṇantu me bhonto sakuṇā yāvatikā imasmiɱ vanasaṇḍe vāsaɱ upagatā, pattena me attho, ekekaɱ me bhonto pattaɱ dadantu"ti. Rattiyā majjhimaɱ yāmaɱ -perattiyā pacchimaɱ yāmaɱ tikkhattuɱ saddamanussāvesi: "suṇantu me bhonto sakuṇā yāvatikā imasmiɱ vanasaṇḍe vāsaɱ upagatā, pattena me attho, ekekaɱ me bhonto pattaɱ dadantu"ti. Atha kho bhikkhave so sakuṇasaṅgho bhikkhu pattaɱ yācati. Bhikkhussa pattena attho"ti. Tambhā vanasaṇḍā pakkāmi. Tadā pakkanto pakkantova ahosi. Na puna paccāgañji. Tesaɱ hi nāma bhikkhave tiracchānagatānaɱ pāṇānaɱ amanāpā bhavissati yācanā amanāpā viññatti, kimaṅga pana manussabhūtānaɱ.

11. Bhūtapubbaɱ bhikkhave raṭṭhapālassa kulaputtassa pitā raṭṭhapālaɱ kulaputtaɱ gāthāya ajjhabhāsi:

"Apāhaɱ te na jānāmi raṭṭhapāla bahujjanā,
Te maɱ saṅgamma yācanti kasmā maɱ tvaɱ na yācasīti.

Yācako appiyo hoti yācaɱ addamappiyo,
Tasmāhaɱ taɱ na yācāmi mā me viddesanā-1 ahū"ti.

12. So hi nāma bhikkhave raṭṭhapālo kulaputto sakaɱ pitaraɱ evaɱ vakkhati kimaṅga pana jano janaɱ. Gihīnaɱ hi bhikkhave dussaɱharāni bhogāni saɱbhatāni'pi-2 [page 149] duranurakkhiyāni. Tattha nāma tumhe moghapurisā evaɱ dussaɱharesu bhogesu saɱbhatesupi-3 duranurakkhiyesu yācanabahulā viññattibahulā viharissatha: "purisaɱ detha, purisatthakaraɱ detha, goṇaɱ detha, sakaṭaɱ detha, vāsiɱ detha: pharasuɱ-4 detha, kuṭhāriɱ detha, kuddālaɱ detha, nikhādanaɱ detha, valliɱ detha. Vephaɱ detha muñjaɱ detha, babbajaɱ detha, tiṇaɱ detha, mattikaɱ dethā"ti. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Saññācikāya pana bhikkhunā kuṭiɱ kārayamānena assāmikaɱ attuddesaɱ pamāṇikā kāretabbā. Tatiradaɱ pamāṇaɱ: dīghaso dvādasavidatthiyo sugatavidatthiyā tiriyaɱ sattantarā, bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthuɱ desetabbaɱ anārambhaɱ saparikkamanaɱ. Sārambhe ce bhikkhu vatthusmiɱ aparikkamane saññācikāya kuṭiɱ kāreyya bhikkhū vā anabhineyya vatthudesanāya pamāṇaɱ vā atikkāmeyya saṅghādiseso"ti.

13. Saññācikā nāma: sayaɱ yācitvā purisampi purisatthakarampi goṇampi sakaṭampi vāsimpi pharasumpi kuṭhārimpi kuddālampi nikhādanampi vallimpi vephampi muñjampi babbajampi tiṇampi mattikampi.

Kuṭināma: ullittā vā hoti avalittā vā ullittāvallittā vā.

Kārayamānenāti karontena vā kārāpentena vā.

1. Videssanā. Machasaɱ. Sī. Mu. 2. Saɱhatānipi. Sī. Mu. 3. Saɱhatesupi. Sīmu. 4. Parasuɱ machasaɱ. Sī. Mu.

[BJT Page 384]

Assāmikanti na añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā

Attuddesanti attano atthāya.

Pamāṇikā kāretabbā tatiradaɱ pamāṇaɱ: dighaso dvādasa vidatthiyo sugatavidatthiyā ti bāhirimena mānena.

Tiriyaɱ sattantarā ti abbhantarimena mānena.

Bhikkhu abhinetabbā vatthu desanāyāti - tena kuṭikārakena bhikkhunā kuṭivatthuɱ sodhetvā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ bhante saññācikāya kuṭiɱ kattukāmo assāmikaɱ attuddesaɱ. Sohaɱ bhante saṅghaɱ kuṭivatthu olokanaɱ yācāmi"ti. Dutiyampi yācitabbo. Tatiyampi [page 150] yācitabbo. Sace sabbo saṅgho ussahati kuṭivatthuɱ oloketuɱ, sabbena saṅghena oloketabbaɱ. No ce sabbo saṅgho ussahati kuṭivatthuɱ oloketuɱ, ye tattha honti bhikkhū vyattā paṭibalā sārambhaɱ anārambhaɱ saparikkamanaɱ aparikkamanaɱ jānituɱ, te yācitvā sammannitabbā. Evañca pana bhikkhave sammantitabbā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho ayaɱ itthannāmo bhikkhu saññācikāya kuṭiɱ kattukāmo assāmikaɱ attuddesaɱ, so saṅghaɱ kuṭivatthu olokanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno kuṭivatthuɱ oloketuɱ. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu saññācikāya kuṭiɱ kattukāmo assāmikaɱ attuddesaɱ, so saṅghaɱ kuṭivatthuolokanaɱ yācati, saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno kuṭivatthuɱ oloketuɱ, yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaɱ sammati-1. Itthannāmassa bhikkhuno kuṭivatthuɱ oloketuɱ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.
Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno kuṭivatthuɱ oloketuɱ. Khamati saṅghassa. Tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

1. Sammuti. Machasaɱ
[BJT Page 386]

Tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu oloketabbaɱ sārambhaɱ anārambhaɱ, saparikkamanaɱ aparikkamanaɱ jānitabbaɱ. Sace sārambhaɱ hoti aparikkamanaɱ, mā idha karīti vattabbo. Sace anārambhaɱ hoti saparikkamanaɱ saṅghassa ārocetabbaɱ anārambhaɱ saparikkamananti. Tena kuṭikārakena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ bhante saññacikāya kuṭiɱ kattukāmo assāmikaɱ attuddesaɱ, sohaɱ bhante saṅghaɱ kuṭivatthudesanaɱ yācāmī"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho ayaɱ itthannāmo bhikkhu saññācikāya kuṭiɱ kattukāmo assāmikaɱ attuddesaɱ, so saṅghaɱ kuṭivatthudesanaɱ yācati. Yadi saṅghassa pattakallaɱ saṅgho itthannāmassa bhikkhuno kuṭivatthuɱ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaɱ itthannāmo bhikkhu saññācikāya kuṭiɱ kattukāmo assāmikaɱ attuddesaɱ, so saṅghaɱ kuṭivatthudesanaɱ yācati, [page 151] saṅgho itthannāmassa bhikkhuno kuṭivatthuɱ deseti, yassāyasmato khamati itthannāmassa bhikkhuno kuṭivatthussa desanā so tuṇhassa, yassa nakkhamati so bhāseyya.

Desitaɱ saṅghena itthannāmassa bhikkhuno kuṭivatthu. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

Sārambhaɱ nāma: kipillikānaɱ vā āsayo hoti. Upacikānaɱ vā āsayo hoti. Undurānaɱ vā āsayo hoti. Ahīnaɱ vā āsayo hoti. Vicchikānaɱ vā āsayo hoti. Satapadīnaɱ vā āsayo hoti. Hatthinaɱ vā āsayo hoti. Sīhānaɱ vā āsayo hoti. Vyagghānaɱ vā āsayo hoti. Dīpīnaɱ vā āsayo hoti. Acchānaɱ vā āsayo hoti. Taracchānaɱ vā āsayo hoti. Yesaɱ kesañci tiracchānagatānaɱ pāṇānaɱ āsayo hoti. Pubbannanissitaɱ vā hoti. Aparannanissitaɱ vā hoti. Abbhāghātanissitaɱ vā hoti. Āghātanissitaɱ vā hoti susānanissitaɱ vā hoti. Uyyānanissitaɱ vā hoti. Rājavatthunissitaɱ vā hoti. Hatthisālānissītaɱ vā hoti. Assasālānissitaɱ vā hoti. Bandhanāgāranissitaɱ vā hoti. Pānāgāranissitaɱ vā hoti. Sūnānissitaɱ vā hoti. Racchānissitaɱ vā hoti. Caccaranissitaɱ vā hoti. Sabhānissitaɱ vā hoti. Saɱsaraṇa-1 nissitaɱ vā hoti. Etaɱ sārambhaɱ nāma:

Aparikkamanaɱ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuɱ, samantā nisseniyā anuparigantuɱ. Etaɱ aparikkamanaɱ nāma.

1. Saɱcaraṇa, aṭṭhakathā.

[BJT Page 388]

Anārambhaɱ nāma: na kipillikānaɱ vā āsayo hoti -pe- na saɱsaraṇanissitaɱ vā hoti. Etaɱ anārambhaɱ nāma.

Saparikkamanaɱ nāma: sakkā hoti yathā yuttena sakaṭena anuparigantuɱ, samantā nisseniyā anuparigantuɱ, etaɱ saparikkamanaɱ nāma.

Saññācikā nāma: sayaɱ yācitvā purisampi purisatthakarampi -pemattikampi.

Kuṭi nāma: ullittā vā hoti avalittā vā ullittāvalittā vā. Kareyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāya pamāṇaɱ vā atikkāmeyyāti: ñattidutiyena kammena kuṭivatthuɱ na desāpetvā āyāmato vā vitthārato vā antamaso kesaggamattampi atikkāmetvā karoti vā kārāpeti vā payoge payoge dukkaṭaɱ, ekaɱ piṇḍaɱ anāgate āpatti thullaccayassa; tasmiɱ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.
1. [page 152] bhikkhu kuṭiɱ karoti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ,
Bhikkhu kuṭiɱ karoti adesitavatthukaɱ sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiɱ karoti adesitavatthukaɱ anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiɱ karoti adesitavatthukaɱ anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.

Bhikkhu kuṭiɱ karoti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ,
Bhikkhu kuṭiɱ karoti desitavatthukaɱ sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa.

Bhikkhu kuṭiɱ karoti desitavatthukaɱ anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa.
Bhikkhu kuṭiɱ karoti desitavatthukaɱ anārambhaɱ saparikkamanaɱ, anāpatti.

Bhikkhu kuṭiɱ karoti pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ.

[BJT Page 390]

Bhikkhu kuṭiɱ karoti pamāṇātikkantaɱ sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiɱ karoti pamāṇātikkantaɱ anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiɱ karoti pamāṇātikkantaɱ anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa

Bhikkhu kuṭiɱ karoti pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ.
Bhikkhu kuṭiɱ karoti pamāṇikaɱ sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa.

Bhikkhu kuṭiɱ karoti pamāṇikaɱ anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa.

Bhikkhu kuṭiɱ karoti pamāṇikaɱ anārambhaɱ saparikkamanaɱ, anāpatti.

Bhikkhu kuṭiɱ karoti adesitavatthukaɱ pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dvinnaɱ dukkaṭānaɱ

Bhikkhu kuṭiɱ karoti adesitavatthukaɱ pamāṇātikkantaɱ sārambhaɱ saparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiɱ karoti adesitavatthukaɱ pamāṇātikkantaɱ anārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiɱ karoti adesitavatthukaɱ pamāṇātikkantaɱ anārambhaɱ saparikkamanaɱ, āpatti dvinnaɱ saṅghādisesānaɱ.

[page 153] bhikkhu kuṭiɱ karoti desitavatthukaɱ pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ.

Bhikkhu kuṭiɱ karoti desitavatthukaɱ pamāṇikaɱ sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa.
Bhikkhu kuṭiɱ karoti desitavatthukaɱ pamāṇikaɱ anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa.
Bhikkhu kuṭiɱ karoti desitavatthukaɱ pamāṇikaɱ anārambhaɱ saparikkamanaɱ, anāpatti.
[BJT Page 392]

2. Bhikkhu samādisati kuṭiɱ me karothāti, tassa kuṭiɱ karontī adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa. -Pe- anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.
3. Bhikkhu samādisati kuṭiɱ me karothāti, tassa kuṭiɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -peanārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

4. Bhikkhu samādisati kuṭiɱ me karothāti, tassa kuṭiɱ karontī pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa. -Pe- anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.
5. Bhikkhu samādisati kuṭiɱ me karothāti, tassa kuṭiɱ karontī pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -peanārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

6. Bhikkhu samādisati kuṭiɱ me karothāti. Tassa kuṭiɱ karontī adesitavatthukaɱ pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dukkaṭassa. -Peanārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dukkaṭassa. -Pe- anārambhaɱ saparikkamanaɱ, āpatti dvinnaɱ saṅghādisesānaɱ.

7. Bhikkhu samādisati kuṭiɱ me karothāti tassa kuṭiɱ karontī desitavatthukaɱ pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -peanārambhaɱ saparikkamanaɱ, anāpatti.

8. Bhikkhu samādisitvā pakkamati. Kuṭiɱ me karothāti na ca samādisati. Desitavatthukā ca hotu anārambhā ca saparikkamanā cāti tassa kuṭiɱ karontī adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa. -Peanārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa. -Peanārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.

[BJT Page 394]

9. Bhikkhu samādisitvā pakkamati. "Kuṭiɱ me karothāti na ca samādisati. Desitavatthukā ca hotu anārambhā ca saparikkamanā cā"ti tassa kuṭiɱ karonti. Desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

10. Bhikkhu samādisitvā pakkamati "kuṭiɱ me karothā'ti na ca samādisati, pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karontī pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.

11. Bhikkhu samādisitvā pakkamati "kuṭiɱ me karothāti na ca samādisati' pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti, tassa kuṭiɱ karontī pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

12. Bhikkhu samādisitvā pakkamati "kuṭiɱ me karothāti na ca samādisati 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karontī adesitavatthukaɱ pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dukkaṭassa. -Pe- anārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ saṅghādisesena dukkaṭassa -peanārambhaɱ saparikkamanaɱ, āpatti dvinnaɱ saṅghādisesānaɱ.

13. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti na ca samādisati 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karontī desitavatthukā pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ, -pesārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa. -Pe- anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ anāpatti.

14. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karontī adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, so suṇāti "kuṭi kira me kayirati adesitavatthukā sārambhā aparikkamanā"ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ dūto vā pāhetabbo. 'Desītavatthukā ca [page 154] hotu anārambhā ca saparikkamanā cā'ti no ce sāmaɱ vā gaccheyya. Dūtaɱ vā pahiṇeyya āpatti dukkaṭassa.

[BJT Page 396]

15. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karontī adesitavatthukaɱ sārambhā saparikkamanaɱ so suṇāti kuṭi kira me kayirati adesitavatthukā sārambhā saparikkamanā'ti tena bhikkhunā sāmaɱ vā gantabbaɱ duto vā pāhetabbo "desitavatthukā ca hotu anārambhā cā"ti no ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya, āpatti dukkaṭassa.

16. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karontī adesitavatthukaɱ anārambhaɱ aparikkamanaɱ so suṇāti 'kuṭi kira me kayirati adesitavatthukā anārambhā aparikkamanā'ti, tena bhikkhunā sāmaɱ vā gantabbaɱ dūto vā pāhetabbo. 'Desitavatthukā ca hotu saparikkamanā cā"ti, no ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya āpatti dukkaṭassa.

17. Bhikkhu samādisitvā pakkamati "kuṭiɱ me karothā'ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karontī adesitavatthukaɱ anārambhaɱ saparikkamanaɱ. So suṇāti "kuṭi kira me kayirati adesitavatthukā anārambhā saparikkamanā'ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ dūto vā pahetabbo desītavatthukā hotu'ti no ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya, āpatti dukkaṭassa.

18. Bhikkhu samādisitvā pakkamati "kuṭiɱ me karothā'ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karontī desitavatthukaɱ sārambhaɱ aparikkamanaɱ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā aparikkamanā'ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ, dūto vā pahetabbo. 'Anārambhā ca hotu saparikkamanā cā'ti. No ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya, āpatti dukkaṭassa.

19. Bhikkhū samādisitvā pakkamati kuṭiɱ me karothā'ti samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karontī desitavatthukaɱ sārambhaɱ saparikkamanaɱ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā saparikkamanā'ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ, dūto vā pāhetabbo. 'Anārambhā hotu'ti. No ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya. Āpatti dukkaṭassa.

20. Bhikkhu samādisitvā pakkamati kuṭiɱ me karotha'ti. Samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karonti desitavatthukaɱ anārambhaɱ aparikkamanaɱ. So suṇāti 'kuṭi kira me kayirati desitavatthukā anārambhā aparikkamanā'ti tena bhikkhunā sāmaɱ vā gantabbaɱ, dūto vā pāhetabbo. 'Saparikkamanā ca hotu'ti. No ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya āpatti dukkaṭassa.

21. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti tassa kuṭiɱ karontī desitavatthukaɱ anārambhaɱ saparikkamanaɱ, anāpatti.

[BJT Page 398]

22. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karontī pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ. So suṇāti 'kuṭi kira me kayirati pamāṇātikkantā sārambhā aparikkamanā'ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ dūto vā pāhetabbo pamāṇikā-1 ca hotu anārambhā ca saparikkamanā cāti -pe- pamāṇikā ca hotu anārambhā cāti -pe- pamāṇikā ca hotu saparikkamanā cāti -pe- pamāṇikā hotu'ti. No ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya, āpatti dukkaṭassa.

23. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti pamāṇikaɱ sārambhaɱ aparikkamanaɱ. So suṇāti 'kuṭi kira me kayirati pamāṇikā sārambhā aparikkamanā'ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ dūto vā pāhetabbo 'anārambhā ca hotu saparikkamanā cā'ti -peanārambhā hotu'ti -pe- saparikkamanā hotu'ti -peanāpatti.

24. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti samādisati ca 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti adesitavatthukaɱ pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ. So suṇāti 'kuṭi kira me kayirati adesitavatthukā pamāṇātikkantā sārambhā aparikkamanā'ti tena bhikkhunā sāmaɱ vā gantabbaɱ, dūto vā pāhetabbo desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti -pe- 'desitavatthukā ca hotu pamāṇikā ca anārambhā cā'ti -pe- 'desitavatthukā ca hotu pamāṇikā ca saparikkamanā cā'ti -pe- desitavatthukā ca hotu pamāṇikā cā'ti. No ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya, āpatti dukkaṭassa.

25. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti desitavatthukaɱ pamāṇikaɱ sārambhaɱ aparikkamanaɱ. So suṇāti 'kuṭi kira me kayirati desitavatthukā pamāṇikā sārambhā aparikkamanā'ti tena bhikkhunā sāmaɱ vā gantabbaɱ, dūto vā pāhetabbo anārambhā ca hotu saparikkamanā cā'ti -pe- anārambhā hotu'ti -pesaparikkamanā hotu"ti -pe- anāpatti.

26. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca "desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ-2 tiṇṇaɱ dukkaṭānaɱ -pesārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pe- anārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pe- anārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa.

1. Desitavatthukā machasaɱ. 2. Kārakānaɱ - syā.

[BJT Page 400]

27. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pesārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa -peanārambhaɱ [page 155] aparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

28. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ tiṇṇaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pe- anārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -peanārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa.

29. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca 'pamāṇikā ca hotu anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

30. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā"ti. Tassa kuṭiɱ karonti adesitavatthukaɱ pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ catunnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ tiṇṇaɱ dukkaṭānaɱ -pe- anārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ tiṇṇaɱ dukkaṭānaɱ -pe- anārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ.

31. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Samādisati ca 'desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā'ti. Tassa kuṭiɱ karonti desitavatthukaɱ pamāṇikaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa. -Pe- anārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.
[BJT Page 402]

32. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Tassa kuṭiɱ karonti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ca aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, -pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, -peāpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, -pe- āpatti saṅghādisesassa.

33. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Tassa kuṭiɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaɱ dukkaṭānaɱ -pesārambhaɱ saparikkamanaɱ, -pe- āpatti dukkaṭassa -peanārambhaɱ aparikkamanaɱ, -pe- āpatti dukkaṭassa -peanārambhaɱ saparikkamanaɱ, -pe- anāpatti.

34. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Tassa kuṭiɱ karonti pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, -pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, -peāpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, -pe- āpatti saṅghādisesassa.

35. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Tassa kuṭiɱ karonti pamāṇikaɱ sārambhaɱ aparikkamanaɱ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaɱ dukkaṭānaɱ -pesārambhaɱ saparikkamanaɱ, -pe- āpatti dukkaṭassa -peanārambhaɱ aparikkamanaɱ, -pe- āpatti dukkaṭassa -peanārambhaɱ saparikkamanaɱ, -pe- anāpatti.

36. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Tassa kuṭiɱ karonti adesitavatthukaɱ pamāṇātikkantaɱ sārambhaɱ aparikkamanaɱ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaɱ saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, -pe- āpatti dvinnaɱ saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, -pe- āpatti dvinnaɱ saṅghādisesena dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, -peāpatti dvinnaɱ saṅghādisesassa.

[BJT Page 404]

37. Bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Tassa kuṭiɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaɱ dukkaṭānaɱ -pesārambhaɱ saparikkamanaɱ, -pe- āpatti dukkaṭassa -peanārambhaɱ aparikkamanaɱ, -pe- āpatti dukkaṭassa bhikkhu samādisitvā pakkamati 'kuṭiɱ me karothā'ti. Tassa kuṭiɱ karonti desitavatthukaɱ pamāṇikaɱ anārambhaɱ saparikkamanaɱ, anāpatti.

38. Attanā vippakataɱ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataɱ parehi pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataɱ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataɱ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataɱ parehi pariyosāpeti, āpatti saṅghādisesassa.

39. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraɱ ṭhapetvā sabbattha, anāpatti ummattakassa ādikammikassāti.

Kuṭikārasikkhāpadaɱ niṭṭhitaɱ.

3. 7.
Vihārakārasikkhāpadaɱ

1. Tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko gahapati āyasmantaɱ channaɱ etadavoca: 'vihāravatthuɱ bhante jānāhi, ayyassa vihāraɱ kārāpessāmī'ti. Atha kho āyasmā channo vihāravatthuɱ sodhento aññataraɱ cetiyarukkhaɱ chedāpesi gāmapūjitaɱ nigamapūjitaɱ nagarapūjitaɱ janapadapūjitaɱ raṭṭhapūjitaɱ. Manussā ujjhāyanti khīyanti vipācenti: 'kathaɱ hi nāma samaṇā sakyaputtiyā cetiyarukkhaɱ chedāpessanti [page 156] gāmapūjitaɱ nigamapūjitaɱ janapadapūjitaɱ raṭṭhapūjitaɱ, ekindriyaɱ samaṇā sakyaputtiyā jīvaɱ viheṭṭhentī'ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā channo cetiyarukkhaɱ chedāpessati, gāmapūjitaɱ -pe- raṭṭhapūjita"nti.

[BJT Page 406]

2. Atha kho te bhikkhū āyasmantaɱ channaɱ anekapariyāyena vigarahitvā bhagavato etamatthaɱ ārocesuɱ -pe- "saccaɱ kira tvaɱ channa, cetiyarukkhaɱ chedāpesi gāmapūjitaɱ -peraṭṭhapūjita"nti "saccaɱ bhagavā"ti. Viharahi buddho bhagavā -pe"kathaɱ hi nāma tvaɱ moghapurisa, cetiyarukkhaɱ chedāpessasi gāmapūjitaɱ nigamapūjitaɱ nagarapūjitaɱ raṭṭhapūjitaɱ. Jivasaññino hi moghapurisa, manussā rukkhasmiɱ, netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha."

"Mahallakaɱ pana bhikkhunā vihāraɱ kārayamānena sassāmikaɱ attuddesaɱ, bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhuhi vatthuɱ desetabbaɱ anārambhaɱ saparikkamanaɱ, sārambhe ce bhikkhu vatthusmiɱ aparikkamane mahallakaɱ vihāraɱ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso"ti.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti: karento vā kārāpento vā.

Sassāmikanti: añño koci sāmiko hoti itthi vā puriso vā gahaṭṭho vā pabbajito vā.

Attuddesanti attano atthāya.

Bhikkhu abhinetabbā vatthudesanāyāti tena vihārakārakena bhikkhunā vihāravatthuɱ sodhetvā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ bhante mahallakaɱ vihāraɱ kattukāmo sassāmikaɱ attuddesaɱ. Sohaɱ bhante saṅghaɱ vihāravatthu olokanaɱ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Sace sabbo saṅgho ussahati vihāravatthuɱ oloketuɱ, sabbena saṅghena oloketabbaɱ. No ce sabbo saṅgho ussahati vihāravatthuɱ oloketuɱ, ye tattha honti bhikkhū vyattā paṭibalā sārambhaɱ anārambhaɱ saparikkamanaɱ aparikkamanaɱ jānituɱ, te yācitvā sammannitabbā. Evañca pana bhikkhave sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu mahallakaɱ vihāraɱ kattukāmo sassāmikaɱ attuddesaɱ. So saṅghaɱ vihāravatthu olokanaɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya, itthannāmassa bhikkhuno vihāravatthuɱ oloketuɱ. Esā ñatti.
[BJT Page 408]

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu mahallakaɱ vihāraɱ kattukāmo sassāmikaɱ attuddesaɱ. So saṅghaɱ vihāravatthuolokanaɱ yācati. Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati, itthannāmassa bhikkhuno vihāravatthuɱ oloketuɱ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaɱ sammati itthannāmassa bhikkhuno vihāravatthuɱ oloketuɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno vihāravatthuɱ oloketuɱ. Khamati saṅghassa, tasmā tuṇhi, evametaɱ dhārayāmī"ti.

Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu oloketabbaɱ sārambhaɱ anārambhaɱ saparikkamanaɱ aparikkamanaɱ jānitabbaɱ. Sace sārambhaɱ hoti aparikkamanaɱ, māyidha karīti vattabbo. Sace anārambhaɱ hoti saparikkamanaɱ, saṅghassa ārocetabbaɱ anārambhaɱ saparikkamananti. Tena vihārakārakena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ bhante mahallakaɱ vihāraɱ kattukāmo sassāmikaɱ attuddesaɱ so'haɱ bhante saṅghaɱ vihāraɱ kattukāmo sassāmikaɱ attuddesaɱ so'haɱ bhante saṅghaɱ vihāravatthudesanaɱ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu mahallakaɱ vihāraɱ kattukāmo sassāmikaɱ attuddesaɱ. So saṅghaɱ vihāravatthudesanaɱ yācati. Yadi saṅghassa pattakallaɱ. Saṅgho itthannāmassa bhikkhuno vihāravatthuɱ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu mahallakaɱ vihāraɱ kattukāmo sassāmikaɱ attuddesaɱ. So saṅghaɱ vihāravatthudesanaɱ yācati. Saṅgho itthannāmassa bhikkhuno vihāravatthuɱ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno vihāravatthussa desanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Desitaɱ saṅghena itthannāmassa bhikkhuno vihāravatthu. Khamati saṅghassa tasmā tuṇhī, evametaɱ dhārayāmī"ti.

Sārambhaɱ nāma: kipillikānaɱ vā āsayo hoti -pesaɱsaraṇanissitaɱ vā hoti, etaɱ sārambhaɱ nāma.

Aparikkamanaɱ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuɱ, samantā nisseniyā anuparigantuɱ. Etaɱ aparikkamanaɱ nāma.

[BJT Page 410]

Anārambhaɱ nāma: na kipillikānaɱ vā āsayo hoti -pe- na saɱsaraṇanissitaɱ vā hoti. Etaɱ anārambhaɱ nāma.

Saparikkamanaɱ nāma: sakkā hoti yathāyuttena sakaṭena anuparigantuɱ, samantā nisseniyā anuparigantuɱ. Etaɱ saparikkamanaɱ nāma.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kāreyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena vihāravatthuɱ na desāpetvā karoti vā kārāpeti vā, [page 157] payoge vā payoge dukkaṭaɱ. Ekaɱ piṇḍaɱ anāgate āpatti thullaccayassa. Tasmaɱ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Bhikkhu vihāraɱ karoti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukakaṭānaɱ.

Bhikkhu vihāraɱ karoti adesitavatthukaɱ sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu vihāraɱ karoti adesitavatthukaɱ anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu vihāraɱ karoti adesitavatthukaɱ anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.
Bhikkhu vihāraɱ karoti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ.

Bhikkhu vihāraɱ karoti desitavatthukaɱ sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa.

Bhikkhu vihāraɱ karoti desitavatthukaɱ anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa.

Bhikkhu vihāraɱ karoti desitavatthukaɱ anārambhaɱ saparikkamanaɱ, anāpatti.

Bhikkhu samādisati 'vihāraɱ me karothā'ti. Tassa vihāraɱ karonti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.

[BJT Page 412]

4. Bhikkhu samādisati 'vihāraɱ me karothā'ti. Tassa vihāraɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -peanārambhaɱ saparikkamanaɱ, anāpatti.

5. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā'ti. Na ca samādisati 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraɱ karonti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pesārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -peanārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -peanārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.

6. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā'ti. Na ca samādisati desitavatthuko ca hotu anārambho ca saparikkamano cāti. Tassa vihāraɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

7. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā'ti. Samādisati ca 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraɱ karonti, adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, so suṇāti: 'vihāro kira me kayirati adesitavatthuko sārambho aparikkamano'ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ dūto vā pāhetabbo, 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. No ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya āpatti dukkaṭassa -pedesitavatthuko ca hotu anārambho cāti -pedesitavatthuko ca hotu saparikkamano cāti -pedesitavatthuko hotu'ti. No ce sāmaɱ vā gaccheyya dūtaɱ vā pahiṇeyya, āpatti dukkaṭassa.

8. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā'ti. Samādisati ca 'desitavatthuko ca hotu anārambhā ca saparikkamano cā'ti. Tassa vihāraɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, so suṇāti: "vihāro kira me kayirati desitavatthuko sārambho aparikkamano"ti. Tena bhikkhunā sāmaɱ vā gantabbaɱ, dūto vā pāhetabbo, anārambho ca hotu saparikkamano cā'ti -pe- anārambho hotu" ti -pesaparikkamano hotu"ti -pe- anārambhaɱ saparikkamanaɱ-1 anāpatti.

1. Anārambhaɱ saparikkamanaɱ ma. Cha. Sa: nadissati.

[BJT Page 414]

9. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā'ti samādisati ca 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraɱ karonti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ tiṇṇaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ - pe- anārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pe- anārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa.

10. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā'ti. Samādisati ca 'desitavatthuko ca hotu anārambho ca saparikkamano cā'ti. Tassa vihāraɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti kārakānaɱ dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

11. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā' ti. Tassa vihāraɱ karonti adesitavatthukaɱ sārambhaɱ aparikkamanaɱ. So ce vippakate āgacchati. Tena bhikkhunā so vihāro aññassa vā dātabbo, bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya, bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ aparikkamanaɱ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, āpatti saṅghādisesassa.

12. Bhikkhu samādisitvā pakkamati 'vihāraɱ me karothā'ti. Tassa vihāraɱ karonti desitavatthukaɱ sārambhaɱ aparikkamanaɱ, so ce vippakate āgacchati. Tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaɱ dukkaṭānaɱ -pe- sārambhaɱ saparikkamanaɱ, āpatti dukkaṭassa -peanārambhaɱ aparikkamanaɱ, āpatti dukkaṭassa -pe- anārambhaɱ saparikkamanaɱ, anāpatti.

13. Attanā vippakataɱ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataɱ parehi pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataɱ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataɱ attanā pariyosāpeti, āpatti saṅghādisesassa.

14. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraɱ ṭhapetvā sabbattha, anāpatti ummattakassa, ādikammikassāti.

Vihārakārasikkhāpadaɱ [page 158] niṭṭhitaɱ.

[BJT Page 416]

3. 8.

Paṭhama-duṭṭhadosasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaɱ sacchikataɱ hoti, yaɱ-1 kiñci sāvakena pattabbaɱ, sabbaɱ tena anuppattaɱ hoti, natthi cassa kiñci uttariɱ karaṇīyaɱ, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: "mayā kho jātiyā sattavassena arahattaɱ sacchikataɱ. Yaɱ kiñci sāvakena pattabbaɱ sabbaɱ mayā anuppattaɱ, natthi ca me kiñci uttariɱ karaṇīyaɱ, katassa vā paticayo. Kinnu kho ahaɱ saṅghassa veyyāvaccaɱ kareyya'nti. Atha kho āyasmato dabbassa mallaputtassa etadahosi: "yannūnāhaɱ saṅghassa senāsanañca paññāpeyyaɱ, bhattāni ca uddiseyya"nti.

2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaɱ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā dabbo mallaputto bhagavantaɱ etadavoca: "idha mayhaɱ bhante rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaɱ sacchikataɱ. Yaɱ kiñci sāvakena pattabbaɱ sabbaɱ mayā anuppattaɱ, natthi ca me kiñci uttariɱ karaṇīyaɱ. Katassa vā paticayo, kinnu kho ahaɱ saṅghassa veyyāvaccaɱ kareyya"nti. Tassa mayhaɱ bhante etadahosi: "yannūnāhaɱ saṅghassa senāsanañca paññāpeyyaɱ, bhattāni ca uddiseyya"nti. "Icchāmahaɱ bhante saṅghassa senāsanañca paññāpetuɱ, bhattāni ca uddisitu"nti. "Sādhu sādhu dabba tena hi tvaɱ dabba saṅghassa senāsanañca paññāpehi, bhattāni ca uddisā"ti. "Evaɱ bhante"ti kho āyasmā dabbo mallaputto bhagavato paccassosi.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "tena hi bhikkhave saṅgho dabbaɱ mallaputtaɱ senāsanapaññāpakañca bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ dabbo mallaputto yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho āyasmantaɱ dabbaɱ mallaputtaɱ senāsanapaññāpakañca bhattuddesakañca [page 159] sammanneyya, esā ñatti:

1. Yañca kiñci, mu.

[BJT Page 418]

Suṇātu me bhante saṅgho, saṅgho āyasmantaɱ dabbaɱ mallaputtaɱ senāsanapaññāpakañca bhattuddesakañca sammannati, yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattudadesakassa ca sammuti. So tuṇhassa. Yassa nakkhamati, so bhāseyya:

Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca khamati saṅghassa. Tasmā tuṇhī, evametaɱ dhārayā mī"ti.

5. Sammato ca panāyasmā dabbo mallaputto sabhāgānaɱ sabhāgānaɱ bhikkhūnaɱ ekajjhaɱ senāsanaɱ paññāpeti. Ye te bhikkhū suttantikā tesaɱ ekajjhaɱ senāsanaɱ paññāpeti, "te aññamaññaɱ suttantaɱ saṅgāyissanti" ti. Ye te bhikkhū vinayadharā tesaɱ ekajjhaɱ senāsanaɱ paññāpeti, "te aññamaññaɱ vinayaɱ vinicchinissantī"ti. -1 Ye te bhikkhū dhammakathikā tesaɱ ekajjhaɱ senāsanaɱ paññāpeti. "Te aññamaññaɱ dhammaɱ sākacchissantī"ti. Ye te bhikkhū jhāyino tesaɱ ekajjhaɱ senāsanaɱ paññāpeti, "te aññamaññaɱ na vyābādhissanti"ti. -2 Ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā-3 viharanti, tesampi ekajjhaɱ senāsanaɱ paññāpeti, "imāyapime āyasmanto ratiyā acchissantī"ti. Ye te bhikkhū vikāle āgacchanti, tesampi tejodhātuɱ samāpajjitvā teneva ālokena senāsanaɱ paññāpeti. Apissu bhikkhū sañcicca vikāle āgacchanti "mayaɱ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaɱ passissāmā"ti. Te āyasmantaɱ dabbaɱ mallaputtaɱ upasaṅkamitvā evaɱ vadenti: "amhākaɱ āvuso dabba, senāsanaɱ paññāpehī"ti. Te āyasmā dabbo mallaputto evaɱ vadeti: "katthāyasmantā icchanti, kattha paññāpemī"ti. Te sañcicca dūre apadisanti, "amhākaɱ āvuso dabba, gijjhakūṭe pabbate senāsanaɱ paññāpehi, amhākaɱ āvuso corapapāte senāsanaɱ paññāpehi, amhākaɱ āvuso isigilipasse kāḷasilāyaɱ senāsanaɱ paññāpehi, amhākaɱ āvuso vebhārapasse sattapaṇṇiguhāyaɱ senāsanaɱ paññāpehi, amhākaɱ āvuso sītavane sappasoṇḍikapabbhāre senāsanaɱ paññāpehi, amhākaɱ āvuso gotamakandarāyaɱ senāsanaɱ paññāpehi, amhākaɱ āvuso tindukakandarāyaɱ senāsanaɱ paññāpehi, amhākaɱ āvuso tapodakandarāyaɱ senāsanaɱ paññāpehi, amhākaɱ āvuso tapodārāme senāsanaɱ paññāpehi, amhākaɱ āvuso jīvakambavane [page 160] senāsanaɱ paññāpehi, amhākaɱ āvuso maddakucchismiɱ migadāye senāsanaɱ paññāpehī"ti. Tesaɱ āyasmā dabbo mallaputto tejodhātuɱ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaɱ āyasmā dabbo mallaputto evaɱ senāsanaɱ paññāpeti: ayaɱ mañco, idaɱ pīṭhaɱ, ayaɱ bhisi, idaɱ bimbohanaɱ, idaɱ vaccaṭṭhānaɱ, idaɱ passāvaṭṭhānaɱ, idaɱ pānīyaɱ, idaɱ paribhojanīyaɱ, ayaɱ kattaradaṇḍo, idaɱ saṅghassa katikasaṇṭhānaɱ, imaɱ kālaɱ pavisitabbaɱ, imaɱ kālaɱ nikkhamitabba"nti. Tesaɱ āyasmā dabbo mallaputto senāsanaɱ paññāpetvā punadeva vephavanaɱ paccāgacchati.

1. Vinicchissantīti, katthaci.
2. Vyābāhissantī"ti.
3. Kāyadaḷhibahulā machasaɱ.
[BJT Page 420]

6. Tena kho pana samayena mettiyabhummajakā bhikkhū navakā ceva honti appapuññā ca, yāni saṅghassa lāmakāni senāsanāni, tāni tesaɱ pāpuṇanti lāmakāni ca bhattāni, tena kho pana samayena rājagahe manussā icchanti therānaɱ bhikkhūnaɱ abhisaṅkhārikaɱ piṇḍapātaɱ dātuɱ sappimpi telampi uttaribhaṅgampi. Mettiyabhummajakānaɱ pana bhikkhūnaɱ pākatikaɱ denti yathārandhaɱ kaṇājakaɱ bilaṅgadutiyaɱ, te pacchābhattaɱ piṇḍapātapaṭikkantā there bhikkhu pucchanti: tumhākaɱ āvuso bhattagge kiɱ ahosi, tumhākaɱ kiɱ ahosī"ti. Ekacce therā evaɱ vadenti: "amhākaɱ āvuso sappi ahosi telaɱ ahosi uttaribhaṅgaɱ ahosī"ti. Mettiyabhummajakā pana bhikkhū evaɱ vadenti: "amhākaɱ āvuso na kiñci ahosi pākatikaɱ yathārandhaɱ kaṇājakaɱ bilaṅgadutiya"nti.

7. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa vatukkabhattaɱ deti niccabhattaɱ. So bhattagge saputtadāro upatiṭṭhitvā parivisati, aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaɱ svātanāya mettiyabhummajakānaɱ bhikkhūnaɱ uddiṭṭhaɱ hoti. Atha kho kalayāṇabhattiko gahapati ārāmaɱ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ dabbaɱ mallaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho kalyāṇabhattikaɱ [page 161] gahapatiɱ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito āyasmantaɱ dabbaɱ mallaputtaɱ etadavoca: "kassa bhante amhākaɱ ghare svātanāya bhattaɱ uddiṭṭha"nti? "Mettiyabhummajakānaɱ kho gahapati bhikkhūnaɱ tumhākaɱ ghare svātanāya bhattaɱ uddiṭṭha"nti.

8. Atha kho kalyāṇabhattiko gahapati anattamano ahosi: "kathaɱ hi nāma pāpabhikkhū amhākaɱ ghare svātanāya bhattaɱ bhuñjissantī"ti gharaɱ gantvā dāsiɱ āṇāpesi: "ye je sve bhattikā āgacchanti, te koṭṭhake āsanaɱ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā"ti "evaɱ ayyā"ti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

9. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso amhākaɱ kalyāṇabhattikassa gahapatino bhattaɱ uddiṭṭhaɱ, sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati. Aññe odanena pucchissanti, aññe sūpena pucchissanti, aññe telena pucchissanti, aññe uttaribhaṅgena pucchissantī"ti. Te teneva somanassena na cittarūpaɱ rattiyā supiɱsu.

[BJT Page 422]

10. Atha kho mettiyabhummajakā bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaɱ tenupasaṅkamiɱsu. Addasā kho sā dāsī mettiyabhummajake bhikkhū dūratova āgacchante, disvāna koṭṭhake āsanaɱ paññāpetvā mettiyabhummajake bhikkhū etadavoca: "nisīdatha bhante"ti. Atha kho mettiyabhummajakānaɱ bhikkhūnaɱ etadahosi: "nissaɱsayaɱ kho na tāva bhattaɱ siddhaɱ bhavissati yāva-1 mayaɱ koṭṭhake nisīdāpiyeyyāmā"-2 ti. Atha kho sā dāsi kaṇājakena bilaṅgadutiyena upagañji: "bhuñjatha bhante"ti mayaɱ kho bhagini niccabhattikā"ti "jānāmayyā niccabhattikattha, apicāhaɱ hiyyova āṇattā: 'ye je sve bhattikā āgacchanti, te koṭṭhake āsanaɱ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā'ti. Bhuñjatha bhante"ti.

11. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaɱ agamāsi, dabbassa mallaputtassa santike nissaɱsayaɱ kho mayaɱ dabbena mallaputtena gahapatino santike paribhinnā"ti. Te teneva domanassena na cittarūpaɱ bhuñjiɱsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaɱ [page 162] piṇḍapātapaṭikkantā ārāmaɱ gantvā pattacīvaraɱ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiɱsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

12. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami, upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. -3 Evaɱ vutte mettiyabhummajakā bhikkhū nālapiɱsu. Dutiyampi kho -pe- tatiyampi kho mettiyā bhikkhūnī mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. Tatiyampi kho mettiyabhummajakā bhikkhū nālapiɱsu. "Kyāhaɱ ayyānaɱ aparajjhāmi, kissa maɱ ayyā nālapantī"ti. Tathā hi pana tvaɱ bhagini, ambhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī'ti. 'Kyāhaɱ ayyā karomī'ti 'sace kho tvaɱ bhagini iccheyyāsi ajjeva bhagavā dabbaɱ mallaputtaɱ nāsāpeyyā'ti. Kyāhaɱ ayyā karomi. Kiɱ mayā sakkā kātunti. Ehi tvaɱ bhagini, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavantaɱ evaɱ vadehi: 'idaɱ bhante nacchannaɱ nappatirūpaɱ, yāyaɱ bhante disā abhayā anītikā anupaddavā, sāyaɱ disā sabhayā saītikā saupaddavā, yato nivātaɱ tato pavātaɱ, -4 udakaɱ maññe ādittaɱ, ayyenamhi dabbena mallaputtena dūsitā'ti. Evaɱ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaɱ bhikkhūnaɱ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi, ekamantaɱ ṭhitā kho mettiyā bhikkhunī bhagavantaɱ etadavoca: 'idaɱ bhante nacchannaɱ nappatirūpaɱ, yāyaɱ bhante disā abhayā anītikā anupaddavā, sāyaɱ disā sabhayā saītikā saupaddavā, yato nivātaɱ tato pavātaɱ, udakaɱ maññe ādittaɱ, ayyenamhi dabbena mallaputtena dusitā'ti.

1. Yathā. Mu. 2. Nisīdeyyāmāti, sīmu. Nisīdāpīyāmāti syā. 3. Ayyeti -sīmu 4. Savātaɱ - machasaɱ,

[BJT Page 424]

13. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ dabbaɱ mallaputtaɱ paṭipucchi: 'sarasi tvaɱ dabba evarūpaɱ kattā yathāyaɱ bhikkhunī āhā, ti "yathā maɱ bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe- tatiyampi kho bhagavā āyasmantaɱ dabbaɱ mallaputtaɱ etadavoca: "sarasi tvaɱ dabba evarūpaɱ kattā yathāyaɱ bhikkhunī āhā"ti "yathā maɱ bhante bhagavā jānātī"ti. 'Na kho dabba dabbā evaɱ nibbeṭhenti. Sace tayā kataɱ katanti vadehi, sace akataɱ akatanti vadehī'ti. "Yato ahaɱ bhante jāto nābhījānāmi supinantenāpi methunaɱ dhammaɱ patisevitā, pageva jāgaro"ti. Atha kho bhagavā bhikkhu āmantesi: "tenahi bhikkhave mettiyaɱ bhikkhuniɱ [page 163] nāsetha, ime ca bhikkhū anuyuñjathā"ti. Idaɱ vatvā bhagavā uṭṭhāyāsanā vihāraɱ pāvisi.

14. Atha kho te bhikkhū mettiyaɱ bhikkhuniɱ nāsesuɱ. Atha kho mettayabhummajakā bhikkhū te bhikkhu etadavocuɱ: "mā āvuso mettiyaɱ bhikkhuniɱ nāsetha, na sā kiñci aparajjhati, amhehi sā ussāhitā kupitehi anattamanehi vācanādhippāyehī"ti. Kiɱ pana tumhe āvuso āyasmantaɱ dabbaɱ mallaputtaɱ amūlakena pārājikena dhammena anuddhaɱsethā'ti. Evamāvuso'ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti "kathaɱ hi nāma mettiyabhummajakā bhikkhū āyasmantaɱ dabbaɱ mallaputtaɱ amūlakena pārājikena dhammena anuddhaɱsessantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ -pe- "saccaɱ kira tumhe bhikkhave dabbaɱ mallaputtaɱ amūlakena pārājikena dhammena anuddhaɱ sethā"ti. "Saccaɱ bhagavā". Vigarahi buddho bhagavā -pe- "kataɱ hi nāma tumhe moghapurisā dabbaɱ mallaputtaɱ amūlakena pārājikena dhammena anuddhaɱsessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu bhikkhuɱ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaɱseyya appevanāma naɱ imamhā brahmacariyā cāveyyanti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā amūlakañceva taɱ adhikaraṇaɱ hoti bhikkhu ca dosaɱ patiṭṭhāti, saṅghādiseso"ti.

15. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhunti aññaɱ bhikkhūɱ

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

[BJT Page 426]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Amūlakaɱ nāma adiṭṭhaɱ asutaɱ aparisaṅkitaɱ.

Pārājikena dhammenāti catunnaɱ aññatarena.

Anuddhaɱseyyāti codeti vā codāpeti vā.

Appevanāma naɱ imamhā brahmacariyā cāveyyanti [page 164] bhikkhubhāvā cāveyyaɱ samaṇadhammā cāveyyaɱ sīlakkhandhā cāveyyaɱ tapoguṇā cāveyyaɱ.

Tato aparena samayenāti yasmiɱ khaṇe anuddhaɱsito hoti taɱ khaṇaɱ taɱ layaɱ taɱ muhuttaɱ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaɱsito hoti tasmiɱ vatthusmiɱ samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaɱ nāma: cattāri adhikaraṇāni vivādādhikaraṇaɱ anuvādādhikaraṇaɱ āpattādhikaraṇaɱ kiccādhikaraṇaɱ.

Bhikkhu ca dosaɱ patiṭṭhātīti tucchakaɱ mayā bhaṇitaɱ, musā mayā bhaṇitaɱ, abhūtaɱ mayā bhaṇitaɱ, ajānantena mayā bhaṇitaɱ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

16. Adiṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codeti: "diṭṭho mayā pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

17. Asutassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codeti: "suto mayā pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

18. Aparisaṅkitassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, taɱ ce codeti: "parisaṅkito mayā pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 428]

19. Adiṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

20. Adiṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codeti: "diṭṭho mayā parisaṅkito ca pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -peāpatti vācāya vācāya saṅghādisesassa.

21. Adiṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca parisaṅkito ca pārājikaɱ dhammaɱ ajjhāpannosi -pe- " āpatti vācāya vācāya saṅghādisesassa.

22. Asutassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codeti: "suto mayā parisaṅkito ca -pe- suto mayā diṭṭho ca -pe- suto mayā parisaṅkito ca diṭṭho ca pārājikaɱ dhammaɱ ajjhāpannosi, " -pe- āpatti vācāya vācāya saṅghādisesassa.

23. Aparisaṅkitassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codeti: "parisaṅkito mayā diṭṭho ca -peparisaṅkito mayā suto ca -pe- parisaṅkito mayā diṭṭho ca suto ca pārājikaɱ dhammaɱ ajjhāpannosi -pe- āpatti vācāya vācāya saṅghādisesassa.

24. Diṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codeti: suto mayā pārājikaɱ dhammaɱ ajjhāpannosi -peāpatti vācāyā vācāya saṅghādisesassa.

25. [page 165] diṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codeti: parisaṅkito mayā pārājikaɱ dhammaɱ ajjhāpannoti -pe- tañce codeti: suto mayā parisaṅkito ca pārājikaɱ dhammaɱ ajjhāpannosi -pe- āpatti vācāya saṅghādisesassa.

26. Sutassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codeti: parisaṅkito mayā -pe- diṭṭho mayā -peparisaṅkito mayā diṭṭho ca pārājikaɱ dhammaɱ ajjhāpannosi -pe- āpatti vācāya vācāya saṅghādisesassa.

27. Parisaṅkitassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, taɱ ce codeti: diṭṭho mayā pārājikaɱ dhammaɱ ajjhāpannosi -pe- suto mayā pārājikaɱ dhammaɱ ajjhāpannosi -pediṭṭho mayā suto ca pārājikā dhammaɱ ajjhāpannosi -peāpatti vācāya vācāya saṅghādisesassa.

[BJT Page 430]

28. Diṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaɱ no kappeti, diṭṭhaɱ nassarati, diṭṭhaɱ pammuṭṭho-1 hoti, -pe- sute vematiko sutaɱ no kappeti, sutaɱ nassarati, sutaɱ pammuṭṭho hoti, -peparisaṅkite vematiko parisaṅkitaɱ no kappeti: parisaṅkitaɱ nassarati, parisaṅkitaɱ pammuṭṭho hoti, tañce codeti, parisaṅkito mayā diṭṭho ca -pe- parisaṅkito mayā suto ca -peparisaṅkito mayā diṭṭho ca suto ca pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

29. Adiṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codāpeti: "diṭṭhosi pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

30. Asutassa hoti parājikaɱ dhammaɱ ajjhāpannoti, -peaparisaṅkitassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codāpeti: "parisaṅkitosi, pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.
31. Adiṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codāpeti: diṭṭhosi sutosi -pe- diṭṭhosi parisaṅkitosi -pe- diṭṭhosi sutosi parisaṅkitosi, pārājikaɱ dhammaɱ ajjhāpannosi, -pe- asutassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codāpeti: sutosi parisaṅkitosi -pe- sutosi diṭṭhosi -pe- sutosi parisaṅkitosi diṭṭhosi -pe- aparisaṅkitassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codāpeti: parisaṅkitosi diṭṭhosi -pe- parisaṅkitosi sutosi -pe- parisaṅkitosi diṭṭhosi sutosi pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, -pe- āpatti vācāya vācāya saṅghādisesassa.

32. Diṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, tañce codāpeti: sutosi -pe- tañce codāpeti: parisaṅkitosi -pe- tañce codāpeti: sutosi parisaṅkitosi, pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.

33. Sutassa hoti 'pārājikaɱ dhammaɱ ajjhāpanno'ti -peparisaṅkitassa hoti pārājikassa hoti pārājikaɱ dhammaɱ ajjhāpannoti, tañce codāpeti: diṭṭhosi -pe- tañce codāpeti: sutosi -pe- tañce codāpeti: diṭṭhosi sutosi pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi -peāpatti vācāya vācāya saṅghādisesassa.

1. Pamuṭho. Machasaɱ

[BJT Page 432]

34. Diṭṭhassa hoti pārājikaɱ dhammaɱ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaɱ no kappeti, diṭṭhaɱ nassarati, diṭṭhaɱ pammuṭṭho hoti -pe- sute vematiko sutaɱ no kappeti sutaɱ nassarati sutaɱ pammuṭṭho hoti -pe- parisaṅkite vematiko parisaṅkitaɱ no kappeti, parisaṅkitaɱ nassarati, parisaṅkitaɱ pammuṭṭho hoti, tañce codāpeti: parisaṅkitosi diṭṭhosi -pe- parisaṅkitosi sutosi -pe- parisaṅkitosi diṭṭhosi sutosi pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ cāti āpatti vācāya vācāya saṅghādisesassa.

35. [page 166] asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe asuddhadiṭṭhi, suddhe suddhadiṭṭhi.
36. Asuddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ ajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaɱ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa.

37. Asuddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ ajjhāpanno, tañce suddhadiṭṭhisamāno okāsaɱ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa.

38. Asuddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ ajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

39. Asuddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ ajjhāpanno, tañce suddhadiṭṭhisamāno okāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

40. Suddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ anajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaɱ kārāpetvā vācanādhippāyo vadeti, āpatti dukkaṭassa.

41. Suddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ anajjhāpanno, tañce asuddhadiṭṭhisamāno okāsaɱ kārāpetvā cāvanādhippāyo vadeti, anāpatti.
42. Suddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ anajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

43. Suddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ anajjhāpanno, tañce asuddhadiṭṭhisamāno okāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

[BJT Page 434]

44. Asuddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ ajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaɱ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa -peokāsaɱ kārāpetvā cāvanādhippāyo vadeti, anāpatti -peanokāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

45. Suddho hoti puggalo aññataraɱ pārājikaɱ dhammaɱ anajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaɱ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa -pe- okāsaɱ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa -pe- anokāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaɱ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

46. Anāpatti: suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissa, ummattakassa, ādikammikassāti.

Paṭhama duṭṭhadosa sikkhāpadaɱ niṭṭhitaɱ.

3. 9.
Dutiya duṭṭhadosa sikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena mettiyabhummajakā bhikkhū gijjhakūṭā pabbatā orohantā addasaɱsu chagalakaɱ-1 ajikāya vippaṭipajjantaɱ, [page 167] disvāna evamāhaɱsu: "handa mayaɱ āvuso imaɱ chagalakaɱ dabbaɱ mallaputtaɱ nāma karoma, imaɱ ajikaɱ mettiyaɱ nāma bhikkhuniɱ karoma. Evaɱ mayaɱ voharissāma. Pubbe mayaɱ āvuso dabbaɱ mallaputtaɱ sutena avocumha, idāni pana amhehi sāmaɱ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto"ti. Te taɱ chagalakaɱ dabbaɱ mallaputtaɱ nāma akaɱsu, taɱ ajikaɱ mettiyaɱ nāma bhikkhuniɱ akaɱsu. Te bhikkhūnaɱ ārocesuɱ: 'pubbe mayaɱ āvuso dabbaɱ mallaputtaɱ sutena avocumha idāni pana amhehi sāmaɱ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto'ti. Bhikkhū evamāhaɱsu: "mā āvuso evaɱ avacuttha, nāyasmā dabbo mallaputto evaɱ karissatī"ti.

1. Chakalakaɱ. Syā. Sī.

[BJT Page 436]

2. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā āyasmantaɱ dabbaɱ mallaputtaɱ paṭipucchi: "sarasi tvaɱ dabba evarūpa kattā, yathayime bhikkhu āhaɱsū"ti. "Yathā maɱ bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe- tatiyampi kho bhagavā āyasmantaɱ dabbaɱ mallaputtaɱ etadavoca: "sarasi tvaɱ dabba evarūpaɱ kattā, yathayime bhikkhū āhaɱsū"ti. "Yathā maɱ bhante bhagavā jānātī"ti. "Na kho dabba dabbā evaɱ nibbeṭhenti. Sace tayā kataɱ katanti vadehi, sace akataɱ akatanti vadehī"ti. "Yato ahaɱ bhante jāto nābhijānāmi supinantenāpi methunaɱ dhammaɱ patisevitā, pageva jāgaro"ti. Atha kho bhagavā bhikkhū āmantesi: "tena hi bhikkhave ime bhikkhū anuyuñjathā"ti. Idaɱ vatvā bhagavā uṭṭhāyāsanā vihāraɱ pāvisi.

3. Atha kho te bhikkhū mettiyabhummajake bhikkhū anuyuñjiɱsu: "kiɱ pana tumhe āvuso āyasmantaɱ dabbaɱ mallaputtaɱ aññabhāgiyassa adhikaraṇassa kiñcidesaɱ lesamattaɱ upādāya pārājikena dhammena anuddhaɱsethā'ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma mettiyabhummajakā bhikkhū āyasmantaɱ dabbaɱ mallaputtaɱ aññabhāgiyassa adhikaraṇassa kiñcidesaɱ lesamattaɱ upādāya pārājikena dhammena anuddhaɱsessantī"ti atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ -pe- "saccaɱ kira tumhe bhikkhave dabbaɱ mallaputtaɱ aññabhāgiyassa adhikaraṇassa kiñcidesaɱ lesamattaɱ upādāya pārājikena dhammena anuddhaɱsethā"ti. "Saccaɱ bhagavā" vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā dabbaɱ mallaputtaɱ aññabhāgiyassa adhikaraṇassa kiñci desaɱ lesamattaɱ upādāya pārājikena dhammena anuddhaɱsessatha netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Yo pana bhikkhu bhikkhuɱ duṭṭho deso appatīto aññabhāgiyassa [page 168] adhikaraṇassa kiñcidesaɱ lesamattaɱ upādāya pārājikena dhammena anuddhaɱseyya, appevanāma naɱ imamhā brahmacariyā cāveyyanti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā aññabhāgiyaɱ ceva taɱ adhikaraṇaɱ hoti, koci deso lesamanto upādinno, bhikkhu ca dosaɱ patiṭṭhāti, saṅghādiseso"ti.

4. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhunti aññaɱ bhikkhuɱ.

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

"Te bhikkhuhi anuyuñjiyamānā bhikkhunaɱ etamatthaɱ ārocesuɱ" ayampi pāṭho potthakesu dissate.

[BJT Page 438]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaɱ vā hoti adhikaraṇaññabhāgiyaɱ vā. Kathaɱ adhikaraṇaɱ adhikaraṇassa aññabhāgiyaɱ. Vivādādhikaraṇaɱ anuvādādhikaraṇassa āpattādhikaraṇassa kiccādhikaraṇassa aññabhāgiyaɱ, anuvādādhikaraṇaɱ āpattādhikaraṇassa kiccādhikaraṇassa vivādādhikaraṇassa aññabhāgiyaɱ, āpattādhikaraṇaɱ kiccādhikaraṇassa vivādādhikaraṇassa anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaɱ evaɱ adhikaraṇaɱ adhikaraṇassa aññabhāgiyaɱ.

Kathaɱ adhikaraṇaɱ adhikaraṇassa tabbhāgiyaɱ? Vivādādhikaraṇaɱ vivādādhikaraṇassa tabbhāgiyaɱ. Anuvādādhikaraṇaɱ anuvādādhikaraṇassa tabbhāgiyaɱ. Āpattādhikaraṇaɱ āpattādhikaraṇassa siyā tabbhāgiyaɱ siyā aññabhāgiyaɱ.

Kathaɱ āpattādhikaraṇaɱ āpattādhikaraṇassa aññabhāgiyaɱ? Methunadhammapārājikāpatti adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā uttarimanussadhammapārājākāpattiyā aññabhāgiyā. Adinnādānapārājikāpatti manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā methunadhamma pārājikāpattiyā aññabhāgiyā. Manussaviggahapārājikāpatti uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā aññabhāgiyā. Uttarimanussadhammapārājikāpatti methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā aññabhāgiyā. Evaɱ āpattādhikaraṇaɱ āpattādhikaraṇassa aññabhāgiyaɱ.

Kathañca āpattādhikaraṇaɱ āpattādhikaraṇassa tabbhāgiyaɱ? Methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā. Adinnādānapārājikāpatti adinnādānapārājikāpattiyā tabbhāgiyā. Manussaviggahapārājikāpatti manussaviggahapārājikāpattiyā tabbhāgiyā. Uttarimanussadhammapārājikāpatti uttarimanussadhammapārājikāpattiyā tabbhāgiyā evaɱ āpattādhikaraṇaɱ āpattādhikaraṇassa tabbhāgiyaɱ.

Kiccādhikaraṇaɱ kiccādhikaraṇassa tabbhāgiyaɱ. Evaɱ adhikaraṇaɱ adhikaraṇassa tabbhāgiyaɱ.

Kiñci desaɱ lesamattaɱ upādāyāti leso nāma: dasalesā: [page 169] jātileso nāmaleso gottaleso liṅgaleso āpattileso pattaleso cīvaraleso upajjhāyaleso ācariyaleso senāsanaleso.

[BJT Page 440]

Jātileso nāma: khattiyo diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ khattiyaɱ passitvā codeti: "khattiyo mayā diṭṭho pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vāsaṅghakammaɱ vāti, āpatti vācāya vācāya saṅghādisesassa. Brāhmaṇo diṭṭho hoti -pe- vesso diṭṭho hoti -pe- suddo diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ suddaɱ passitvā codeti: suddo mayā diṭṭho pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Nāmaleso nāma: buddharakkhito diṭṭho hoti -pedhammarakkhito diṭṭho hoti -pe- saṅgharakkhito diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ saṅgharakkhitaɱ passitvā codeti: saṅgharakkhito mayā diṭṭho pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -peāpatti vācāya vācāya saṅghādisesassa.

Gottaleso nāma: gotamo diṭṭho hoti -pemoggallāno diṭṭho hoti -pe- kaccāyano diṭṭho hoti -pe- vāsiṭṭho diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ vāsiṭṭhaɱ passitvā codeti: vāsiṭṭho mayā diṭṭho pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya saṅghādisesassa.

Liṅgaleso nāma: dīgho diṭṭho hoti -pe- rasso diṭṭho hoti -pe- kaṇho diṭṭho hoti -pe- odāto diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ odātaɱ passitvā codeti: odāto mayā diṭṭho, pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Āpattileso nāma: lahukaɱ āpattiɱ āpajjanto diṭṭho hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Pattaleso nāma: lohapattadharo diṭṭho hoti -pesāṭakapattadharo diṭṭho hoti -pe- sumbhakapattadharo diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ sumbhakapattadharaɱ passitvā codeti: sumbhakapattadharo mayā diṭṭho pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 442]

Cīvaraleso nāma: paɱsukuliko diṭṭho hoti -pe- gahapati civaradharo diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ gahapaticīvaradharaɱ passitvā codeti: gahapaticīvaradharo mayā diṭṭho, pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Upajjhāyaleso nāma: itthannāmassa saddhivihāriko diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ itthannāmassa saddhivihāriko mayā diṭṭho, pārājikaɱ dhammaɱ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -pe- āpatti vācāya saṅghādisesassa.

Ācariyaleso nāma: itthannāmassa antevāsiko diṭṭho hoti pārājikaɱ dhammaɱ ajjhāpajjanto. Aññaɱ itthannāmassa antevāsikaɱ passitvā codeti: itthannāmassa antavāsiko mayā diṭṭho, pārājikaɱ dhammaɱ ajjhāpanno'si, assamaṇo'si, asakyaputtiyo'si -pe- āpatti vācāya vācāya saṅghādisesassa.

Senāsanaleso nāma: itthannāmassa senāsanavāsiko diṭṭho hoti [page 170] pārājikaɱ dhammaɱ ajjhāpajjanto, aññaɱ itthannāmassa senāsanavāsikaɱ passitvā codeti: itthannāmassa senāsanavāsiko mayā diṭṭho pārājikaɱ dhammaɱ ajjhāpanno'si, assamaṇo'si, asakyaputtiyo'si natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ cā'ti. Āpatti vācāya vācāya saṅghādisesassa.

Pārājikena dhammenāti catunnaɱ aññatarena.

Anuddhaɱseyyāti codeti vā codāpeti vā.

Appevanāma naɱ imamhā brahmacariyā cāveyyanti bhikkhubhāvā cāveyyaɱ samaṇadhammā cāveyyaɱ, sīlakkhandhā cāveyyaɱ, tapoguṇā cāveyyaɱ.

Tato aparena samayenāti yasmiɱ khaṇe anuddhaɱsito hoti taɱ khaṇaɱ taɱ layaɱ taɱ muhuttaɱ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaɱsito hoti, tasmiɱ vatthusmiɱ samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaɱ nāma cattāri adhikaraṇāni vivādādhikaraṇaɱ, anuvādādhikaraṇaɱ, āpattādhikaraṇaɱ, kiccādhikaraṇaɱ.

Koci deso lesamatto upādinnoti tesaɱ lesānaɱ aññataro leso upādinno hoti.

[BJT Page 444]

Bhikkhu ca dosaɱ patiṭṭhātīti tucchakaɱ mayā bhaṇitaɱ, musā mayā bhaṇitaɱ, abhūtaɱ mayā bhaṇitaɱ, ajānantena mayā bhaṇitaɱ,

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

5. Bhikkhu saṅghādisesaɱ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vāti, evampi āpattiññabhāgiyaɱ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

6. Bhikkhu saṅghādisesaɱ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pedubbhāsitadiṭṭhi hoti tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- evampi āpattaññabhāgiyaɱ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

7. Bhikkhu thullaccayaɱ -pe- pācittiyaɱ -pe- pāṭidesanīyaɱ -pe- dukkaṭaɱ -pe- dubbhāsitaɱ ajjhāpajjanto diṭṭho hoti, dubbhāsite dubbhāsitadiṭṭhi hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- evampi āpattaññabhāgiyaɱ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

8. Bhikkhu dubbhāsitaɱ ajjhāpajjanto diṭṭho hoti. Dubbhāsite saṅghādisesadiṭṭhi hoti -pe- dubbhāsite tullaccayapācittiyapāṭidesanīyadukkaṭa diṭṭhi hoti. Tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vāti, evampi āpattaññabhāgiyaɱ hoti. Leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

Ekekaɱ mūlaɱ kātuna cakkaɱ bandhitabbaɱ

9. Bhikkhu saṅghādisesaɱ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā"ti. Evampi āpattaññabhāgiyaɱ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 446]

10. Bhikkhu saṅghādisesaɱ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pedubbhāsitadiṭṭhi hoti -pe- tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi -pe- " evampi āpattaññabhāgiyaɱ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

11. Bhikkhu thullaccayaɱ ajjhāpajjanto diṭṭho hoti, thullaccaye thullaccayadiṭṭhi hoti -pe- thullaccaye pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pe- dubbhāsitadiṭṭhi hoti, saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi" -pe- evampi āpattaññabhāgiyaɱ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

12. Bhikkhu pācittiyaɱ -pe- pāṭidesanīyaɱ -pe- dukkaṭaɱ -pedubbhāsitaɱ ajjhāpajjanto diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi hoti -pe- dubbhāsite saṅghādisesadiṭṭhi hoti -pe- thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pepāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti, tañce pārājikena codāpeti: "assamaṇo'si, asakyaputtiyo'si, natthi tayā saddhiɱ uposatho vā pavāraṇā vā saṅghakammaɱ vā'ti. Evampi āpattaññabhāgiyaɱ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

13. Anāpatti tathāsaññī codeti vā codāpeti vā ummattakassa, ādikammikassāti.

Dutiyaduṭṭhadosasikkhāpadaɱ [page 171] niṭṭhitaɱ.

[BJT Page 448]

3. 10

Paṭhamasaṅghabhedasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho devadatto yena kokāliko kaṭamorakatissako khaṇḍadeviyā putto samuddadatto tenupasaṅkami, upasaṅkamitvā kokālikaɱ kaṭamorakatissakaɱ khaṇḍadeviyā puttaɱ samuddadattaɱ etadavoca: "etha mayaɱ āvuso samaṇassa gotamassa saṅghabhedaɱ karissāmi cakkabhedanti". Evaɱ vutte kokāliko devadattaɱ etadavoca: "samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo. Kathaɱ mayaɱ samaṇassa gotamassa saṅghabhedaɱ karissāma cakkabhedanti". Etha mayaɱ āvuso samaṇaɱ gotamaɱ upasaṅkamitvā pañca vatthūni yācissāma: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī". Imāni bhante pañca vatthūni aneka pariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutāya pāsādikāya apacayāya viriyārambhāya saɱvattanti:

"Sādhu bhante bhikkhū yāvajīvaɱ āraññakā assu, yo gāmantaɱ osareyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ piṇḍapātikā assu, yo nimantanaɱ sādiyeyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ paɱsukulikā assu, yo gahapaticīvaraɱ sādiseyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ rukkhamūlikā assu, yo channaɱ upagaccheyya vajjaɱ naɱ phuseyya.

Yāvajīvaɱ macchamaɱsaɱ na khādeyyuɱ, yo macchamaɱsaɱ khādeyya vajjaɱ naɱ phuseyyā"ti.
Imāni samaṇo gotamo nānujānissati. Te mayaɱ imehi pañcahi vatthūhi janaɱ saññāpessāmāti. Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuɱ cakkabhedo lukhappasannā hi āvuso manussā"ti.

2. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho devadatto bhagavantaɱ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtāya pāsādikāya apacayāya viriyārambhāya saɱvattanti.

[BJT Page 450]

"Sādhu bhante bhikkhū yāvajīvaɱ āraññakā assu, yo gāmantaɱ osareyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ piṇḍapātikā assu, yo nimantanaɱ sādiyeyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ paɱsukulikā assu, yo gahapaticīvaraɱ sādiseyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ rukkhamūlikā assu, yo channaɱ upagaccheyya vajjaɱ naɱ phuseyya.
Yāvajīvaɱ macchamaɱsaɱ na khādeyyuɱ, yo macchamaɱsaɱ khādeyya vajjaɱ naɱ phuseyyā"ti. "Alaɱ devadatta, yo icchati āraññako hotu, yo icchati gāmante viharatu, yo icchati [page 172] piṇḍapātiko hotu, yo icchati nimantanaɱ sādiyatu, yo icchati paɱsukūliko hotu, yo icchati gahapaticīvaraɱ sādiyatu. Aṭṭhamāse kho mayā devadatta, rukkhamūlasenāsanaɱ anuññātaɱ, tikoṭiparisuddhaɱ macchamaɱsaɱ adiṭṭhaɱ asutaɱ aparisaṅkitanti. Atha kho devadatto na bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

3. Atha kho devadatto rājagahaɱ pavisitvā pañcahi vatthūhi janaɱ saññāpesi: "mayaɱ āvuso samaṇaɱ gotamaɱ upasaṅkamitvā pañcavatthūni yācimha: bhagavā bhante anekapariyāyena appicchassa -pe- yāvajīvaɱ macchamaɱsaɱ na khādeyyuɱ, yo macchamaɱsaɱ khādeyya vajjaɱ naɱ phuseyyā"ti. Imāni samaṇo gotamo nānujānāti. Te mayaɱ imehi pañcahi vatthūhi -1. Samādāya vattāmā"ti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evamāhaɱsu: "ime kho samaṇā sakyaputtiyā dhutā sallekhavuttino, samaṇo pana gotamo bāhuliko bāhullāya ceteti"ti. Ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti.

4. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti. Atha kho te bhikkhu bhagavato etamatthaɱ ārocesuɱ -pe- "saccaɱ kira tvaɱ devadatta saṅghabhedāya parakkamasi cakkabhedāyā"ti. "Saccaɱ bhagavā" vigarahi buddho bhagavā: kathaɱ hi nāma tvaɱ moghapurisa saṅghabhedāya parakkamissasi cakkabhedāya. Netaɱ moghapurisa, appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
1. "Pañcavatthunīti" vattabbepi "te maɱ imehi paɱcahi vatthuhi" janaɱ saññāpessāmāti abhiṇhaparivitakkavasena vuttanti. Sa. Pāsādikā.

[BJT Page 452]

"Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaɱvattanikaɱ vā adhikaraṇaɱ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo: 'mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaɱvattanikaɱ vā adhikaraṇaɱ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī'ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva [page 173] paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaɱ samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva samanubhāsiyamāno taɱ paṭinissajeyya, -1 iccetaɱ kusalaɱ. No ce paṭinissajeyya, saṅghādiseso"ti.

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Samaggo nāma saṅgho: samānasaɱvāsako samānasīmāyaɱ ṭhito.

Bhedāya parakkameyyāti 'kathaɱ ime nānā assu vinā assu vaggā assū'ti pakkhaɱ pariyesati, gaṇaɱ bandhati.

Bhedanasaɱvattanikaɱ vā adhikaraṇanti aṭṭhārasabhedakaravatthūni.

Samādāyāti ādāya.

Paggayhāti dīpeyya.

Tiṭṭheyyāti na paṭinissajeyya.

So bhikkhūti yo so saṅghabhedako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi.

Ye passanti ye suṇanti tehi vattabbo: "mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaɱvattanikaɱ vā adhikaraṇaɱ samādāya vaggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaɱ kusalaɱ no ve paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa.

1. Paṭinissajjeyya machasaɱ.

[BJT Page 454]

So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanavattanikaɱ vā adhikaraṇaɱ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī" ti. Dutiyampi vattabbo tatiyampi vattabbo. Sace paṭinissajati, iccetaɱ kusalaɱ. No ce paṭinissajati, āpatti dukkaṭassa, so bhikkhu bhikkhūhi-1 samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taɱ vatthuɱ na paṭinissajati, yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ samanubhāseyya tassa vatthussa paṭinissaggāya, esā ñatti.

Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taɱ vatthuɱ na paṭinissajati, saṅgho [page 174] itthannāmaɱ bhikkhūɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaɱ vadāmi -pe-

Tatiyampi etamatthaɱ vadāmi: suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taɱ vatthuɱ na paṭinissajati, saṅgho itthannāmaɱ bhikkhūɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya, khamati saṅghassa. Tasmā tuṇhī, evametaɱ dhārayāmī"ti.

Ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaɱ ajjhāpajjantassa ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā paṭippassamhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

6. Dhammakamme dhammakammasaññī na paṭinissajati. Āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

7. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikadammikassāti.
Paṭhamasaṅghabhedasikkhāpadaɱ niṭṭhitaɱ.

Machasaɱ. Nadissate.

[BJT Page 456]

3. 11
Dutiyasaṅghabhedasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto saṅghabhedāya parakkamati cakkabhedāya. Bhikkhū evamāhaɱsu: adhammavādī devadatto, avinayavādī devadatto. Kathaɱ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyāti. Evaɱ vutte kokāliko ca-1 kaṭamorakatissako khaṇḍadeviyā putto samuddadatto ca-1 te bhikkhū-2 etadavocuɱ. Mā āyasmanto evaɱ avacuttha: [page 175] dhammavādī devadatto vinayavādī devadatto, ambhākañca devadatto chandañca ruciñca ādāya voharati, jānāti. No bhāsati, ambhākampetaɱ khamatīti. Ye te bhikkhū appicchā te ujjhāyanti khiyanti vipācenti: "kathaɱ hi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ -pe- "saccaɱ kira bhikkhave bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā"ti. "Saccaɱ bhagavā. " Vigarahi buddho bhagavā -pe-"kathaɱ hi nāma te bhikkhave moghapurisā devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā, te evaɱ vadeyyuɱ: "mā āyasmanto etaɱ bhikkhuɱ kiñci avacuttha, dhammavādī ceso bhikkhū vinayavādī ceso bhikkhu amhākaɱ ceso bhikkhu chandañca ruciñca ādāya voharati, jānāti no bhāsati, amhākampetaɱ khamatī"ti. Te bhikkhu bhikkhūhi evamassu vacanīyā: "mā āyasmanto evaɱ avacuttha, na ceso bhikkhu dhammavādī, na ce so bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha. Sametāyasmantānaɱ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Evañca te bhikkhu bhikkhūhi vuccamānā tatheva paggaṇheyyuɱ, te bhikkhu bhikkhūhi yāva tatiyaɱ samanubhāsitabbā tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamānā naɱ paṭinissajeyyuɱ, iccetaɱ kusalaɱ, no ce paṭinissajeyyuɱ, saṅghādiseso"ti.

2. Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno.

Bhikkhū hontīti aññe bhikkhū honti.

1. Casaddo katthacipi na dissate. 2. Etadavoca. Sīmu.

[BJT Page 458]

Anuvattakāti yaɱdiṭṭhiko hoti yaɱkhantiko yaɱruciko, tepi taɱdiṭṭhikā honti taɱkhantikā taɱrucikā.

Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti.

Eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā. Te evaɱ vadeyyuɱ: "mā āyasmanto etaɱ bhikkhuɱ kiñci avacuttha, dhammavādī ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya [page 176] voharati, jānāti no bhāsati, amhākampetaɱ khamati"ti.

Te bhikkhūti ye te anuvattakā bhikkhū.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti, ye suṇanti, tehi vattabbā: "mā āyasmanto evaɱ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaɱ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajanti, iccetaɱ kusalaɱ, no ce paṭinissajanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Te bhikkhū saṅghamajjhampi ākaḍḍhitvā vattabbā: - "mā āyasmanto evaɱ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaɱ saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajanti, iccetaɱ kusalaɱ. No ce paṭinissajanti, āpatti dukkaṭassa. Te bhikkhū bhikkhūhi samanubhāsitabbā, evañca pana bhikkhave samanubhāsitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taɱ vatthuɱ na paṭinissajanti. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmañca itthannāmañca bhikkhu samanubhāseyya tassa vatthussa paṭinissaggāya: esā ñatti.

Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taɱ vatthuɱ na paṭinissajanti. Saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaɱ samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya: dutiyampi etamatthaɱ vadāmi -pe- tatiyampi etamatthaɱ vadāmi. -Pe-

[BJT Page 460]

Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa. Tasmā tuṇhī, evametaɱ dhārayāmī"ti.

Ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaɱ ajjhāpajjantānaɱ ñattiyā dukkaṭaɱ dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tayo ekato samanubhāsitabbā. Taduttari na samanubhāsitabbā.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. [page 177] dhammakamme dhammakammasaññī-1 na paṭinissajanti, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajanti, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajanti. Āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantānaɱ, paṭinissajantānaɱ, ummattakānaɱ, khittacittānaɱ, vedanaṭṭānaɱ ādikammikānanti.

Dutiyasaṅghabheda sikkhāpadaɱ niṭṭhitaɱ.

1. Dhammakammasaññino. Sī. Mu. Sabbattha.

[BJT Page 462]

3. 12

Dubbacasikkhāpadaɱ tena samayena buddho bhagavā kosambiyaɱ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraɱ ācarati. Bhikkhū evamāhaɱsu: "mā āvuso channa, evarūpaɱ akāsi. Netaɱ kappatī" ti. So evaɱ vadeti: "kinnu kho nāma tumhe āvuso, maɱ vattabbaɱ maññatha. Ahaɱ kho nāma tumhe vadeyyaɱ. Ambhākaɱ buddho ambhākaɱ dhammo ambhākaɱ ayyaputtena dhamme abhisamito. Seyyathāpi nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaɱ-1 ekato ussādeyya-2 , seyyathāpi vā pana nadī pabbateyyā saṅkhasevālapaṇakaɱ ekato ussādeyya, evameva tumhe nānānāmā nānāgottā nānājaccā nānākulā pabbajitā ekato ussāditā. Kinnu kho nāma tumhe āvuso, maɱ vattabbaɱ maññatha. Ahaɱ kho nāma tumhe vadeyyaɱ. Ambhākaɱ buddho ambhākaɱ dhammo ambhākaɱ ayyaputtena dhammo abhisamito"ti. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā channo bhikkhūhi sahadhammikaɱ vuccamāno attānaɱ avacanīyaɱ karissatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ -pe- "saccaɱ kira tvaɱ channa, bhikkhūhi sahadhammikaɱ vuccamāno attānaɱ avacanīyaɱ karosi"ti? "Saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa bhikkhūhi sahadhammikaɱ vuccamāno attānaɱ avacanīyaɱ karissasi -pe- netaɱ moghapurisa [page 178] appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Bhikkhu paneva dubbacajātiko hoti, uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaɱ vuccamāno attānaɱ avacaniyaɱ karoti, 'mā maɱ āyasmanto kiñci avacuttha, kalyāṇaɱ vā pāpakaɱ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaɱ vā pāpakaɱ vā, viramathāyasmanto mama vacanāyā'ti. So bhikkhu bhikkhūhi evamassa vacanīyo: 'mā āyasmā attānaɱ avacanīyaɱ akāsi. Vacanīyamevāyasmā attānaɱ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaɱ vakkhanti sahadhammena. Evaɱ saɱvaddhā hi tassa bhagavato parisā, yadidaɱ aññamaññavacanena aññamaññavuṭṭhāpanenā'ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaɱ samanubhāsitabbo tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamāno taɱ paṭinissajeyya, iccetaɱ kusalaɱ noce paṭinissajeyya, saṅghādiseso"ti.

1. Paṇṇakasaṭaɱ. Machasaɱ. 2. Ussāreyya. Machasaɱ.

[BJT Page 464]

2. Bhikkhu paneva dubbacajātiko hotīti dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniɱ.

Uddesapariyāpantesu sikkhāpadesūti pātimokkhapariyāpantesu sikkhāpadesu.

Bhikkhūhīti aññehi bhikkhūhi.

Sahadhammikaɱ nāma: yaɱ bhagavatā paññattaɱ sikkhāpadaɱ etaɱ sahadhammikaɱ nāma. Tena vuccamāno attānaɱ avacanīyaɱ karoti, "mā maɱ āyasmanto kiñci avacuttha kalyāṇaɱ vā pāpakaɱ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaɱ vā pāpakaɱ vā, viramathāyasmanto mama vacanāyā"ti.

So bhikkhūti yo so dubbacajātiko bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti ye suṇanti tehi vattabbo: "mā āyasmā attānaɱ avacanīyaɱ akāsi. Vacanīyamevāyasmā attānaɱ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaɱ vakkhanti sahadhammena. Evaɱ saɱvaddhā hi tassa bhagavato parisā yadidaɱ aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace [page 179] paṭinissajati, iccetaɱ kusalaɱ. No ce paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā attānaɱ avacanīyaɱ akāsi. Vacanīyamevāyasmā attānaɱ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaɱ vakkhanti sahadhammena. Evaɱ saɱvaddhā hi tassa bhagavato parisā yadidaɱ aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajati, iccetaɱ kusalaɱ. No ce paṭinissajati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu bhikkhūhi sahadhammikaɱ vuccamāno attānaɱ avacanīyaɱ karoti, so taɱ vatthuɱ na paṭinissajati, yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.
Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu bhikkhūhi sahadhammikaɱ vuccamāno attānaɱ avacanīyaɱ karoti, so taɱ vatthuɱ na paṭinissajati, saṅgho itthannāmaɱ bhikkhuɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati, itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya.

[BJT Page 466]

Dutiyampi etamatthaɱ vadāmi -pe- tatiyampi etamatthaɱ vadāmi -pesamanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaɱ dhārayāmī"ti.

Ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa, saṅghādisesaɱ ajjhāpajjantassa ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī -pe- āpatti dukkaṭassa. Adhammakamme vematiko -pe- āpatti dukkaṭassa. Adhammakamme adhammakammasaññī -pe- āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.
Dubbacasikkhāpadaɱ niṭṭhitaɱ

3. 13.

Kuladūsakasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena assajipunabbasukā-1 nāma kīṭāgirismiɱ āvāsikā honti alajjino pāpabhikkhū. Te evarūpaɱ anācāraɱ ācaranti: mālāvacchaɱ ropentipi ropāpentipi. Siñcantipi [page 180] siñcāpentipi. Ocinantipi ocināpentipi. Ganthentipi ganthāpentipi. Ekatovaṇṭikamālaɱ karontipi kārāpentipi. Ubhatovaṇṭikamālaɱ karontipi kārāpentipi. Mañjarikaɱ karontipi kārāpentipi. Vidhūtikaɱ karontipi kārāpentipi. Vaṭaɱsakaɱ karontipi kārāpentipi. Āvelaɱ karontipi kārāpentipi. Uracchadaɱ karontipi kārāpentipi. Te kulitthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekatovaṇṭikamālaɱ harantipi harāpentipi. Ubhato vaṇṭikamālaɱ harantipi harāpentipi. Mañjarikaɱ harantipi harāpentipi, vidhūtikaɱ harantipi harāpentipi, vaṭaɱsakaɱ harantipi harāpentipi. Āvelaɱ harantipi harāpentipi. Uracchadaɱ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhajānepi bhuñjanti-

1. Nāma bhikkhū. Itipi sīmu.

[BJT Page 468]

Ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāpuraṇāpi tuvaṭṭenti, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti, vādentiyāpi naccanti, vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti, aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi khīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, viṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi-1 purato dhāvanti, dhāvantipi ādhāvantipi, usseḷentipi-2 appoṭhentipi nibbujjhantipi, muṭṭhihipi yujjhanti, raṅgamajjhepi saṅghāṭiɱ pattharitvā naccantiɱ-3 evaɱ vadenti: 'idha bhagini naccassū'ti, nalāṭikampi denti, vividhampi anācāraɱ ācaranti.

2. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaɱ vuttho sāvatthiɱ gacchanto bhagavantaɱ dassanāya yena kīṭāgiri [page 181] tadavasari. Atha kho so bhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya kīṭāgiriɱ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhitta cakkhu iriyāpathasampanno. Manussā taɱ bhikkhuɱ passitvā evamāhaɱsu: "kvāyaɱ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya, ko imassa upagatassa piṇḍakampi dassati. Ambhākaɱ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā, ehi svāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino, tesaɱ nāma piṇḍo dātābbo"ti. Addasā kho aññataro upāsako taɱ bhikkhuɱ kīṭāgirismiɱ piṇḍāya carantaɱ, disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā etadavoca: "api bhante piṇḍo labbhatī" ti "na kho āvuso piṇḍo labbhatī"ti. "Ehi bhante gharaɱ gamissāmā"ti.

1. Rathassa purato dhāvantipi ādhāvantipi. Machasaɱ.
2. Ussoḷhentipi. Pāṭho
3. Naccakiɱ machasaɱ.

[BJT Page 470]

3. Atha kho so upāsako taɱ bhikkhuɱ gharaɱ netvā bhojetvā etadavoca: "kahaɱ bhante ayyo gamissatī"ti. "Sāvatthiɱ kho ahaɱ āvuso gamissāmi bhagavantaɱ dassanāyā"ti. "Tena hi bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca vadehi: " duṭṭho bhante kīṭāgirismiɱ āvāso, assajipunabbasukā nāma kīṭāgirismiɱ āvāsikā alajjino pāpabhikkhū. Te evarūpaɱ anācāraɱ ācaranti: mālāvacchaɱ ropentīpi ropāpentipi -pe- vividhampi anācāraɱ ācaranti yepi te bhante manussā pubbe saddhā ahesuɱ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū. Nivasanti pāpabhikkhū. Sādhu bhante bhagavā kīṭāgiriɱ bhikkhū pahiṇeyya yathāyaɱ kīṭāgirismiɱ āvāso saṇṭhaheyyā"ti.

4. "Evamāvuso" ti kho so bhikkhu tassa upāsakassa paṭissutvā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaɱ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi āciṇṇaɱ kho panetaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. Atha kho bhagavā taɱ bhikkhuɱ etadavoca: "kacci bhikkhu khamanīyaɱ, kacci yāpanīyaɱ, kaccisi appakilamathena addhānaɱ āgato, kuto ca tvaɱ bhikkhu āgacchasī"ti. "Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, appakilamathena cāhaɱ bhante addhānaɱ [page 182] āgato.

5. Idāhaɱ bhante kāsīsu vassaɱ vuttho sāvatthiɱ āgacchanto bhagavantaɱ dassanāya yena kīṭāgiri tadavasariɱ, atha khvāhaɱ bhante pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya kīṭāgiriɱ piṇḍāya pāvisiɱ. Addasā kho maɱ bhante aññataro upāsako kīṭāgirismiɱ piṇḍāya carantaɱ, disvāna yenāhaɱ tenupasaṅkami, upasaṅkamitvā maɱ abhivādetvā etadavoca: "api bhante piṇḍo labbhatī"ti. "Na kho āvuso piṇḍo labbhatī"ti. "Ehi bhante gharaɱ gamissāmā"ti. Atha kho bhante so upāsako maɱ gharaɱ netvā bhojetvā etadavoca: "kahaɱ bhante ayyo gamissatī"ti. "Sāvatthiɱ kho ahaɱ āvuso gamissāmi bhagavantaɱ dassanāyā"ti. "Tena hi bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca vadehi: 'duṭṭho bhante kīṭāgirismiɱ āvāso, assajipunabbasukā nāma kīṭāgirismiɱ āvāsikā alajjino pāpabhikkhu. Te evarūpaɱ anācāraɱ ācaranti: mālāvacchaɱ ropentipi ropāpentipi -pe- vividhampi anācāraɱ ācaranti. Yepi te bhante manussā pubbe saddhā ahesuɱ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesālā bhikkhū. Nivasanti pāpabhikkhū'ti. Sādhu bhante bhagavā kīṭāgiriɱ bhikkhū pahiṇeyya yathāyaɱ kīṭāgirismiɱ āvāso saṇṭhaheyyā"ti. "Tato ahaɱ bhagavā āgacchāmī"ti.

[BJT Page 472]

6. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ santipātāpetvā bhikkhū paṭipucchi: "saccaɱ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiɱ āvāsikā alajjino pāpabhikkhū, te evarūpaɱ anācāraɱ ācaranti: mālāvacchaɱ ropentipi ropāpentipi -pe- vividhampi anācāraɱ ācaranti, yepi te bhikkhave manussā pubbe saddhā ahesuɱ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū"ti? "Saccaɱ bhagavā". Vigarahi buddho bhagavā:

7. "Kathaɱ hi nāma te bhikkhave moghapurisā evarūpaɱ anācāraɱ ācarissanti: mālāvacchaɱ ropessantipi ropāpessantipi, siñcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi, ganthissantipi ganthāpessantipi, ekato vaṇṭikamālaɱ karissantipi kārāpessantipi, ubhatovaṇṭikamālaɱ karissantipi kārāpessantipi, mañjarikaɱ karissantipi kārāpessantipi, vidhūtikaɱ karissantīpi kārāpessantipi, vaṭaɱsakaɱ karissantipi kārāpessantipi, āvelaɱ karissantipi kārāpessantipi, uracchadaɱ karissantipi kārāpessantipi, te kulitthīnaɱ kuladhītānaɱ kulakumārīnaɱ kulasuṇhānaɱ kuladāsīnaɱ ekato vaṇṭikamālaɱ harissantipi harāpessantipi, ubhato vaṇṭikamālaɱ harissantipi harāpessantipi, mañjarikaɱ harissantipi harāpessantipi, vidhūtikaɱ harissantipi harāpessantipi, vaṭaɱsakaɱ harissantipi harāpessantipi, āvelaɱ harissantipi harāpessantipi, uracchadaɱ harissantipi harāpessantipi, te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiɱ ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāpuraṇāpi tuvaṭṭissanti, ekattharaṇapāpuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi dhārissanti, naccissantipi, gāyissantipi, vādissantipi, lāsessantipi, naccantiyāpi naccissanti, naccantiyāpi gāyissanti, naccantiyāpi vādissanti, naccantīyāpi lāsessanti, gāyantiyāpi naccissanti, gāyantiyāpi gāyissanti, gāyantiyāpi vādissanti, gāyantiyāpi lāsessanti, vādentiyāpi naccissanti, vādentiyāpi gāyissanti, vādentiyāpi vādissanti, vādentiyāpi lāsessanti, lāsentiyāpi naccissanti, lāsentiyāpi gāyissanti, lāsentiyāpi vādissanti, lāsentiyāpi lāsessanti, aṭṭhapadepi kīḷissanti, dasapadepi kīḷissanti, ākāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissantī, paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti, mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷahakenapi kīḷissanti, rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti, manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato dhāvissanti, dhāvissantipi ādhāvissantipi, usseḷissantipi-1 appoṭhessantipi, nibbujjhissantipi, muṭṭhihipi yujjhissanti, raṅgamajjhepi saṅghāṭiɱ pattharitvā naccantiɱ evaɱ vakkhanti: "idha bhagini naccassū"ti, nalāṭikampi dassanti, vividhampi anācāraɱ ācarissanti.

1. Ussoḷhissantīpi. Sī. Mu.

[BJT Page 474]

8. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe"vigarahitvā dhammiɱ kathaɱ katvā sāriputtamoggallāne āmantesi: "gacchatha tumhe sāriputtā kīṭāgiriɱ, gantvā assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ karotha, tumhākaɱ ete saddhivihārikā"ti. "Kathaɱ mayaɱ bhante assajipunabbasukānaɱ bhikkhūnaɱ [page 183] kīṭāgirismā pabbājaniyakammaɱ karoma. Caṇḍā te bhikkhū pharusā"ti "tena hi tumhe sāriputtā bahukehi bhikkhūhi saddhiɱ gacchathā" ti. "Evaɱ bhante"ti kho sāriputtamoggallānā bhagavato paccassosuɱ.

9. Evañca pana bhikkhave kātabbaɱ: paṭhamaɱ assajipunabbasukā bhikkhū codetabbā. Codotvā sāretabbā, sāretvā āpatti-1 ropetabbā, āpattiɱ ropetvā, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā, imesaɱ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca, yadi saṅghassa pattakallaɱ, saṅgho assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ kareyya, na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabba"nti. Esā ñatti.

Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā, imesaɱ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ karoti, na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti yassāyasmato khamati assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammassa karaṇaɱ; na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti so tuṇhassa, yassa nakkhamati. So bhāseyya.

Dutiyampi etamatthaɱ vadāmi -pe- tatiyampi etamatthaɱ vadāmi -pekataɱ saṅghena assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismā pabbājaniyakammaɱ, na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabbanti, khamati saṅghassa, tasmā tuṇhī, evametaɱ dhārayāmī"ti.

1. Āpattiɱ. Sī. Mu.

[BJT Page 476]

10. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriɱ gantvā assajipunabbasukānaɱ bhikkhūnaɱ kīṭāgirismiɱ-1 pabbājaniyakammaɱ akāsi: "na assajipunabbasukehi bhikkhūhi kīṭāgirismiɱ vatthabba"nti. Te saṅghena pabbājaniyakammakatā na sammā vattanti, na lomaɱ pātenti, na netthāraɱ vattanti, bhikkhū na khamāpenti. Akkosanti, paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti. Pakkamannipi. Vibbhamantipi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājaniyakammakatā na sammā vattīssanti na lomaɱ pātessanti, na netthāraɱ vattissanti, bhikkhū na [page 184] khamāpessanti, akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi vibbhamissantipi"ti.

11. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesu. -Pe"saccaɱ kira bhikkhave assajipunabbasukā bhikkhu saṅghena pabbājaniyakammakatā na sammā vattanti -pe- vibbhamantipi"ti? "Saccaɱ bhagavā. " Vigarahi buddho bhagavā -pe- kathaɱ hi nāma te bhikkhave moghapurisā saṅghena pabbājaniyakammakatā na sammā vattissanti, na lomaɱ pātessanti, na netthāraɱ vattissanti bhikkhū na khamāpessanti. Akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi vibbhamissanti'pi. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Bhikkhu paneva aññataraɱ gāmaɱ vā nigamaɱ vā upanissāya viharati kuladūsako pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo: "āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaɱ te idha vāsenā"ti, evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaɱ vadeyya: "chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū, tādisikāya āpattiyā ekaccaɱ pabbāchenti: ekaccaɱ na pabbāchentī"ti. So bhikkhu bhikkhūhi evamassa vacanīyo "mā āyasmā evaɱ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca' kulāni cāyasmatā duṭṭhāni dissanti ceva suyyantī ca pakkamatāyasmā imamhā āvāsā, alaɱ te idha vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaɱ samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva samanubhāsiyamāno taɱ paṭinissajeyya, iccetaɱ kusalaɱ, no ce paṭinissajeyya saṅghādiseso"ti.

1. Hirismi mu. Si.

[BJT Page 478]

12. Bhikkhu paneva aññataraɱ gāmaɱ vā nigamaɱ vāti gāmopi nigamopi nagarampi gāmo ceva nigamo ca.

Upanissāya viharatīti tattha paṭibaddhā honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā.

Kulaɱ nāma: cattāri kulāni: khattiyakulaɱ brāhmaṇakulaɱ [page 185] vessakulaɱ suddakulaɱ.

Kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā vephanā vā-1. Vejjikāya vā jaṅghapesanikena vā.

Pāpasamācāroti mālāvacchaɱ ropetipi ropāpetipi, siñcatipi siñcāpetipi, ocinātipi ocināpetipi, ganthetipi ganthāpetipi. -Pe-

Dissanti ceva suyyayanti cāti ye sammukhā te passanti. Ye tirokkhā te suṇanti.
Kulāni ca tena duṭṭhānīti pubbe saddhā hutvā taɱ āgamma assaddhā honti. Pasannā hutvā appasannā honti.

Dissanti ceva suyyanti cāti ye sammukhā te passanti, ye tirokkhā te suṇanti.

So bhikkhūti yo so kuladūsako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti, tehi vattabbo: "āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaɱ te idha vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaɱ vadeyya: "chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmīno ca bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaɱ pabbājenti ekaccaɱ na pabbājentī"ti.

So bhikkhūti so kammakato bhikkhu.

1. Vephayā.

[BJT Page 480]

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti. Suṇanti, tehi vattabbo: "mā āyasmā evaɱ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino; āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā alaɱ te idha vāsenā"ti. Dutiyampi vattabbo tatiyampi vattabbo sace paṭinissajjati, iccetaɱ kusalaɱ, no ce paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā evaɱ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti, ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaɱ te idha vāsenā"ti.

Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaɱ kusalaɱ, no ce paṭinissajati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu saṅghena pabbājaniyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taɱ vatthuɱ na paṭinissajati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ samanubhāsati tassa vatthussa paṭinissaggāya, esā ñatti:

Suṇātu me bhante saṅgho, ayaɱ itthannāmo bhikkhu saṅghena pabbājaniyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taɱ vatthuɱ na paṭinissajati, saṅgho itthannāmaɱ bhikkhuɱ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya:

Dutiyampi etamatthaɱ vadāmi -pe- tatiyampi etamatthaɱ vadāmi -pesamanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaɱ dhārayāmī"ti.

13. Ñattiyā dukkaṭaɱ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaɱ ajjhāpajjantassa ñattiyā dukkaṭaɱ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

[BJT Page 482]

Saṅghādisesoti saṅghova tassā āpattiyā parivāsaɱ deti mūlāya paṭikassati mānattaɱ deti abbheti, na sambahulā, na [page 186] ekapuggalo. Tena vuccati saṅghādisesoti. Tasseva āpattinikāyassa nāmakammaɱ adhivacanaɱ tenapi vuccati saṅghādisesoti.

15. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

16. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.
Kuladūsakasikkhāpadaɱ niṭṭhitaɱ.

17. Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā, nava paṭhamāpattikā, cattāro yāvatatiyakā, yesaɱ bhikkhu aññataraɱ vā aññataraɱ vā āpajjitvā yāvatihaɱ jānaɱ paṭicchādeti tāvatihaɱ tena bhikkhunā akāmā parivatthabbaɱ. Parivutthaparivāsena bhikkhunā uttari chārattaɱ bhikkhu mānattāya paṭipajjitabbaɱ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taɱ bhikkhuɱ abbheyya, so ca bhikkhu anabbhito. Te ca bhikkhu gārayhā. Ayaɱ tattha sāmīci. Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthāyasmanto. Tasmā tuṇhī. Evametaɱ dhārayāmīti.

Terasakaɱ niṭṭhitaɱ

Tassuddānaɱ

Vissaṭṭhi kāyasaɱsaggo duṭṭhullaɱ attakāmataɱ,
Sañcarittaɱ kuṭī ceva vihāro ca amūlakaɱ.

Kiñci desañca bhedo ca tasseva anuvattakā,
Dubbacaɱ kuladusañca saṅghādisesā terasāti.

Saṅghādisesakaṇḍo [page 187] niṭṭhito.

[BJT Page 484]

4.
Aniyatakaṇḍo.

Ime kho panāyasmanto dve aniyatā dhammā uddesaɱ āgacchanti:
4. 1.
Paṭhamaaniyatasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaɱ kulupago hoti. Bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena taɱ kulaɱ tenupasaṅkami. Upasaṅkamitvā manusse pucchi: "kahaɱ itthannāmā"ti. "Dinnā bhante amukassa kulassa kumārakassā"ti.

2. Tampi kho kulaɱ āyasmato udāyissa upaṭṭhākaɱ hoti. Atha kho āyasmā udāyī yena taɱ kulaɱ tenupasaṅkami. Upasaṅkamitvā manusse pucchi: "kahaɱ itthannāmā"ti. "Esāyya ovarake nisinnā"ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami. Upasaṅkamitvā tassā kumārikāya saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nisajjaɱ kappesi kālayuttaɱ samullapanto kālayuttaɱ dhammaɱ bhaṇanto.

3. Tena kho pana samayena visākhā migāramātā bahuputtā hoti. Bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chanesu ussavesu visākhaɱ migāramātaraɱ paṭhamaɱ bhojenti. Atha kho visākhā migāramātā nimantitā taɱ kulaɱ agamāsi. Addasā kho visākhā migāramātā āyasmantaɱ udāyiɱ tassā kumārikāya saddhiɱ ekaɱ ekāya raho paṭicchanne āsane alaɱkammaniye nisinnaɱ. Disvāna āyasmantaɱ udāyiɱ etadavoca:

"Idaɱ bhante nacchannaɱ nappatirūpaɱ, yaɱ ayyo mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye [page 188] nisajjaɱ kappeti. Kiñcāpi bhante ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti.

4. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaɱ etamatthaɱ ārocesi, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nisajjaɱ kappessatī"ti.

Te evamāhaɱsu. Machasaɱ.

[BJT Page 486]

5. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ: "saccaɱ kira tvaɱ udāyī mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nisajjaɱ kappesi"?Ti "saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nisajjaɱ kappessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nisajjaɱ kappeyya, tamenaɱ saddheyyavacasā upāsikā disvā tiṇṇaɱ dhammānaɱ aññatarena vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaɱ bhikkhu paṭijānamāno tiṇṇaɱ dhammānaɱ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaɱ dhammo aniyato"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Mātugāmo nāma: manussitthi. Na yakkhī. Na petī. Na tiracchānagatā. Antamaso tadahujātāpi dārikā. Pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma: na sakkā hoti akkhiɱ vā nikhaṇiyamāne bhamukaɱ vā ukkhipiyamāne sīsaɱ vā, ukkhipiyamāne passituɱ. Sotassa raho nāma na sakkā hoti pakatikathā sotuɱ.

