Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 35

Deva-Dūta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

[1][wrrn][pts][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave deva-dutāni.|| ||

Katamāni tīṇi?|| ||

Idha bhikkhave ekacco||
kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Tam enaṃ bhikkhave Niraya-pālā nānā bāhāsu gahetvā Yamassa rañño dassenti:|| ||

'Ayaṃ deva puriso ametteyyo apetteyyo asāmañño abrahmañño,||
na kule jeṭṭhāpacāyī,||
imassa devo daṇḍaṃ paṇetū' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā paṭhamaṃ deva-dūtaṃ samanuyuñjati,||
samanugāhati, samanubhāsati:|| ||

'Ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ deva-dūtaṃ pātubhūtan' ti?|| ||

So evam āha:|| ||

'Nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātiyā,||
jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitaṃ sirovalitaṃ tilakāhatagattan' ti.|| ||

So evam āha:|| ||

'Addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi jarā-dhammo jaraṃ anatīto,||
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā' ti?|| ||

[139] So evam āha:|| ||

'Nāhaṃ sakkhi'ssaṃ bhante,||
pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manāsā.|| ||

Taggha tvaṃ, ambho purisa,||
tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho pan'etaṃ pāpa-kammaṃ n'eva mātarā kataṃ,||
na pitarā kataṃ,||
na bhātarā kataṃ,||
na bhaginiyā kataṃ,||
na mitt-ā-maccehi kataṃ,||
na ñātisālohitehi kataṃ,||
na devatāhi kataṃ,||
na samaṇa-brāhmaṇehi kataṃ.|| ||

Atha kho tayā'vetaṃ pāpa-kammaṃ kataṃ,||
tvaṃ yeva tassa vipākaṃ paṭisaṃvediyasī' ti.|| ||

Tam enaṃ, bhikkhave, Yamo rājā paṭhamaṃ deva-dūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ deva-dūtaṃ samanuyuñjati,||
samanugāhati,||
samanubhāsati:|| ||

'Ambho purisa,||
na tvaṃ addasa manussesu dutiyaṃ deva-dūtaṃ pātubhūtan' ti?'|| ||

So evam āha:|| ||

'Nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa,||
na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷha-gilānaṃ sake muttakarīse pa'ipannaṃ semānaṃ aññehi ca vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānan' ti?|| ||

So evam āha:|| ||

'Addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa,||
tassa te viññussa sato mahallakassa na etad ahosi:|| ||

"Aham pi kho'mhī vyādhi-dhammo vyādhiṃ anatīto,||
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā" ti?|| ||

So evam āha:|| ||

'Nāhaṃ sakkhissaṃ bhante,||
pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho [140] purisa,||
pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṃ, ambho purisa,||
tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho pan'etaṃ pāpa-kammaṃ n'eva mātarā kataṃ,||
na pitarā kataṃ,||
na bhātarā kataṃ,||
na bhaginiyā kataṃ,||
na mitt-ā-maccehi kataṃ,||
na ñātisālohitehi kataṃ,||
na devatāhi kataṃ,||
na samaṇa-brāhmaṇehi kataṃ.|| ||

Atha kho tayā ve taṃ pāpa-kammaṃ kataṃ,||
tvaṃ yeva tassa vipākaṃ paṭisaṃvediyasī' ti.|| ||

3. Tam enaṃ bhikkhave Yamo rājā dutiyaṃ deva-dūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ deva-dūtaṃ samanuyuñjati,||
samanugāhati,||
samanubhāsati:|| ||

'Ambho purisa,||
na tvaṃ addasa manussesu tatiyaṃ deva-dūtaṃ pātubhūtan' ti?|| ||

So evam āha:|| ||

'Nāddasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa,||
na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātan' ti?|| ||

So evam āha:|| ||

'Addasaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa,||
tassa te viññussa sato mahallakassa na etad ahosi:|| ||

"Aham pi kho'mhi maraṇa-dhammo,||
maraṇaṃ anatīto,||
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā" ti?|| ||

So evam āha:|| ||

'Nāham sakkhissaṃ bhante,||
pamādassaṃ bhante' ti.|| ||

Tam enaṃ bhikkhave Yamo rājā evam āha:|| ||

'Ambho purisa,||
pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||

Taggha tvaṃ ambho purisa,||
tathā karissanti yathā taṃ pamattaṃ.|| ||

Taṃ kho pan'etaṃ pāpa-kammaṃ n'eva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mitt-ā-maccehi kataṃ na ñātisālohitehi kataṃ na devatāhi kataṃ na samaṇa-brāhmaṇehi kataṃ.|| ||

Atha kho tayā ve taṃ pāpa-kammaṃ kataṃ,||
tvaṃ yeva tassa vipākaṃ paṭisaṃvedassasī' ti.|| ||

4. Tam enaṃ bhikkhave Yamo rājā tatiyaṃ deva-dūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti.|| ||

[141] Tam enaṃ bhikkhave Nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karonti,||
tattaṃ ayokhīlaṃ hatthe gamenti,||
tattaṃ ayokhīlaṃ dutiyasmiṃ hatthe gamenti,||
tattaṃ ayokhīlaṃ pāde gamenti,||
tattaṃ ayokhīlaṃ dutiyasmiṃ pāde gamenti,||
tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti.|| ||

So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantīhoti.|| ||

Tam enaṃ bhikkhave Nirayapālā saṃvesetvā kuṭhārīhi tacchanti.|| ||

So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantīhoti.|| ||

Tam enaṃ bhikkhave Nirayapālā uddhaṃ pādaṃ adho siraṃ ṭhapetvā vāsīhi tacchanti.|| ||

So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantīhoti.|| ||

Tam enaṃ bhikkhave Nirayapālā rathe yochetvā ādittāya bhūmiyā sampajjalitāya sajoti-bhūtāya sārenti pi,||
paccāsārenti pi so tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantīhoti.|| ||

Tam enaṃ bhikkhave Nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āropenti pi oropenti pi.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantīhoti.|| ||

Tam enaṃ bhikkhave Nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkipanti ādittāya sampajjalitāya sajoti-bhūtāya.|| ||

So tattha pheṇuddehakaṃ paccati,||
so tattha pheṇuddehakaṃ paccāmāno sakim pi uddhaṃ gacchati,||
sakim pi adho gacchati,||
sakim pi tiriyaṃ gacchati.|| ||

So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||

Na ca tāva kālaṃ karoti,||
yāva na taṃ pāpa-kammaṃ vyantīhoti.|| ||

Tam enaṃ bhikkhave Nirayapālā mahāNiraye pakkhipanti.|| ||

So kho pana bhikkhave mahā-Nirayo:|| ||

'Catukkaṇṇo catudvāro vibhatto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito||
[142] Tassa ayomayā bhumi jalitā tejasā yutā,||
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā' ti|| ||

5. Bhūta-pubbaṃ bhikkhave Yamassa rañño etad ahosi:|| ||

'Ye kira bho loke pāpakāni kammāni karonti,||
te eva-rūpā vividhā kamma-kāraṇā karīyanti.|| ||

Aho vatāhaṃ manussattaṃ labheyyaṃ,||
Tathāgato ca loke uppajjeyya arahaṃ Sammā Sambuddho,||
tañ c'āhaṃ Bhagavantaṃ payirupāseyyaṃ,||
so ca me Bhagavā dhammaṃ deseyya,||
tassa c'āhaṃ Bhagavato dhammaṃ ājāneyyan' ti.|| ||

Taṃ kho panāhaṃ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṃ vadāmi.|| ||

Api ca kho bhikkhave yad eva me sāmañ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ,||
tad evāhaṃ vadimī" ti.|| ||

Coditā deva-dūtehi ye pamajjanti mānavā,||
Te dīgha-rattaṃ socanti hīna-kāyūpagā narā.||
Ye ca kho deva-dūtehi santo sappurisā idha,||
Coditā nappamajjanti Ariya-Dhamme kudācanaṃ.||
Upādāne bhayaṃ disvā jāti-maraṇa-sambhave,||
Anupādā vimuccanti jāti-maraṇa-saṅkhaye.||
Te khema-p-pattā sukhitā diṭṭha-dhamm-ā-bhini-b-butā||
Sabba-vera-bhayātītā sabba-dukkhaṃ upaccagun.|| ||

 


Contact:
E-mail
Copyright Statement