Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 40

Ādhipateyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave ādhipateyyāni.|| ||

Katamāni tīṇi?|| ||

Att'ādhipateyyaṃ,||
lok'ādhipateyyaṃ,||
dhamm'ādhipateyyaṃ.|| ||

 

§

 

Katamaṃ ca bhikkhave attādhipateyyaṃ?|| ||

Idha bhikkhave bhikkhu arañña-gato vā rukkha-mūla-gato vā suññā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito,||
na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito,||
na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito,||
na iti-bhavā-bhava-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

"Api ca kho'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā" ti.|| ||

Ahañ c'eva kho pana [148] yādisake vā kāme ohāya agārasmā anagāriyaṃ pabba-jito,||
tādisake vā kāme pariyeseyyaṃ,||
tato vā pāpiṭṭhatare,||
na me taṃ assa paṭirūpan' ti.|| ||

So iti paṭisañcikkhati:|| ||

'Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggan' ti.|| ||

So attāṇaṃ yeva adhipateyyaṃ karitvā akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave 'attādhipateyyaṃ'.|| ||

 

§

 

2. Katamañ ca bhikkhave lokādhipateyyaṃ?|| ||

Idha bhikkhave bhikakhu arañña-gato vā rukkha-mūla-gato vā suññā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito,||
na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito,||
na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito,||
na iti-bhavā-bhava-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

"Api ca kho'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā" ti.|| ||

Ahañ c'eva kho pana evaṃ pabba-jito||
samāno kāma-vitakkaṃ vā vitakkeyyaṃ,||
vyāpāda-vitakkaṃ vā vitakkeyyaṃ,||
vihiṃsā-vitakkaṃ vā vitakkeyyaṃ —||
mahā kho panāyaṃ loka-sannivāso —||
mahantasmiṃ kho pana loka-sannivāse santi samaṇa-brāhmaṇā iddhi-manto||
dibba-cakkhukā para-citta-viduno.|| ||

Te dūrato pi passanti,||
āsannā pi na disasanti,||
cetasā pi cittaṃ pajānanti.|| ||

Te pi maṃ evaṃ jāneyyuṃ:|| ||

"Passatha bho imaṃ kula-puttaṃ,||
saddhā agārasmā anagāriyaṃ pabba-jito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī" ti.|| ||

Devatā pi kho santi iddhi-mantiniyo dubba-cakkhukā para-citta-viduniyo.|| ||

Tā dūrato pi passanti,||
āsannā pi na dissanti,||
cetasā pi cittaṃ pajānanti.|| ||

Tā pi maṃ evaṃ jāneyyuṃ:|| ||

"Passatha bho imaṃ kula-puttaṃ,||
saddhā agārasmā anagāriyaṃ pabba-jito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī" ti.|| ||

So iti paṭisañcikkhati:|| ||

'Āraddhaṃ kho pana me viriyaṃ [149] bhavissati asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggan' ti.|| ||

So lokaṃ yeva adhipatiṃ karitvā akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave 'lok'ādhipateyyaṃ'.

 

§

 

Katamañ ca bhikkhave dhammādhipateyyaṃ?|| ||

Idha bhikkhave bhikakhu arañña-gato vā rukkha-mūla-gato vā suññā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Na kho panāhaṃ cīvara-hetu agārasmā anagāriyaṃ pabba-jito,||
na piṇḍa-pāta-hetu agārasmā anagāriyaṃ pabba-jito,||
na sen'āsana-hetu agārasmā anagāriyaṃ pabba-jito,||
na iti-bhavā-bhava-hetu agārasmā anagāriyaṃ pabba-jito.|| ||

"Api ca kho'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā" ti.|| ||

Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Santi kho pana me sabrahma-cārī jānaṃ passaṃ viharanti.|| ||

Ahañ c'eva kho pana evaṃ svākkhāte Dhamma-Vinaye pabba-jito samāno kusito vihareyyaṃ pamatto,||
na me taṃ assa paṭirūpan' ti.|| ||

So iti paṭisañcikkhati:|| ||

'Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṃ cittaṃ ek'aggan' ti.|| ||

So dhammaṃ yeva adhipatiṃ karitvā akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave 'dhamm'ādhipateyyaṃ'.|| ||

Imāni kho bhikkhave tīṇi ādhipateyyānī" ti.|| ||

 


 

N'atthi loke raho nāma pāpa-kammaṃ pakubbato.||
Attā te purisa jānāti saccaṃ vā yadi vā musā.||
Kalyāṇaṃ vata bho sakkhi attāṇaṃ atimaññasi.||
Yo santaṃ attani pāpaṃ attāṇaṃ parigūhasi.||
[150] Passanti devā ca Tathāgatā ca lokasmiṃ bālaṃ visamaṃ carantaṃ.||
Tasmā hi attā-dhipako sato care lokā-dhipo ca nipako ca jhāyī.||
Dhammā-dhipo ca anuDhamma-cārī na hīyati saccaparakkamo muni.||
Pasayha Māraṃ abhibhuyya antakaṃ yo ca phūsī jātikhayaṃ padhānavā,||
Sa tādiso loka-vidū sumedho sabbesu dhammesu atammayo munī ti.|| ||

Devadūta Vaggo Catuttho.|| ||

 


Contact:
E-mail
Copyright Statement