Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 21

Kāya-Sakkhī Suttaṃ aka Saviṭṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā ca Saviṭṭho||
āyasmā ca Mahā-Koṭṭhito||
yen'āyasmā Sāriputto||
ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā||
āyasmatā Sāriputtena||
saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnaṃ kho||
āyasmantaṃ Saviṭṭhaṃ||
ayasmā Sāriputto||
etad avoca:|| ||

"Tayo'me āvuso Saviṭṭha,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto.|| ||

Ime kho āvuso||
tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ āvuso tiṇṇaṃ puggalānaṃ||
katamo te puggalo khamati||
abhikkantataro ca||
paṇītataro cā" ti?|| ||

"Tayo'me āvuso Sāriputta,||
puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto.|| ||

Ime kho āvuso tayo puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ āvuso tiṇṇaṃ puggalānaṃ||
yvāyaṃ puggalo saddhā-vimutto,||
ayaṃ me puggalo khamati,||
imesaṃ tinṇaṃ puggalānaṃ||
abhikkantataro ca,||
paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Imassa āvuso puggalassa||
saddh'indriyaṃ adhimattan" ti.|| ||

Atha kho āyasmā Sāriputto||
āyasmantaṃ Mahā Koṭṭhitaṃ||
etad avoca:|| ||

"Tayo me āvuso Koṭṭhita, puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto.|| ||

Ime kho āvuso tayo puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

[119] Imesaṃ āvuso tiṇṇaṃ puggalānaṃ||
katamo te puggalo khamati,||
abhikkantataro ca||
paṇītataro cā" ti?|| ||

"Tayo'me āvuso Sāriputta, puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto.|| ||

Ime kho āvuso tayo puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ āvuso tiṇṇaṃ puggalānaṃ||
yvāyaṃ puggalo kāya-sakkhi,||
ayaṃ me puggalo khamati,||
imesaṃ tiṇṇaṃ puggalānaṃ||
abhikkantataro ca||
paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Imassa āvuso puggalassa||
samādh'indriyaṃ adhimattan" ti.|| ||

Atha kho āyasmā Mahā Koṭṭhito||
āyasmantaṃ Sāriputtaṃ||
etad avoca:|| ||

"Tayo'me āvuso Sāriputta, puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto.|| ||

Ime kho āvuso tayo puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ āvuso tiṇṇaṃ puggalānaṃ||
katamo te puggalo khamati,||
abhikkantataro ca||
paṇītataro cā" ti?|| ||

"Tayo'me āvuso Koṭṭhita, puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Kāya-sakkhī,||
diṭṭhi-p-patto,||
saddhā-vimutto.|| ||

Ime kho āvuso tayo puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ āvuso tiṇṇaṃ puggalānaṃ||
yvāyaṃ puggalo diṭṭha-p-patto,||
ayaṃ me puggalo khamati,||
imesaṃ tiṇṇaṃ puggalānaṃ||
abhikkantataro ca||
paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Imassa āvuso puggalassa||
paññ'idriyaṃ adhimattan" ti.|| ||

Atha kho āyasmā Sāriputto||
āyasmantañ ca Saviṭṭhaṃ||
āyasmantañ ca Mahā Koṭṭhitaṃ||
etad avoca:|| ||

"Vyākataṃ kho āvuso amhehi sabbeh'eva yathā sakaṃ paṭibhānaṃ.|| ||

Āyām āvuso yena Bhagavā ten'upasaṅkamissāma.|| ||

Upasaṅkamitvā Bhagavato etam atthaṃ ārocessāma.|| ||

Yathā no Bhagavā vyākarissati,||
tathā naṃ dhāressāmā" ti.|| ||

"Evam āvuso" ti kho||
āyasmā ca Saviṭṭho||
ayāsmā ca Mahā Koṭṭhito||
āyasmato Sāriputtassa||
paccassosuṃ.|| ||

Atha koh||
āyasmā ca Sāriputto||
āyasmā ca Saviṭṭho||
āyasmā ca Mahā Koṭṭhito||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ||
abhivādetvā||
eka-m-antaṃ nisīdiṃsu.|| ||

Ekaman- [120] taṃ nisinno kho||
āyasmā Sāriputto yāvatako ahosi||
āyasmatā ca Saviṭṭhena||
āyasmatā ca Mahā-Koṭṭhitena||
saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

"Na khv ettha Sāriputta||
sukaraṃ ekaṃ-sena vyākātuṃ,||
'Ayaṃ imesaṃ tinṇaṃ puggalānaṃ||
abhikkantataro ca||
paṇitataro cā' ti.|| ||

Ṭhānaṃ h'etaṃ Sāriputta||
vijjati yvāyaṃ||
puggalo saddhā-vimutto||
svāyaṃ Arahattāya paṭipanno.|| ||

Yvāyaṃ puggalo kāya-sakkhi svāyaṃ||
Sakad'āgāmī vā||
Anāgāmī vā.|| ||

Yo c'āyaṃ puggalo diṭṭhi-p-patto so p'assa||
Sakad'āgāmī vā||
Anāgāmī vā.|| ||

Na khv'ettha Sāriputta sukaraṃ ekaṃ-sena vyākātuṃ,||
'Ayaṃ imesaṃ tinṇaṃ puggalānaṃ||
abhikkantataro ca||
paṇitataro cā' ti.|| ||

Ṭhānaṃ h'etaṃ Sāriputta||
vijjati yvāyaṃ||
puggalo kāya-sakkhi||
svāyaṃ arahattāya paṭipanno.|| ||

Yvāyaṃ puggalo saddhā-vimutto svāyaṃ||
Sakad'āgāmī vā||
Anāgāmī vā.|| ||

Yo c'āyaṃ puggalo diṭṭhi-p-patto so'passa||
Sakad-āgāmi vā||
Anāgāmī vā.|| ||

Na khv'ettha Sāriputta sukaraṃ ekaṃ-sena vyākātuṃ,||
'Ayaṃ imesaṃ tinṇaṃ puggalānaṃ||
abhikkantataro ca||
paṇitataro cā' ti.|| ||

Ṭhānaṃ h'etaṃ Sāriputta||
vijjati yvāyaṃ puggalo diṭṭhi-p-patto||
svāyaṃ arahattāya paṭipanno.|| ||

Yvāyaṃ puggalo saddhā-vimutto svāyaṃ||
Sakad'āgāmī vā||
Anāgāmī vā.|| ||

Yo c'āyaṃ puggalo kāya-sakkhi so p'assa||
Sakad'āgāmī vā||
Anāgāmī vā.|| ||

Na khv'ettha Sāriputta sukaraṃ ekaṃ-sena vyākātuṃ,||
'Ayaṃ imesaṃ tinṇaṃ puggalānaṃ||
abhikkantataro ca||
paṇitataro cā' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement