Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Eka-Nipātā

Suttas 188-295

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

[23]

XIV

 

[188] [PTS XIV] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃrattaññūnaṃ||
yad idaṃ Aññā-Koṇḍañño.|| ||

[189] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ mahā-paññānaṃ||
yad idaṃ Sāriputto.|| ||

[190] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ||
yad idaṃ Mahā Moggallāno.|| ||

[191] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ||
yad idaṃ Mahā-Kassapo.|| ||

[192] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ dibba-cakkhukānaṃ||
yad idaṃ Anuruddho.|| ||

[193] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ uccākulikānaṃ||
yad idaṃ Bhaddiyo Kāḷigodhāyaputto.|| ||

[194] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ mañjussarānaṃ||
yad idaṃ Lakuṇḍaka Bhaddiyo.|| ||

[195] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ||
yad idaṃ Piṇḍola-Bhāradvājo.|| ||

[196] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ Dhamma-kathikānaṃ||
yad idaṃ Puṇṇo Mantāḷi-putto.|| ||

[197] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ||
yad idaṃ Mahā Kaccāno ti.|| ||

 

[Vaggo paṭhamo]

 

[198] [pts] [olds] [24] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ mano-mayaṃ kāyaṃ abhinimminantānaṃ||
yad idaṃ Cūḷa-Panthako.|| ||

[199] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ ceto-vivaṭṭa-kusalānaṃ||
yad idaṃ Cūḷa-Panthako.|| ||

[200] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ saññā-vivaṭṭa-kusalānaṃ||
yad idaṃ Mahā-Panthako.|| ||

[201] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ||
yad idaṃ Subhūti.|| ||

[202] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ dakkhiṇeyyānaṃ||
yad idaṃ Subhūti.|| ||

[203] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ||
yad idaṃ Revato Khadiravaniyo.|| ||

[204] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ||
yad idaṃ Kaṅkhā-revato.|| ||

[205] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ āraddha-vīriyānaṃ||
yad idaṃ Soṇo Koḷiviso.|| ||

[206] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ kalyāṇa-vākkaraṇānaṃ||
yad idaṃ Soṇo Kuṭikaṇṇo.|| ||

[207] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ||
yad idaṃ Sīvali.|| ||

[208] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ saddhādhimuttānaṃ||
yad idaṃ Vakkalī ti.|| ||

 

[Vaggo dutiyo]

 

[209] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ sikkhā-kāmānaṃ||
yad idaṃ Rāhulo.|| ||

[210] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ saddhā-pabba-jitānaṃ||
yad idaṃ Raṭṭhapālo.|| ||

[211] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ paṭhamaṃ salākaṃ gaṇhantānaṃ||
yad idaṃ Kuṇḍadhāno.|| ||

[212] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ||
yad idaṃ Vaṅgīso.|| ||

[213] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ samanta-pāsādikānaṃ||
yad idaṃ Upaseno Vaṅganta-putto.|| ||

[214] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ sen'āsanapaññāpakānaṃ||
yad idaṃ Dabbo Mallaputto.|| ||

[215] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ||
yad idaṃ Pilinda-vaccho.|| ||

[216] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ||
yad idaṃ Bāhiyo Dārucīriyo.|| ||

[217] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ||
yad idaṃ Kumāra-Kassapo.|| ||

[218] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattāṇaṃ||
yad idaṃ Mahā Koṭṭhito ti.|| ||

 

[Vaggo tatiyo]

 

[219] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ bahu-s-sutānaṃ||
yad idaṃ Ānando.|| ||

[220] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ satimantānaṃ||
yad idaṃ Ānando.|| ||

[25] [221] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ||
yad idaṃ Ānando.|| ||

[222] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ dhitimantānaṃ||
yad idaṃ Ānando.|| ||

[223] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ upaṭṭhākānaṃ||
yad idaṃ Ānando.|| ||

[224] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ mahāparisānaṃ||
yad idaṃ Uruvela Kassapo.|| ||

[225] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ kula-p-pasādakānaṃ||
yad idaṃ Kāḷudāyī.|| ||

[226] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ||
yad idaṃ Bākkulo.|| ||

[227] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ||
pubbe-nivāsaṃ anussarantānaṃ||
yad idaṃ Sobhito.|| ||

[228] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ vinaya-dharānaṃ||
yad idaṃ Upāli.|| ||

[229] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ bhikkhun'ovādakānaṃ||
yad idaṃ Nandako.|| ||

[230] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ indriyesu-gutta-dvārānaṃ||
yad idaṃ Nando.|| ||

[231] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ bhikkhu-ovādakānaṃ||
yad idaṃ Mahā Kappino.|| ||

[232] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ tejo-dhātukusalānaṃ||
yad idaṃ Sāgato.|| ||