Paṭicchannaɱ nāma: āsanaɱ kuḍḍena vā kavāṭena vā [page 189] kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci paṭicchannaɱ hoti.

Alaɱkammaniyeti sakkā hoti methunaɱ dhammaɱ patisevituɱ.

Nisajjaɱ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

[BJT Page 488]

Upāsikā nāma: buddhaɱ saraṇaɱ gatā dhammaɱ saraṇaɱ gatā saṅghaɱ saraṇaɱ gatā.

Disvāti passitvā.

Tiṇṇaɱ dhammānaɱ aññatarena vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā. Nisajjaɱ bhikkhu paṭijānamāno tiṇṇaɱ dhammānaɱ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaɱ dhammaɱ patisevanto"ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaɱ dhammaɱ patisevanto"ti. So ce evaɱ vadeyya: "saccāhaɱ nisinno no ca kho methunaɱ dhammaɱ patisevi"nti. Nisajjāya kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaɱ dhammaɱ patisevanto"ti. So ce evaɱ vadeyya: "nāhaɱ nisinno api ca kho nipanno"ti, nipajjāya kāretabbo. Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaɱ dhammaɱ patisevantoti. So ce evaɱ vadeyya: "nāhaɱ nisinno, api ca kho ṭhito"ti. Na kāretabbā.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmassa methunaɱ dhammaɱ patisevanto"ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo. Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmassa methunaɱ dhammaɱ patisevanto"ti. So ce evaɱ vadeyya: "saccāhaɱ nipanno. No ca kho methunaɱ dhammaɱ patisevi"nti. Nipajjāya kāretabbo -pe- "nāhaɱ nipanno. Api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- [page 190] "nāhaɱ nipanno. Api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjanto"ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaɱ nisinno, no ca kho kāyasaɱsaggaɱ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaɱ nisinno, api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaɱ nisinno api ca kho ṭhito"ti. Na kāretabbo. Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjanto"ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaɱ nipanno, no ca kho kāyasaɱsaggaɱ samāpajji"nti. Nipajjāya kāretabbo -pe"nāhaɱ nipanno. Api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaɱ nipanno, api ca kho ṭhito"ti. Na kāretabbo. [BJT Page 490]

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nisinno"ti. So ca taɱ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaɱ nisinno, api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaɱ nisinno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nipanno"ti. So ca taɱ paṭijānāti, nipajjāya kāretabbo -pe- "nāhaɱ nipanno api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaɱ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Aniyatoti na niyato pārājikaɱ vā saṅghādiseso vā pācittiyaɱ vā.

7. Gamanaɱ paṭijānāti nisajjaɱ paṭijānāti āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ paṭijānāti nisajjaɱ na paṭijānāti āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ paṭijānāti nisajjaɱ paṭijānāti āpattiɱ na paṭijānāti, nisajjāya kāretabbo. Gamanaɱ paṭijānāti nisajjaɱ na paṭijānāti āpattiɱ na paṭijānāti, na kāretabbo.

Gamanaɱ na paṭijānāti nisajjaɱ paṭijānāti [page 191] āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ na paṭijānāti nisajjaɱ na paṭijānāti, āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ na paṭijānāti nisajjaɱ paṭijānāti āpattiɱ na paṭijānāti, nisajjāya kāretabbo. Gamanaɱ na paṭijānāti nisajjaɱ na paṭijānāti āpattiɱ na paṭijānāti, na kāretabboti.

Paṭhamaaniyatasikkhāpadaɱ niṭṭhitaɱ.

4. 2.
Dutiyaaniyatasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī bhagavatā paṭikkhittaɱ mātugāmena saddhiɱ eko ekāya raho paṭicchanne āsane alaɱkammaniye nisajjaɱ kappetunti tassāyeva kumārikāya saddhiɱ eko ekāya raho nisajjaɱ kappesi. Kālayuttaɱ samullapanto kālayuttaɱ dhammaɱ bhaṇanto. Dutiyampi kho visākhā migāramātā nimantitā taɱ kulaɱ agamāsi. Addasā kho visākhā migāramātā āyasmantaɱ udāyiɱ tassā yeva kumārikāya saddhiɱ ekaɱ ekāya raho nisinnaɱ, disvāna āyasmantaɱ udāyiɱ etadavoca: "idaɱ bhante nacchannaɱ nappatirūpaɱ, yaɱ ayyo mātugāmena saddhiɱ eko ekāya raho nisajjaɱ kappeti. Kiñcāpi bhante ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi.

[BJT Page 492]

2. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaɱ etamatthaɱ ārocesi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī mātugāmena saddhiɱ eko ekāya raho nisajjaɱ kappessatī'ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ "saccaɱ kira tvaɱ udāyī mātugāmena saddhiɱ eko ekāya raho nisajjaɱ kappesi"?Ti. "Saccaɱ bhagavā". Vigarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa mātugāmena saddhiɱ eko ekāya raho nisajjaɱ kappessasi, netaɱ moghapurisa appasannānaɱ vā pasādāya -peevañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha"

"Naheva kho pana paṭicchantaɱ āsanaɱ hoti nālaɱkammaniyaɱ, alañca kho hoti mātugāmaɱ duṭṭhullāhi vācāhi obhāsituɱ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiɱ eko ekāya raho nisajjaɱ kappeyya, tamenaɱ saddheyyavacasā upāsikā disvā dvinnaɱ dhammānaɱ aññatarena vadeyya saṅghādisesena vā pācittiyena vā, nisajjaɱ bhikkhu paṭijānamāno dvinnaɱ dhammānaɱ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā [page 192] saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato"ti.

3. Naheva kho pana paṭicchannaɱ āsanaɱ hotīti apaṭicchannaɱ hoti, kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci apaṭicchannaɱ hoti.

Nālaɱkammaniyanti na sakkā hoti methunaɱ dhammaɱ paṭisevituɱ.

Alañca kho hoti mātugāmaɱ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaɱ duṭṭhullāhi vācāhi obhāsituɱ.

Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane

Mātugāmo nāma: manussitthī, na yakkhī na petī na tiracchānagatā.

Viññū paṭibalā subhāsitadubbhāsitaɱ duṭṭhullāduṭṭhullaɱ ājānituɱ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiɱ vā nikhaṇiyamāne bhamukaɱ vā ukkhipiyamāne sīsaɱ vā ukkhipiyamāne passituɱ. Sotassa raho nāma na sakkā hoti pakatikathā sotuɱ.

[BJT Page 494]

Nisajjaɱ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma: buddhaɱ saraṇaɱ gatā dhammaɱ saraṇaɱ gatā saṅghaɱ saraṇaɱ gatā.

Disvāti passitvā.

Dvinnaɱ dhammānaɱ aññatarena vadeyya saṅghādisesena vā pācittiyena vā nipajjaɱ bhikkhu paṭijānamāno dvinnaɱ dhammānaɱ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjanto"ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo. Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjanto"ti. So ce evaɱ vadeyya: "saccāhaɱ nisinno no ca kho kāyasaɱsaggaɱ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaɱ nisinno api ca kho nipanno" ti. Nipajjāya kāretabbo -pe- "nāhaɱ nisinno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiɱ kāyasaɱsaggaɱ samāpajjanto"ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaɱ nipanno no ca kho kāyasaɱsaggaɱ samāpajjinti". Nipajjāya kāretabbo -pe- "nāhaɱ nipanno api ca kho nisinno"ti. Nisajjāya [page 193] kāretabbo -pe- "nāhaɱ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaɱ vadeyya: "ayyassa mayā sutaɱ nisinnassa mātugāmaɱ duṭṭhullāhi vācāhi obhāsantassā" ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaɱ nisinno no ca kho duṭṭhullāhi vācāhi obhāsi"nti. Nisajjāya kāretabbo -pe- "nāhaɱ nisinno api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaɱ nisinno api ca kho ṭhito"ti. Na kāretabbo.

[BJT Page 496]

Sā ce evaɱ vadeyya: "ayyassa mayā sutaɱ nipannassa mātugāmaɱ duṭṭhullāhi vācāhi obhāsantassā"ti. So ca taɱ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaɱ nipanno no ca kho duṭṭhullāhi vācāhi obhāsi"nti. Nipajjāya kāretabbo -pe- "nāhaɱ nipanno api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaɱ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiɱ eko ekāya raho nisinno"ti. So ca taɱ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaɱ nisinno api ca kho nipanno"ti. Nipajjāya kāretabbo: -pe- "nāhaɱ nisinno api ca kho ṭhito"ti, na kāretabbo.

Sā ce evaɱ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiɱ eko ekāya raho nipanno"ti. So ca taɱ paṭijānāti. Nipajjāya kāretabbo -pe- "nāhaɱ nipanno api ca kho nisinno" ti. Nisajjāya kāretabbo -pe- "nāhaɱ nipanno api ca kho ṭhito" ti, na kāretabbo.

Ayampīti purimaɱ upādāya vuccati.

Aniyatoti na niyato saṅghādiseso vā pācittiyaɱ vā.

4. Gamanaɱ paṭijānāti nisajjaɱ paṭijānāti āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ paṭijānāti nisajjaɱ na paṭijānāti āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ paṭijānāti nisajjaɱ paṭijānāti āpattiɱ na paṭijānāti, nisajjāya kāretabbo. Gamanaɱ paṭijānāti nisajjaɱ na paṭijānāti āpattiɱ na paṭijānāti, na kāretabbo. Gamanaɱ na paṭijānāti nisajjaɱ paṭijānāti, āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ na paṭijānāti nisajjaɱ na paṭijānāti āpattiɱ paṭijānāti, āpattiyā kāretabbo. Gamanaɱ na paṭijānāti, nisajjaɱ paṭijānāti, āpattiɱ na paṭijānāti, nisajjāya kāretabbo. Gamanaɱ na paṭijānāti, nisajjaɱ na paṭijānāti, āpattiɱ na paṭijānāti, na kāretabboti.

Dutiyaaniyatasikkhāpadaɱ niṭṭhitaɱ

5. [page 194] uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā. Dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā. Parisuddhetthāyasmanto tasmā tuṇhī, evametaɱ dhārayāmīti.

Tassuddānaɱ

Alaɱkammaniyañceva tatheva ca naheva kho,
Aniyatā supaññattā buddhaseṭṭhena tādināti.

Aniyatakaṇḍo [page 195] niṭṭhito.

[BJT Page 498]

5.
Nissaggiyakaṇḍo.

Ime kho panāyasmanto tiɱsa nissaggiyā pācittiyā dhammā uddesaɱ āgacchanti.
Cīvaravaggo
5. 1. 1.
Paṭhamakaṭhinasikkhāpadaɱ

1. Tena samayena buddho bhagavā vesāliyaɱ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaɱ ticīvaraɱ anuññātaɱ hoti. Jabbaggiyā bhikkhū bhagavatā ticīvaraɱ anuññātanti aññeneva ticīvarena gāmaɱ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaɱ otaranti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū atirekacīvaraɱ dhāressantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ -pe- "saccaɱ kira tumhe bhikkhave atirekacīvaraɱ dhārethā?"Ti. "Saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā atirekacīvaraɱ dhāressatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu atirekacīvaraɱ dhāreyya nissaggiyaɱ pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekacīvaraɱ uppannaɱ hoti. Āyasmā ca ānando taɱ cīvaraɱ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā sikkhāpadaɱ paññattaɱ na atirekacīvaraɱ dhāretabba"nti. Idañca me atirekacīvaraɱ uppannaɱ, ahañcimaɱ cīvaraɱ āyasmato sāriputtassa dātukāmo, āyasmā ca [page 196] sāriputto sākete viharati, kathannukho mayā paṭipajjitabba"nti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. "Kīva ciraɱ panānanda sāriputto āgacchissatī"?Ti. "Navamaɱ vā bhagavā divasaɱ dasamaɱ cā"ti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave dasāhaparamaɱ atirekacīvaraɱ dhāretuɱ evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Jabbaggiye bhikkhū anekapariyāyena vigarahitvā" machasaɱ. Adhikaɱ.

[BJT Page 500]

"Niṭṭhitacīvarasmiɱ bhikkhunā ubbhatasmiɱ kaṭhine dasāhaparamaɱ atirekacīvaraɱ dhāretabbaɱ. Taɱ atikkāmayato nissaggiyaɱ pācittiya"nti.

(Dutiyapaññatti. )

3. Niṭṭhitacīvarasminti bhikkhuno cīvaraɱ kataɱ vā hoti naṭṭhaɱ vā vinaṭṭhaɱ vā daḍḍhaɱ vā cīvarāsā vā upacchinnā.

Ubbhatasmiɱ kaṭhineti aṭṭhannaɱ mātikānaɱ aññatarāya mātikāya ubbhataɱ hoti, saṅghena vā antarā ubbhataɱ hoti.

Dasāhaparamanti dasāhaparamatā-1 dhāretabbaɱ

Atirekacīvaraɱ nāma: anadhiṭṭhitaɱ avikappitaɱ.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanūpagapacchimaɱ.

Taɱ atikkāmayato nissaggiyaɱ hotīti-2 ekādase aruṇuggamane nissaggiyaɱ hoti nissajjitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaɱ: tena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "idaɱ me bhante cīvaraɱ dasāhātikkantaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraɱ dātabbaɱ:

"Suṇātu me bhante saṅgho. Idaɱ cīvaraɱ itthannāmassa bhikkhuno nissaggiyaɱ saṅghassa nissaṭṭhaɱ. Yadi saṅghassa pattakallaɱ, saṅgho imaɱ cīvaraɱ itthannāmassa bhikkhuno dadeyyā"ti.

4. Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassu vacanīyā: "idamme bhante cīvaraɱ dasāhātikkantaɱ [page 197] nissaggiyaɱ. Imāhaɱ āyasmantānaɱ nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraɱ dātabbaɱ.

"Suṇantu me āyasmantā. Idaɱ cīvaraɱ itthannāmassa bhikkhuno nissaggiyaɱ. Āyasmantānaɱ nissaṭṭhaɱ. Yadāyasmantānaɱ pattakallaɱ, āyasmantā imaɱ cīvaraɱ itthannāmassa bhikkhuno dadeyyu"nti.

5. Tena bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "idaɱ me āvuso cīvaraɱ dasāhātikkantaɱ nissaggiyaɱ. Imāhaɱ āyasmato nissajāmī" ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhacīvaraɱ dātabbaɱ: "imaɱ cīvaraɱ āyasmato dammi"ti.

1. Dasāhaparamatāya. Sī. Likhita. 2. 'Hotīti' idaɱ padaɱ potthakesu atthi. Sikkhāpade pana natthi.

[BJT Page 502]

6. Dasāhātikkante atikkantasaññī, nissaggiyaɱ pācittiyaɱ dasāhātikkante vematiko, nissaggiyaɱ pācittiyaɱ. Dasāhātikkante anatikkantasaññī, nissaggiyaɱ pācittiyaɱ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaɱ pācittiyaɱ. Avikappite vikappitasaññī, nissaggiyaɱ pācittiyaɱ. Avissajjite vissajjitasaññī, nissaggiyaɱ pācittiyaɱ. Anaṭṭhe naṭṭhasaññī, nissaggiyaɱ pācittiyaɱ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaɱ pācittiyaɱ. Adaḍḍhe daḍḍhasaññī, nissaggiyaɱ pācittiyaɱ. Avilutte viluttasaññī, nissaggiyaɱ pācittiyaɱ. Nissaggiyaɱ cīvaraɱ anissajitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antodasāhaɱ adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati acchinditvā gaṇhanti, vissāsaɱ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena jabbaggiyā bhikkhū nissaṭṭhacīvaraɱ na denti. Bhagavato etamatthaɱ ārocesuɱ. "Na bhikkhave nissaṭṭhacīvaraɱ na dātabbaɱ. Yo na dadeyya, āpatti dukkaṭassā"ti.

Paṭhamakaṭhinasikkhāpadaɱ [page 198] niṭṭhitaɱ

5. 1. 2.

Dutiyakaṭhina sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū bhikkhūnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena janapadacārikaɱ pakkamanti. Tāni cīvarāni ciraɱ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhū otāpenti. Addasā kho āyasmā ānando senāsanacārikaɱ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kassimāni āvuso cīvarāni kaṇṇakitānī"ti. Atha kho te bhikkhū āyasmato ānandassa etamatthaɱ ārocesuɱ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhū bhikkhūnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena janapadacārikaɱ pakkamissantī"ti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi, "saccaɱ kira bhikkhave bhikkhū bhikkhūnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena janapadacārikaɱ pakkamantī"ti? "Saccaɱ bhagavā". Vigarahi buddho bhagavā. "Kathaɱ hi nāma te bhikkhave moghapurisā bhikkhūnaɱ hatthe cīvaraɱ nikkhipitvā santaruttarena janapadacārikaɱ pakkamissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

Uddosita sikkhāpadaɱ, sīmu. Udosīta sikkhāpadaɱ, machasaɱ.

[BJT Page 504]

"Niṭṭhitacīvarasmiɱ bhikkhunā ubbhatasmiɱ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya, nissaggiyaɱ pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūla paññatti. )

2. Tena kho pana samayena aññataro bhikkhu kosambiyaɱ gilāno hoti. Ñātakā tassa bhikkhuno santike dutaɱ pāhesuɱ: "āgacchatu bhadanto mayaɱ upaṭṭhahissāmā"ti. Bhikkhūpi evamāhaɱsu. "Gacchāvuso ñātakā taɱ upaṭṭhahissantī"ti. So evamāha: "bhagavatāvuso sikkhāpadaɱ paññattaɱ na ticīvarena vippavasitabba"nti. "Ahañcamhi gilāno, na sakkomi ticīvaraɱ ādāya pakkamituɱ, nāhaɱ [page 199] gamissāmī"ti. Bhagavato etamatthaɱ ārocesuɱ.

3. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammutiɱ dātuɱ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ bhante gilāno na sakkomi ticīvaraɱ ādāya pakkamituɱ, sohaɱ bhante saṅghaɱ ticīvarena avippavāsasammutiɱ yācāmi"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu gilāno na sakkoti ticīvaraɱ ādāya pakkamituɱ. So saṅghaɱ ticīvarena avippavāsasammutiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiɱ dadeyya: esā ñatti.

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu gilāno na sakkoti ticīvaraɱ ādāya pakkamitūɱ. So saṅghaɱ ticīvarena avippavāsasammutiɱ yācati. Saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiɱ deti. Yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammutiyā dānaɱ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsasammuti, khamati saṅghassa, tasmā tuṇhī, evametaɱ dhārayāmī"ti.

Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Niṭṭhitacīvarasmiɱ bhikkhunā ubbhatasmiɱ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiya"nti.

(Dutiyapaññatti)

4. Niṭṭhitacīvarasminti bhikkhuno cīvaraɱ kataɱ vā hoti naṭṭhaɱ vā vinaṭṭhaɱ vā daḍḍhaɱ vā cīvarāsā vā upacchinnā.
[BJT Page 506]

Ubbhatasmiɱ kaṭhineti aṭṭhannaɱ mātikānaɱ aññatarāya mātikāya ubbhataɱ hoti. Saṅghena vā antarā ubbhataɱ hoti.

Ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiɱ.

Nissaggiyaɱ hotīti saha aruṇuggamanena-1 nissaggiyaɱ hoti. Nissajjitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaɱ -pe- "idamme [page 200] bhante cīvaraɱ rattiɱ vippavutthaɱ-2 aññatra bhikkhusammutiyā nissaggiyaɱ, imāhaɱ saṅghassa nissajāmi"ti -pe- dadeyyāti -pe- dadeyyunti -pe-āyasmato dammī"ti.

5. Gāmo ekūpacāro nānūpacāro, nivesanaɱ ekūpacāraɱ nānūpacāraɱ, uddosito-3 ekūpacāro nānūpacāro, aṭṭo ekūpacāro nānūpacāro, mālo ekūpacāro nānūpacāro, pāsādo ekūpacāro nānūpacāro, hammiyaɱ ekūpacāraɱ nānūpacāraɱ, nāvā ekūpacārā nānūpacārā, sattho ekūpacāro nānūpacāro, khettaɱ ekūpacāraɱ nānūpacāraɱ, dhaññakaraṇaɱ ekūpacāraɱ nānūpacāraɱ, ārāmo ekūpacāro nānūpacāro, vihāro ekūpacāro nānūpacāro, rukkhamūlaɱ ekūpacāraɱ nānūpacāraɱ, ajjhokāso ekūpacāro nānūpacāro.

6. Gāmo ekūpacāro nāma: ekakulassa gāmo hoti parikkhitto ca, antogāme cīvaraɱ nikkhipitvā antogāme vatthabbaɱ. Aparikkhitto hoti, yasmiɱ ghare cīvaraɱ nikkhittaɱ hoti tasmiɱ ghare vatthabbaɱ hatthapāsā vā na vijahitabbaɱ.

7. Nānākulassa gāmo hoti parikkhitto ca, yasmiɱ ghare cīvaraɱ nikkhittaɱ hoti. Tasmiɱ ghare vatthabbaɱ sabhāye vā dvāramūle vā hatthapāsā vā na vijahitabbaɱ. Sabhāyaɱ gacchantena hatthapāse cīvaraɱ nikkhipitvā sabhāye vā vatthabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ. Sabhāye cīvaraɱ nikkhipitvā sabhāye vā vatthabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ. Aparikkhitto hoti, yasmiɱ ghare cīvaraɱ nikkhittaɱ hoti, tasmiɱ ghare vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ.

8. Ekakulassa nivesanaɱ hoti parikkhittañca nānāgabbhā nānāovarakā, antonivesane cīvaraɱ nikkhipitvā antonivesane vatthabbaɱ. Aparikkhittaɱ hoti, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ.

9. Nānākulassa nivesanaɱ hoti parikkhittañca nānāgabbhā nānāovarakā, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ. Aparikkhittaɱ hoti, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti tasmiɱ gabbhe vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ.

1. Saha aruṇuggamanā. Machasaɱ.
2. Rattivippavutthaɱ machasaɱ. Syā.
3. Udosito machasaɱ.

[BJT Page 508]

10. Ekakulassa uddosito hoti parikkhitto ca nānāgabbho nānāovarakā, [page 201] antouddosite cīvaraɱ nikkhipitvā antouddosite vatthabbaɱ. Aparikkhitto hoti, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ.

11. Nānākulassa uddosito hoti parikkhitto ca nānāgabbhā nānāovarakā, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ. Aparikkhitto hoti. Yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ.

12. Ekakulassa aṭṭo hoti, antoaṭṭe cīvaraɱ nikkhipitvā antoaṭṭe vatthabbaɱ nānākulassa aṭṭo hoti nānāgabbhā nānāovarakā, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ.

13. Ekakulassa mālo hoti, antomāle cīvaraɱ nikkhipitvā antomāle vatthabbaɱ. Nānākulassa mālo hoti nānāgabbhā nānāovarakā, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ.

14. Ekakulassa pāsādo hoti, antopāsāde cīvaraɱ nikkhipitvā antopāsāde vatthabbaɱ. Nānākulassa pāsādo hoti nānāgabbhā nānāovarakā, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vatthabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ.

15. Ekakulassa hammiyaɱ hoti, antohammiye cīvaraɱ nikkhipitvā antohammiye vatthabbaɱ. Nānākulassa hammiyaɱ hoti nānāgabbhā nānāovarakā, yasmiɱ gabbhe cīvaraɱ nikkhittaɱ hoti, tasmiɱ gabbhe vattabbaɱ dvāramūle vā. Hatthapāsā vā na vijahitabbaɱ.

16. Ekakulassa nāvā hoti antonāvāya cīvaraɱ nikkhipitvā antonāvāya vatthabbaɱ. Nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiɱ ovarake cīvaraɱ nikkhittaɱ hoti, tasmiɱ ovarake vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ.
17. Ekakulassa sattho hoti, satthe cīvaraɱ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā. Passato abbhantaraɱ na vijahitabbaɱ. Nānākulassa sattho hoti, satthe cīvaraɱ nikkhipitvā hatthapāsā na vijahitabbaɱ.

18. Ekakulassa khettaɱ hoti parikkhittañca, antokhette cīvaraɱ nikkhipitvā antokhette vatthabbaɱ. Aparikkhittaɱ hoti, hatthapāsā na vijahitabbaɱ. Nānākulassa khettaɱ hoti parikkhittañca, antokhette cīvaraɱ nikkhipitvā dvāramūle vā vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ. Aparikkhittaɱ hoti, hatthapāsā na vijahitabbaɱ.

[BJT Page 510]

19. Ekakulassa dhaññakaraṇaɱ hoti parikkhittañca, antodhaññakaraṇe cīvaraɱ nikkhipitvā antodhaññakaraṇe vatthabbaɱ. Aparikkhittaɱ hoti, hatthapāsā na vijahitabbaɱ. Nānākulassa dhaññakaraṇaɱ hoti parikkhittañca, antodhaññakaraṇe cīvaraɱ nikkhipitvā dvāramūle vā vatthabbaɱ, hatthapāsā vā na vijahitabbaɱ. Aparikkhittaɱ hoti, hatthāpāsā na vijahitabbaɱ.

20. Ekakulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraɱ nikkhipitvā antoārāme vatthabbaɱ. Aparikkhitto hoti, hatthapāsā na vijahitabbaɱ. Nānākulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraɱ nikkhipitvā dvāramūle vā vatthabbaɱ, hatthapāsā vā na vijahitabbaɱ. Aparikkhitto hoti, hatthāpāsā na vijahitabbaɱ.

21. [page 202] ekakulassa vihāro hoti parikkhitto ca, antovihāre cīvaraɱ nikkhipitvā antovihāre vatthabbaɱ. Aparikkhitto hoti, yasmaɱ vihāre cīvaraɱ nikkhittaɱ hoti, tasmiɱ vihāre vatthabbaɱ, hatthapāsā vā na vijahitabbaɱ. Nānākulassa vihāro hoti parikkhitto ca, yasmiɱ vihāre cīvaraɱ nikkhittaɱ hoti, tasmiɱ vihāre vatthabbaɱ dvāramūle vā, hatthapāsā vā na vijahitabbaɱ. Aparikkhitto hoti, yasmiɱ vihāre cīvaraɱ nikkhittaɱ hoti, tasmiɱ vihāre vatthabbaɱ. Hatthapāsā vā na vijahitabbaɱ.

22. Ekakulassa rukkhamūlaɱ hoti yaɱ majjhantike kāle samantā chāyā pharati, antochāyāya cīvaraɱ nikkhipitvā anto chāyāya vatthabbaɱ. Nānākulassa rukkhamūlaɱ hoti, hatthapāsā na vijahitabbaɱ.

23. Ajjhokāso ekūpacāro nāma: agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraɱ nānūpacāro.

24. Vippavutthe vippavutthasaññī aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiyaɱ. Vippavutthe vematiko aññatra bhikkhusammutiyā nissaggiyaɱ pācittiyaɱ. Vippavutthe avippavutthasaññi aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiyaɱ. Apaccuddhaṭe paccūddhaṭasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī aññatra bhikkhusammutiyā nissaggiyaɱ pācittiyaɱ. Nissaggiyaɱ cīvaraɱ anissajitvā paribhuñjati, āpatti dukkaṭassa. Avippavutthe vippavutthasaññī āpatti dukkaṭassa. Avippavutthe vematiko, āpatti dukkaṭassa. Avippavutthe avippavutthasaññī, anāpatti.

25. Anāpatti anto aruṇe paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaɱ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Dutiyakaṭhinasikkhāpadaɱ niṭṭhitaɱ.

[BJT Page 512]

5. 1. 3.
Tatiyakaṭhinasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno akālacīvaraɱ uppannaɱ hoti. Tassa taɱ cīvaraɱ kayiramānaɱ nappahoti. Atha [page 203] kho so bhikkhu taɱ cīvaraɱ ussāpetvā punappunaɱ vimajjati. Addasā kho bhagavā senāsanacārikaɱ āhiṇḍanto taɱ bhikkhuɱ taɱ cīvaraɱ ussāpetvā punappunaɱ vimajjantaɱ. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taɱ bhikkhuɱ etadavoca: "kissa tvaɱ bhikkhu imaɱ cīvaraɱ ussāpetvā punappunaɱ vimajjasī"ti? "Idamme bhante akālacīvaraɱ uppannaɱ kayiramānaɱ nappahoti. Tenāhaɱ imaɱ cīvaraɱ ussāpetvā punappunaɱ vimajjāmī"ti. "Atthi pana te bhikkhu cīvarapaccāsā"ti? "Atthi bhagavā"ti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: - "anujānāmi bhikkhave akālacīvaraɱ paṭiggahetvā cīvarapaccāsā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaɱ akālacīvaraɱ paṭiggahetvā cīvarapaccāsā nikkhipitunti akālacīvarāni paṭiggahetvā atirekamāsaɱ nikkhipanti tāni cīvarāni cīvaravaɱse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā ānando senāsanacārikaɱ āhiṇḍanto tāni cīvarāni cīvaravaɱse bhaṇḍikābaddhāni tiṭṭhante. Disvāna bhikkhū āmantesi: "kassimāni āvuso cīvarāni cīvaravaɱse bhaṇḍikābaddhāni tiṭṭhantī"ti. Amhākaɱ āvuso akālacīvarāni cīvarapaccāsā nikkhittānī"ti. "Kīva cīraɱ panāvuso imāni cīvarāni nikkhittānī"ti. "Atirekamāsaɱ āvuso"ti. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhū akālacīvaraɱ paṭiggahetvā atirekamāsaɱ nikkhipissantī"ti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi. -Pe- "saccaɱ kīra bhikkhave bhikkhū akālacīvaraɱ paṭiggahetvā atirekamāsaɱ nikkhipantī"ti? "Saccaɱ bhagavā". Vigarahi buddho bhagavā. "Kathaɱ hi nāma te bhikkhave moghapurisā akālacīvaraɱ paṭiggahetvā atirekamāsaɱ nikkhipissantī"ti. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Niṭṭhitacīvarasmiɱ bhikkhunā ubbhatasmiɱ kaṭhine bhikkhuno paneva akālacīvaraɱ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaɱ, paṭiggahetvā khippameva kāretabbaɱ. Nocassa pāripūri, māsaparamaɱ tena bhikkhunā taɱ cīvaraɱ nikkhipitabbaɱ ūnassa pāripūriyā satiyā paccāsāya, tato ce uttariɱ nikkhipeyya satiyāpi paccāsāya, nissaggiyaɱ pācittiya"nti.

3. [page 204] niṭṭhitacīvarasminti bhikkhuno cīvaraɱ kataɱ vā hoti naṭṭhaɱ vā vinaṭṭhaɱ vā daḍḍhaɱ cā cīvarāsā vā upacchinnā.

[BJT Page 514]

Ubbhatasmiɱ kaṭhineti aṭṭhannaɱ mātikānaɱ aññatarāya mātikāya ubbhataɱ hoti, saṅghena vā antarā ubbhataɱ hoti.

Akālacīvaraɱ nāma: anatthate kaṭhine ekādasamāse uppannaɱ, atthate kaṭhine sattamāse uppannaɱ, kālepi ādissa dinnaɱ, etaɱ akālacīvaraɱ nāma.

Uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paɱsukūlaɱ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena paṭiggahetabbaɱ.

Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaɱ.

No cassa pāripūrīti kayiramānaɱ nappahoti.

Māsaparamaɱ tena bhikkhunā taɱ cīvaraɱ nikkhipitabbanti māsaparamatā nikkhipitabbaɱ.

Ūnassa pāripūriyāti ūnassa pāripūratthāya.

Satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paɱsukūlaɱ vā attano vā dhanena.

Tato ce uttariɱ nikkhipeyya satiyāpi paccāsāyāti tadahuppanne mūlacīvare paccāsācīvaraɱ uppajjati, dasāhā kāretabbaɱ. Dvihuppanne mūlacīvare paccāsācīvaraɱ uppajjati, dasāhā kāretabbaɱ. Tīhuppanne -pe- catuhuppanne, -pepañcāhuppanne -pe- chāhuppanne, -pe- sattāhuppanne, -peaṭṭhāhuppanne, -pe- navāhuppanne, -pe- dasāhuppanne mūlacīvare paccāsācīvaraɱ uppajjati, dasāhā kāretabbaɱ. Ekādase uppanne -pe- dvādase uppanne -pe- terase uppanne -pe- cuddase uppanne -pepaṇṇarase uppanne -pesoḷase uppanne -pe- sattarase uppanne -peaṭṭhārase uppanne -pe- ekūnavīse uppanne -pe- vīse uppanne mūlacīvare paccāsācīvaraɱ uppajjati, dasāhā kāretabbaɱ. Ekavīse uppanne mūlacīvare paccāsācīvaraɱ uppajjati, navāhā kāretabbaɱ. Dvāvīse uppanne -petevīse uppanne -pecatuvīse uppanne -pe- pañcavīse uppanne -pe- chabbīse uppanne -pe- sattavīse uppanne -pe- aṭṭhavīse uppanne -pe- ekunatiɱse uppanne mūlacīvare paccāsācīvaraɱ uppajjati, ekāhā kāretabbaɱ. Tiɱse uppanne mūlacīvare paccāsācīvaraɱ uppajjati, tadaheva adhiṭṭhātabbaɱ. Vikappetabbaɱ. Vissajjetabbaɱ. No ce adhiṭṭheyya vā vikappeyya vā vissajjeyya vā-

[BJT Page 516]

Ekatiɱse aruṇuggamane nissaggiyaɱ hoti, nissajitabbaɱ [page 205] saṅghassa vā gaṇassa vā puggalassa vā evañca pana bhikkhave nissajitabbaɱ -pe- "idamme bhante akālacīvaraɱ māsātikkantaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti -pedadeyyā"ti -pe- dadeyyu"nti -pe- āyasmato dammī"ti.

4. Visabhāge uppanne mūlacīvare paccāsācīvaraɱ uppajjati rattiyo ca sesā honti, na akāmā kāretabbaɱ.

5. Māsātikkante atikkantasaññī, nissaggiyaɱ pācittiyaɱ. Māsātikkante vematiko -pe- māsātikkante anatikkantasaññī -pe- anadhiṭṭhite adhiṭṭhitasaññī -pe- avikappite vikappitasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī nissaggiyaɱ pācittiyaɱ.

