Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Duka Nipāta
XI. Āsā Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Suttas 117-128

 


[86]

Sutta 117

[117.1][pts][olds] "Dve'mā bhikkhave āsā duppajahā.|| ||

Katamā dve?|| ||

Lābhāsā ca,||
jīvitāsā ca.|| ||

Imā kho bhikkhave dve āsā duppajahā" ti.|| ||

 


 

Sutta 118

[87] [118.1][pts][than][olds] "Dve'me bhikkhave puggalā dullabhā lokasmiṃ.|| ||

Katame dve?|| ||

Yo ca pubbakārī,||
yo ca kataññūkatavdī.|| ||

Ime kho bhikkhave dve puggalā dullabhā lokasmin" ti.|| ||

 


 

Sutta 119

[119.1][pts][olds] "Dve'me bhikkhave puggalā dullabhā lokasmiṃ.|| ||

Katame dve?|| ||

Titto va,||
tappetā ca.|| ||

Ime kho bhikkhave dve puggalā dullabhā lokasmin" ti.|| ||

 


 

Sutta 120

[120.1][pts][olds][than] "Dve'me bhikkhave puggalā duttappayā.|| ||

Katame dve?|| ||

Yo ca laddhaṃ laddhaṃ nikkhipati,||
yo ca laddhaṃ laddhaṃ vissajjeti.|| ||

Ime kho bhikkhave dve puggalā duttappayā" ti.|| ||

 


 

Sutta 121

[121.1][pts][olds] "Dve'me bhikkhave puggalā sutappayā.|| ||

Katame dve?|| ||

Yo ca laddhaṃ laddhaṃ na nikkhipati,||
yo ca laddhaṃ laddhaṃ na vissajjeti.|| ||

Ime kho bhikkhave dve puggalā sutappayā" ti.|| ||

 


 

Sutta 122

[122.1][pts][olds] "Dve'me bhikkhave paccayā rāgassa uppādāya.|| ||

Katame dve?|| ||

Subha-nimittañ ca,||
a-yoniso ca mana-sikāro.|| ||

Ime kho bhikkhave dve paccayā rāgassa uppādāya" ti.|| ||

 


 

Sutta 123

[123.1][pts][olds] "Dve'me bhikkhave paccayā dosassa uppādāya.|| ||

Katame dve?|| ||

Paṭigha-nimittañ ca,||
a-yoniso ca mana-sikāro.|| ||

Ime kho bhikkhave dve paccayā dosassa uppādāya" ti.|| ||

 


 

Sutta 124

[124.1][pts][olds][than] "Dve'me bhikkhave paccayā micchā-diṭṭhiyā uppādāya.|| ||

Katame dve?|| ||

Parato ca ghoso,||
a-yoniso ca mana-sikāro.|| ||

Ime kho bhikkhave dve paccayā micchā-diṭṭhiyā uppādāya" ti.|| ||

 


 

Sutta 125

[125.1][pts][than][olds] "Dve'me bhikkhave paccayā sammā-diṭṭhiyā uppādāya.|| ||

Katame dve?|| ||

Parato ca ghoso,||
yoniso ca mana-sikāro.|| ||

Ime kho bhikkhave dve paccayā sammā-diṭṭhiyā uppādāya" ti.|| ||

 


 

Sutta 126

[126.1][pts][olds] "Dve'mā bhikkhave āpattiyo.|| ||

Katamā dve?|| ||

[88] Lahukā ca āpatti,||
garukā ca āpatti.|| ||

Imā kho bhikkhave dve āpattiyo" ti.|| ||

 


 

Sutta 127

[127.1][pts][olds] "Dve'mā bhikkhave āpattiyo.|| ||

Katamā dve?|| ||

Duṭṭhullā ca āpatti,||
aduṭṭhullā ca āpatti.|| ||

Imā kho bhikkhave dve āpattiyo" ti.|| ||

 


 

Sutta 128

[128.1][pts][olds] "Dve'mā bhikkhave āpattiyo.|| ||

Katamā dve?|| ||

Sāvasesā ca āpatti,||
anavasesā ca āpatti.|| ||

Imā kho bhikkhave dve āpattiyo" ti.|| ||

 

Āsā Vagga Ekādasama

 


Contact:
E-mail
Copyright Statement