[233] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ paṭibhāneyyakānaṃ||
yad idaṃ Rādho.|| ||

[234] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ bhikkhūnaṃ lūkha-cīvara-dharānaṃ||
yad idaṃ Mogharājā ti.|| ||

 

[Vaggo catuttho]

 

[235] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ rattaññūnaṃ||
yad idaṃ Mahā Pajāpati Gotamī.|| ||

[236] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ mahā-paññānaṃ||
yad idaṃ Khemā.|| ||

[237] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ iddhimantānaṃ||
yad idaṃ Uppalavaṇṇā.|| ||

[238] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ vinaya-dharānaṃ||
yad idaṃ Paṭācārā.|| ||

[239] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ Dhamma-kathikānaṃ||
yad idaṃ Dhammadinnā.|| ||

[240] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ jhāyīnaṃ||
yad idaṃ Nandā.|| ||

[241] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ āraddha-vīriyānaṃ||
yad idaṃ Soṇā.|| ||

[242] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ dibba-cakkhukānaṃ||
yad idaṃ Sakulā.|| ||

[243] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ khippābhiññānaṃ||
yad idaṃ Bhaddā Kuṇḍalakesā.|| ||

[244] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ pubbe-nivāsaṃ anussarantīnaṃ||
yad idaṃ Bhaddā Kāpilānī.|| ||

[245] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ mahābhiññappattāṇaṃ||
yad idaṃ Bhaddā Kaccānā.|| ||

[246] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ lūkha-cīvara-dharānaṃ||
yad idaṃ Kisāgotamī.|| ||

[247] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ bhikkhunīnaṃ saddhādhimuttānaṃ||
yad idaṃ Sigālamātā ti.|| ||

 

[Vaggo pañcamo]

 

[248] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ||
paṭhamaṃ saraṇaṃ gacchantānaṃ||
[26] yad idaṃ Tapussu-Bhallikā Vāṇijā.|| ||

[249] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ dāyakānaṃ||
yad idaṃ Sudatto Gahapati Anāthapiṇḍiko.|| ||

[250] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ Dhamma-kathikānaṃ||
yad idaṃ Citto Gahapati Macchikāsaṇḍiko.|| ||

[251] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ||
catūhi saṅgaha vatthūhi parisaṃ saṅgaṇhantānaṃ||
yad idaṃ Haṭṭhako Āḷavako.|| ||

[252] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ paṇītadāyakānaṃ||
yad idaṃ Mahānāmo Sakko.|| ||

[253] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ manāpadāyakānaṃ||
yad idaṃ Uggo Gahapati Vesāliko.|| ||

[254] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ saṅgh'upaṭṭhākānaṃ||
yad idaṃ Uggato Gahapati.|| ||

[255] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ aveccappa-sannānaṃ||
yad idaṃ Sūro Ambaṭṭho.|| ||

[256] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ puggalappa-sannānaṃ||
yad idaṃ Jīvako Komārabhacco.|| ||

[257] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvakānaṃ upāsakānaṃ vissāsakānaṃ||
yad idaṃ Nakulapitā Gahapatī ti.|| ||

 

[Vaggo chaṭṭho]

 

[258] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ paṭhamaṃ saranaṃ gacchantīnaṃ||
yad idaṃ Sujātā Senānidhītā.|| ||

[259] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ dāyikānaṃ||
yad idaṃ Visākhā Migāra-mātā.|| ||

[260] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ bahu-s-sutānaṃ||
yad idaṃ Khujjuttarā.|| ||

[261] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ mettāvihārīnaṃ||
yad idaṃ Sāmāvatī.|| ||

[262] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ jhāyīnaṃ||
yad idaṃ Uttarā Nandamātā.|| ||

[263] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ paṇītadāyikānaṃ||
yad idaṃ Suppavāsā Koḷiyadhītā.|| ||

[264] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ gilānūpaṭṭhākīnaṃ||
yad idaṃ Suppiyā Upāsikā.|| ||

[265] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ aveccappa-sannānaṃ||
yad idaṃ Kātiyānī.|| ||

[266] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ vissāsikānaṃ||
yad idaṃ Nakulamātā Gahapatānī.|| ||

[267] [pts] [olds] Etad aggaṃ bhikkhave,||
mama sāvikānaṃ upāsikānaṃ anussavappa-sannānaṃ||
yad idaṃ Kāḷī Upāsikā Kurara-gharikā ti.|| ||

 

[Vaggo sattamo.
Etad-agga-vaggo cuddasamo]

 

XV

 

[268] [PTS XV] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo kañci saṅkhāraṃ niccato||
upagaccheyya n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
[27] vijjati yaṃ puthujjano kañci saṅkhāraṃ||
niccato upagaccheyya ṭhānam etaṃ vijjatī ti.|| ||

[269] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo kañci saṅkhāraṃ sukhato||
upagaccheyya n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato||
upagaccheyya ṭhānam etaṃ vijjatī ti.|| ||

[270] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo kañci dhammaṃ attato||
upagaccheyya n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puthujjano kañci dhammaṃ attato||
upagaccheyya ṭhānam etaṃ vijjatī ti.|| ||

[271] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo mātaraṃ jīvitā voropeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānam||
etaṃ vijjatī ti.|| ||

[272] [pts] [olds] Aṭṭhānam etaṃ bhikkhave||
anavakāso yaṃ diṭṭhi-sampanno puggalo pitaraṃ jīvitā voropeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puthujjano pitaraṃ jīvitā voropeyya ṭhānam||
etaṃ vijjatī ti.|| ||

[273] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo Arahantaṃ jīvitā voropeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,
vijjati yaṃ puthujjano Arahantaṃ jīvitā voropeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[274] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo Tathāgatassa duṭṭhena cittena lohitaṃ uppādeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puthujjano Tathāgatassa duṭṭhena cittena lohitaṃ uppādeyya||
ṭhānaṃ etaṃ vijjatī ti.|| ||

[275] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo Saṅghaṃ bhindeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puthujjano Saṅghaṃ bhindeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[276] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ diṭṭhi-sampanno puggalo aññaṃ Satthāraṃ uddiseyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puthujjano aññaṃ Satthāraṃ uddiseyya||
ṭhānam etaṃ vijjatī ti.

[277] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ ekissā loka-dhātuyā dve Arahanto Sammā Sambuddhā apubbaṃ [28] acarimaṃ uppajjeyyuṃ||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ ekissā loka-dhātuyā eko arahaṃ Sammā Sambuddho uppajjeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[278] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ ekissā loka-dhātuyā dve rājāno cakka-vattī apubbaṃ acarimaṃ uppajjeyyuṃ||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ ekissā loka-dhātuyā eko rājā cakka-vattī uppajjeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[279] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ itthī arahaṃ assa Sammā Sambuddho||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puriso arahaṃ assa Sammā Sambuddho||
ṭhānam etaṃ vijjatī ti.|| ||

[280] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ itthī rājā assa cakka-vattī||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puriso rājā assa cakka-vattī||
ṭhānam etaṃ vijjatī ti.|| ||

[281] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ itthī Sakkattaṃ kāreyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puriso Sakkattaṃ kāreyya||
ṭhānam etaṃ vijjatī ti.|| ||

[282] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ itthī Mārattaṃ kāreyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puriso Mārattaṃ kāreyya||
ṭhānam etaṃ vijjatī ti.|| ||

[283] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ itthī Brahmattaṃ kāreyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ puriso Brahmattaṃ kāreyya||
ṭhānam etaṃ vijjatī ti.|| ||

[284] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ kāya-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ kāya-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya||
ṭhānam etaṃ vijjatī ti.|| ||

[285] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ vacī-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ vacī-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya||
ṭhānam etaṃ vijjatī ti.|| ||

[286] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ mano-du-c-caritassa iṭṭho kanto manāpo vipāko nibbatteyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ mano-du-c-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya||
ṭhānam etaṃ vijjatī ti.|| ||

[287] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ kāya-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ kāya-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya||
ṭhānam etaṃ vijjatī ti.|| ||

[29] [288] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ vacī-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ vacī-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya||
ṭhānam etaṃ vijjatī ti.|| ||

[289] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ mano-su-caritassa aniṭṭho akanto amanāpo vipāko nibbatteyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ mano-su-caritassa iṭṭho kanto manāpo vipāko nibbatteyya||
ṭhānam etaṃ vijjatī ti.|| ||

[290] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ kāya-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ kāya-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[291] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ vacī-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ vacī-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[292] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ mano-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave, vijjati yaṃ mano-du-c-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[293] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ kāya-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ kāya-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[294] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ vacī-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati yaṃ vacī-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[295] [pts] [olds] Aṭṭhānam etaṃ bhikkhave,||
anavakāso yaṃ mano-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ṭhānañ ca kho etaṃ bhikkhave,||
vijjati [30] yaṃ mano-su-caritasamaṅgī tannidānā ta-p-paccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapa-j-jeyya||
ṭhānam etaṃ vijjatī ti.|| ||

[Aṭṭhāna Vaggo]

Next: Chapter XIV, Etad-Agga Vagga, Suttas 296-393

 


Index to Aṅguttara Nikāya I: The Ekanipata Suttas ]

 


Contact:
E-mail
Copyright Statement