6. Nissaggiyaɱ cīvaraɱ anissajitvā paribhuñjati āpatti dukkaṭassa. Māsānatikkante atikkantasaññī, āpatti dukkaṭassa. Māsānatikkante vematiko, āpatti dukkaṭassa. Māsānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antomāsaɱ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaɱ gaṇhanti, ummattakassa, ādikammikassāti.
Tatiyakaṭhinasikkhāpadaɱ niṭṭhitaɱ

5. 1. 4.
Purāṇacīvarasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇa dutiyikā bhikkhunīsu pabbajitā hoti, sā āyasmato udāyissa santike abhikkhaṇaɱ āgacchati, āyasmāpi udāyī tassā bhikkhuniyā santike abhikkhaṇaɱ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā santike bhattavissaggaɱ karoti. Atha kho āyasmā udāyī pubbaṇhasamayaɱ nivāsetvā pattacīvaramādāya yena sā bhikkhunī tenupasaṅkami, upasaṅkamitvā tassā bhikkhuniyā purato aṅgajātaɱ vivaritvā āsane nisīdi, sāpi kho bhikkhunī āyasmato udāyissa purato aṅgajātaɱ vivaritvā nisīdi. Atha kho āyasmā udāyī sāratto tassā bhikkhuniyā aṅgajātaɱ upanijjhāyi. Tassa asuci mucci.

[BJT Page 518]

2. Atha kho āyasmā udāyī taɱ bhikkhuniɱ etadavoca: "gaccha bhagini udakaɱ āhara, antaravāsakaɱ dhovissāmī"ti. "Āharayya, [page 206] ahameva dhovissāmī"ti. Taɱ asuciɱ ekadesaɱ mukhena aggahesi, ekadesaɱ aṅgajāte pakkhipi. Sā tena gabbhaɱ gaṇhi. Bhikkhuniyo evamāhaɱsu: "abrahmacārinī ayaɱ bhikkhunī gabbhinī"ti. "Nāhaɱ ayyā abrahmacārinī"ti bhikkhunīnaɱ etamatthaɱ ārocesi. Bhikkhuniyo ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma ayyo udāyī bhikkhuniyā purāṇacīvaraɱ dhovāpessatī"ti. Atha kho tā bhikkhuniyo bhikkhūnaɱ etamatthaɱ ārocesuɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī bhikkhuniyā purāṇacīvaraɱ dhovāpessatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ udāyī bhikkhuniyā purāṇacīvaraɱ dhovāpesī"ti? "Saccaɱ bhagavā". "Ñātikā te udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na jānāti patirūpaɱ vā appatirūpaɱ vā pāsādikaɱ vā apāsādikaɱ vā. Tattha nāma tvaɱ moghapurisa aññātikāya bhikkhuniyā purāṇacīvaraɱ dhovāpessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha."
"Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraɱ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā nissaggiyaɱ pācīttiya"nti.

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saṅghe upasampannā.

Purāṇacīvaraɱ nāma: sakiɱ nivatthampi sakiɱ pārutampi.

Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotaɱ nissaggiyaɱ hoti. Rajāti āṇāpeti, āpatti dukkaṭassa, rattaɱ nissaggiyaɱ hoti. Ākoṭehīti āṇāpeti, āpatti dukkaṭassa, sakiɱ pāṇippahāraɱ vā muggarappahāraɱ vā dinne nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā.

4. Evaɱ ca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante purāṇacīvaraɱ aññātikāya bhikkhuniyā dhovāpitaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

[BJT Page 520]

5. [page 207] aññātikāya aññātikasaññī purāṇacīvaraɱ dhovāpeti, nissaggiyaɱ pācittiyaɱ. Aññātikāya aññātikasaññī purāṇacīvaraɱ dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraɱ dhovāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraɱ dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaɱ dukkaṭānaɱ.

6. Aññātikāya aññātikasaññī purāṇacīvaraɱ rajāpeti, nissaggiyaɱ pācittiyaɱ -pe- rajāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Rajāpeti ākoṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaɱ dukkaṭānaɱ.

7. Aññātikāya aññātikasaññī purāṇacīvaraɱ ākoṭāpeti, nissaggiyaɱ pācittiyaɱ. Aññātikāya aññātikasaññī purāṇacīvaraɱ ākoṭāpeti dhovāpeti -pe- ākoṭāpeti rajāpeti -pe- ākoṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaɱ dukkaṭānaɱ.

8. Aññātikāya vematiko -pe- aññātikāya ñātikasaññī -peaññassa purāṇacīvaraɱ dhovāpeti, āpatti dukkaṭassa. Nisīdanapaccattharaṇaɱ dhovāpeti, āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī -pe- āpatti dukkaṭassa. Ñātikāya vematiko -pe- āpatti dukkaṭassa. Ñātikāya ñātikasaññī -pe- anāpatti.

9. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaɱ dhovāpeti, cīvaraɱ ṭhapetvā aññaɱ parikkhāraɱ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Purāṇacīvarasikkhāpadaɱ niṭṭhitaɱ.

[BJT Page 522]

5. 1. 5
Cīvarapaṭiggahaṇasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena uppalavaṇṇā bhikkhunī sāvatthiyaɱ viharati. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaɱ nivāsetvā [page 208] pattacīvaramādāya sāvatthiɱ-1 piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkantā yena andhavanaɱ tenupasaṅkami, upasaṅkamitvā divāvihārāya andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Tena kho pana samayena corā katakammā gāviɱ vadhitvā maɱsaɱ gahetvā andhavanaɱ pavisiɱsu. Addasā kho coragāmaṇiko uppalavaṇṇaɱ bhikkhuniɱ aññatarasmiɱ rukkhamūle divāvihāraɱ nisinnaɱ, disvā sace me puttabhātukā passissanti viheṭhayissanti imaɱ bhikkhūninti aññena maggena agamāsi. Atha kho so coragāmaṇiko maɱse pakkevaramaɱsāni gahetvā paṇṇapuṭaɱ -2 bandhitvā uppalavaṇṇāya bhikkhuniyā avidūre rukkhe ālaggetvā "yo passati samaṇo vā brāhmaṇo vā dinnaɱ yeva haratuti" vatvā pakkāmi. Assosi kho uppalavaṇṇā bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaɱ vācaɱ bhāsamānassa. Atha kho uppalavaṇṇā bhikkhunī taɱ maɱsaɱ gahetvā upassayaɱ agamāsi. Atha kho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taɱ maɱsaɱ sampādetvā uttarāsaṅge bhaṇḍikaɱ bandhitvā vehāsaɱ ababhuggantvā veḷuvane paccuṭṭhāsi.

2. Tena kho pana samayena bhagavā gāmaɱ piṇḍāya paviṭṭho hoti. Āyasmā udāyī ohiyyako hoti vihārapālo. Atha kho uppalavaṇṇā bhikkhunī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ udāyiɱ etadavoca: - "kahaɱ bhante bhagavā"ti. "Paviṭṭho bhagini bhagavā gāmaɱ piṇḍāyā"ti. "Imaɱ bhante maɱsaɱ bhagavato dehī"ti. "Santappito tayā bhagini bhagavā maɱsena. Sace me tvaɱ antaravāsakaɱ dadeyyāsi, evaɱ ahampi santappito bhaveyyaɱ antaravāsakenā"ti. "Mayaɱ kho bhante mātugāmā nāma kicchalābhā, idañca me antimaɱ pañcamaɱ cīvaraɱ, nāhaɱ dassāmī"ti. "Seyyathāpi bhagini puriso hatthiɱ datvā kacche sajjeyya, -3 evameva kho tvaɱ bhagini bhagavato maɱsaɱ datvā mayi antaravāsake-1 sajjasī"ti. Atha kho uppalavaṇṇā bhikkhunī āyasmatā udāyinā nippīḷiyamānā antaravāsakaɱ datvā upassayaɱ agamāsi. Bhikkhuniyo uppalavaṇṇāya bhikkhuniyā pattacīvaraɱ paṭiggaṇhantiyo uppalavaṇṇaɱ bhikkhuniɱ etadavocuɱ: "kahaɱ te ayye antaravāsako"ti. Uppalavaṇṇā bhikkhunī bhikkhunīnaɱ etamatthaɱ ārocesi. Bhikkhuniyo ujjhāyanti khīyanti [page 209] vipācenti: "kathaɱ hi nāma ayyo udāyī bhikkhuniyā cīvaraɱ paṭiggahessati, kicchalābho mātugāmo"ti. Atha kho tā bhikkhuniyo bhikkhunaɱ etamatthaɱ ārocesuɱ.

1. Sāvattiyaɱ, katthavi 2. Paṇṇepuṭaɱ. Syā. 3. Vissajjeyya syā. 4. Antaravāsakaɱ na sajjasīti. Sī. Mu. Mayhaɱ antaravāsakaɱ vissajjehīti. Syā.
[BJT Page 524]

3. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā udāyī bhikkhuniyā cīvaraɱ paṭiggahessati"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ udāyī bhikkhuniyā cīvaraɱ paṭiggahesīti? "Saccaɱ bhagavā. " "Ñātikā te udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na jānāti patirūpaɱ vā appatirūpaɱ vā santaɱ vā. Asantaɱ vā tattha nāma tvaɱ moghapurisa aññātikāya bhikkhuniyā hatthato cīvaraɱ paṭiggahessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha."

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraɱ paṭiggaṇheyya, nissaggiyaɱ pācittiyanti."

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti. )

4. Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaɱ pārivaṭṭakacīvaraɱ na paṭiggaṇhanti. Bhikkhuniyo ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma ayyā ambhākaɱ pārivaṭṭakacīvaraɱ nappaṭiggahessantī"ti. Assosuɱ kho bhikkhū tāsaɱ bhikkhūnīnaɱ ujjhāyantīnaɱ khīyantīnaɱ vipācentīnaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave pañcannaɱ pārivaṭṭakaɱ paṭiggahetuɱ, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. Anujānāmi bhikkhave imesaɱ pañcannaɱ pārivaṭṭakaɱ paṭiggahetuɱ. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraɱ paṭiggaṇheyya aññatra pārivaṭṭakā, nissaggiyaɱ pācittiyanti".

(Dutiyapaññatti. )

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhūnī nāma: ubhato saṅghe upasampannā.

[page 210] cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanūpagapacchimaɱ.

Aññatra pārivaṭṭakāti ṭhapetvā pārivaṭṭakaɱ paṭiggaṇhāti.

[BJT Page 526]

6. Pāyoge dukkaṭaɱ, paṭilābhena nissaggiyaɱ hoti nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idamme bhante cīvaraɱ aññātikāya bhikkhuniyā hatthato paṭiggahitaɱ aññatra pārivaṭṭakā nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.
7. Aññātikāya aññātikasaññī cīvaraɱ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaɱ pācittiyaɱ. Aññātikāya vematiko cīvaraɱ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaɱ pācittiyaɱ. Aññātikāya ñātikasaññī cīvaraɱ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaɱ pācittiyaɱ. Ekato upasampannāya hatthato cīvaraɱ paṭiggaṇhāti aññatra pārivaṭṭakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī -pe- āpatti dukkaṭassa. Ñātikāya vematiko -pe- āpatti dukkaṭassa. Ñātikāya ñātikasaññī -pe- anāpatti.

8. Anāpatti ñātikāya, pārivaṭṭakaɱ, parittena vā vipulaɱ, vipulena vā parittaɱ, bhikkhuvissāsaɱ gaṇhāti, tāvakālikaɱ gaṇhāti, cīvaraɱ ṭhapetvā aññaɱ parikkhāraɱ ghaṇhāti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Cīvarapaṭiggahaṇasikkhāpadaɱ niṭṭhitaɱ.

5. 1. 6.
Aññātakaviññattisikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti dhammakathaɱ kātuɱ. Atha kho aññataro seṭṭhiputto yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho taɱ seṭṭhiputtaɱ āyasmā upanando sakyaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "vadeyyātha bhante yena attho, paṭibalā mayaɱ [page 211] ayyassa dātuɱ yadidaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Sace me tvaɱ āvuso dātukāmo'si ito ekaɱ sāṭakaɱ dehī"ti.

[BJT Page 528]

2. "Amhākaɱ kho bhante kulaputtānaɱ kismiɱ viya ekasāṭakaɱ gantuɱ, āgamehi bhante yāva gharaɱ gacchāmi, gharaɱ gato ito vā ekaɱ pahiṇissāmi, ito vā sundaratara"nti. Dutiyampi kho -pe- tatiyampi kho āyasmā upanando sakyaputto taɱ seṭṭhiputtaɱ etadavoca: - "sace me tvaɱ āvuso dātukāmo'si, ito ekaɱ sāṭakaɱ dehi"ti. "Ambhākaɱ kho bhante kulaputtānaɱ kismiɱ viya ekasāṭakaɱ gantuɱ, āgamehi bhante yāva gharaɱ gacchāmi, gharaɱ gato ito vā ekaɱ pahiṇissāmi, ito vā sundaratara"nti. "Kimpana tayā āvuso adātukāmena pavāritena, yaɱ tvaɱ pavāretvā na desī"ti. Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena nippīḷiyamāno ekaɱ sāṭakaɱ datvā agamāsi. Manussā taɱ seṭṭhiputtaɱ passitvā-1 etadavocuɱ: "kissa tvaɱ ayyo ekasāṭako āgacchasī"ti.

3. Atha kho so seṭṭhiputto tesaɱ manussānaɱ etamatthaɱ ārocesi. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayimesaɱ sukarā dhammanimantanāpi kātuɱ. -2. "Kathaɱ hi nāma seṭṭhiputtena dhammanimantanāya kayiramānāya sāṭakaɱ gahessantī"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto seṭṭhiputtaɱ cīvaraɱ viññāpessatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ: "saccaɱ kira tvaɱ upananda seṭṭhiputtaɱ cīvaraɱ viññāpesī?"Ti "saccaɱ. Bhagavā" "ñātako te upananda aññātako?"Ti "aññātako bhagavā"ti. "Aññātako moghapurisa aññātakassa na jānāti patirūpaɱ vā appatirūpaɱ vā santaɱ vā asantaɱ vā. Tattha nāma tvaɱ moghapurisa aññātakaɱ seṭṭhiputtaɱ cīvaraɱ viññāpessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Yo pana bhikkhu aññātakaɱ gahapatiɱ vā gahapatāniɱ vā cīvaraɱ viññāpeyya, nissaggiyaɱ pācittiyanti".

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti)

4. Tena kho pana samayena sambahulā bhikkhū sāketā [page 212] sāvatthiɱ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā te bhikkhū acchindiɱsu. Atha kho te bhikkhū "bhagavatā paṭikkhittaɱ aññātakaɱ gahapatiɱ vā gahapatāniɱ vā cīvaraɱ viññāpetunti" kukkuccāyantā na viññāpesuɱ. Yathā naggā'va sāvatthiɱ gantvā bhikkhū abhivādenti. Bhikkhū evamāhaɱsu: "sundarā kho ime āvuso ājīvakā, ye ime bhikkhū-3 abhivādentī"ti. Te evamāhaɱsu: "na mayaɱ āvuso ājīvakā, bhikkhū maya"nti. Bhikkhū āyasmantaɱ upāliɱ etadavocuɱ: "iṅghāvuso upāli ime anuyuñjāhī"ti. Te anuyuñjiyamānā etamatthaɱ ārocesuɱ.

1. Natthi. Machasaɱ. 2. Na ime sukarā dhammanimantanāyapi kātuɱ. Syā. 3. Bhikkhusu. Machasaɱ.

[BJT Page 530]

5. Atha kho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca: "bhikkhū ime āvuso, detha nesaɱ cīvarānī"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhū naggā āgacchissanti, nanu nāma tiṇena vā paṇṇena vā paṭicchādetvā āgantabba"nti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

6. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaɱ gahapatiɱ vā gahapatāniɱ vā cīvaraɱ viññāpetuɱ. Yaɱ āvāsaɱ paṭhamaɱ upagacchati, sace tattha hoti saṅghassa vihāracīvaraɱ vā uttarattharaṇaɱ vā bhummattharaṇaɱ vā bhisicchavi vā naɱ gahetvā pārupituɱ, labhitvā odahissāmī"ti. No ce hoti saṅghassa vihāracīvaraɱ vā uttarattharaṇaɱ vā bhummattharaṇaɱ vā bhisicchavi vā, tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaɱ. Nattheva naggena āgantabbaɱ. Yo āgaccheyya. Āpatti dukkaṭassa. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Yo pana bhikkhu aññātakaɱ gahapatiɱ vā gahapatāniɱ vā cīvaraɱ viññāpeyya aññatra samayā, nissaggiyaɱ pācittiyaɱ. Tatthāyaɱ samayo: acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā. Ayaɱ tattha samayo'ti.

(Dutiyapaññatti)

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhū'ti.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraɱ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraɱ ajjhāvasati.

[page 213] cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanūpagapacchimaɱ.

Aññatra samayāti ṭhapetvā samayaɱ.

Acchinnacīvaro nāma: bhikkhussa cīvaraɱ acchinnaɱ hoti, rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaɱ hoti.

Naṭṭhacīvaro nāma: bhikkhussa cīvaraɱ agginā vā daḍḍhaɱ hoti, udakena vā vuḷhaɱ hoti, undurehi vā upacikāhi vā khāyitaɱ hoti, paribhogajiṇṇaɱ vā hoti. Aññatra samayā viññāpeti payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idamme bhante cīvaraɱ aññātakaɱ gahapatikaɱ aññatra samayā viññāpitaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti -pe-

[BJT Page 532]

8. Aññātake aññātakasaññī aññatra samayā cīvaraɱ viññāpeti, nissaggiyaɱ pācittiyaɱ. Aññātake vematiko aññatra samayā cīvaraɱ viññāpeti, nissaggiyaɱ pācittiyaɱ. Aññātake ñātakasaññī aññatra samayā cīvaraɱ viññāpeti, nissaggiyaɱ pācittiyaɱ. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

9. Anāpatti samaye, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Aññātakaviññattisikkhāpadaɱ niṭṭhitaɱ.

5. 1. 7.
Tatuttarisikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaɱ vadenti: "bhagavatā āvuso anuññātaɱ acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaɱ gahapatiɱ vā gahapatāniɱ vā cīvaraɱ viññāpetuɱ. Viññāpetha āvuso cīvaranti. " "Alaɱ āvuso laddhaɱ ambhehi cīvaranti. " "Mayaɱ āyasmantānaɱ atthāya-1 viññāpemā"ti. "Viññāpetha āvuso"ti. Atha kho chabbaggiyā bhikkhū aññātake-2 gahapatike upasaṅkamitvā etadavocuɱ: "acchinnacīvarakā āvuso bhikkhū āgatā, detha nesaɱ cīvarānī"ti bahuɱ cīvaraɱ viññāpesuɱ.

2. Tena kho pana [page 214] samayena aññataro puriso sabhāyaɱ nisinno aññataraɱ purisaɱ etadavoca: "acchinnacīvarakā ayyo bhikkhū āgatā, tesaɱ mayā cīvaraɱ dinna"nti. Sopi evamāha "mayāpi dinnanti". Aparopi evamāha mayāpi dinnanti. " Te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā na mattaɱ jānitvā bahuɱ cīvaraɱ viññāpessanti. Dussavāṇijjaɱ vā samaṇā sakyaputtiyā karissanti, paggāhikasālaɱ-3 vā pasāressantī"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū na mattaɱ jānitvā bahuɱ cīvaraɱ viññāpessanti"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ.

1. 'Atthāya' machasaɱ. Natthi. 2. 'Aññātake, ' machasaɱ. Nadissate. 3. Paṭiggāhikasālaɱ, itipi.

[BJT Page 534]

3. "Saccaɱ kira tumhe bhikkhave na mattaɱ jānitvā bahuɱ cīvaraɱ viññāpethā"ti. "Saccaɱ bhagavā" vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā na mattaɱ jānitvā bahuɱ cīvaraɱ viññāpessatha, netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuɱ pavāreyya, santaruttaraparamaɱ tena bhikkhunā tato cīvaraɱ sāditabbaɱ. Tato ce uttarīɱ-1 sādiyeyya, nissaggiyaɱ pācittiyanti."

4. Tañce ti acchinnacīvarakaɱ bhikkhuɱ.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho,
Gahapati nāma: yo koci agāraɱ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraɱ ajjhāvasati.

Bahūhi cīvarehīti bahukehi cīvarehi.

Abhihaṭṭhuɱ pavāreyyāti yāvatakaɱ icchasi tāvatakaɱ gaṇhāhīti.

Santaruttaraparamaɱ tena bhikkhunā tato cīvaraɱ sāditabbanti. Sace tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni ekaɱ sāditabbaɱ, ekaɱ naṭṭhaɱ na kiñci sāditabbaɱ.
Tato ce uttariɱ sādiyeyyāti tatuttariɱ viññāpeti, payoge dukkaṭaɱ paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ:

"Idamme bhante cīvaraɱ aññātakaɱ gahapatikaɱ-2 tatuttariɱ [page 215] viññāpitaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti. Dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

5. Aññātake aññātakasaññī tatuttarīɱ cīvaraɱ viññāpeti, nissaggiyaɱ pācittiyaɱ. Aññātake vematiko -pe- aññātake ñātakasaññī tatuttarīɱ cīvaraɱ viññāpeti, nissaggiyaɱ pācittiyaɱ. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

6. Anāpatti sesakaɱ āharissāmīti haranto gacchati, sesakaɱ tuyheva hotiti denti, na acchinnakāraṇā denti, na naṭṭhakāraṇā denti, ñātakānaɱ, pavāritānaɱ, attano dhanena, ummattakassa, ādikammikassāti.

Tatuttarisikkhāpadaɱ niṭṭhitaɱ

1. Uttari, machasaɱ. 2. Gahapatikaɱ upasaṅkamitvā. Machasaɱ.

[BJT Page 536]

5. 1. 8.
Paṭhamaupakkhaṭasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pajāpatiɱ etadavoca: "ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaɱ vācaɱ bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "mahāpuñño'si tvaɱ āvuso upananda, amukasmiɱ okāse aññataro puriso pajāpatiɱ etadavoca: ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. "Atthāvuso maɱ so upaṭṭhāko'ti. Atha kho āyasmā upanando sakyaputto yena so puriso tenupasaṅkami. Upasaṅkamitvā taɱ purisaɱ etadavoca: "saccaɱ kira maɱ tvaɱ āvuso cīvarena acchādetukāmosī"ti. "Api-1 ma'yya evaɱ hoti: "ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. "Sace kho maɱ tvaɱ āvuso cīvarena acchādetukāmo"si, "evarūpena civarena acchādehi kyāhaɱ tena acchannopi karissāmi, yāhaɱ na paribhuñjissāmī"ti.

2. Atha kho so puriso ujjhāyati khīyati vipāceti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarena acchādetuɱ. Kathaɱ hi nāma ayyo upanando mayā pubbe appavārito maɱ upasaṅkamitvā cīvare vikappaɱ āpajjissatī"ti. Assosuɱ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaɱ upasaṅkamitvā cīvare vikappaɱ āpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ [page 216] ārocesuɱ "saccaɱ kira tvaɱ upananda pubbe appavārito gahapatikaɱ upasaṅkamitvā cīvare vikappaɱ āpajjīti-2? "Saccaɱ bhagavā". "Ñātako te upananda aññātakoti"? "Aññātako bhagavā"ti. 'Aññātako moghapurisa aññātakassa na jānāti patirūpaɱ vā appatirūpaɱ vā santaɱ vā asantaɱ vā. Tattha nāma tvaɱ moghapurisa pubbe appavārito aññātakaɱ gahapatiɱ-3 upasaṅkamitvā cīvare vikappaɱ āpajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha."

"Bhikkhuɱ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaɱ-4 upakkhaṭaɱ hoti, iminā cīvaracetāpannena cīvaraɱ cetāpetvā itthannāmaɱ bhikkhuɱ cīvarena acchādessāmīti. Tatra ceso bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaɱ āpajjeyya: sādhu vata maɱ āyasmā iminā cīvaracetāpantena evarūpaɱ vā evarūpaɱ vā cīvaraɱ cetāpetvā acchādehīti kalyāṇakamyataɱ upādāya, nissaggiyaɱ pācittiya"nti.

1. Api meyya evaɱ hoti. Machasaɱ. 2. Āpajjasi, machasaɱ. 3. Gahapatikaɱ, machasaɱ 4. Cīvaracetāpanaɱ. Syā.

[BJT Page 538]

3. Bhikkhuɱ paneva uddissāti bhikkhussatthāya, bhikkhuɱ ārammaṇaɱ karitvā, bhikkhuɱ acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraɱ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraɱ ajjhāvasati.

Cīvaracetāpannaɱ nāma: hiraññaɱ vā suvaṇṇaɱ vā muttā vā maṇi vā pavāḷo vā phaḷiko vā paṭako vā suttaɱ vā kappāso vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādessāmīti dassāmi.

Tatra ceso bhikkhūti yaɱ bhikkhuɱ uddissa cīvaracetāpannaɱ upakkhaṭaɱ hoti, so bhikkhu.
Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaɱ te cīvaraɱ cetāpemīti.

Upasaṅkamitvāti gharaɱ gantvā, yattha katthaci upasaṅkamitvā.

Cīvare vikappaɱ āpajjeyyāti āyataɱ vā hotu vitthataɱ vā appitaɱ vā saṇhaɱ vā.
[page 217] iminā cīvaracetāpantenāti paccupaṭṭhitena.

Evarūpaɱ vā evarūpaɱ vāti āyataɱ vā vitthataɱ vā appitaɱ vā saṇhaɱ vā.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

Kalyāṇakamyataɱ upādāyāti sādhatthīko-1 mahagghatthiko.

4. Tassa vacanena āyataɱ vā vitthataɱ vā appitaɱ vā saṇhaɱ vā cetāpeti, payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti, nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante cīvaraɱ pubbe appavārito aññātakaɱ gahapatikaɱ upasaṅkamitvā cīvare vikappaɱ āpannaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti -pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

1. Sādhutthiko. Syā

[BJT Page 540]

5. Aññātake aññātakasaññī pubbe appavārito gahapatikaɱ upasaṅkamitvā cīvare vikappaɱ āpajjati, nissaggiyaɱ pācittiyaɱ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatikaɱ upasaṅkamitvā cīvare vikappaɱ āpajjati, nissaggiyaɱ pācittiyaɱ. Ñātake aññātakasaññī. Āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasañī, anāpatti.

6. Anāpatti ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, mahagghaɱ cetāpetukāmassa appagghaɱ cetāpeti, ummattakassa, ādikammikassāti.

Paṭhamaupakkhaṭasikkhāpadaɱ niṭṭhitaɱ.

5. 1. 9.

Dutiya upakkhaṭasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso aññataraɱ purisaɱ etadavoca: "ahaɱ ayyaɱ upanandaɱ-1 cīvarena acchādessāmī"ti. So'pi evamāha: "ahampi ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tesaɱ purisānaɱ imaɱ kathāsallāpaɱ. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "mahāpuñño'si tvaɱ āvuso upananda amukasmiɱ [page 218] okāse aññataro puriso aññataraɱ purisaɱ etadavoca: "ahaɱ ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. So'pi evamāha: ahampi ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. Atthāvuso maɱ te upaṭṭhākāti.

2. Atha kho āyasmā upanando sakyaputto yena te purisā tenupaṅkami, upasaṅkamitvā te purise etadavoca: "saccaɱ kira maɱ tumhe āvuso cīvarehi acchādetukāmatthā"ti. "Api nayya evaɱ hoti, ayyaɱ upanandaɱ cīvarehi acchādessāmā"ti. "Sace kho maɱ tumhe āvuso cīvarehi acchādetukāmattha, evarūpena cīvarena acchādetha, kyāhaɱ tehi acchanno'pi karissāmi, yānāhaɱ na paribhuñjissāmī"ti.

3. Atha kho te purisā ujjhāyanti khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarehi acchādetuɱ, kathaɱ hi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaɱ āpajjissatī"ti. Assosuɱ kho bhikkhū tesaɱ purisānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaɱ āpajjissatī"ti.

1. Ahaɱ upanandaɱ. Machasaɱ.

[BJT Page 542]

4. Atha kho te bhikkhū bhagavato etamatthaɱ ārecesuɱ. "Saccaɱ kira tvaɱ upananda pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaɱ āpajji?"Ti. "Saccaɱ bhagavā". "Ñātakā te upananda aññātakā?"Ti "aññātakā bhagavā"ti. "Aññātako moghapurisa aññātakānaɱ na jānāti patirūpaɱ vā appatirūpaɱ vā santaɱ vā asantaɱ vā. Tattha nāma tvaɱ moghapurisa pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaɱ āpajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Bhikkhuɱ paneva uddissa ubhinnaɱ aññātakānaɱ gahapatīnaɱ vā gahapatānīnaɱ vā paccekacīvaracetāpannā upakkhaṭā-1 honti: imehi mayaɱ paccekacīvaracetāpantehi paccekacīvarāni cetāpetvā itthannāmaɱ bhikkhuɱ cīvarehi acchādessāmāti. Tatra ceso bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaɱ āpajjeyya: sādhu vata maɱ āyasmanto imehi paccekacīvaracetāpannehi evarūpaɱ vā evarūpaɱ vā cīvaraɱ cetāpetvā acchādetha. Ubho'va santā ekenāti, kalyāṇakamyataɱ upādāya, nissaggiyaɱ pācittiya"nti.

5. [page 219] bhikkhuɱ paneva uddissāti bhikkhussatthāya, bhikkhuɱ ārammaṇaɱ karitvā, bhikkhuɱ acchādetukāmā.

Ubhinnanti dvinnaɱ

Aññātakā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Gahapatī nāma: ye keci agāraɱ ajjhāvasanti.

Gahapatāniyo nāma: yā kāci agāraɱ ajjhāvasanti.

Cīvaracetāpantā nāma: hiraññā vā suvaṇṇā vā muttā vā maṇi vā pavāḷā vā phaḷikā vā paṭakā vā suttā vā kappāsā vā.

Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Cetāpetvāti parivattetvā.

Acchādessāmāti dassāma.

Tatra ceso bhikkhūti yaɱ bhikkhuɱ uddissa cīvaracetāpannā upakkhaṭā honti, so bhikkhu.
Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaɱ te cīvaraɱ cetāpemāti.

Upasaṅkamitvāti gharaɱ gantvā, yattha katthaci upasaṅkamitvā.

1. Cīvara cetāpannāni upakkhaṭāni. Machasaɱ.

[BJT Page 544]

Cīvare vikappaɱ āpajjeyyāti āyataɱ vā hotu vitthataɱ vā appitaɱ vā saṇhaɱ vā.
Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Evarūpaɱ vā evarūpaɱ vāti āyataɱ vā vitthataɱ vā appitaɱ vā saṇhaɱ vā.

Cetāpetvāti parivattetvā

Acchādethāti dajjetha. Ubho'va santā ekenāti dvepi janā ekena.

Kalyāṇakamyataɱ upādāyāti sādhatthīko-1 mahagghatthiko.

6. Tassa vacanena āyataɱ vā vitthataɱ vā appitaɱ vā saṇhaɱ vā cetāpenti. Payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante cīvaraɱ pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaɱ āpannaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

7. Aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaɱ āpajjati, nissaggiyaɱ pācittiyaɱ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaɱ āpajjati, nissaggiyaɱ pācittiyaɱ. Ñātake aññātakasaññī āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

8. Anāpatti ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, mahagghaɱ cetāpetukāmānaɱ appagghaɱ cetāpeti, ummattakassa, ādikammikassāti.

Dutiyaupakkhaṭasikkhāpadaɱ niṭṭhitaɱ.

1. Sādhutthiko. Syā.

[BJT Page 546]

5. 1. 10.
Rājasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpannaɱ pāhesi: iminā cīvaracetāpannena cīvaraɱ cetāpetvā ayyaɱ upanandaɱ cīvarena acchādehī'ti. Atha kho so dūto yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "idaɱ kho bhante āyasmantaɱ uddissa cīvaracetāpannaɱ ābhataɱ. Patigaṇhātu āyasmā cīvaracetāpannanti. " Evaɱ [page 220] vutte āyasmā upanando sakyaputto taɱ dūtaɱ etadavoca: "na kho mayaɱ āvuso cīvaracetāpannaɱ patigaṇhāma, cīvarañca kho mayaɱ patigaṇhāma kālena kappiya"nti evaɱ vutte so dūto āyāsmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "atthi panāyasmato koci veyyāvaccakaro"ti. Tena kho pana samayena aññataro upāsako ārāmaɱ agamāsi kenacideva karaṇiyena. Atha kho āyasmā upanando sakyaputto taɱ dūtaɱ etadavoca: "eso kho āvuso upāsako bhikkhūnaɱ veyyāvaccakaro"ti. Atha kho so dūto taɱ upāsakaɱ saññāpetvā yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "yaɱ kho bhante āyasmā veyyāvaccakaraɱ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taɱ acchādessatī"ti.

2. Tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaɱ pāhesi: "paribhuñjatu ayyo taɱ cīvaraɱ. Icchāma mayaɱ ayyena taɱ cīvaraɱ paribhutta"nti. Atha kho āyasmā upanando sakyaputto taɱ upāsakaɱ na kiñci avacāsi. Dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaɱ pāhesi: "paribhuñjatu ayyo taɱ cīvaraɱ, icchāma mayaɱ ayyena taɱ cīvaraɱ paribhutta"nti. Dutiyampi kho āyasmā upanando sakyaputto taɱ upāsakaɱ na kiñci avacāsi. Tatiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaɱ pāhesi: "paribhuñjatu ayyo taɱ cīvaraɱ, icchāma mayaɱ ayyena taɱ cīvaraɱ paribhutta"nti.

3. Tena kho pana samayena negamassa samayo hoti. Negamena ca katikā katā hoti: "yo pacchā āgacchati, paññāsaɱ baddho"ti. Atha kho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami. Upasaṅkamitvā taɱ upāsakaɱ etadavoca: -

[BJT Page 548]

"Attho me āvuso cīvarenā"ti. "Ajjunho bhante āgamehi, ajjanegamassa samayo hoti, negamena ca katikā katā hoti: "yo pacchā āgacchati. Paññāsaɱ baddho"ti. "Ajjeva me āvuso cīvaraɱ dehī"ti ovaṭṭikāya parāmasi. Atha kho so upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraɱ cetāpetvā pacchā agamāsi. Manussā taɱ upāsakaɱ etadavocuɱ" "kissa tvaɱ ayyo pacchā āgatosi, paññāsaɱ jitosī"ti.

4. Atha kho so upāsako tesaɱ manussānaɱ etamatthaɱ ārocesi. Manussā ujjhāyanti khiyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, [page 221] nayimesaɱ sukaraɱ veyyāvaccampi kātuɱ. Kathaɱ hi nāma āyasmā upanando upāsakena "ajjunho bhante āgamehī"ti vuccamāno nāgamessatī"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto upāsakena "ajjunho bhante āgamehī"ti vuccamāno nāgamessatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. -Pe- "saccaɱ kira tvaɱ upananda upāsakena ajjunho bhante āgamehī"ti vuccamāno nāgamesī"ti? "Saccaɱ bhagavā. " Vigarahi buddho bhagavā. -Pe"kathaɱ hi nāma tvaɱ moghapurisa upāsakena 'ajjunho bhante āgamehī'ti vuccamāno nāgamessasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Bhikkhuɱ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaɱ pahiṇeyya: 'iminā cīvaracetāpannena cīvaraɱ cetāpetvā itthannāmaɱ bhikkhuɱ cīvarena acchādehī"ti. So ce dūto taɱ bhikkhuɱ upasaṅkamitvā evaɱ vadeyya: 'idaɱ kho bhante āyasmantaɱ uddissa cīvaracetāpantaɱ ābhataɱ. Patigaṇhātu āyasmā cīvaracetāpantanti". Tena bhikkhūnā so dūto evamassa vacanīyo: 'na kho mayaɱ āvuso cīvaracetāpantaɱ patigaṇhāma, cīvarañca kho mayaɱ patigaṇhāma kālena kappiya'nti. So ce dūto taɱ bhikkhuɱ evaɱ vadeyya: "atthi panāyasmato koci veyyāvaccakaro'ti cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā, 'eso kho āvuso bhikkhūnaɱ veyyāvaccakaro"ti. So ce dūto taɱ veyyāvaccakaraɱ saññāpetvā taɱ bhikkhuɱ upasaṅkamitvā evaɱ vadeyya: 'yaɱ kho bhante āyasmā veyyāvaccakaraɱ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taɱ acchādessatī'ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuɱ codetabbo sāretabbo: 'attho me āvuso cīvarenāti;

[BJT Page 550]

Dvattikkhattuɱ codayamāno sārayamāno taɱ cīvaraɱ abhinipphādeyya, iccetaɱ kusalaɱ. No ce abhinipphādeyya, catukkhattuɱ pañcakkhattuɱ chakkhattuɱ paramaɱ tuṇhībhutena uddissa ṭhātabbaɱ. Catukkhattuɱ pañcakkhattuɱ chakkhattuɱ paramaɱ tuṇhībhuto uddissa [page 222] tiṭṭhamāno taɱ cīvaraɱ abhinipphādeyya, iccetaɱ kusalaɱ. Tato ce uttariɱ vāyamamāno taɱ cīvaraɱ abhinipphādeyya nissaggiyaɱ pācittiyaɱ. No ce abhinipphādeyya yatassa cīvaracetāpannaɱ ābhataɱ, tattha sāmaɱ vā gantabbaɱ dūto vā pāhetabbo: 'yaɱ kho tumhe āyasmanto bhikkhuɱ uddissa cīvaracetāpannaɱ pahiṇittha, na taɱ tassa bhikkhuno kiñci atthaɱ anubhoti. Yuñjantāyasmanto sakaɱ mā vo sakaɱ vinassā'ti. Ayaɱ tatthi sāmicī"ti.

5. Bhikkhuɱ paneva uddissāti bhikkhussatthāya bhikkhuɱ ārammaṇaɱ karitvā bhikkhuɱ acchādetukāmo.

Rājā nāma: yo koci rajjaɱ kāreti.

Rājabhoggo nāma: yo koci rañño bhattavetanāhāro.

Brāhmaṇo nāma: jātiyā brāhmaṇo.

Gahapatiko nāma: ṭhapetvā rājānaɱ rājabhoggaɱ brāhmaṇaɱ avaseso gahapatiko nāma.

Cīvaracetāpannaɱ nāma: hiraññaɱ vā suvaṇṇaɱ vā muttā vā maṇi vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

So ce dūto taɱ bhikkhuɱ upasaṅkamitvā evaɱ vadeyya: "idaɱ kho bhante āyasmantaɱ uddissa cīvaracetāpannaɱ ābhataɱ. Patigaṇhātu āyasmā cīvaracetāpanna"nti. Tena bhikkhunā so dūto evamassa vacanīyo: "na kho mayaɱ āvuso cīvaracetāpannaɱ patigaṇhāma, cīvarañca kho mayaɱ patigaṇhāma kālena kappiya"nti. So ce dūto taɱ bhikkhuɱ evaɱ vadeyya: "atthi panāyasmato koci veyyāvaccakaro"ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo, ārāmiko vā upāsako vā: "eso kho āvuso bhikkhūnaɱ veyyāvaccakaro"ti. Na vattabbo: "tassa dehī"ti vā so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī"ti.

So ce dūto taɱ veyyāvaccakaraɱ saññāpetvā taɱ bhikkhuɱ upasaṅkamitvā evaɱ vadeyya: "yaɱ kho bhante āyasmā veyyāvaccakaraɱ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taɱ acchādessatī"ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuɱ codetabbo sāretabbo: "attho me āvuso cīvarenā"ti. Na vattabbo: "dehi me cīvaraɱ, āhara me cīvaraɱ, parivattehi me cīvaraɱ, cetāpehi me cīvara"nti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace abhinipphādeti iccetaɱ kusalaɱ.

[BJT Page 552]

No ce abhinipphādeti, tattha gantvā tuṇhībhutena uddissa ṭhātabbaɱ. Na āsane nisīditabbaɱ, na āmisaɱ paṭiggahetabbaɱ na dhammo bhāsitabbo. "Kiɱ kāraṇā āgatosī"ti pucchiyamāno-1 jānāhi-2 āvusoti vattabbo: sace āsane vā [page 223] nisīdati, āmisaɱ vā patigaṇhāti, dhammaɱ vā bhāsati, ṭhānaɱ bhañjati. Dutiyampi ṭhātabbaɱ. Tatiyampi ṭhātabbaɱ. Catukkhattuɱ codetvā catukakhattuɱ ṭhātabbaɱ. Pañcakkhattuɱ codetvā dvikkhattuɱ ṭhātabbaɱ. Chakkhattuɱ codetvā na ṭhātabbaɱ. Tato ce uttariɱ vāyamamāno taɱ cīvaraɱ abhinipphādeti, payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti, nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: -pe- "idaɱ me bhante cīvaraɱ atirekatikkhattuɱ codanāya atirekachakkhattuɱ ṭhānena abhinipphāditaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti -pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

No ce abhinipphādeyya, yatassa civaracetāpannaɱ ābhataɱ tattha sāmaɱ vā gantabbaɱ, dūto vā pāhetabbo. "Yaɱ kho tumhe āyasmanto bhikkhuɱ uddissa cīvaracetāpannaɱ pahiṇittha, na taɱ tassa bhikkhuno kiñci atthaɱ anubhoti. Yuñjantāyasmanto sakaɱ, mā vo sakaɱ vinassā"ti.

Ayaɱ tattha sāmīcīti. Ayaɱ tattha anudhammatā.

6. Atirekatikkhattuɱ codanāya atirekachakkhattuɱ ṭhānena, atirekasaññī abhinipphādeti, nissaggiyaɱ pācittiyaɱ. Atirekatikkhattuɱ codanāya atirekachakkhattuɱ ṭhānena vematiko abhīnipphādeti, nissaggiyaɱ pācittiyaɱ. Atirekatikkhattuɱ codanāya atirekachakkhattuɱ ṭhānena ūnakasaññī abhinipphādeti nissaggiyaɱ pācittiyaɱ. Ūnakatikkhattuɱ codanāya ūnakachakkhattuɱ ṭhānena atirekasaññī āpatti dukkaṭassa. Ūnakatikkhattuɱ codanāya ūnakachakkhattuɱ ṭhānena vematiko āpatti dukkaṭassa. Ūnakatikkhattuɱ codanāya ūnakachakkhattuɱ ṭhānena ūnakasaññī, anāpatti.

7. Anāpatti tikkhattuɱ codanāya chakkhattuɱ ṭhānena, ūnakachakkhattuɱ codanāya ūnakachakkhattuɱ ṭhānena. Acodiyamāno deti, sāmikā codetvā denti, ummattakassa, ādikammikassāti.

Rājasikkhāpadaɱ niṭṭhitaɱ.
Cīvaravaggo paṭhamo.

Tassuddānaɱ: -

Ubbhataɱ kaṭhinaɱ tīṇi dhovanañca paṭiggaho,
Aññātakāni tīṇeva ubhinnaɱ dūtakena ca.

1. Pucchamāno - syā. 2. Na jānāsi - sīmu.

[BJT Page 554]

Kosiyavaggo
5. 2. 1.
[page 224] kosiyasikkhāpadaɱ

1. Tena samayena buddho bhagavā āḷaviyaɱ viharati aggāḷave cetiye. Tena kho pana samayena jabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaɱ vadenti: "bahu āvuso kosakārake pacatha amhākampi dassatha. Mayampi icchāma kosiyamissakaɱ santhataɱ kātu"nti. Te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā amhe upasaṅkamitvā evaɱ cakkhanti, bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaɱ santhataɱ kātunti. Amhākampi alābhā amhākampi dulladdhaɱ, ye mayaɱ ājīvassa hetu puttadārassa kāraṇā bahū buddake pāṇake-1 saṅghātaɱ āpādemā"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaɱ vakkhanti: - bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaɱ santhataɱ kātunti. " Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tumhe bhikkhave kosiyakārake upasaṅkamitvā evaɱ vadetha: bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaɱ santhataɱ kātu"nti. "Saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā kosiyakārake upasaṅkamitvā evaɱ vakkhatha, bahū āvuso kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaɱ santhataɱ kātu"nti. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu kosiyamissakaɱ satthataɱ kārāpeyya, nissaggiyaɱ pācittiya"nti.

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Santhataɱ nāma: santharitvā kataɱ hoti avāyimaɱ.

Kārāpeyyāti ekenapi kosiyaɱsunā missetvā karoti vā kārāpeti vā, payoge dukkaṭaɱ: paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante kosiyamissakaɱ santhataɱ kārāpitaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmīti, dadeyyāti. Dadyeyunti, āyasmato dammī'ti.

1. Pāṇe machasaɱ.

[BJT Page 556]

3. [page 225] attanā vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Attanā vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

4. Anāpatti vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhisiɱ vā bimbohanaɱ vā karoti, ummattakassa, ādikammikassāti.

Kosiyasikkhāpadaɱ niṭṭhitaɱ.

5. 2. 2
Suddhakāḷakasikkhāpadaɱ.

1. Tena samayena buddho bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālāyaɱ. Tena kho pana samayena jabbaggiyā bhikkhū suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpenti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpessanti, seyyathāpi gihī kāmabhogino, ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhū appicchā te ujjhāyanati khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpessantī"ti? Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ "saccaɱ kira tumhe bhikkhave suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpethā"ti?. "Saccaɱ bhagavā". Vigarahi buddho bhagavā. "Kathaɱ hi nāma tumhe moghapurisā suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpeyya, nissaggiyaɱ pācittiya"nti.

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Kāḷakaɱ nāma: dve kāḷakāni jātiyā kāḷakaɱ vā rañjanakāḷakaɱ vā

Santhataɱ nāma: santharitvā kataɱ hoti avāyimaɱ.

[BJT Page 558]

[page 226] kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaɱ paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idamme bhante suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpitaɱ nissaggiyaɱ imāhaɱ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

3. Attanā vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Attanā vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataɱ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

4. Anāpatti vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhisiɱ vā bimbohanaɱ vā karoti, ummattakassa, ādikammikassāti.

Suddhakāḷakasikkhāpadaɱ niṭṭhitaɱ.

5. 2. 3.
Dvebhāgasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jabbaggiyā bhikkhū bhagavatā paṭikkhittaɱ suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpetunti te thokaɱ yeva odātaɱ ante ādiyitvā tatheva suddhakāḷakānaɱ santhataɱ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū thokaɱyeva odātaɱ ante ādiyitvā tatheva suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpessanti"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ "saccaɱ kira tumhe bhikkhave thokaɱyeva odātaɱ ante ādiyitvā tatheva suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpethā"ti. "Saccaɱ bhagavā, vigarahi buddho bhagavā, "kathaɱ hi nāma tumhe moghapurisā thokaɱyeva odātaɱ ante ādiyitvā tatheva suddhakāḷakānaɱ eḷakalomānaɱ santhataɱ kārāpessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe-" evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: -

[BJT Page 560]

"Navaɱ pana bhikkhunā santhataɱ kārayamānena dve bhāgā suddhakāḷakānaɱ eḷakalomānaɱ ādātabbā, tatiyaɱ odātānaɱ, catutthaɱ gocariyānaɱ, anādā ce bhikkhu dve bhāge suddhakāḷakānaɱ eḷakalomānaɱ tatiyaɱ odātānaɱ, catutthaɱ gocariyānaɱ, navaɱ santhataɱ kārāpeyya, nissaggiyaɱ pācittiya"nti.

2. Navaɱ nāma: karaṇaɱ upādāya vuccati.

Santhataɱ nāma: santharitvā kataɱ hoti avāyimaɱ.

Kārayamānenāti karotā vā kārāpetā vā.

Dve bhāgā suddhakāḷakānaɱ eḷakalomānaɱ. Ādātabbāti dhārayitvā dve tulā ādātabbā.

Tatiyaɱ odātānanti tulaɱ odātānaɱ.

Catutthaɱ gocariyānanti tulaɱ gocariyānaɱ.

[page 227] anādā ce bhikkhu dve bhāge suddhakāḷakānaɱ eḷakalomānaɱ tatiyaɱ odātānaɱ catutthaɱ gocariyānanti anādiyitvā dve tulā suddhakāḷakānaɱ eḷakalomānaɱ, tulaɱ odātānaɱ, tulaɱ gocariyānaɱ navaɱ santhataɱ karoti vā kārāpeti vā, payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idamme bhante navaɱ santhataɱ anādiyitvā (dve tulā suddhakāḷakānaɱ eḷakalomānaɱ, ) tulaɱ odātānaɱ, tulaɱ gocariyānaɱ kārāpitaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmīti -pedadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti.

3. Attanā vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Attanā vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
4. Anāpatti tulaɱ odātānaɱ tulaɱ gocariyānaɱ ādiyitvā karoti, bahutaraɱ odātānaɱ bahutaraɱ gocariyānaɱ ādiyitvā karoti, suddhaɱ odātānaɱ suddhaɱ gocariyānaɱ ādiyitvā karoti, vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhisiɱ vā bimbohanaɱ vā karoti. Ummattakassa, ādikammikassāti.

Dvebhāgasikkhāpadaɱ niṭṭhitaɱ.

Sī. Mu. Natthi.

[BJT Page 562]

5. 2. 4.

Chabbassasikkhāpadaɱ.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū anuvassaɱ santhataɱ kārāpenti, te yācanabahulā viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā anuvassaɱ santhataɱ kārāpessanti, yācanabahulā viññattibahulā viharissanti: eḷakalomāni detha eḷakalomehi attho"ti. Amhākaɱ pana sakiɱ katāni santhatāni pañcapi chapi vassāni honti, yesaɱ no dārakā ūhadantipi ummihantipi undurehipi khajjanti. Ime pana samaṇā sakyaputtiyā anuvassaɱ santhataɱ kārāpenti. Yācanabahulā viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti.

2. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khiyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhū anuvassaɱ santhataɱ kārāpessanti. Yācanabahulā viññattibahulā viharissanti: "eḷakalomāni detha eḷakalomehi attho"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. [page 228] "saccaɱ kira bhikkhave bhikkhū anuvassaɱ santhataɱ kārāpenti. Yācanabahulā viññattibahulā viharanti: "eḷakalomāni detha eḷakalomehi attho"ti. "Saccaɱ bhagavā" vigarahi buddho bhagavā. "Kathaɱ hi nāma te bhikkhave moghapurisā anuvassaɱ santhataɱ kārāpessanti. Yācanabahulā viññattibahulā viharissanti: "eḷakalomāni detha eḷakalomehi attho"ti. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Navaɱ pana bhikkhunā santhataɱ kārāpetvā jabbassāni dhāretabbaɱ. Orena ce channaɱ vassānaɱ taɱ santhataɱ vissajjetvā vā avissajjetvā vā aññaɱ navaɱ santhataɱ kārāpeyya, nissaggiyaɱ pācittiya"nti.

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti. )

3. Tena kho pana samayena aññataro bhikkhu kosambiyaɱ gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaɱ pāhesuɱ: "āgacchatu bhadanto, mayaɱ upaṭṭhahissāmā"ti. Bhikkhūpi evamāhaɱsu: "gacchāvuso, ñātakā taɱ upaṭṭhahissantī"ti. So evamāha: "bhagavatā āvuso sikkhāpadaɱ paññattaɱ: "navaɱ pana bhikkhunā santhataɱ kārāpetvā chabbassāni dhāretabba"nti. "Ahañcamhi gilāno na sakkomi santhataɱ ādāya pakkamituɱ, mayhañca vinā santhatā na phāsu hoti, nāhaɱ gamissāmī"ti. Bhagavato etamatthaɱ ārocesuɱ.

[BJT Page 564]

4. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammaɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave gilānassa bhikkhuno santhatasammutiɱ dātuɱ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅghaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ bhante gilāno na sakkomi santhataɱ ādāya pakkamituɱ, sohaɱ bhante saṅghaɱ santhatasammutiɱ yācāmī"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaɱ itthannāmo bhikkhu gilāno na sakkoti santhataɱ ādāya pakkamituɱ, so saṅghaɱ santhatasammutiɱ yācati. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmassa bhikkhuno santhatasammutiɱ dadeyya. Esā ñatti."

"Suṇātu me bhante [page 229] saṅgho. Ayaɱ itthannāmo bhikkhu gilāno na sakkoti santhataɱ ādāya pakkamituɱ, so saṅghaɱ santhatasammutiɱ yācati. Saṅgho itthannāmassa bhikkhuno santhatasammutiɱ deti, yassāyasmato khamati itthannāmassa bhikkhuno santhatasammutiyā dānaɱ, so tuṇhassa, yassanakkhamati, so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno santhatasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaɱ dhārayāmī"ti.

5. Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Navaɱ pana bhikkhunā santhataɱ kārāpetvā chabbassāni dhāretabbaɱ, orena ce channaɱ vassānaɱ taɱ santhataɱ vissajjetvā vā avissajjetvā vā aññaɱ navaɱ santhataɱ kārāpeyya, aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiya"nti.

(Dutiyapaññatti. )

6. Navaɱ nāma: karaṇaɱ upādāya vuccati.

Santhataɱ nāma: santharitvā kataɱ hoti avāyimaɱ.

Kārāpetvāti karitvā vā kārāpetvā vā.

Chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaɱ.

Orena ce chantaɱ vassānanti ūnakachabbassāni.

Taɱ satthataɱ vissajjetvāti aññesaɱ datvā.

Avissajjetvāti na kassaci datvā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiɱ.

[BJT Page 566]

7. Aññaɱ navaɱ santhataɱ karoti vā kārāpeti vā, payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante santhataɱ ūnakachabbassāni kārāpitaɱ aññatra bhikkhusammutiyā nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmiti. -1. -Pe- dadeyyunti -pe- āyasmato dammī"ti.

8. Attanā vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Attanā vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ parehi pariyosāpeti. Nissaggiyaɱ pācittiyaɱ.

9. Anāpatti chabbassāni karoti, atireka chabbassāni karoti, aññassatthāya karoti vā kārāpeti vā, aññena kataɱ paṭilabhitvā paribhuñjati, vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhisiɱ vā bimbohanaɱ vā karoti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Chabbassasikkhāpadaɱ niṭṭhitaɱ.

5. 2. 5.
[page 230] nisīdanasanthata sikkhāpadaɱ.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū āmantesi: "icchāmahaɱ bhikkhave temāsaɱ paṭisallīyituɱ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evaɱ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaɱ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. Tena kho pana samayena sāvatthiyā saṅghena katikā katā hoti. "Icchatāvuso bhagavā temāsaɱ paṭisallīyituɱ, na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaɱ upasaṅkamati, so pācittiyaɱ desāpetabbo"ti.

2. Atha kho āyasmā upaseno vaṅgantaputto sapariso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ upasenaɱ vaṅgantaputtaɱ bhagavā etadavoca: "kacci vo upasena khamanīyaɱ, kacci yāpanīyaɱ, kaccittha appakilamathena addhānaɱ āgatā"ti. "Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, appakilamathena ca mayaɱ bhante addhānaɱ āgatā"ti.

1. Nissajjāmi machasaɱ.

[BJT Page 568]

3. Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa saddhivihāriko bhikkhū bhagavato avidūre nisinno hoti. Atha kho bhagavā taɱ bhikkhuɱ etadavoca: "manāpāni te bhikkhu paɱsukūlānī"ti. "Na kho me bhante manāpāni paɱsukūlānī"ti. "Kissa pana tvaɱ bhikkhu paɱsukuliko"ti. "Upajjhāyo me bhante paɱsukūliko, evaɱ ahampi paɱsukūliko"ti. Atha fakhā bhagavā āyasmantaɱ upasenaɱ vaṅgantaputtaɱ etadavoca: "pāsādikā kho tyāyaɱ upasena parisā, "kathaɱ tvaɱ upasena parisaɱ vinesī"ti. Yo maɱ bhante upasampadaɱ yācati, tāhaɱ-1 evaɱ vadāmi: "ahaɱ kho āvuso āraññiko piṇḍapātiko paɱsukūliko, sace tvampi āraññiko bhavissasi piṇḍapātiko paɱsukūliko, evāhantaɱ upasampādessāmi"ti. Sace me paṭisuṇāti, upasampādemi. No ce me paṭisuṇāti, na upasampādemi. [page 231] yo maɱ nissayaɱ yācati, tāhaɱ evaɱ vadāmi: "ahaɱ kho āvuso āraññiko piṇḍapātiko paɱsukūliko, sace tvampi āraññiko bhavissasi piṇḍapātiko paɱsukūliko, evāhante nissayaɱ dassāmīti. Sace me paṭisuṇāti, nissayaɱ demi. No ce me paṭisuṇāti, na nissayaɱ demi. Evaɱ kho ahaɱ bhante parisaɱ vinemī"ti. "Sādhu sādhu upasena, sādhu kho tvaɱ upasena parisaɱ vinesi. Jānāsi pana tvaɱ upasena sāvatthiyā saṅghassa katika"nti. "Na kho ahaɱ bhante jānāmi sāvatthiyā saṅghassa katika"nti. Sāvatthiyā kho upasena saṅghena katikā katā: "icchatāvuso bhagavā temāsaɱ paṭīsallīyituɱ, na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaɱ upasaṅkamati, so pācittiyaɱ desāpetabbo"ti. "Paññāyissati bhante sāvatthiyā saṅgho sakāya katikāya "na mayaɱ appaññattaɱ paññāpessāma, paññattaɱ vā na samucchīndissāma, yathā paññattesu sikkhāpadesu samādāya vattissāmā"ti. "Sādhū sādhū upasena, appaññattaɱ na paññāpetabbaɱ, paññattaɱ vā na samūcchinditabbaɱ, yathāpaññattesu sikkhāpadesu samādāya vattitabbaɱ". "Anujānāmi upasena ye te bhikkhū āraññikā piṇḍapātikā paɱsukūlikā yathāsukhaɱ maɱ dassanāya upasaṅkamantu"ti.

4. Tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā honti: "mayaɱ āyasmantaɱ upasenaɱ vaṅgantaputtaɱ pācittiyaɱ desāpessāmā"ti. Atha kho āyasmā upaseno vaṅgantaputto sapariso uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho te bhikkhū āyasmantaɱ upasenaɱ vaṅgantaputtaɱ etadavocuɱ "jānāsi pana tvaɱ āvuso upasena sāvatthiyā saṅghassa katika"nti. Bhagavāpi maɱ āvuso evamāha: "jānāsi pana-2. Tvaɱ upasena sāvatthiyā saṅghassa katika"nti.,Na kho ahaɱ bhante jānāmi sāvatthiyā saṅghassa katika,nti. Sāvatthiyā kho upasena saṅghena katikā katā: "icchatāvuso bhagavā temāsaɱ paṭisallīyituɱ na bhagavā kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaɱ upasaṅkamati, so pācittiyaɱ desāpetabbo"ti. "Paññāyissati bhante sāvatthiyā saṅgho sakāya katikāya. "Na mayaɱ appaññattaɱ paññāpessāma, paññattaɱ vā na samucchindissāma, yathāpaññattesu sikkhāpadesū samādāya vattissāmā"ti. Anuññātāvuso bhagavatā ye te bhikkhū āraññikā piṇḍapātikā paɱsukūlikā yathāsukhaɱ maɱ dasasanāya upasaṅkamantu"ti.

1. Tamahaɱ machasaɱ. 2. Machasaɱ. Natthī.

[BJT Page 570]

5. Atha kho te bhikkhū "saccaɱ kho āyasmā upaseno āha. Na appaññattaɱ paññāpetabbaɱ, paññattaɱ vā na samucchinditabbaɱ, yathāpaññattesu sikkhāpadesu samādāya vattitabba"nti. Assosuɱ kho bhikkhū anuññātā kira bhagavatā ye te bhikkhū āraññikā piṇḍapātikā paɱsukūlikā yathāsukhaɱ maɱ dassanāya upasaṅkamantu"ti. Te bhagavantaɱ dassanaɱ pihentā-1 santhatāni ujjhitvā āraññikaṅgaɱ [page 232] piṇḍapātikaṅgaɱ paɱsukūlikaṅgaɱ samādiyiɱsu. Atha kho bhagavā sambahulehi bhikkhūhi saddhiɱ senāsanacārikaɱ āhiṇḍanto addasa santhatāni tahiɱ tahiɱ ujjhitāni, passitvā bhikkhū āmantesi. "Kassimāni bhikkhave santhatāni tahiɱ tahiɱ ujjhitānī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi, "tena hi bhikkhave bhikkhūnaɱ sikkhāpadaɱ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya -pe- "evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Nisīdanasanthataɱ na bhikkhūnā kārayamānena purāṇasanthatassa sāmantā sugatavidatthī ādātadabbā dubbaṇṇakaraṇāya. Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiɱ navaɱ nisīdanasanthataɱ kārāpeyya, nissaggiyaɱ pācittiyanti".

6. Nisīdanaɱ nāma: sadasaɱ vuccati.

Santhataɱ nāma: santharitvā kataɱ hoti avāyimaɱ.

Kārayamānenāti karonto vā kārāpento vā.

Purāṇasanthataɱ nāma: sakiɱ nivatthampi sakiɱ pārutampi.

Sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti-2 vaṭṭaɱ vā caturassaɱ-3 vā jinditvā ekadese vā santharitabbaɱ, vijaṭetvā vā santharitabbaɱ.

Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthinti anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiɱ navaɱ nisīdanasanthataɱ karoti vā kārāpeti vā, payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idamme bhante nisīdanasanthataɱ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiɱ kārāpitaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyuntī, āyasmato dammī"ti.

7. Attanā vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Attanā vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ attanā pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Parehi vippakataɱ parehi pariyosāpeti, nissaggiyaɱ pācittiyaɱ. Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.
1. Dassanāya pihayamānā, syā. 2. Thirabhāvāya, machasaɱ. 3. Caturassaraɱ. Katthaci.

[BJT Page 572]

8. Anāpatti purāṇasanthatassa sāmantā sugatavidatthiɱ ādiyitvā [page 233] karoti. Alabhanto thokataraɱ ādiyitvā karoti, alabhanto anādiyitvā karoti, aññena kataɱ paṭilabhitvā paribhuñjati, vitānaɱ vā bhummattharaṇaɱ vā sāṇipākāraɱ vā bhisiɱ vā bimbohanaɱ vā karoti. Ummattakassa, ādikammikassāti.

Nisīdanasanthatasikkhāpadaɱ niṭṭhitaɱ.

5. 2. 6.

Eḷakaloma sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu sāvatthiɱ gacchantassa antarā magge eḷakalomāni uppajjiɱsu. Atha kho so bhikkhu tāni eḷakalomāni uttarāsaṅgena bhaṇḍikaɱ bandhitvā agamāsi. Manussā taɱ bhikkhuɱ passitvā uppaṇḍesuɱ: "kittakena te bhante kītāni, kittako udayo bhavissatī"ti so bhikkhu tehi manussehi uppaṇḍiyamāno maṅku ahosi. Atha kho so bhikkhu sāvatthiɱ gantvā tāni eḷakalomāni ṭhitakova āsumhi. Bhikkhū taɱ bhikkhuɱ etadavocuɱ: "kissa pana tvaɱ āvuso imāni eḷakalomāni ṭhitakova āsumbhasī"ti. "Tathā hi panāhaɱ āvuso imesaɱ eḷakalomānaɱ kāraṇā manussehi uppaṇḍito"ti. "Kīva dūrato pana tvaɱ āvuso imāni eḷakalomāni āharī"ti. "Atirekatiyojanaɱ āvuso"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhu atirekatiyojanaɱ eḷakalomāni āharissati"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ bhikkhu atirekatiyojanaɱ eḷakalomāni āharī"ti? "Saccaɱ bhagavā. " Higarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa atirekatiyojana eḷakalomāni āharissasi, netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuɱ, ākaṅkhamānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaɱ sahatthā haritabbāni-1. Asante hārake. Tato ce uttariɱ hareyya asantepi hārake nissaggiyaɱ pācittiyanti."
2. [page 234] bhikkhuno paneva addhānamaggappaṭipannassāti pathaɱ gacchantassa.

1. Hāretabbāni. Mu.

[BJT Page 574]

Eḷakalomāni uppajjeyyunti uppajjeyyuɱ saṅghato vā gaṇato vā ñātito vā mittato vā paɱsukūlaɱ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena

Paṭiggahetabbāni, paṭiggahetvā tiyojanaparamaɱ sahatthā haritabbānīti, tiyojanaparamatā sahatthā haritabbāni.

Asante hāraketi nāñño koci hārako hoti itthi vā puriso vā gahaṭṭho vā pabbajito vā.

Tato ce uttariɱ hareyya asantepi hāraketi paṭhamaɱ pādaɱ tiyojanaɱ atikkāmeti, āpatti dukkaṭassa. Dutiyaɱ pādaɱ atikkāmeti. Nissaggiyaɱ pācittiyaɱ-1. Anto tiyojane ṭhito bahi tiyojanaɱ pāteti, nissaggiyaɱ pācittiyaɱ. Aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaɱ atikkāmeti, nissaggiyāni honti. Nissajitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbāni: "imāni me bhante eḷakalomāni tiyojanaɱ atikkāmitāni nissaggiyāni, imānāhaɱ saṅghassa nissajāmi"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

3. Atirekatiyojane atirekasaññī -2 atikkāmeti, nissaggiyaɱ pācittiyaɱ. Atirekatiyojane vematiko -2 atikkāmeti, nissaggiyaɱ pācittiyaɱ. Atirekatiyojane ūnakasaññī-2. Atikkāmeti, nissaggiyaɱ pācittiyaɱ. Ūnakatiyojane atirekasaññī, āpatti dukkaṭassa. Ūnakatiyojane vematiko, āpatti dukkaṭassa. Ūnakatiyojane ūnakasaññī, anāpatti.

4. Anāpatti tiyojanaɱ harati, ūnakatiyojanaɱ harati, tiyojanaɱ haratipi paccāharatipi, tiyojanaɱ vāsādhippāyo gantvā tato paraɱ harati, acchinnaɱ paṭilabhitvā harati, nissaṭṭhaɱ paṭilabhitvā harati, aññaɱ harāpeti, kaṭabhaṇḍaɱ harati, ummattakassa, ādikammikassāti.

Eḷakalomasikkhāpadaɱ niṭṭhitaɱ.

1. Nissaggiyāni honti syā. 2. Tiyojanaɱ atikkāmeti, syā.
[BJT Page 576]

5. 2. 7.
Eḷakalomadhovāpana sikkhāpadaɱ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi eḷakalomāni [page 235] dhovāpentipi rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññaɱ. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho mahāpajāpatiɱ gotamiɱ bhagavā etadavoca: "kacci gotami bhikkhuniyo appamattā ātāpiniyo pahitattā viharantī"ti. "Kuto bhante bhikkhunīnaɱ appamādo, ayyā chabbaggiyā bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi, bhikkhunīyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññanti."

2. Atha kho bhagavā mahāpajāpatiɱ gotamiɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaṅghaɱ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "sacchaɱ kira tumhe bhikkhave bhikkhunīhi eḷakalomāni dhovāpethapi rajāpethapi vijaṭāpethapi"ti? "Saccaɱ bhagavā". "Ñātikāyo tumhākaɱ bhikkhave aññātikāyo"ti. "Aññātikāyo bhagavā"ti. "Aññātikā moghapurisā aññātikānaɱ na jānanti patirūpaɱ vā appatirūpaɱ vā pāsādikaɱ vā apāsādikaɱ vā. Tattha nāma tumhe moghapurisā aññātikāhi bhikkhūnīhi eḷakalomāni dhovāpessathapi rajāpessathapi vijaṭāpessathapi. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:"
"Yo pana bhikkhu aññātikāya bhikkhuniyā oḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaɱ pācittiyanti."

3. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma: ubhato saṅghe upasampannā.

[BJT Page 578]

4. "Dhovā"ti āṇāpeti, āpatti dukkaṭassa. Dhotāni nissaggiyāni honti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattāni nissaggiyāni honti. "Vijaṭehī"ti āṇāpeti, āpatti dukkaṭassa. Vijaṭitāni [page 236] nissaggiyāni honti. Nissajitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajatabbāni: "imāni me bhante eḷakalomāni aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni, imānāhaɱ saṅghassa nissajāmīti -pe- dadeyyāti -pe- dadeyyunti, -peāyasmato dammiti."

5. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti, nissaggiyaɱ pācittiyaɱ. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti vijaṭāpeti, nissaggiyena āpatti dvinnaɱ dukkaṭānaɱ.

6. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti, nissaggiyaɱ pācittiyaɱ. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti -pe- rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. -Pe- rajāpeti vijaṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaɱ dukkaṭānaɱ.

7. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti, nissaggiyaɱ pācittiyaɱ. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti -pe- vijaṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. -Pe- vijaṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaɱ dukkaṭānaɱ.

8. Aññātikāya vematiko -pe- aññātikāya ñātikasaññī -peaññassa eḷakalomāni dhovāpeti, āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

9. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaɱ kaṭabhaṇḍaɱ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Eḷakalomadhovāpanasikkhāpadaɱ niṭṭhitaɱ.

[BJT Page 580]

5. 2. 8.
Rūpiyasikkhāpadaɱ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena [page 237] āyasmā upanando sakyaputto rājagahe aññatarassa kulassa kulupago hoti niccabhattiko. Yaɱ tasmiɱ kule uppajjati khādanīyaɱ vā bhojanīyaɱ vā tato āyasmato upanandassa sakyaputtassa paṭiviɱso-1 ṭhapīyati. Tena kho pana samayena sāyaɱ tasmiɱ kule maɱsaɱ uppannaɱ hoti. Tato āyasmato upanandassa sakyaputtassa paṭiviɱso ṭhapito hoti. Tassa kulassa dārako rattiyā paccūsasamayaɱ paccuṭṭhāya rodati: "maɱsaɱ me dethā"ti. Atha kho so puriso pajāpatiɱ etadavoca: "ayyassa paṭiviɱsaɱ dārakassa dehi, aññaɱ cetāpetvā ayyassa dassāmā"ti. Tassa-2 taɱ adāsi.

2. Atha kho āyasmā upanando sakyaputto pubbanhasamayaɱ nivāsetvā pattacīvaramādāya yena taɱ kulaɱ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "hiyyo kho bhante sāyaɱ maɱsaɱ uppannaɱ ahosi, tato ayyassa paṭiviɱso ṭhapito. Ayaɱ bhante dārako rattiyā paccūsasamayaɱ paccuṭṭhāya rodati: "maɱsaɱ me dethā"ti. Ayyassa paṭiviɱso dārakassa dinno. Kahāpaṇena bhante kiɱ āhariyyatu"ti. "Pariccatto me āvuso kahāpaṇoti?" "Āma bhante pariccattoti. " "Taññeva me āvuso kahāpaṇaɱ dehī"ti.

3. Atha kho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaɱ datvā ujjhāyati khīyati vipāceti: "yatheva mayaɱ rūpiyaɱ paṭiggaṇhāma, evameva ime samaṇā sakyaputtiyā rūpiyaɱ paṭiggaṇhantī" ti. Assosuɱ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto rūpiyaɱ paṭiggahessatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ: "saccaɱ kira tvaɱ upananda rūpiyaɱ paṭiggahesī"ti? "Saccaɱ bhagavā. " Vigarahi buddho bhagavā. "Kathaɱ hi nāma tvaɱ moghapurisa rūpiyaɱ paṭiggahessasi, netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu jātarūparajataɱ uggaṇaheyya vā uggaṇhāpeyya vā upanikkhittaɱ vā sādiyeyya, nissaggiyaɱ pācittiyanti."

4. [page 238] yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

1. Paṭiviso. Machasaɱ. 2. Tassa taɱ adāsi. Machasaɱ nadissate.

[BJT Page 582]

Jātarūpaɱ nāma: satthuvaṇṇo vuccati.

Rajataɱ nāma: kahāpaṇo lohamāsako dārumāsako chatumāsako ye vohāraɱ gacchanti.

Uggaṇheyyāti sayaɱ gaṇhāti, nissaggiyaɱ pācittiyaɱ.

Uggaṇhāpeyyāti aññaɱ gāhāpeti. Nissaggiyaɱ-1 pācittiyaɱ.

Upanikkhittaɱ vā sādiyeyyāti "idaɱ ayyassa hotu'ti upanikkhittaɱ sādiyati, nissaggiyaɱ hoti, saṅghamajjhe nissajitabbaɱ. Evañca pana bhikkhave nissajitabbaɱ: tena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ahaɱ bhante rūpiyaɱ paṭiggahesiɱ. Idaɱ me nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti nissajitvā āpatti desetabbā. Vyattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā. So vattabbo: "āvuso imaɱ jānāhī"ti. Sace so bhaṇati "iminā kiɱ āhariyyatu"ti. Na vattabbo "imaɱ vā imaɱ vā āharā"ti. Kappiyaɱ ācikkhitabbaɱ: sappi vā telaɱ vā madhu vā phāṇitaɱ vā. Sace so tena parivattetvā kappiyaɱ āharati, rūpiyapaṭiggāhakaɱ ṭhapetvā sabbeheva paribhuñjitabbaɱ. Evañcetaɱ labhetha, iccetaɱ kusalaɱ. No ve labhetha, so vattabbo: "āvuso imaɱ chaḍḍehī"ti. Sace so chaḍḍeti, iccetaɱ kusalaɱ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalona saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ rūpiyachaḍḍakaɱ sammanneyya, esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ rūpiyachaḍḍakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako, khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

1. Nissaggiyaɱ hoti. Syā.

[BJT Page 584]

5. Tena sammatena bhikkhunā animittaɱ katvā pātetabbaɱ. Sace nimittaɱ katvā pāteti, āpatti dukkaṭassa. [page 239] rūpiye rūpiyasaññī rūpiyaɱ paṭiggaṇhāti, nissaggiyaɱ pācittiyaɱ. Rūpiye vematiko rūpiyaɱ paṭiggaṇhāti, nissaggiyaɱ pācittiyaɱ. Rūpiye arūpiyasaññī rūpiyaɱ paṭiggaṇhāti, nissaggiyaɱ pācittiyaɱ. Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

6. Anāpatti ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati, "yassa bhavissati so bharissatī"ti, ummattakassa, ādikammikassāti.

Rūpiyasikkhāpadaɱ niṭṭhitaɱ.

5. 2. 9.
Rūpiyasaɱvohāra sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū nānappakārakaɱ rūpiyasaɱvohāraɱ samāpajjantī. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā nānappakārakaɱ rūpiyasaɱvohāraɱ samāpajjissanti, seyayathāpi gihī kāmabhogino"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū nānappakārakaɱ rūpiyasaɱvohāraɱ samāpajjissantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ -pe- 'saccaɱ kira tumhe bhikkhave nānappakārakaɱ rūpiyasaɱvohāraɱ samāpajjathā'ti. 'Saccaɱ bhagavā'. Vigarahi buddho bhagavā. "Kathaɱ hi nāma tumhe moghapurisā nānappakārakaɱ rūpiyasaɱvohāraɱ samāpajjissatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu nānappakārakaɱ rūpiyasaɱvohāraɱ samāpajjeyya, nissaggiyaɱ pācittiyanti."

2. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Nānappakārakaɱ nāma: katampi akatampi katākatampi. Kataɱ nāma: sīsūpagaɱ gīvūpagaɱ hatthūpagaɱ pādūpagaɱ kaṭūpagaɱ. Akataɱ nāma: ghanakataɱ vuccati. Katākataɱ nāma: tadubhayaɱ.
[BJT Page 586]

[page 240] rūpiyaɱ nāma: satthuvaṇṇo kahāpaṇo lohamāsako dārumāsako chatumāsako ye vohāraɱ gacchanti.

Samāpajjeyyāti katena kataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ-1 katena akataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Katena katākataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Akatena kataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Akatena akataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Akatena katākataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Katākatena kataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Katākatena akataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Katākatena katākataɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Saṅghamajjhe nissajitabba. Evañca pana bhikkhave nissajitabbaɱ: tena bhikkhūnā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo:

"Ahaɱ bhante nānappakārakaɱ rūpiyasaɱvohāraɱ samāpajjiɱ, idaɱ me nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā, so vattabbo: "āvuso imaɱ jānāhī"ti. Sace so bhaṇati: "iminā kiɱ āhariyyatu"ti. Na vattabbo "imaɱ vā imaɱ vā āharā"ti. Kappiyaɱ ācikkhitabbaɱ: sappi vā telaɱ vā madhu vā phāṇitaɱ vā. Sace so tena parivattetvā kappiyaɱ āharati. Rūpiyacetāpakaɱ ṭhapetvā sabbeheva paribhuñjitabbaɱ. Evañcetaɱ labhetha iccetaɱ kusalaɱ. No ce labhetha, so vattabbo: "āvuso imaɱ chaḍḍeti. Sace so chaḍḍeti. Iccetaɱ kusalaɱ. No ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo: yo na chandāgatiɱ gaccheyya na dosāgatiɱ gaccheyya na mohāgatiɱ gaccheyya na bhayāgatiɱ gaccheyya chaḍḍitāchaḍḍitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ rūpiyachaḍḍakaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ rūpiyachaḍḍakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṅghassa, tasmā tuṇhī. Evametaɱ dhārayāmī"ti.

3. Tena sammatena bhikkhunā animittaɱ katvā pātetabbaɱ. Sace nimittaɱ katvā pāteti, āpatti dukkaṭassa.

1. Nissaggiyaɱ. Hoti. Syā.

[BJT Page 588]

4. Rūpiye rūpiyasaññī rūpiyaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Rūpiye vematiko rūpiyaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Rūpiye arūpiyasaññī rūpiyaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Arūpiye rūpiyasaññī rūpiyaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Arūpiye vematiko rūpiyaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Arūpiye arūpiyasaññī rūpiyaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

5. Anāpatti ummattakassa, ādikammikassāti.

Rūpiyasaɱvohārasikkhāpadaɱ niṭṭhitaɱ.

5. 2. 10
Kayavikkayasikkhāpadaɱ.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti cīvarakammaɱ kātuɱ. So paṭapilotikānaɱ saṅghāṭiɱ karitvā surattaɱ suparikammakataɱ katvā pārupi. Atha kho aññataro paribbājako mahagghaɱ paṭaɱ pārupitvā yenāyasmā upanando sakyaputto tenupasakkami, upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: [page 241] "sundarā kho tyāyaɱ āvuso saṅghāṭi, dehi me paṭenā"ti. "Jānāhi āvuso"ti? "Āmāvuso jānāmī"ti. "Handāvuso"ti adāsi. Atha kho so paribbājako taɱ saṅghāṭiɱ pārupitvā paribbājakārāmaɱ agamāsi. Paribbājakā taɱ paribbājakaɱ etadavocuɱ: "sundarā kho tyāyaɱ āvuso saṅghāṭi, kuto tayā laddhā"ti? "Tena me āvuso paṭena parivattitā"ti. "Katīhipi tyāyaɱ āvuso saṅghāṭi bhavissati, so yeva te paṭo varo"ti.

2. Atha kho so paribbājako "saccaɱ kho paribbājakā āhaɱsu. Katīhipi myāyaɱ saṅghāṭi bhavissati, so yeva me paṭo varo"ti yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "handa te āvuso saṅghāṭi, dehi me paṭa"nti. "Nanu tvaɱ āvuso mayā vutto jānāhi āvusoti, nāhaɱ dassāmī";

[BJT Page 590]

3. Atha kho so paribbājako ujjhāyati khīyati vipāceti: gihīpi naɱ gihissa vippaṭisārissa deti-1, kiɱ pana pabbajito pabbajitassa na dassatī"ti. Assosuɱ kho bhikkhu tassa paribbājakassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto paribbājakena saddhiɱ kayavikkayaɱ samāpajjissatī"ti. "Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ upananda paribbājakena saddhiɱ kayavikkayaɱ samāpajjī"ti?-2. "Saccaɱ bhagavā". Vigarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa paribbājakena saddhiɱ kayavikkayaɱ samāpajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu nānappakārakaɱ kayavikkayaɱ samāpajjeyya, nissaggiyaɱ pācittiyanti"
4. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Nānappakārakaɱ nāma: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Kayavikkayaɱ samāpajjeyyāti 'iminā imaɱ dehi, iminā imaɱ āhara, iminā imaɱ parivattehi, iminā imaɱ cetāpehī'ti ajjhācarati, āpatti dukkaṭassa. Yato kayitañca hoti vikkayitañca, attano bhaṇḍaɱ parahatthagataɱ parabhaṇḍaɱ, attano hatthagataɱ, nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā [page 242] puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "ahaɱ bhante nānappakārakaɱ kayavikkayaɱ samāpajjiɱ. Idaɱ me nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammīti"

5. Kayavikkaye kayavikkayasaññī, nissaggiyaɱ pācittiyaɱ. Kayavikkaye vematiko, nissaggiyaɱ pācittiyaɱ. Kayavikkaye na kayavikkayasaññī, nissaggiyaɱ pācittiyaɱ. Na kayavikkaye kayavikkayasaññī, āpatti dukkaṭassa. Na kayavikkaye vematiko, āpatti dukkaṭassa. Na kayavikkaye na kayavikkayasaññī, anāpatti.

6. Anāpatti agghaɱ pucchati, kappīyakārakassa ācikkhati, idaɱ amhākaɱ atthi amhākañca iminā ca iminā ca atthoti bhaṇati. Ummattakassa, ādikammikassāti.

Kayavikkayasikkhāpadaɱ niṭṭhitaɱ.

Kosiyavaggo dutiyo.

Tassuddānaɱ: -

Kosiyā suddhadvebhāgā chabbassāni nisīdanaɱ,
Dve ca lomāni uggaṇhe, ubho nānappakārakāti.

1. Denti machasaɱ. 2. Samāpajjasī. Machasaɱ.
[BJT Page 592]

Pattavaggo.
5. 3. 1

Pattasikkhāpadaɱ.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bahū patte sannicayaɱ karonti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā bahū patte sannicayaɱ karissanti, pattavāṇijjaɱ vā samaṇā sakyaputtiyā karissanti, āmattikāpaṇaɱ vā pasāressanti"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū atirekapattaɱ dhāressantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ: "saccaɱ kira tumhe bhikkhave atirekapattaɱ dhārethā"ti? "Saccaɱ bhagavā". Vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā atirekapattaɱ dhāressatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- [page 243] evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:
"Yo pana bhikkhu atirekapattaɱ dhāreyya, nissaggiyaɱ pācittiyanti."

Evañcidaɱ bhagavatā bhikkhūnaɱ sikkhāpadaɱ paññattaɱ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekapatto uppanno hoti, āyasmā ca ānando taɱ pattaɱ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: bhagavatā sikkhāpadaɱ paññattaɱ: "na atirekapatto dhāretabbo"ti. Ayañca me atirekapatto uppanno, ahañcimaɱ pattaɱ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabbanti. " Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi.
[BJT Page 594]

3. "Kīva ciraɱ panānanda sāriputto āgacchissatī"ti. "Navamaɱ vā bhagavā divasaɱ dasamaɱ vā"ti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi. "Anujānāmi bhikkhave dasāhaparamaɱ atirekapattaɱ dhāretuɱ". Evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Dasāhaparamaɱ atirekapatto dhāretabbo, taɱ atikkāmayato, nissaggiyaɱ pācittiyanti."

(Dutiyapaññati. )

4. Dasāhaparamanti dasāhaparamatā dhāretabbo.

Atirekapatto nāma: anadhiṭṭhito avikappito.

Patto nāma: dve pattā: ayopatto mattikāpatto. Tayo pattassa vaṇṇā: ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaɱ gaṇhāti catubhāgaɱ khādanaɱ tadupiyaɱ ca vyañjanaɱ. Majjhimo nāma patto nāḷikodanaɱ gaṇhāti catubhāgaɱ khādanaɱ tadupiyaɱ ca vyañjanaɱ. Omako nāma patto patthodanaɱ gaṇhāti catubhāgaɱ khādanaɱ tadupiyaɱ ca vyañjanaɱ. Tato ukkaṭṭho apatto. Omako apatto.

Taɱ atikkāmayato nissaggiyaɱ pācittiyaɱ hotiti (ekādase puggalassa vā. Nissaggiyo hoti. ) Nissajitabbo saṅghassa vā gaṇassa vā aruṇugga. Maeveñca pana bhikkhave nissajitabbo: tena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ayaɱ me bhante patto [page 244] dasāhātikkanto nissaggiyo. Imāhaɱ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇātu me bhante saṅgho. Ayaɱ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa nissaṭṭho, yadi saṅghassa pattakallaɱ, saṅgho imaɱ pattaɱ itthannāmassa bhikkhuno dadeyyā"ti.

Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassu vacanīyā: "ayaɱ me bhante patto dasāhātikkanto nissaggiyo. Imāhaɱ āyasmantānaɱ nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo.

"Suṇantu me āyasmantā. Ayaɱ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaɱ nissaṭṭho yadāyasmantānaɱ pattakallaɱ, āyasmantā imaɱ pattaɱ itthannāmassa bhikkhuno dadeyyu"nti.

( - ) Sīmu natthi.

[BJT Page 596]

5. Tena bhikkhunā ekaɱ bhikkhuɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: "ayaɱ me āvuso patto dasāhātikkanto nissaggiyo. Imāhaɱ āyasmato nissajāmī"ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo: imaɱ pattaɱ āyasmato dammī"ti.

6. Dasāhātikkante atikkantasaññī, nissaggiyaɱ pācittiyaɱ. Dasāhātikkante vematiko, nissaggiyaɱ pācittiyaɱ. Dasāhātikkante anatikkantasaññī, nissaggiyaɱ pācittiyaɱ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaɱ pācittiyaɱ. Avikappite vikappitasaññī, nissaggiyaɱ pācittiyaɱ. Avissajjite vissajjitasaññī, nissaggiyaɱ pācittiyaɱ. Anaṭṭhe naṭṭhasaññī, nissaggiyaɱ pācittiyaɱ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaɱ pācittiyaɱ. Abhinne bhinnasaññī, nissaggiyaɱ pācittiyaɱ. Avilutte viluttasaññī nissaggiyaɱ pācittiyaɱ. Nissaggiyaɱ pattaɱ anissajitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī anāpatti.

7. Anāpatti antodasāhaɱ adhiṭṭhāti, -1 vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaɱ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaɱ na denti. Bhagavato etamatthaɱ ārocesuɱ: "na bhikkhave nissaṭṭhapatto na dātabbo. Yo na dadeyya, āpatti dukkaṭassā"ti.

Pattasikkhāpadaɱ niṭṭhitaɱ.

5. 3. 2.
Ūnapañcabandhana sikkhāpadaɱ.

1. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Tena kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti: "yesaɱ ayyānaɱ pattena attho ahaɱ pattenā" ti. Tena kho pana samayena bhikkhū na mattaɱ jānitvā bahū patte viññāpenti. Yesaɱ buddakā pattā te mahante patte viññāpenti. Yesaɱ mahantā pattā te buddake patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaɱ bahū patte karonto na sakkoti aññaɱ vikkāyikaɱ bhaṇḍaɱ kātuɱ. Attanāpi na yāpeti. Puttadārāpissa kilamanti. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā na mattaɱ jānitvā bahū patte viññāpessanti:

1. Adhiṭṭheti. Machasaɱ.

[BJT Page 598]

Ayaɱ imesaɱ bahū patte karonto [page 245] na sakkoti aññaɱ vikkāyikaɱ bhaṇḍaɱ kātuɱ. Attanāpi na yāpeti. Puttadārāpissa kilamantī"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhū na mattaɱ jānitvā bahū patte viññāpessantī"ti.

2. "Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave bhikkhū na mattaɱ jānitvā bahū patte viññāpentīti?" "Saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma te bhikkhave moghapurisā na mattaɱ jānitvā bahū patte viññāpessanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: "na bhikkhave patto viññāpetabbo, yo viññāpeyya, āpatti dukkaṭassāti."

3. Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti. Atha kho so bhikkhu "bhagavatā paṭikkhittaɱ pattaɱ viññāpetunti" kukkuccāyanto na viññāpeti. Hatthesu piṇḍāya carati. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi añña-1 titthiyā"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave naṭṭhapattassa vā bhinnapattassa vā pattaɱ viññāpetunti".

4. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā anuññātaɱ naṭṭhapattassa vā bhinnapattassa vā pattaɱ viññāpetunti, " te-2 appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaɱ tatheva bahū patte karonto na sakkoti aññaɱ vikkāyikaɱ bhaṇḍaɱ kātuɱ. Attanāpi na yāpeti. Puttadārāpissa kilamanti. Manussā tatheva ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā na mattaɱ jānitvā bahū patte viññāpessanti. Ayaɱ imesaɱ bahū patte karonto na sakkoti aññaɱ vikkāyikaɱ bhaṇḍaɱ kātuɱ. Attanāpi na yāpeti. Puttadārāpissa kilamantī"ti.

5. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū appamattakenapi [page 246] bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tumhe bhikkhave appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpethā"ti? "Saccaɱ bhagavā". Vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

1. 'Añña' iti ca 2. 'Te' iti ca machasaɱ nadissate.

[BJT Page 600]

"Yo pana bhikkhu ūnapañcabandhanena pattena aññaɱ navaɱ pattaɱ cetāpeyya, nissaggiyaɱ pācittiyaɱ. Tena bhikkhunā so patto bhikkhuparisāya nissajitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo 'ayaɱ te bhikkhu patto yāva bhedanāya dhāretabbo'ti. Ayaɱ tattha sāmīcī"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Ūnapañcabandhano nāma patto: abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhaṇo vā. Abandhanokāso nāma patto: yassa dvaṅgulā rāji na hoti. Bandhanokāso nāma patto: yassa dvaṅgulā rāji hoti. Navo nāma patto: viññattiɱ upādāya vuccati.

Cetāpeyyāti viññāpeti, payoge dukkaṭaɱ, paṭilābhena nissaggiyo hoti. Saṅghamajjhe nissajitabbo. Sabbeheva adhiṭṭhitapattaɱ gahetvā sannipatitabbaɱ. Na lāmako patto adhiṭṭhātabbo "mahagghaɱ pattaɱ gahessāmī"ti. Sace lāmakaɱ pattaɱ adhiṭṭhāti "mahagghaɱ pattaɱ gahessāmī"ti, āpatti dukkaṭassa.

Evañca pana bhikkhave nissajitabbo: tena bhikkhunā saṅghaɱ upasaṅkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā buḍḍhānaɱ bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evamassa vacanīyo: 'ayaɱ me bhante patto ūnapañcabandhanena pattena cetāpito nissaggiyo. Imāhaɱ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.

Pañcahaṅgehi samannāgato bhikkhu pattagāhāpako sammannitabbo. Yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, gahitāgahitañca [page 247] jāneyya. Evañca pana bhikkhave sammannitabbo: "paṭhamaɱ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo."

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaɱ, saṅgho itthannāmaɱ bhikkhuɱ pattagāhāpakaɱ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaɱ bhikkhuɱ pattagāhāpakaɱ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno pattagāhāpakassa sammuti, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu pattagāhāpako, khamati saṅghassa, tasmā tuṇhī evametaɱ dhārayāmī"ti.

[BJT Page 602]

Tena sammatena bhikkhunā patto gāhetabbo. Thero vattabbo: "gaṇhātu bhante thero patta"nti. Sace thero pattaɱ-1 gaṇhāti, therassa patto dutiyassa gāhetabbo. Na ca tassa anuddayatāya na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na gāhetabbo eteneva upāyena yāva saṅghanavakā gāhāpetabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo: "ayaɱ te bhikkhu patto yāva bhedanāya dhāretabbo"ti. Tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena bhuñjitabbo, na vissajjetabbo, 'kathāyaɱ patto nasseyya vā vinasseyya vā bhijjeyya vā'ti. Sace adese vā nikkhipati abhogena vā bhuñjati vissajjeti vā, āpatti dukkaṭassa.
Ayaɱ tattha sāmicīti ayaɱ tattha anudhammatā.

7. Abandhanena pattena abandhanaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ. Abandhanena pattena ekabandhanaɱ pattaɱ -pedvibandhanaɱ pattaɱ -pe- tibandhanaɱ pattaɱ -pe- catubandhanaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.

8. Ekabandhanena pattena abandhanaɱ pattaɱ-pe-ekabandhanaɱ pattaɱ -pe- dvibandhanaɱ pattaɱ -pe-tibandhanaɱ pattaɱ-pe-catubandhanaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.
9. Dvibandhanena pattena abandhanaɱ pattaɱ-pe-ekabandhanaɱ pattaɱ -pe- dvibandhanaɱ pattaɱ -pe-tibandhanaɱ pattaɱ-pe-catubandhanaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.
10. Tibandhanena pattena abandhanaɱ pattaɱ-pe-ekabandhanaɱ pattaɱ -pe- dvibandhanaɱ pattaɱ -pe-tibandhanaɱ pattaɱ-pe-catubandhanaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.
11. Catubandhanena pattena abandhanaɱ pattaɱ-pe-ekabandhanaɱ pattaɱ -pe- dvibandhanaɱ pattaɱ -pe-tibandhanaɱ pattaɱ-pe-catubandhanaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.
12. Abandhanena pattena abandhanokāsaɱ pattaɱ cetāpeti, pācittiyaɱ. Abandhanena pattena ekabandhanokāsaɱ pattaɱ nissaggiyaɱ. -Pe- dvibandhanokāsaɱ pattaɱ -petibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti. Nissaggiyaɱ pācittiyaɱ.

13. Ekabandhanena pattena abandhanokāsaɱ pattaɱ -peekabandhanokāsaɱ pattaɱ -pe- dvibandhanokāsaɱ pattaɱ -petibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ,

1. Pattaɱ machasaɱ nadissate.

[BJT Page 604]

14. Dvibandhanena pattena abandhanokāsaɱ pattaɱ -peekabandhanokāsaɱ pattaɱ -pe- dvibandhanokāsaɱ pattaɱ -petibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ,

15. Tibandhanena pattena abandhanokāsaɱ pattaɱ -peekabandhanokāsaɱ pattaɱ -pe- dvibandhanokāsaɱ pattaɱ -petibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ,

16. Catubandhanena pattena abandhanokāsaɱ pattaɱ -peekabandhanokāsaɱ pattaɱ -pe- dvibandhanokāsaɱ pattaɱ -petibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ,

17. [page 248] abandhanokāsena pattena abandhanaɱ pattaɱ -pe- ekabandhanaɱ pattaɱ -pe- dvibandhanaɱ pattaɱ -petibandhanaɱ pattaɱ -pe- catubandhanaɱ pattaɱ -peekabandhanokāsena pattena -pe- dvibandhanokāsena pattena -pe- tibandhanokāsena pattena -pecatubandhanokāsena pattena abandhanaɱ pattaɱ -pe- ekabandhanaɱ pattaɱ -pecatubandhanaɱ pattaɱ -pe- abandhanokāsena pattena abandhanokāsaɱ pattaɱ -pe- ekabandhanokāsaɱ pattaɱ -pedvibandhanokāsaɱ pattaɱ -pe- tibandhanokāsaɱ pattaɱ -pecatubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.

18. Ekabandhanokāsena pattena abandhanokāsaɱ pattaɱ -peekabandhanokāsaɱ pattaɱ -pe- dvibandhanokāsaɱ pattaɱ -petibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.

19. Dvibandhanokāsena pattena -pe- tibandhanokāsena pattena abandhanokāsaɱ pattaɱ -pe- ekabandhanokāsaɱ pattaɱ -pe- dvibandhanokāsaɱ pattaɱ -pe- tibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.

20. Catubandhanokāsena pattena abandhanokāsaɱ pattaɱ -peekabandhanokāsaɱ pattaɱ -pe- dvibandhanokāsaɱ pattaɱ -petibandhanokāsaɱ pattaɱ -pe- catubandhanokāsaɱ pattaɱ cetāpeti, nissaggiyaɱ pācittiyaɱ.

21. Anāpatti naṭṭhapattassa, bhinnapattassa, ñātakānaɱ, pavāritānaɱ. Aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Ūnapañcabandhanasikkhāpadaɱ niṭṭhitaɱ.

[BJT Page 606]

5. 3. 3.
Bhesajjasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraɱ sodhāpeti leṇaɱ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami, upasaṅkamitvā āyasmantaɱ pilindivacchaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaɱ pilindivacchaɱ etadavoca: "kiɱ bhante thero kārāpetī"ti. Pabbhāraɱ mahārāja, sodhāpemi leṇaɱ kattukāmo"ti. "Attho bhante ayyassa ārāmikenā"ti. Na kho mahārāja bhagavatā ārāmiko anuññāto"ti. "Tena hi bhante bhagavantaɱ paṭipucchitvā mama āroceyyāthā"ti. "Evaɱ mahārājā"ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi. Atha kho āyasmā pilindivaccho rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā āyasmantaɱ pilindivacchaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

2. Atha kho āyasmā pilindivaccho bhagavato santiko dūtaɱ pāhesi: "rājā bhante māgadho seniyo bimbisāro ārāmikaɱ dātukāmo. Kathaɱ nu kho bhante mayā paṭipajjitabba"nti. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave ārāmika"nti. Dutiyampi kho rājā māgadho [page 249] seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami upasaṅkamitvā āyasmantaɱ pilindivacchaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā māgadho seniyo bimibisāro āyasmantaɱ pilindivacchaɱ etadavoca: "anuññāto bhante bhagavatā ārāmiko"ti. "Evaɱ mahārājā"ti. "Tena hi bhante ayyassa ārāmikaɱ dammī"ti. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaɱ paṭissuṇitvā vissaritvā cirena satiɱ paṭilabhitvā aññataraɱ sabbatthakaɱ mahāmattaɱ āmantesi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko"ti. "Na kho dve ayyassa ārāmiko dinno"ti. "Kīva ciraɱ nu kho bhaṇe ito hi taɱ hotī"ti. Atha kho so mahāmatto rattiyo vigaṇetvā-1 rājānaɱ māgadhaɱ seniyaɱ bimbisāraɱ etadavoca: "pañca deva rattisatānī"ti. "Tena hi bhaṇe, ayyassa pañca arāmikasatāni dehī"ti. "Evaɱ devā"ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. -2 Pāṭiyekko gāmo nivisi. "Ārāmikagāmako"tipi naɱ āhaɱsu "pilindigāmako"tipi naɱ āhaɱsu.

1. Gaṇetvā. Machasaɱ. 2. Adāsī. Syā.
[BJT Page 608]

3. Tena kho pana samayena āyasmā pilindivaccho tasmiɱ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbanhasamayaɱ nivāsetvā pattacīvaramādāya pilindigāmaɱ piṇḍāya pāvisi. Tena kho pana samayena tasmiɱ gāmake ussavo hoti. Dārakā-1 alaṅkatā mālākitā kīḷanti.

4. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaɱ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaɱ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati: "mālā me detha, alaṅkāraɱ me dethā"ti. Atha kho āyasmā pilindivaccho taɱ ārāmikīniɱ etadavoca: "kissāyaɱ dārikā rodatī"ti. "Kissāyaɱ dārikā rodatī"ti. "Ayaɱ bhante dārikā aññe dārake alaṅkate mālākite passitvā rodati: "mālaɱ me detha alaṅkāraɱ me dethā"ti. "Kuto amhākaɱ duggatānaɱ mālā, kuto alaṅkārā"ti. -2 Atha kho āyasmā pilindivaccho aññataraɱ tiṇaṇḍupakaɱ gahetvā taɱ ārāmikiniɱ etadavoca: "handimaɱ tiṇaṇḍupakaɱ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taɱ tiṇaṇḍupakaɱ gahetvā tassā dārikāya sīse paṭimuñci, sā ahosi suvaṇṇamālā abhirūpā [page 250] dassanīyā pāsādikā, natthi tādisā raññepi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuɱ: "amukassa deva ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa, nissaɱsayaɱ corikāya ābhatā"ti. Atha kho rājā māgadho seniyo bimbisāro taɱ ārāmikakulaɱ bandhāpesi.

5. Dutiyampi kho āyasmā pilindivaccho pubbanhasamayaɱ nivāsetvā pattacīvaramādāya pilindigāmakaɱ piṇḍāya pāvisi. Pilindigāmike sapadānaɱ piṇḍāya caramāno yena tassa ārāmikassa nivesanaɱ tenupasaṅkami, upasaṅkamitvā paṭivissake pucchi: "kahaɱ idaɱ ārāmikakulaɱ gata"nti. "Etissā bhante suvaṇṇamālāya kāraṇā raññā bandhāpita"nti.
6. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaɱ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tonupasaṅkami, upasaṅkamitvā āyasmantaɱ pilindivacchaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho rajānaɱ māgadhaɱ seniyaɱ bimbisāraɱ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaɱ bandhāpita"nti. Tassa bhante ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, natthi tādisā amhākampi antepure suvaṇṇamālā, kuto tassa duggatassa, nissaɱsayaɱ corikāya ābhatā"ti. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaɱ suvaṇṇanti adhimucci, so ahosi sabbasovaṇṇamayo. "Idaɱ pana te mahārāja tāvabahuɱ suvaṇṇaɱ kuto"ti. "Aññātaɱ bhante, ayyasseva so iddhānubhāvo"ti taɱ ārāmikakulaɱ muñcāpesi.

1. Dārikā. Machasaɱ. 2. Alaṅkāroti. Machasaɱ.

[BJT Page 610]

7. Manussā ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā-1 iddhipāṭihāriyaɱ dassitanti attamanā abhippasannā āyasmato pilindivacchassa pañcabhesajjāni abhihariɱsu. Seyyathīdaɱ: "sappi navanītaɱ telaɱ madhu phāṇitaɱ" pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaɱ bhesajjānaɱ, laddhaɱ laddhaɱ parisāya vissajjeti. Parisā cassa hoti bāhulikā, laddhaɱ laddhaɱ koḷambepi ghaṭepi puretvā paṭisāmeti. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undurehipi vihārā [page 251] okiṇṇavikiṇṇā honti. Manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: "antokoṭṭhāgārikā ime samaṇā sakyaputtiyā, seyyathāpi rājā māgadho seniyo bimbisāro"ti. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhū evarūpāya bāhullāya cetessantī"ti.

8. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave bhikkhū evarūpāya bāhullāya cetentī"ti? "Saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma te bhikkhave moghapurisā evarūpāya bāhullāya cetessanti" netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:"
"Yāni kho pana tāni gilānānaɱ bhikkhūnaɱ paṭisāyanīyāni bhesajjāni seyyathīdaɱ: sappī navatītaɱ telaɱ madhu phāṇitaɱ, tāni paṭiggahetvā sattāhaparamaɱ sanatidhikārakaɱ paribhuñjitabbāni. Taɱ atikkāmayato nissaggiyaɱ pācittiyanti".

9. Yāni kho pana tāni gilānānaɱ bhikkhūnaɱ paṭisāyanīyāni bhesajjānīti-

Sappi nāma: gosappi vā ajikāsappi vā mahisasappi vā-2 yesaɱ maɱsaɱ kappati tesaɱ sappi.

Navanītaɱ nāma: tesaɱ yeva navanītaɱ.

Telaɱ nāma: tilatelaɱ sāsapatelaɱ madhukatelaɱ eraṇḍakatelaɱ vasātelaɱ.

Madhu nāma: makkhikā madhu.

Phāṇitaɱ nāma: ucchumbhā nibbattaɱ.

Tāni paṭiggahetvā sattāhaparamaɱ sannidhikārakaɱ paribhuñjitabbāni sattāhaparamatā paribhuñjitabbāni.

Taɱ atikkāmayato nissaggiyaɱ hotīti aṭṭhame aruṇuggamane nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante bhesajjaɱ sattāhātikkantaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti - dadeyyanti - dadeyyunti - āyasmato dammī"ti.

1. Dhammaɱ. Machasaɱ. 2. Mahiɱsasappi. Machasaɱ.

[BJT Page 612]

10. Sattāhātikkante atikkantasaññī, nissaggiyaɱ pācittiyaɱ. Sattāhātikkante vematiko, nissaggiyaɱ pācittiyaɱ. Sattāhātikkante anatikkantasaññī, nissaggiyaɱ pācittiyaɱ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaɱ pācittiyaɱ.

11. Avissajjite vissajjitasaññī, anaṭṭhe naṭṭhasaññī, -1 avinaṭṭhe vinaṭṭhasaññī, [page 252] adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī, nissaggiyaɱ pācittiyaɱ:

12. Nissaṭṭhaɱ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaɱ. Na ajjhoharitabbaɱ, padīpe vā kālavaṇṇe vā upanetabbaɱ. Aññena bhikkhunā kāyikena paribhogena paribhuñjitabbaɱ, na ajjhoharitabbaɱ.

13. Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Sattāhānatikkante vematiko, āpatti dukkaṭassa sattāhānatikkante anatikkantasaññī, anāpatti.

14. Anāpatti antosattāhaɱ adhiṭṭhāti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaɱ gaṇhanti, anūpasampannassa vattena, vattena, muttena, anapekkho datvā paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.

Bhesajjasikkhāpadaɱ niṭṭhitaɱ.

5. 3. 4.
Vassikasāṭika sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaɱ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū "bhagavatā vassikasāṭikā anuññātā"ti paṭigacceva-2. Vassikasāṭikacīvaraɱ pariyesanti, paṭigacceva katvā nivāsenti. Jiṇṇāya vassikasāṭikāya naggā kāyaɱ ovassāpenti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū paṭigacceva vassikasāṭikacīvaraɱ pariyesissanti, paṭigacceva katvā nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaɱ ovassāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ "saccaɱ kira tumhe bhikkhave paṭigacceva vassikasāṭikacīvaraɱ pariyesatha, paṭigacceva katvā nivāsetha, jiṇṇāya vassikasāṭikāya naggā kāyaɱ ovassāpethā"ti? "Saccaɱ bhagavā. ' Vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā paṭigacceva vassikasāṭikacīvaraɱ pariyesissatha, paṭigacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya naggā kāyaɱ ovassāpessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca na bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha".

1. Anaṭṭhasaññi. Machasaɱ. 2. Paṭikacceva machasaɱ.

[BJT Page 614]

"Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraɱ pariyesitabbaɱ. Addhamāso seso gimhānanti katvā [page 253] nivāsetabbaɱ. Orena ce māso seso gimhānanti vassikasāṭikacīvaraɱ pariyeseyya, orenaddhamāso seso gimhānanti katvā nivāseyya, nissaggiyaɱ pācittiya"nti.

2. Māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraɱ pariyesitabbanti ye manussā pubbepi vassikasāṭikacīvaraɱ denti. Te upasaṅkamitvā evamassu vacanīyā: "kālo vassikasāṭikāya, samayo vassikasāṭikāya, "aññepi manussā vassikasāṭikacīvaraɱ dentī"ti. Na vattabbā: "detha me vassikasāṭikacīvaraɱ, āharatha me vassikasāṭikacīvaraɱ, parivattetha me vassikasāṭikacīvaraɱ, cetāpetha me vassikasāṭikacīvaranti."

Addhamāso seso gimhānanti katvā nivāsetabbanti addhamāse sese gimhāne katvā nivāsetabbaɱ.

Orena ce māso seso gimhānanti atirekamāse sese gimhāne vassikasāṭikacīvaraɱ pariyesati, nissaggiyaɱ pācittiyaɱ.

Orenaddhamāso seso gimhānanti atirekaddhamāse sese gimhāne katvā nivāseti, nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "i daɱ me bhante vassikasāṭikacīvaraɱ atirekamāse sese gimhāne pariyiṭṭhaɱ, atirekaddhamāse sese gimhāne katvā paridahitaɱ-1 nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti -dadeyyāti- dadeyyunti - āyasmato dammi"ti.

3. Atirekamāse sese gimhāne atirekasaññī, vassikasāṭikacīvaraɱ pariyesati, nissaggiyaɱ pācittiyaɱ. Atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraɱ pariyesati, nissaggiyaɱ pācittiyaɱ. Atirekamāse sese gimhāne ūnakasaññī, vassikasāṭikacīvaraɱ pariyesati, nissaggiyaɱ pācittiyaɱ.

4. Atirekamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaɱ pācittiyaɱ. Atirekaddhamāse sese gimhāne vematiko katvā nivāseti nissaggiyaɱ pācittiyaɱ. Atirekaddhamāse sese gimhāne ūnakasaññī, katvā nivāseti, nissaggiyaɱ pācittiyaɱ.

5. Satiyā vassikasāṭikāya naggo kāyaɱ ovassāpeti, āpatti dukkaṭassa. Ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakamāse sese gimhāne ūnakasaññī, anāpatti.

6. Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne [page 254] vematiko, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne ūnakasaññī. Anāpatti.

1. Nivāsatthaɱ. Katthavi.

[BJT Page 616]

7. Anāpatti māso seso gimhānanti vassikasāṭikacīvaraɱ pariyesati, addhamāso seso gimhānanti katvā nivāseti, ūnakamāso seso gimhānanti vassikasāṭikacīvaraɱ pariyesati. Ūnakaddhamāso seso gimhānanti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaɱ ukkaḍḍhīyati, nivatthāya vassikasāṭikāya vassaɱ ukkaḍḍhīyati, dhovitvā nikkhapitabbaɱ. Samayena nivāsetabbaɱ. Acchinnacīvarassa, naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti.

Vassikasāṭikasikkhāpadaɱ niṭṭhitaɱ.

5. 3. 5.
Cīvaraacchindana sikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaɱ bhikkhuɱ etadavoca: "ehāvuso janapadacārikaɱ pakkamissāmā"ti. "Nāhaɱ bhante gamissāmi, dubbalacīvaromhi"ti. "Ehāvuso ahante cīvaraɱ dassāmī"ti tassa cīvaraɱ adāsi. Assosi kho so bhikkhu: "bhagavā kira janapadacārikaɱ pakkamissatī"ti. Atha kho tassa bhikkhuno etadahosi: - "nadānāhaɱ-1 āyasmatā upanandena sakyaputtena saddhiɱ janapadacārikaɱ pakkamissāmi, bhagavatā saddhiɱ janapadacārikaɱ pakkamissāmī"ti. Atha kho āyasmā upanando sakyaputto taɱ bhikkhuɱ etadavoca; "ehidāni āvuso janapadacārikaɱ pakkamissāmā"ti. "Nāhaɱ bhante tayā saddhiɱ janapadacārikaɱ pakkamissāmi, bhagavatā saddhiɱ janapadacārikaɱ pakkamissāmī"ti. "Yampi tyāhaɱ āvuso cīvaraɱ adāsiɱ mayā saddhiɱ janapadacārikaɱ pakkamissatī"ti kupito anattamano acchindi.

2. Atha kho so bhikkhū bhikkhūnaɱ etamatthaɱ ārocesi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto bhikkhussa sāmaɱ cīvaraɱ datvā kupito anattamano acchindissatī"ti? Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ upananda bhikkhussa sāmaɱ cīvaraɱ datvā kupito anattamano acchindī"ti. "Saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma tvaɱ moghapurisa [page 255] bhikkhussa sāmaɱ cīvaraɱ datvā kupito anattamano acchindissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

1. Nāhaɱ, katthami.

[BJT Page 618]

"Yo pana bhikkhu bhikkhussa sāmaɱ cīvaraɱ datvā kupito anattamano acchindeyya vā acchindāpeyya vā nissaggiyaɱ pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Sāmanti sayaɱ datvā

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanūpagapacchīmaɱ.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Acchindeyyāti sayaɱ acchindati, nissaggiyaɱ-1 pācittiyaɱ.

Acchindāpeyyāti aññaɱ āṇāpeti, āpatti dukkaṭassa. Sakiɱ āṇatto bahukampi acchindati, nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ. "Idaɱ me bhante cīvaraɱ bhikkhussa sāmaɱ datvā acchinnaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

4. Upasampanne upasampannasaññī cīvaraɱ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaɱ pācittiyaɱ. Upasampanne vematiko -pe- upasampanne anupasampannasaññī cīvaraɱ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaɱ pācittiyaɱ.

5. Aññaɱ parikkhāraɱ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannassa cīvaraɱ vā aññaɱ vā parikkhāraɱ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampannasaññī, āpatti dukkaṭassa.

6. Anāpatti so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa, ādikammikassāti.

Cīvaraacchindana sikkhāpadaɱ niṭṭhitaɱ.

1. Nissaggiyaɱ hoti, syā.

[BJT Page 620]

5. 3. 6.
[page 256] suttaviññattisikkhāpadaɱ.

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū cīvarakārasamaye bahuɱ suttaɱ viññāpesuɱ. Katepi cīvare bahusuttaɱ avasiṭṭhaɱ hoti. Atha kho chabbaggiyānaɱ bhikkhūnaɱ etadahosi: "handa maɱ āvuso aññampi suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpemā"tī. Atha kho chabbaggiyā bhikkhū aññampi suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpesuɱ. Vītepi cīvare bahusuttaɱ-1 avasiṭṭhaɱ hoti. Dutiyampi kho chabbaggiyā bhikkhū aññampi suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpesuɱ. Vītepi cīvare bahusuttaɱ avasiṭṭhaɱ hoti. Tatiyampi kho chabbaggiyā bhikkhū aññampi suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpesuɱ. Manussā ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma samaṇā sakyaputtiyā sāmaɱ suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpessantī"ti.

2. Assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: - "kathaɱ hi nāma chabbaggiyā bhikkhū sāmaɱ suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpessantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ: "saccaɱ kira tumhe bhikkhave sāmaɱ suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpethāti "saccaɱ bhagavā. " Vigarahi buddho bhagavā: 'kathaɱ hi nāma tumhe moghapurisā sāmaɱ suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Yo pana bhikkhu sāmaɱ suttaɱ viññāpetvā tantavāyehi cīvaraɱ vāyāpeyya, nissaggiyaɱ pācittiyanti".

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Sāmanti sayaɱ viññāpetvā.

Suttaɱ nāma: cha suttāni: khomaɱ kappāsikaɱ koseyyaɱ kambalaɱ sāṇaɱ bhaṅgaɱ.
Tantavāyehīti pesakārehi vāyāpeti, payoge payoge dukkaṭaɱ, paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. [page 257] evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante cīvaraɱ sāmaɱ suttaɱ viññāpetvā nattavāyehi vāyāpitaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti. - Dadeyyāti - dadeyyunti - āyasmato dammī"ti.

1. Bahuɱsuttaɱ ma. Cha. Sa.

[BJT Page 622]

4. Vāyāpite vāyāpitasaññi, nisassaggiyaɱ pācittiyaɱ. Vāyāpite vematiko, nissaggiyaɱ pācittiyaɱ. Vāyāpite avāyāpitasaññī, nissaggiyaɱ pācittiyaɱ.

5. Avāyāpite vāyāpitasaññi, āpatti dukkaṭassa. Avāyāpite vematiko, āpatti dukkaṭassa. Avāyāpite avāyāpitasaññi, anāpatti.

6. Anāpatti cīvaraɱ sibbetuɱ, āyoge, kāyabandhane, aɱsavaṭṭake, -1. Pattatthavikāya, parissāvane, ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Suttaviññattisikkhāpadaɱ niṭṭhitaɱ.

5. 3. 7.
Mahāpesakārasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pavāsaɱ gacchanto pajāpatiɱ etadavoca: "suttaɱ dhārayitvā amukassa tantavāyassa dehi. Cīvaraɱ vāyāpetvā nikkhipa. Āgato ayaɱ upanandaɱ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaɱ vācaɱ bhāsamānassa. Atha kho so bhikkhū yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā, āyasmantaɱ upanandaɱ sakyaputtaɱ etadavoca: "mahāpuññosi tvaɱ āvuso upananda, amukasmiɱ okāse aññataro puriso pavāsaɱ gacchanto pajāpatiɱ etadavoca: "suttaɱ dhārayitvā amukassa tantavāyassa dehi. Cīvaraɱ vāyāpetvā nikkhipa. Āgato ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. "Atthāvuso maɱ so upaṭṭhāko"ti. Sopi kho tantavāyo āyasmato upanandassa sakyaputtassa upaṭṭhāko hoti.

2. Atha kho āyasmā upanando sakyaputto yena so tantavāyo tenupasaṅkami, upasaṅkamitvā tantavāyaɱ etadavoca: "idaɱ kho āvuso cīvaraɱ maɱ uddissa viyyati, āyatañca karohi, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karohī"ti. "Ete kho me bhante suttaɱ dhārayitvā adaɱsu iminā suttena cīvaraɱ vināhīti. Na bhante sakkā āyataɱ vā vitthataɱ vā appitaɱ vā kātuɱ, [page 258] sakkā ca kho bhante suvītañca suppavāyitañca suvilekhitañca suvitacchitañca kātunti. " "Iṅgha tvaɱ āvuso āyatañca karohi vitthatañca appitañca, na te-2 suttena paṭibaddhaɱ bhavissatī"ti.

1. Aɱsabaddhake. Machasaɱ. 2. Na tena suttena. Ma. Cha. Saɱ.
[BJT Page 624]

3. Atha kho so tantavāyo yathābhūtaɱ suttaɱ tante upanetvā yena sā itthī tenupasaṅkami, upasaṅkamitavā taɱ itthiɱ etadavoca: "suttena ayye attho"ti. "Nanu tvaɱ ayyo mayā vutto: iminā suttena cīvaraɱ vināhī"ti. "Saccāhaɱ ayye tayā vutto: iminā suttena cīvaraɱ vināhī"ti, apica maɱ ayyo upanando evamāha: "iṅgha tvaɱ āvuso āyatañca karohi vitthatañca appitañca, na te suttena paṭibaddhaɱ bhavissatīti. " Atha kho sā itthi yattakaɱ yeva suttaɱ paṭhamaɱ adāsi, tattakaɱ pacchā adāsi.

4. Assosi kho āyasmā upanando sakyaputto: "so kira puriso pavāsato āgatoti. " Atha kho āyasmā upanando sakyaputto yena tassa purisassa nivesanaɱ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaɱ upanandaɱ sakyaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso pajāpatiɱ etadavoca: "taɱ vāyāpitaɱ-1. Cīcaranti?" "Āmayya vāyāpitaɱ taɱ cīcaranti". "Āhara ayyaɱ upanandaɱ cīvarena acchādessāmī"ti. Atha kho sā itthī taɱ cīvaraɱ nīharitvā sāmikassa datvā etamatthaɱ ārocesi. Atha kho so puriso āyasmato upanandassa sakyaputtassa cīvaraɱ datvā ujjhāyati khīyati vipāceti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarena acchādetuɱ. Kathaɱ hi nāma ayyo upanando mayā pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaɱ āpajjissatī"ti.

5. Assosuɱ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaɱ āpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tvaɱ upananda pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaɱ āpajji"ti? "Saccaɱ bhagavā. " "Ñātako te upananda aññātako"ti? "Aññātako bhagavā"ti. "Aññātako moghapurisa aññātakassa na jānāti patirūpaɱ vā appatirūpaɱ vā santaɱ vā asantaɱ vā. Tattha nāma tvaɱ moghapurisa pubbe appavārito aññātakassa gahapatikassa [page 259] tantavāye upasaṅkamitvā cīvare vikippaɱ āpajjissasi. Netaɱ moghapurisa appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha:

"Bhikkhuɱ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraɱ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaɱ āpajjeyya: 'idaɱ kho āvuso cīvaraɱ maɱ uddissa viyyati, āyatañca karotha citthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appevanāma mayampi āyasmantānaɱ kiñcimattaɱ anupadajjeyyāmā'ti, evañca so bhikkhu vatvā kiñcimattaɱ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaɱ pācittiyanti."
1. Cītaɱ. Katthaci.

[BJT Page 626]

6. Bhikkhuɱ paneva uddissāti bhikkhussatthāya bhikkhuɱ ārammaṇaɱ karitvā bhikkhuɱ acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.
Gahapati nāma: yo koci agāraɱ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraɱ ajjhāvasati.

Tattavāyehīti pesakārehi.

Cīvaraɱ nāma: channaɱ cīvarānaɱ aññataraɱ cīvaraɱ vikappanūpagapacchimaɱ.

Vāyāpeyyāti vināpeti.

Tatra ce so bhikkhūti yaɱ bhikkhuɱ uddissa cīvaraɱ viyyati so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti. "Kīdisena te bhante cīvarena attho, kīdisaɱ te cīvaraɱ vāyāpemī"ti.

Tantavāye upasaṅkamitvāti gharaɱ gantvā yattha katthaci upasaṅkamitvā

Cīvare vikappaɱ āpajjeyyāti "idaɱ kho āvuso cīvaraɱ maɱ uddissa viyyati. Āyatañca karotha, vitthatañca appitañca sucītañca suppavāyitañca suvilekhitañca sucitacchitañca karotha."

Appevanāma mayampi āyasmantānaɱ kiñcimattaɱ anupadajjeyyāmāti evañca so bhikkhu vatvā kiñcimattaɱ anupadajjeyya antamaso piṇḍapātamattampīti. Piṇḍapāto nāma: yāgupi bhattampi khādanīyampi [page 260] cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi antamaso dhammampi bhaṇati.

7. Tassa vacanena āyataɱ vā vitthataɱ vā appitaɱ vā karoti, payoge dukkaṭaɱ. Paṭilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante cīvaraɱ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaɱ āpannaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti. -Pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammi"ti.

[BJT Page 628]

8. Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaɱ āpajjati, nissaggiyaɱ pācittiyaɱ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaɱ āpajjati, nissaggiyaɱ pācittiyaɱ.

9. Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko āpatti dukkaṭassa. Ñātake ñātakasaññi, anāpatti.

10. Anāpatti ñātakānaɱ, pavāritānaɱ, aññassatthāya, attano dhanena mahagghaɱ vāyāpetukāmassa appagghaɱ vāyāpeti, ummattakassa, ādikammikassāti.

Mahāpesakārasikkhāpadaɱ niṭṭhitaɱ.

5. 3. 8.
Accekacīvarasikkhāpadaɱ.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro mahāmatto pavāsaɱ gacchanto bhikkhūnaɱ santike dūtaɱ pāhesi: "āgacchantu bhadantā, vassāvāsikaɱ dassāmī"ti. Bhikkhū vassaɱ vutthānaɱ bhagavatā vassāvāsikaɱ anuññāta"nti kukkuccāyantā nāgamaɱsu. Atha kho so mahāmatto ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhadantā mayā dūte pahite nāgacchissanti" "ahaɱ hi senāya gacchāmi, dujjānaɱ jīvitaɱ, dujjānaɱ maraṇa"nti. Assosuɱ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave accekacīvaraɱ paṭiggahetvā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū "bhagavato anuññātaɱ accekacīvaraɱ paṭiggahetvā nikkhipitunti. " [page 261] accekacīvarāni paṭiggahetvā cīvarakālasamayaɱ atikkāmenti. Tāni cīvarāni cīvaravaɱse bhaṇḍikābaddhāni tiṭṭhanti. Addasā-1 kho āyasmā ānando senāsanacārikaɱ āhiṇḍanto tāni cīvarāni cīvaravaɱse bhaṇḍikābaddhāni tiṭṭhante, disvā bhikkhū etadavoca: "kassimāni āvuso cīvarāni cīvaravaɱse bhaṇḍikābaddhāni tiṭṭhantī"ti? "Amhākaɱ āvuso accekacīvarānī'ti. "Kīva ciraɱ panāvuso imāni cīvarāni nikkhittānī"ti. Atha kho te bhikkhū āyasmato ānandassa yathānikkhittaɱ ārocesuɱ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaɱ hi nāma bhikkhū accekacīvaraɱ paṭiggahetvā cīvarakālasamayaɱ atikkāmessantī"ti. Atha kho āyasmā ānando bhagavato etamatthaɱ ārocesi.

1. Addasa. Machasaɱ

[BJT Page 630]

3. Saccaɱ kira bhikkhave bhikkhū accekacīvaraɱ paṭiggahetvā cīvarakālasamayaɱ atikkāmentī"ti. ? "Saccaɱ bhagavā. " Vigarahi buddho bhagavā: "kathaɱ hi nāma te bhikkhave moghapurisā accekacīvaraɱ paṭiggahetvā cīvarakālasamayaɱ atikkāmessanti". Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

"Dasāhānāgataɱ kattikatemāsikapuṇṇamaɱ bhikkhuno paneva accekacīvaraɱ uppajjeyya, accekaɱ maññamānena bhikkhunā paṭiggahetabbaɱ, paṭiggahetvā yāva cīvarakālasamayaɱ nikkhipitabbaɱ. Tato ce uttariɱ nikkhipeyya. Nissaggiyaɱ pācittiyanti."

4. Dasāhānāgatanti dasāhānāgatāya pāvāraṇāya.

Kattikatemāsikapuṇṇamanti pavāraṇā kattikā vuccati.

Accekacīvaraɱ nāma: senāya vā gantukāmo hoti, pavāsaɱ vā gantukāmo hoti, gilāno vā hoti. Gabbhinī vā hoti, assaddhassa vā saddhā uppannā hoti, appasannassa vā pasādo uppanno hoti. So ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya: "āgacchantu bhadantā, vassāvāsikaɱ dassāmīti" etaɱ accekacīvaraɱ nāma.
Accekaɱ maññamānena bhikkhunā paṭiggahetabbaɱ, paṭiggahetvā yāva cīvarakālasamayaɱ nikkhipitabbanti saññānaɱ katvā nikkhipitabbaɱ, accekacīvaranti.

Cīvarakālasamayo nāma: anatthate kaṭhine vassānassa pacchimo māso, anatthate kaṭhine pañcamāsā.

[page 262] tato ce uttariɱ nikkhipeyyāti anatthate kaṭhine vassānassa pacchimaɱ divasaɱ atikkāmeti, nissaggiyaɱ-1 pācittiyaɱ. Atthate kaṭhine kaṭhinuddhāradivasaɱ atikkāmeti, nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitibbaɱ: "idaɱ me bhante accekacīvaraɱ cīvarakālasamayaɱ atikkāmitaɱ nissaggiyaɱ. Imāhaɱ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti.

5. Accekacīvare accekacīvarasaññī cīvarakālasamayaɱ atikkāmeti, nissaggiyaɱ pācittiyaɱ. Accekacīvare vematiko cīvarakālasamayaɱ atikkāmeti, nissaggiyaɱ pācittiyaɱ. Accekacīvare anaccekacīvarasaññī cīvarakālasamayaɱ atikkāmeti, nissaggiyaɱ pācittiyaɱ. Anadhiṭṭhite adhiṭṭhitasaññī -pe- avikappite vikappitasaññī, avissajjite vissajjitasaññī, anaṭṭhe naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññī, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī, cīvarakālasamayaɱ atikkāmeti, nissaggiyaɱ pācittiyaɱ.

1. Nissaggiyaɱ hoti. Syā.

[BJT Page 632]

6. Nissaggiyaɱ cīvaraɱ anissajitvā paribhuñjati, āpatti dukkaṭassa. Anaccekacīvare accekacīvarasaññī, āpatti dukkaṭassa. Anaccekacīvare vematiko, āpatti dukkaṭassa. Anaccekacīvare anaccekacīvarasaññī, anāpatti.

7. Anāpatti antosamayaɱ-1. Adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati, acchinditvā gaṇhanti, vissāsaɱ gaṇhanti, ummattakassa, ādikammikassāti.

Accekacīvarasikkhāpadaɱ niṭṭhitaɱ.

5. 3. 9.

Sāsaṅkasikkhāpadaɱ

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū vutthavassā-2 āraññakesu senāsanesu viharanti. Kattikacorakā "bhikkhū laddhalābhāti" paripātenti. Bhagavato etamatthaɱ ārocesuɱ. Atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: "anujānāmi bhikkhave āraññakesu senāsanesu viharantena tiṇṇaɱ cīvarānaɱ aññataraɱ cīvaraɱ antaraghare nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaɱ āraññakesu senāsanesu viharantena tiṇṇaɱ cīvarānaɱ [page 263] aññataraɱ cīvaraɱ antaraghare nikkhipitunti" te tiṇṇaɱ cīvarānaɱ aññataraɱ cīvaraɱ antaraghare nikkhipitvā atirekachārattaɱ vippavasanti. Tāni cīvarāni nassantipi ḍayhantipi vinassantipi undūrehipi khajjanti. Bhikkhū duccolā honti lūkhacīvarā. Bhikkhū evamāhaɱsu: "kissa tumhe āvuso duccolā lūkhacīvarā"ti. Atha kho te bhikkhū bhikkhūnaɱ etamatthaɱ ārocesuɱ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma bhikkhū tiṇṇaɱ cīvarānaɱ aññataraɱ cīvaraɱ antaraghare nikkhipitvā atirekachārattaɱ vippavasissantī"ti.

3. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira bhikkhave bhikkhū tiṇṇaɱ cīvarānaɱ aññataraɱ cīvaraɱ antaraghare nikkhipitvā atirekachārattaɱ vippavasantī"ti? "Saccaɱ bhagavā" vigarahi buddho bhagavā: "kathaɱ hi nāma te bhikkhave moghapurisā tiṇṇaɱ cīvarānaɱ aññataraɱ cīvaraɱ antaraghare nikkhipitvā atirekachārattaɱ vippavasissanti. Netaɱ bhikkhave appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha: "

1. Antosamaye. Ma. Cha. Sa. 2. Vuṭṭhavassā machasaɱ.

[BJT Page 634]

"Upavassaɱ kho pana kattikapuṇṇamaɱ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaɱ cīvarānaɱ aññataraɱ cīvaraɱ antaraghare nikkhipeyya. Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaɱ tena bhikkhunā tena cīvarena vippavasitabbaɱ. Tato ce uttariɱ vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiyanti."

4. Upavassaɱ kho panāti vutthavassānaɱ

Kattikapuṇṇamanti kattikacātumāsinī vuccati.

Yāni kho pana tāni araññakāni senāsanānīti āraññakaɱ nāma senāsanaɱ pañcadhanusatikaɱ pacchimaɱ.

Sāsaṅkaɱ nāma: ārāme ārāmūpacāre corānaɱ niviṭṭhokāso dissati. Bhuttokāso dissati. Ṭhitokāso dissati. Nisinnokāso dissati. Nipannokāso dissati.

Sappaṭibhayaɱ nāma: ārāme ārāmūpacāre corehi manussā hatā dissanti. Viluttā dissanti. Ākoṭitā dissanti.

Tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhū senāsanesu viharanto.
[page 264] ākaṅkhamānoti icchamāno.

Tiṇṇaɱ cīvarānaɱ aññataraɱ cīvaranti saṅghāṭiɱ vā uttarāsaṅghaɱ vā antaravāsakaɱ vā.
Antaraghare nikkhīpeyyāti samantā gocaragāme nikkhipeyya

Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti siyā paccayo siyā karaṇīyaɱ.

Chārattaparamaɱ tena bhikkhunā tena cīvarena vippavasitabbanti chārāttaparamatā vippavasitabbaɱ.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiɱ.

Tato ce uttariɱ vippavaseyyāti sattame aruṇuggamane nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante cīvaraɱ atirekachārattaɱ vippavutthaɱ aññatra bhikkhusammutiyā nissaggīyaɱ. Imāhaɱ saṅghassa nissajāmī"ti - dadeyyāti - dadeyyunti - āyasmato dammī"ti.

[BJT Page 636]

5. Atirekachāratte atirekasaññī vippavasati aññatra bhikkhusammutiyā, nissaggīyaɱ pācittiyaɱ. Atirekachāratte vematiko vippavasati aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiyaɱ. Atirekachāratte ūnakasaññī vippavasati aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiyaɱ. Apaccuddhaṭe paccuddhaṭasaññi -pe- avissajjite vissajjitasaññi, anaṭṭhe naṭṭhasaññī, avinaṭṭhe vinaṭṭhasaññi, adaḍḍhe daḍḍhasaññī, avilutte viluttasaññī vippavasati aññatra bhikkhusammutiyā, nissaggiyaɱ pācittiyaɱ.

6. Nissaggiyaɱ cīvaraɱ anissajitvā paribhuñjati, āpatti dukkaṭassa. Ūnakachāratte atirekasaññī, āpatti dukkaṭassa. Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte ūnakasaññī, anāpatti.

7. Anāpatti chārattaɱ vippavasati, ūnakachārattaɱ vippavasati, chārattaɱ vippavasitvā puna gāmasīmaɱ okkamitvā vasitvā pakkamati, antochārattaɱ paccuddharati, vissajjeti nassati vinassati ḍayhati, acchinditvā gaṇhanti, vissāsaɱ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Sāsaṅkasikkhāpadaɱ [page 265] niṭṭhitaɱ.

5. 3. 10.
Pariṇatasikkhāpadaɱ.

1. Tena samayena buddho bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaɱ aññatarassa pūgassa saṅghassa sacīvarabhattaɱ paṭiyattaɱ hoti: "bhojetvā cīvarena acchādessāmā"ti. Atha kho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiɱsu, upasaṅkamitvā taɱ pūgaɱ etadavocuɱ: "dethāvuso amhākaɱ imāni cīvarānī"ti. "Na mayaɱ bhante dassāma amhākaɱ saṅghassa anuvassaɱ sacīvarabhikkhā paññattā"ti, "bahū āvuso saṅghassa dāyakā, bahū saṅghassa bhaddā-1. Mayaɱ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaɱ na dassatha atha ko carahi amhākaɱ dassati? "Dethāvuso amhākaɱ imāni cīvarānī"ti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippiḷiyamāno yathāpaṭiyattaɱ cīvaraɱ chabbaggiyānaɱ bhikkhūnaɱ datvā saṅghaɱ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaɱ paṭiyattaɱ, na ca jānanti. Chabbaggiyānaɱ bhikkhūnaɱ dinnanti, te evamāhaɱsu:

[BJT Page 638]
2. "Onojethāvuso saṅghassa cīvara"nti. "Natthi bhante yathāpaṭiyattaɱ cīvaraɱ ayyā chabbaggiyā attano pariṇāmesu"nti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaɱ hi nāma chabbaggiyā bhikkhū jānaɱ saṅghikaɱ lābhaɱ pariṇataɱ attano pariṇāmessantī"ti. Atha kho te bhikkhū bhagavato etamatthaɱ ārocesuɱ. "Saccaɱ kira tumhe bhikkhave jānaɱ saṅghikaɱ lābhaɱ pariṇataɱ attano pariṇāmethā"ti? "Saccaɱ bhagavā" vigarahi buddho bhagavā: "kathaɱ hi nāma tumhe moghapurisā jānaɱ saṅghikaɱ lābhaɱ pariṇataɱ attano pariṇāmessatha. Netaɱ moghapurisā appasannānaɱ vā pasādāya -pe- evañca pana bhikkhave imaɱ sikkhāpadaɱ uddiseyyātha."

"Yo pana bhikkhu jānaɱ saṅghikaɱ lābhaɱ pariṇataɱ attano pariṇāmeyya, nissaggiyaɱ pācittiyanti.

3. Yo panāti yo sādiso -pe-

Bhikkhūti -pe- ayaɱ imasmiɱ atthe adhippeto bhikkhūti.

Jānanti nāma: sāmaɱ vā jānāti aññe vā tassa ārocenti, so vā āroceti.

[page 266] saṅghikaɱ nāma: saṅghassa dinnaɱ hoti pariccattaɱ.

Lābho nāma: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, antamaso vuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Pariṇataɱ nāma: dassāma karissāmāti vācā bhinnā hoti.

4. Attano pariṇāmeti. Payoge dukkaṭaɱ, parilābhena nissaggiyaɱ hoti. Nissajitabbaɱ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaɱ: "idaɱ me bhante jānaɱ saṅghikaɱ lābhaɱ pariṇataɱ attano pariṇāmitaɱ nissaggiyaɱ, imāhaɱ saṅghassa nissajāmī"ti. -Pe- dadeyyāti -pe- dadeyyunti, -pe- āyasmato dammī"ti.

5. Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaɱ pācittiyaɱ. Pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī attano pariṇāmeti, āpatti dukkaṭassa. Saṅghassa pariṇataɱ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataɱ aññacetiyassa vā saṅghassa vā gaṇassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataɱ aññassa puggalassa vā saṅghassa vā gaṇassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññi anāpatti.

[BJT Page 640]

6. Anāpatti kattha demāti pucchiyamāno yattha tumhākaɱ deyyadhammo paribhogaɱ vā labheyya paṭisaṅkhāraɱ vā labheyya ciraṭṭhitiko vā assa, yattha vā pana tumhākaɱ cittaɱ pasīdati tattha dethāti bhaṇati, ummattakassa, ādikammikassāti.

Pariṇatasikkhāpadaɱ niṭṭhitaɱ

Pattavaggo tatiyo.
Tassuddānaɱ:

Dve ca pattāni bhesajjaɱ vassikādānapañcamaɱ,
Sāmaɱ vāyāpanacceko sāsaṅkaɱ saṅghikena cāti.

Uddiṭṭhā kho āyasmanto tiɱsanissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi: kaccittha parisuddhā? Dutiyampi pucchāmi: kaccittha parisuddhā? Tatiyampi pucchāmi: kaccittha parisuddhā? Parisuddhetthāyasmanto tasmā tuṇahī. Evametaɱ dhārayāmīti.

(Atirekekarattañca akālaporāṇadhovanaɱ,
Paṭiggahañca tañceva viññatti ca tatuttari,
Dve appavāritā ceva tikkhattuɱ codanāya cāti.

Missakaɱ suddhakañceva tulañca anuvassakaɱ,
Purāṇasanthatañceva lomānaɱ haraṇena ca,
Dhovanaɱ rupiyañceva dve ca nānappakārakāti.

Atirekañca pattañca ūnena bandhanena ca,
Bhesajjaɱ sāṭakañceva kupitena acchindanaɱ,

Dve tantavāyā ceva accekacīvarena ca,
Chārattaɱ vippavāsena attano pariṇāmanāti. )
Tiɱsakaɱ niṭṭhitaɱ,
Pārājikapāḷi niṭṭhitā.

Imā atirekagāthāyo sīhala potthakesu yeva dissante.


Contact:
E-mail
Copyright Statement