Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 33

Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][wrrn][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

"Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudayāya.|| ||

Katamāni tīṇi?|| ||

Lobho nidānaṃ kammānaṃ samudayāya,||
doso nidānaṃ kammānaṃ samudayāya,||
moho nidānaṃ kammānaṃ samudayāya.

 

§

 

Yaṃ bhikkhave lobha-pakataṃ kammaṃ||
lobha-jaṃ lobha-nidānaṃ lobha-samudayaṃ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṃ kammaṃ vipaccati.|| ||

Yattha taṃ kammaṃ vipaccati,||
tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

Yaṃ bhikkhave dosa-pakataṃ kammaṃ||
dosa-jaṃ dosa-nidānaṃ dosa-samudayaṃ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṃ kammaṃ vipaccati.|| ||

Yattha taṃ kammaṃ vipaccati,||
tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

Yaṃ bhikkhave moha-pakataṃ kammaṃ||
moha-jaṃ moha-nidānaṃ moha-samudayaṃ,||
yatth'assa atta-bhavo nibbattati,||
tattha taṃ kammaṃ vipaccati.|| ||

Yattha taṃ kammaṃ vipaccati,||
[135] tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

 

§

 

Seyyathā pi, bhikkhave,||
bījāni akhaṇḍāni apūtīni avāt'ātapahatāni sārādāni sukha-sayitāni sukhette supari-kamma-katāya bhumiyā nikkhittāni||
devo ca sammā dhāraṃ anuppaveccheyya,||
ev'assu tāni bhikkhave bījāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyuṃ.|| ||

Evam eva kho bhikkhave||
yaṃ lobha-pakataṃ kammaṃ||
lobha-jaṃ lobha-nidānaṃ lobha-samudayaṃ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṃ kammaṃ vipaccati.|| ||

Yattha taṃ kammaṃ vipaccati,||
tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

Yaṃ dosa-pakataṃ kammaṃ||
dosa-jaṃ dosa-nidānaṃ dosa-samudayaṃ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṃ kammaṃ vipaccati.|| ||

Yattha taṃ kammaṃ vipaccati,||
tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.|| ||

Yaṃ moha-pakataṃ kammaṃ||
moha-jaṃ moha-nidānaṃ moha-samudayaṃ,||
yatth'assa atta-bhavo nibbattati,||
tattha taṃ kammaṃ vipaccati.|| ||

Yattha taṃ kammaṃ vipaccati,||
tattha tassa kammassa vipākaṃ paṭisaṃvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

 


 

[33.2] Tīṇ'imāni bhikkhave nidānāni kammānaṃ samudāyāya.|| ||

Katamāni tīṇi?|| ||

Alobho nidānaṃ kammānaṃ samudayāya,||
adoso nidānaṃ kammānaṃ samudayāya,||
amoho nidānaṃ kammānaṃ samudayāya.

 

§

 

Yaṃ bhikkhave alobha-pakataṃ kammaṃ||
alobha-jaṃ alobha-nidānaṃ alobha-samudayaṃ,||
lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.

Yaṃ bhikkhave adosa-pakataṃ kammaṃ||
adosa-jaṃ adosa-nidānaṃ adosa-samudayaṃ,||
dose vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.

Yaṃ bhikkhave amoha-pakataṃ kammaṃ||
amoha-jaṃ amoha-nidānaṃ amoha-samudayaṃ,||
mohe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.

 

§

 

Seyyathā pi, bhikkhave, bījāni akhaṇḍāni apūtīni avātāta- [136] pahatāni sārādāni sukha-sayitāni tāni puriso agginā daheyya agginā dahitvā masiṃ kareyya masiṃ karitvā mahāvāte vā opuneyya,||
nadiyā vā sīgha-sotāya pavāheyya ev'assu tāni bhikkhave bījāni ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṃ anuppadadhammāni.|| ||

Evam'eva kho bhikkhave yaṃ alobha-pakataṃ kammaṃ||
alobha-jaṃ alobha-nidānaṃ alobha-samudayaṃ,||
lobhe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.

Yaṃ adosa-pakataṃ kammaṃ||
adosa-jaṃ adosa-nidānaṃ adosa-samudayaṃ,||
dose vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.|| ||

Yaṃ amoha-pakataṃ kammaṃ||
amoha-jaṃ amoha-nidānaṃ amoha-samudayaṃ,||
mohe vigate evaṃ taṃ kammaṃ pahīnaṃ hoti ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.|| ||

Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyā ti.|| ||

lobha-jaṃ dosa-jaṃ c'eva moha-jañ cāpi'viddasu,||
Yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ,||
Idh'eva taṃ vedanīyaṃ vatthu aññaṃ na vijjati.
Tasmā lobhaṃ ca dosaṃ ca moha-jaṃ cāpi'viddasu,||
Vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jahe ti.|| ||

 


Contact:
E-mail
Copyright Statement