Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 66

Sāḷha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[193]

[1][pts][nymo] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Nandako Sāvattiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Atha kho Sāḷho ca Migāranattā Rohaṇo ca Pekhuniyanattā yen'āyasmā Nandako ten'upaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasma Nandakaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnaṃ kho Sāḷhaṃ Migāranattāraṃ āyasmā Nandako etad avoca:|| ||

2. "Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
'mā samaṇo no garū' ti,||
yadā tumhe [194] Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā vuñgarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṃvaṭṭantī ti — atha tumhe Kālāmā pajaheyyātha.|| ||

3. Taṃ kiṃ maññatha Sāḷhā?|| ||

Atthi lobho" ti?|| ||

"Evaṃ bhante."|| ||

"'Abhijjhā' ti kho ahaṃ Sāḷhā etam atthaṃ vadāmi.|| ||

Luddho kho ayaṃ Sāḷhā abhijjhālū pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti||
yaṃ sa hoti dīgha-rattā ahitāya dukkhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

4. "Taṃ kim maññatha Sāḷhā?|| ||

Atthi doso" ti?|| ||

"Evaṃ bhante" ti.|| ||

"'Vyāpāde' ti kho ahaṃ Sāḷhā etam atthaṃ vadimi.|| ||

Duṭṭho kho ayaṃ Sāḷhā vyāpanna-citto pāṇampi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti||
yaṃ sa hoti dīgha-rattā ahitāya dukkhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

5. "Taṃ kim maññatha Sāḷhā?|| ||

Atti moho" ti?|| ||

"Evaṃ bhante" ti.|| ||

"'Avijjā' ti kho ahaṃ Sāḷhā etam atthaṃ vadāmu.|| ||

Muḷho ko ayaṃ Sāḷhā avijjā-gato pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti||
yaṃ sa hoti dīgha-rattā ahitāya dukkhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

6. "Taṃ kim maññatha Sāḷhā?|| ||

Ime dhammā kusalā vā akusalā vā" ti?|| ||

"Akusalā bhante."|| ||

"Sāvajja vā anavajjā vā" ti?|| ||

"Sāvajjā bhante".|| ||

"Viññūgarahitā vā viñppaSatthā vā" ti?|| ||

"Viñgarahitā bhante".|| ||

"Samattā samādinnā ahitāya dukkhāya saṃvaṭṭanti no vā kathaṃ vā ettha hotī" ti?|| ||

[195] "Samattā bhante samādinnā ahitāya dukkhāya saṃvaṭṭantī.|| ||

Evaṃ no h'ettha hotī" ti.|| ||

7. "Iti ko Sāḷhā yan taṃ avocumha:|| ||

'Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
"mā samaṇo no garū" ti,||
yadā tumhe Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā vuñgarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṃvaṭṭantī' ti,||
atha tumhe Sāḷhā pajaheyyāthā' ti.|| ||

Iti yan taṃ vuttaṃ idam etaṃ paṭicca vutataṃ.|| ||

Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
mā samaṇo no garū ti,||
yadā tumhe Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā vuñgarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṃvaṭṭantī ti,||
atha tumhe Sāḷhā upasampajja vihareyyātha.|| ||

8. Taṃ kiṃ maññatha Sāḷhā?|| ||

Atthi alobho" ti?|| ||

"Evaṃ bhante" ti.|| ||

"'Anabhijkādhā' ti kho ahaṃ Sāḷhā etam atthaṃ vadāmi.|| ||

Aluddho kho ayaṃ Sāḷhā anabhijjhālū n'eva pāṇaṃ hanti,||
na adinnaṃ ādiyati,||
na paradāhaṃ gacchati,||
na musā bhaṇati,||
param pi tathattāya sam-ā-dapeti yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Taṃ kiṃ maññatha Sāḷhā?|| ||

Atthi adoso" ti?|| ||

"Evaṃ bhante" ti.|| ||

"'Avyāpādo' ti kho ahaṃ Sāḷhā etam atthaṃ vadāmi.|| ||

Aluddho kho ayaṃ Sāḷhā?|| ||

Avyāpanna-citto n'eva pāṇaṃ hanti,||
na adinnaṃ ādiyati,||
na paradāhaṃ gacchati,||
na musā bhaṇati,||
param pi tathattāya sam-ā-dapeti yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Taṃ kim maññatha Sāḷhā?|| ||

Atthi amoho" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Vijjāti ko ahaṃ Sāḷhā etam atthaṃ vadāmi.|| ||

Amūḷho [196] kho ayaṃ Sāḷhā vijjā-gato n'eva pāṇaṃ hanti,||
na adinnaṃ ādiyati,||
na paradāhaṃ gacchati,||
na musā bhaṇati,||
param pi tathattāya sam-ā-dapeti yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Taṃ kiṃ maññatha Sāḷhā?|| ||

Ime dhammā kusalā vā akusalā vā" ti?|| ||

"Akusalā bhante".|| ||

"Sāvajja vā anavajjā vā" ti?|| ||

"Sāvajjā bhante".|| ||

"Viññūgarahitā vā viñppaSatthā vā" ti?|| ||

"Viñgarahitā bhante".|| ||

"Samattā samādinnā ahitāya dukkhāya saṃvaṭṭanti no vā kathaṃ vā h'ettha hotī" ti?|| ||

"Samattā bhante samādinnā ahitāya dukkhāya saṃvaṭṭanti.|| ||

Evaṃ no h'ettha hotī" ti.|| ||

"Iti ko Sāḷhā yaṃ taṃ avocumha:|| ||

'Etha tumhe Sāḷhā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
"mā samaṇo no garū" ti,||
yadā tumhe Sāḷhā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā anavajjā,||
ime dhammā viññūppasatthā,||
ime dhammā samattā samādinnā hitāya sukhāya saṃvaṭṭantī' ti,||
atha tumhe Sāḷhā upasampajja vihareyyāthā.|| ||

Iti yan taṃ vuttaṃ idam etaṃ paṭicca vutataṃ.|| ||

Sa kho so Sāḷhā ariya-sāvako evaṃ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
mettā-saha-gatena cetasā||
ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Karāṇā-saha-gatena cetasā ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karāṇā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

So evaṃ pajānāti,||
atthi idaṃ,||
atthi hīnaṃ,||
atthi paṇītaṃ,||
atthi imassa saññā-gatassa uttariṃ nissaraṇanti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj-ā-savā pi [197] cittaṃ vimuccati,||
vumuttasmiṃ vumuttamiti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāti.|| ||

So evaṃ pajānāti.|| ||

Ahu pubbe lobho,||
tadahu akusalaṃ.|| ||

So etarahi n'atthi,||
icc'etaṃ kusalaṃ.|| ||

Ahu pubbe deso,||
tadahu akusalaṃ.|| ||

So etarahi n'atthi||
icc'etaṃ kusalaṃ.|| ||

Ahu pubbe moho,||
tadahu akusalaṃ.|| ||

So etarahi n'atthi,||
icc'etaṃ kusalan' ti.|| ||

Iti so diṭṭhe'va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṃvedi brahma-bhūtena attanā viharatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement