Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 37

Dutiya Catu-Mahārāja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[143]

[1][bit][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bhūta-pubbaṃ bhikkhave Sakko devānam Indo deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

[144] 'Cātuddasiṃ pañcadasi yāva pakkhassa aṭṭhamī||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṃ,||
Uposathaṃ upavaseyya yo p'assa mādiso naro' ti.|| ||

Sā kho pan'esā bhikkhave Sakkena devānam indena gāthā duggītā, na sugītā,||
dubbhā-sitā, na subhā-sitā.|| ||

Taṃ kissa hetu?|| ||

Sakko bhikkave devānam Indo avīta-rāgo avīta-doso avīta-moho.|| ||

Yo ca kho so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā-vimutto.|| ||

Tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacanāya:|| ||

'Cātuddasiṃ pañcadasi yāva pakkhassa aṭṭhamī||
Pāṭihāriyapakkhaṃ ca aṭṭh'aṅga-susamā-gataṃ,||
Uposathaṃ upavaseyya yo p'assa mādiso naro' ti.|| ||

Taṃ kissa hetu?|| ||

So hi bhikkhave bhikkhu vīta-rāgo||
vīta-doso||
vīta-moho.|| ||

Bhūta-pubbaṃ bhikkhave Sakko devānam Indo deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:-|| ||

'Cātuddasi pañcadasi yāva pakkhassa aṭṭhamī,||
Pāṭihāriyapakkhaṃ ca aṭṭh'aṅga-susamā-gataṃ||
Uposathaṃ upavaseyya yo p'assa mādiso naro' ti.|| ||

Sā kho pan'esā bhikkhave Sakkena devānam indena gāthā duggītā,||
na sugītā,||
dubbhā-sitā,||
na subhā-sitā.|| ||

Taṃ kissa hetu?|| ||

Sakko hi bhikkhave devānam Indo aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
aparimutto dukkhasmā ti vadāmi.|| ||

Yo ca kho so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā-vimutto,||
tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacānāya.|| ||

'Cātuddasi pañca-dasī yāva pakkhassa aṭṭhamī||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṃ,||
Uposathaṃ upavaseyya yo p'assa mādiso naro' ti. || ||

[145] Taṃ kissa hetu?|| ||

So bhikkhave bhikkhu parimutto jātiyā jarāyā maraneṇa sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimutto dukkhasmā ti vadāmi" ti.|| ||

 


Contact:
E-mail
Copyright Statement