Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 67

Kathā-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[197]

[1][pts][than][olds] "Tīṇ'īmāni bhikkhave kathā-vatthuni.

Katamāni tīni?|| ||

Atītaṃ vā bhikkhave addhānaṃ āhabbha kathaṃ katheyya||
— 'evaṃ ahosi atītam addhānan' ti,||
anāgataṃ vā bikkhave addhānaṃ ārabbha kathaṃ katheyya||
— 'evaṃ bhavissati anāgatam addhānan' ti,||
etarahi vā bhikkhave pacc'uppannaṃ ārabbha kathaṃ katheyya||
— 'evaṃ etarahi pacc'uppannan' ti.|| ||

 

§

 

[2][pts][than][olds] Kathā-sampayogena bhikkhave puggalo veditabbo,||
yadi vā kaccho yadi vā akacchoti.|| ||

Sac'āyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno
ekaṃsa-vyākaraṇīyaṃ pañhaṃ na ekaṃ-sena-vyākaroti,
vibhajja-vyākaraṇīyaṃ pañhaṃ na vibhajja-vyākaroti,
paṭipucchā-vyākaraṇīyaṃ pañhaṃ na paṭipucchā-vyākaroti,
ṭhapanīyaṃ pañhaṃ na ṭhapeti,
evaṃ santāyaṃ bhikkhave puggalo akacco hoti.|| ||

Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno
ekaṃsa-vyākaraṇīyaṃ pañhaṃ ekaṃ-sena vyākaroti,
vibhajja-vyākaraṇīyaṃ pañhaṃ vibhajja-vyākaroti,
paṭipucchā-vyākaraṇīyaṃ pañhaṃ paṭipucchā-vyākaroti,
ṭhapanīyaṃ pañhaṃ ṭhapeti,
evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.|| ||

[3][than][pts][olds] Kathā-sampayogena bhikkhave puggalo veditabbe yadi vā kaccho, yadi vā akacchoti.|| ||

Sac'āyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne na saṇṭhāti,
parikappe na saṇṭhāti,
aññavāde na [198] saṇṭhāti,
paṭipadāya na saṇṭhāti,
evaṃ santāyaṃ bikkhave puggalo akaccho hoti.|| ||

Sace panāyaṃ bikkhave puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne saṇṭhāti,
parikappe naṭhṭhāti,
aññavāde saṇṭhāti,
paṭipadāya saṇṭhāti
evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.|| ||

[4][pts][than][olds] Kathā-sampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti.|| ||

Sac'āyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno aññenaññaṃ paṭicarati,
bahiddhā kathaṃ apanāmeti,
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti,
evaṃ santāyaṃ bhikkhave puggalo akaccho hoti.|| ||

Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno nāññenāññaṃ paṭicarati.
Na bahiddhā kathaṃ apanāmeti,
na kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti,
evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.|| ||

[5][pts][than][olds] Kathā-sampayogena bikkhave puggalo veditabbo yadi vā kaccho,||
yadi vā akacchoti.|| ||

Sac'āyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno||
abhiharati,||
abhimaddati,||
anupajagghati,||
khalitaṃ gaṇhāti,||
evaṃ santāyaṃ bhikkhave puggalo akacco hoti.|| ||

Sace panāyaṃ bhikkhave puggalo pañhaṃ puṭṭho samāno||
na abhiharati,||
na abhimaddati,||
na anupajagghati,||
na khalitaṃ gaṇhāti||
evaṃ santāyaṃ bhikkhave puggalo kaccho hoti.|| ||

[6][pts][than][olds] Kathāsampayegena bhikkhave puggalo veditabbo yadi vā sa-upaniso yadipavā anupanisoti.|| ||

Anohita-soto bhikkhave anupaniso hoti;||
Ahitasoto sa-upaniso hoti.|| ||

So sa-upaniso samāno abhijānāti ekaṃ dhammaṃ,||
parijānāti ekaṃ dhammaṃ,||
pajahati ekaṃ dhammaṃ,||
sacchi-karoti ekaṃ dhammaṃ.|| ||

So abhijānanto ekaṃ dhammaṃ,||
parijānanto ekaṃ dhammaṃ,||
pajahanto ekaṃ dhammaṃ,||
sacchi-karonto ekaṃ dhammaṃ,||
sammā-vimuttiṃ phusati.|| ||

Etad atthā bikkhave kathā,
etad attā mantanā,
etad atthā upanisā,
etad atthaṃ sotāvadhānaṃ
yad idaṃ anupādā cittassa vimokkho" ti.|| ||

 


 

[199] [7][pts][than][olds] Ye viruddhā sallapanti viniviṭṭhā samussitā,||
Anariyaguṇam āsajja añña-mañña viraresino.||
Dubbhāsitaṃ vikkhalitaṃ sampamohaṃ parājayaṃ,||
Aññamaññassābhinandanti tadariyo kathanācare.||
Sace c'assa kathākāmo kālam aññāya paṇḍto,||
Dhammaṭṭhapaṭisaṃyuttā yā ariyā caritā kathā.||
Taṃ kathaṃ kathaye dhīro avirāddho anussito,||
Anupādinnena manasā apaḷāso asāhaso.||
Anusuyyāyamāno so samma-d-aññāya bhāsati,||
Subhāsitaṃ anumodeyya dubbhaṭṭhe nāvasādaye.||
Upārambhaṃ na sikkheyya khalitañ ca na gāhaye,||
Nābhihare nābhimadde na vācaṃ payutaṃ bhaṇe.||
Aññātatthaṃ pasādatthaṃ sataṃ ve hoti mantanā,||
Evaṃ kho ariyā mantenti esā ariyāna mantanā,||
Etad aññāya medhāvī na samusseyya mantaye.|| ||

 


Contact:
E-mail
Copyright Statement